📜

६. मोग्गल्लानसंयुत्तं

१-८. पठमझानपञ्हासुत्तादिवण्णना

३३२-३३९. मोग्गल्लानसंयुत्ते कामसहगताति पञ्चनीवरणसहगता. तस्स हि पठमज्झानवुट्ठितस्स पञ्च नीवरणानि सन्ततो उपट्ठहिंसु. तेनस्स तं पठमज्झानं हानभागियं नाम अहोसि. तं पमादं ञत्वा सत्था ‘‘मा पमादो’’ति ओवादं अदासि. दुतियज्झानादीसुपि इमिनाव नयेन अत्थो वेदितब्बो. आरम्मणसहगतमेव हेत्थ ‘‘सहगत’’न्ति वुत्तं.

९. अनिमित्तपञ्हासुत्तवण्णना

३४०. अनिमित्तं चेतोसमाधिन्ति निच्चनिमित्तादीनि पहाय पवत्तं विपस्सनासमाधिंयेव सन्धायेतं वुत्तन्ति. निमित्तानुसारि विञ्ञाणं होतीति एवं इमिना विपस्सनासमाधिविहारेन विहरतो विपस्सनाञाणे तिक्खे सूरे वहमाने. यथा नाम पुरिसस्स तिखिणेन फरसुना रुक्खं छिन्दन्तस्स ‘‘सुट्ठु वत मे फरसु वहती’’ति खणे खणे फरसुधारं ओलोकेन्तस्स छेज्जकिच्चं न निप्फज्जति, एवं थेरस्सापि ‘‘सूरं वत मे हुत्वा ञाणं वहती’’ति विपस्सनं आरब्भ निकन्ति उप्पज्जति. अथ विपस्सनाकिच्चं साधेतुं नासक्खि. तं सन्धाय वुत्तं ‘‘निमित्तानुसारि विञ्ञाणं होती’’ति. सब्बनिमित्तानं अमनसिकारा अनिमित्तं चेतोसमाधिं उपसम्पज्ज विहासिन्ति सब्बेसं निच्चसुखअत्तनिमित्तानं अमनसिकारेन अनिमित्तं वुट्ठानगामिनिविपस्सनासम्पयुत्तं चेतोसमाधिं निब्बानारम्मणं उपरिमग्गफलसमाधिं उपसम्पज्ज विहासिं.

१०-११. सक्कसुत्तादिवण्णना

३४१-३४२. अवेच्चप्पसादेनाति अचलप्पसादेन. दसहि ठानेहीति दसहि कारणेहि. अधिगण्हन्तीति अभिभवन्ति, अतिक्कमित्वा तिट्ठन्ति. सेसं सब्बत्थ उत्तानत्थमेवाति.

मोग्गल्लानसंयुत्तवण्णना निट्ठिता.