📜

४. जम्बुखादकसंयुत्तं

१. निब्बानपञ्हासुत्तवण्णना

३१४. जम्बुखादकसंयुत्ते जम्बुखादको परिब्बाजकोति एवंनामो थेरस्स भागिनेय्यो छन्नपरिब्बाजको. यो खो आवुसो रागक्खयोति निब्बानं आगम्म रागो खीयति, तस्मा निब्बानं रागक्खयोति वुच्चति. दोसमोहक्खयेसुपि एसेव नयो.

यो पन इमिनाव सुत्तेन किलेसक्खयमत्तं निब्बानन्ति वदेय्य, सो वत्तब्बो ‘‘कस्स किलेसानं खयो, किं अत्तनो, उदाहु परेस’’न्ति? अद्धा ‘‘अत्तनो’’ति वक्खति. ततो पुच्छितब्बो ‘‘गोत्रभुञाणस्स किं आरम्मण’’न्ति? जानमानो ‘‘निब्बान’’न्ति वक्खति. किं पन गोत्रभुञाणक्खणे किलेसा खीणा खीयन्ति खीयिस्सन्तीति? ‘‘खीणा’’ति वा ‘‘खीयन्ती’’ति वा न वत्तब्बा, ‘‘खीयिस्सन्ती’’ति पन वत्तब्बाति. किं पन तेसु अखीणेसुयेव किलेसेसु गोत्रभुञाणं किलेसक्खयं आरम्मणं करोतीति? अद्धा एवं वुत्ते निरुत्तरो भविस्सति.

मग्गञाणेनापि चेतं योजेतब्बं. मग्गक्खणेपि हि किलेसा ‘‘खीणा’’ति वा ‘‘खीयिस्सन्ती’’ति वा न वत्तब्बा, ‘‘खीयन्ती’’ति पन वत्तब्बा, न च अखीणेसुयेव किलेसेसु किलेसक्खयो आरम्मणं होति, तस्मा सम्पटिच्छितब्बमेतं. यं आगम्म रागादयो खीयन्ति, तं निब्बानं. तं पनेतं ‘‘रूपिनो धम्मा अरूपिनो धम्मा’’तिआदीसु (ध. स. दुकमातिका ११) दुकेसु अरूपिनो धम्माति सङ्गहितत्ता न किलेसक्खयमत्तमेवाति.

२. अरहत्तपञ्हासुत्तवण्णना

३१५. अरहत्तपञ्हब्याकरणे यस्मा अरहत्तं रागदोसमोहानं खीणन्ते उप्पज्जति, तस्मा ‘‘रागक्खयो दोसक्खयो मोहक्खयो’’ति वुत्तं.

३-१५. धम्मवादीपञ्हासुत्तादिवण्णना

३१६-३२८. तेलोके सुगताति ते रागादयो पहाय गतत्ता सुट्ठु गताति सुगता. दुक्खस्स खो आवुसो परिञ्ञत्थन्ति वट्टदुक्खस्स परिजाननत्थं. दुक्खताति दुक्खसभावो. दुक्खदुक्खतातिआदीसु दुक्खसङ्खातो दुक्खसभावो दुक्खदुक्खता. सेसपदद्वयेपि एसेव नयो.

१६. दुक्करपञ्हासुत्तवण्णना

३२९. अभिरतीति पब्बज्जाय अनुक्कण्ठनता. नचिरं आवुसोति आवुसो धम्मानुधम्मप्पटिपन्नो भिक्खु ‘‘पातो अनुसिट्ठो सायं विसेसमधिगमिस्सति, सायं अनुसिट्ठो पातो विसेसमधिगमिस्सती’’ति (म. नि. २.३४५) वुत्तत्ता घटेन्तो वायमन्तो नचिरस्सं लहुयेव अरहं अस्स, अरहत्ते पतिट्ठहेय्याति दस्सेति. सेसं सब्बत्थ उत्तानत्थमेवाति.

जम्बुखादकसंयुत्तवण्णना निट्ठिता.