📜
३. मातुगामसंयुत्तं
१. पठमपेय्यालवग्गो
१-२. मातुगामसुत्तादिवण्णना
२८०-२८१. मातुगामसंयुत्तस्स ¶ ¶ ¶ पठमे अङ्गेहीति अगुणङ्गेहि. न च रूपवाति न रूपसम्पन्नो विरूपो दुद्दसिको. न च भोगवाति न भोगसम्पन्नो निद्धनो. न च सीलवाति न सीलसम्पन्नो दुस्सीलो. अलसो चाति कन्तनपचनादीनि कम्मानि कातुं न सक्कोति, कुसीतो आलसियो निसिन्नट्ठाने निसिन्नोव, ठितठाने ठितोव निद्दायति एव. पजञ्चस्स न लभतीति अस्स पुरिसस्स कुलवंसपतिट्ठापकं पुत्तं न लभति, वञ्झित्थी नाम होति. सुक्कपक्खो वुत्तविपरियायेन वेदितब्बो. दुतियं पठमे वुत्तनयेनेव परिवत्तेतब्बं.
३. आवेणिकदुक्खसुत्तवण्णना
२८२. ततिये आवेणिकानीति पाटिपुग्गलिकानि पुरिसेहि असाधारणानि. पारिचरियन्ति परिचारिकभावं.
४. तीहिधम्मेहिसुत्तादिवण्णना
२८३-३०३. चतुत्थे मच्छेरमलपरियुट्ठितेनाति पुब्बण्हसमयस्मिञ्हि मातुगामो खीरदधिसङ्गोपनरन्धनपचनादीनि कातुं आरद्धो, पुत्तकेहिपि याचियमानो किञ्चि दातुं न इच्छति. तेनेतं वुत्तं ‘‘पुब्बण्हसमयं मच्छेरमलपरियुट्ठितेन चेतसा’’ति. मज्झन्हिकसमये पन मातुगामो कोधाभिभूतोव होति, अन्तोघरे कलहं अलभन्तो ¶ पटिविस्सकघरम्पि गन्त्वा कलहं ¶ करोति, सामिकस्स च ठितनिसिन्नट्ठानानि विलोकेन्तो विचरति. तेन वुत्तं ‘‘मज्झन्हिकसमयं इस्सापरियुट्ठितेन चेतसा’’ति. सायन्हे पनस्सा असद्धम्मपटिसेवनाय चित्तं नमति. तेन वुत्तं ‘‘सायन्हसमयं कामरागपरियुट्ठितेन चेतसा’’ति. पञ्चमादीनि उत्तानत्थानेव.
३. बलवग्गो
१. विसारदसुत्तवण्णना
३०४. दसमे ¶ रूपबलन्तिआदीसु रूपसम्पत्ति रूपबलं, भोगसम्पत्ति भोगबलं, ञातिसम्पत्ति ञातिबलं, पुत्तसम्पत्ति पुत्तबलं, सीलसम्पत्ति सीलबलं. पञ्चसीलदससीलानि अखण्डानि कत्वा रक्खन्तस्स हि सीलसम्पत्तियेव सीलबलं नाम होति. इमानि खो भिक्खवे पञ्च बलानीति इमानि पञ्च उपत्थम्भनट्ठेन बलानि नाम वुच्चन्ति.
२-१०. पसय्हसुत्तादिवण्णना
३०५-३१३. पसय्हाति अभिभवित्वा. अभिभुय्य वत्ततीति अभिभवति अज्झोत्थरति. नेव रूपबलं तायतीति नेव रूपबलं तायितुं रक्खितुं सक्कोति. नासेन्तेव नं, कुले न वासेन्तीति ‘‘दुस्सीला संभिन्नाचारा अतिक्कन्तमरियादा’’ति गीवायं गहेत्वा नीहरन्ति, न तस्मिं कुले वासेन्ति. वासेन्तेव नं कुले, न नासेन्तीति ‘‘किं रूपेन भोगादीहि वा, परिसुद्धसीला एसा आचारसम्पन्ना’’ति ञत्वा ञातका तस्मिं कुले वासेन्तियेव, न नासेन्ति. सेसं सब्बत्थ उत्तानत्थमेवाति.
मातुगामसंयुत्तवण्णना निट्ठिता.