📜
८. गामणिसंयुत्तं
१. चण्डसुत्तवण्णना
३५३. गामणिसंयुत्तस्स ¶ ¶ ¶ पठमे चण्डो गामणीति धम्मसङ्गाहकत्थेरेहि चण्डोति गहितनामो एको गामणि. पातुकरोतीति भण्डन्तं पटिभण्डन्तो अक्कोसन्तं पच्चक्कोसन्तो पहरन्तं पटिपहरन्तो पाकटं करोतीति दस्सेति. न पातुकरोतीति अक्कुट्ठोपि पहटोपि किञ्चि पच्चनीकं अकरोन्तोति दस्सेति.
२. तालपुटसुत्तवण्णना
३५४. दुतिये तालपुटोति एवंनामको. तस्स किर बन्धना पमुत्ततालपक्कवण्णो विय मुखवण्णो विप्पसन्नो अहोसि, तेनस्स तालपुटोति नामं अकंसु. स्वायं अभिनीहारसम्पन्नो पच्छिमभविकपुग्गलो. यस्मा पन पटिसन्धि नाम अनियता आकासे खित्तदण्डसदिसा, तस्मा एस नटकुले निब्बत्ति. वुड्ढिप्पत्तो पन नटसिप्पे अग्गो हुत्वा सकलजम्बुदीपे पाकटो जातो. तस्स पञ्च सकटसतानि पञ्च मातुगामसतानि परिवारो, भरियायपिस्स तावतकावाति मातुगामसहस्सेन चेव सकटसहस्सेन च सद्धिं यं यं नगरं वा निगमं वा पविसति, तत्थस्स पुरेतरमेव सतसहस्सं देन्ति. समज्जवेसं गण्हित्वा पन मातुगामसहस्सेन सद्धिं कीळं करोन्तस्स यं हत्थूपगपादूपगादिआभरणजातं खिपन्ति, तस्स परियन्तो नत्थि. सो तंदिवसं मातुगामसहस्सपरिवारितो राजगहे कीळं कत्वा परिपक्कञाणत्ता सपरिवारोव येन भगवा तेनुपसङ्कमि.
सच्चालिकेनाति ¶ सच्चेन च अलिकेन च. तिट्ठतेतन्ति तिट्ठतु एतं. रजनीयाति रागप्पच्चया मुखतो पञ्चवण्णसुत्तनीहरणवातवुट्ठिदस्सनादयो अञ्ञे च कामस्सादसंयुत्ताकारदस्सनका ¶ अभिनया. भिय्योसोमत्तायाति अधिकप्पमाणत्ताय. दोसनीयाति दोसप्पच्चया हत्थपादच्छेदादिदस्सनाकारा. मोहनीयाति मोहप्पच्चया उदकं गहेत्वा तेलकरणं, तेलं गहेत्वा उदककरणन्ति एवमादयो मायापभेदा.
पहासो ¶ नाम निरयोति विसुं पहासनामको निरयो नाम नत्थि, अवीचिस्सेव पन एकस्मिं कोट्ठासे नच्चन्ता विय गायन्ता विय च नटवेसं गहेत्वाव पच्चन्ति, तं सन्धायेतं वुत्तं. नाहं, भन्ते, एतं रोदामीति अहं, भन्ते, एतं भगवतो ब्याकरणं न रोदामीति एवं सकम्मकवसेनेत्थ अत्थो वेदितब्बो, न अस्सुविमोचनमत्तेन. ‘‘मतं वा अम्मरोदन्ती’’तिआदयो चेत्थ अञ्ञेपि वोहारा वेदितब्बा.
३-५. योधाजीवसुत्तादिवण्णना
३५५-३५७. ततिये योधाजीवोति युद्धेन जीविकं कप्पनको धम्मसङ्गाहकत्थेरेहि एवं गहितनामो. उस्सहति वायमतीति उस्साहं वायामं करोति. परियापादेन्तीति मरणं पटिपज्जापेन्ति. दुक्कटन्ति दुट्ठु कतं. दुप्पणिहितन्ति दुट्ठु ठपितं. परजितो नाम निरयोति अयम्पि न विसुं एको निरयो, अवीचिस्सेव पन एकस्मिं कोट्ठासे पञ्चावुधसन्नद्धा ¶ फलकहत्था हत्थिअस्सरथे आरुय्ह सङ्गामे युज्झन्ता विय पच्चन्ति, तं सन्धायेतं वुत्तं. चतुत्थपञ्चमेसुपि एसेव नयो.
६. असिबन्धकपुत्तसुत्तवण्णना
३५८. छट्ठे पच्छाभूमकाति पच्छाभूमिवासिनो. कामण्डलुकाति सकमण्डलुनो. सेवालमालिकाति पातोव उदकतो सेवालञ्चेव उप्पलादीनि च गहेत्वा उदकसुद्धिकभावजाननत्थाय मालं कत्वा पिळन्धनका. उदकोरोहकाति सायंपातं उदकं ओरोहनका. उय्यापेन्तीति उपरि यापेन्ति. सञ्ञापेन्तीति सम्मा ञापेन्ति. सग्गं नाम ओक्कामेन्तीति परिवारेत्वा ठिता ‘‘गच्छ, भो, ब्रह्मलोकं, गच्छ, भो, ब्रह्मलोक’’न्ति वदन्ता सग्गं पवेसेन्ति. अनुपरिसक्केय्याति अनुपरिगच्छेय्य. उम्मुज्जाति उम्मुज्ज उट्ठह. थलमुप्लवाति थलमभिरुह. तत्र यास्साति तत्र या भवेय्य. सक्खरा वा कठला वाति सक्खरा च कठला च ¶ . सा अधोगामी अस्साति सा अधो गच्छेय्य, हेट्ठागामी भवेय्य. अधोगच्छाति हेट्ठा गच्छ.
७. खेत्तूपमसुत्तवण्णना
३५९. सत्तमे ¶ जङ्गलन्ति थद्धं न मुदु. ऊसरन्ति सञ्जातलोणं. पापभूमीति लामकभूमिभागं. मंदीपातिआदीसु अहं दीपो पतिट्ठा एतेसन्ति मंदीपा. अहं लेणो अल्लीयनट्ठानं एतेसन्ति मंलेणा. अहं ताणं रक्खा एतेसन्ति मंताणा. अहं सरणं भयनासनं एतेसन्ति मंसरणा. विहरन्तीति मं एवं कत्वा विहरन्ति.
गोभत्तम्पीति धञ्ञफलस्स अभावेन लायित्वा कलापकलापं बन्धित्वा ठपितं गिम्हकाले गुन्नम्पि खादनं भविस्सतीति अत्थो. उदकमणिकोति कुच्छियं मणिकमेखलाय एवं लद्धनामो भाजनविसेसो. अहारी अपरिहारीति उदकं न हरति न परिहरति, न परियादियतीति अत्थो. इति ¶ इमस्मिं सुत्ते सक्कच्चधम्मदेसनाव कथिता. बुद्धानञ्हि असक्कच्चधम्मदेसना नाम नत्थि. सीहसमानवुत्तिनो हि बुद्धा, यथा सीहो पभिन्नवरवारणस्सपि ससबिळारादीनम्पि गहणत्थाय एकसदिसमेव वेगं करोति, एवं बुद्धापि एकस्स देसेन्तापि द्विन्नं बहूनं भिक्खुपरिसाय भिक्खुनिउपासकउपासिकापरिसायपि तित्थियानम्पि देसेन्ता सक्कच्चमेव देसेन्ति. चतस्सो पन परिसा सद्दहित्वा ओकप्पेत्वा सुणन्तीति तासं देसना सक्कच्चदेसना नाम जाता.
८. सङ्खधमसुत्तवण्णना
३६०. अट्ठमे यंबहुलं यंबहुलन्ति इमिना निगण्ठो अत्तनाव अत्तनो वादं भिन्दति. तस्मा भगवा एवं सन्ते न कोचि आपायिकोतिआदिमाह. पुरिमानि पन चत्तारि पदानि दिट्ठिया पच्चया होन्ति. तस्मा तेसुपि आदीनवं दस्सेन्तो इध, गामणि, एकच्चो सत्था एवंवादी होतीतिआदिमाह. तत्थ अहम्पम्हीति अहम्पि अम्हि.
मेत्तासहगतेनातिआदीसु यं वत्तब्बं, तं सब्बं सद्धिं भावनानयेन विसुद्धिमग्गे वुत्तमेव. ¶ सेय्यथापि, गामणि, बलवा सङ्खधमोतिआदि पन इध अपुब्बं. तत्थ बलवाति बलसम्पन्नो. सङ्खधमोति सङ्खधमको. अप्पकसिरेनाति अकिच्छेन अदुक्खेन. दुब्बलो हि सङ्खधमो सङ्खं धमन्तोपि ¶ न सक्कोति चतस्सो दिसा सरेन विञ्ञापेतुं, नास्स सङ्खसद्दो सब्बतो फरति, बलवतो पन विप्फारिको होति, तस्मा ‘‘बलवा’’ति आह.
मेत्ताय चेतोविमुत्तियाति एत्थ ‘‘मेत्ता’’ति वुत्ते उपचारोपि अप्पनापि वट्टति, ‘‘चेतोविमुत्ती’’ति वुत्ते पन अप्पनाव वट्टति. यं पमाणकतं कम्मन्ति पमाणकतं कम्मं नाम कामावचरं वुच्चति, अप्पमाणकतं कम्मं नाम रूपावचरं. तञ्हि पमाणं अतिक्कमित्वा ओधिसकअनोधिसकदिसाफरणवसेन वड्ढेत्वा कतत्ता अप्पमाणकतन्ति वुच्चति.
न तं तत्रावसिस्सति, न तं तत्रावतिट्ठतीति तं कामावचरकम्मं ¶ तस्मिं रूपारूपावचरकम्मे न ओहीयति न तिट्ठति. किं वुत्तं होति? तं कामावचरकम्मं तस्स रूपारूपावचरकम्मस्स अन्तरा लग्गितुं वा ठातुं वा रूपारूपावचरकम्मं फरित्वा परियादियित्वा अत्तनो ओकासं गहेत्वा पतिट्ठातुं वा न सक्कोति. अथ खो रूपारूपावचरकम्ममेव कामावचरं महोघो विय परित्तं उदकं फरित्वा परियादियित्वा अत्तनो ओकासं कत्वा तिट्ठति, तस्स विपाकं पटिबाहित्वा सयमेव ब्रह्मसहब्यतं उपनेतीति. इति इदं सुत्तं आदिम्हि किलेसवसेन वुट्ठाय अवसाने ब्रह्मविहारवसेन गहितत्ता यथानुसन्धिनाव गतं.
९. कुलसुत्तवण्णना
३६१. नवमे दुब्भिक्खाति दुल्लभभिक्खा. द्वीहितिकाति ‘‘जीविस्साम नु खो न नु खो’’ति एवं पवत्तईहितिका. ‘‘दुहितिका’’तिपि पाठो. अयमेव अत्थो. दुक्खा ईहिति एत्थ न सक्का कोचि पयोगो सुखेन कातुन्ति दुहितिका. तत्थ तत्थ मतमनुस्सानं विप्पकिण्णानि सेतानि अट्ठिकानि एत्थाति सेतट्ठिका. सलाकावुत्ताति सलाकमत्तवुत्ता, यं तत्थ वुत्तं वापितं, तं सलाकमत्तमेव अहोसि, फले न जनयतीति अत्थो.
उग्गिलितुन्ति ¶ द्वे अन्ते मोचेत्वा कथेतुं असक्कोन्तो उग्गिलितुं बहि नीहरितुं न सक्खीति ¶ . ओगिलितुन्ति पुच्छाय दोसं दिस्वा हारेतुं असक्कोन्तो ओगिलितुं अन्तो पवेसेतुं न सक्खीति.
इतो सो गामणि एकनवुतिकप्पेति भगवा कथयमानोव याव निक्खन्तो नासिकवातो न पुन पविसति, तावतकेन कालेन एकनवुतिकप्पे अनुस्सरि ‘‘अत्थि नु खो किञ्चि कुले पक्कभिक्खादानेन उपहतपुब्ब’’न्ति परिजाननत्थं. अथेकम्पि ¶ अपस्सन्तो ‘‘इतो सो, गामणी’’तिआदिमाह. इदानि दानादीनं आनिसंसं कथेन्तो अथ खो यानि तानि कुलानि अड्ढानीति धम्मदेसनं आरभि. तत्थ दानसम्भूतानीति दानेन सम्भूतानि निब्बत्तानि. सेसपदद्वयेपि एसेव नयो. एत्थ पन सच्चं नाम सच्चवादिता. सामञ्ञं नाम सेससीलं. विकिरतीति अयोगेन वळञ्जेन्तो विप्पकिरति. विधमतीति धमेन्तो विय नासेति. विद्धंसेतीति नासेति. अनिच्चताति हुत्वा अभावो बहुनापि कालेन सङ्गतानं खणेनेव अन्तरधानं.
१०. मणिचूळकसुत्तवण्णना
३६२. दसमे तं परिसं एतदवोचाति तस्स किर एवं अहोसि ‘‘कुलपुत्ता पब्बजन्ता पुत्तदारञ्चेव जातरूपरजतञ्च पहायेव पब्बजन्ति, न च सक्का यं पहाय पब्बजिता, तं तेहि गहेतु’’न्ति नयग्गाहे ठत्वा ‘‘मा अय्यो’’तिआदिवचनं अवोच. एकंसेनेतन्ति एतं पञ्चकामगुणकप्पनं अस्समणधम्मो असक्यपुत्तियधम्मोति एकंसेन धारेय्यासि.
तिणन्ति सेनासनच्छदनतिणं. परियेसितब्बन्ति तिणच्छदने वा इट्ठकच्छदने वा गेहे पलुज्जन्ते येहि तं कारितं, तेसं सन्तिकं गन्त्वा ‘‘तुम्हेहि कारितसेनासनं ओवस्सति, न सक्का तत्थ वसितु’’न्ति आचिक्खितब्बं. मनुस्सा सक्कोन्ता करिस्सन्ति, असक्कोन्ता ‘‘तुम्हे वड्ढकिं गहेत्वा कारापेथ, मयं ते सञ्ञापेस्सामा’’ति वक्खन्ति. एवं वुत्ते कारेत्वा तेसं आचिक्खितब्बं. मनुस्सा वड्ढकीनं दातब्बं दस्सन्ति. सचे आवाससामिका नत्थि, अञ्ञेसम्पि भिक्खाचारवत्तेन आरोचेत्वा कारेतुं वट्टति. इदं सन्धाय ‘‘परियेसितब्ब’’न्ति वुत्तं.
दारुन्ति ¶ ¶ सेनासने गोपानसिआदीसु पलुज्जमानेसु तदत्थाय दारुं. सकटन्ति गिहिविकतं कत्वा तावकालिकसकटं. न केवलञ्च सकटमेव, अञ्ञम्पि वासिफरसुकुद्दालादिउपकरणं एवं परियेसितुं वट्टति. पुरिसोति हत्थकम्मवसेन पुरिसो परियेसितब्बो. यंकिञ्चि हि पुरिसं ‘‘हत्थकम्मं ¶ , आवुसो, कत्वा दस्ससी’’ति वत्वा ‘‘दस्सामि, भन्ते,’’ति वुत्ते ‘‘इदञ्चिदञ्च करोही’’ति यं इच्छति, तं कारेतुं वट्टति. न त्वेवाहं, गामणि, केनचि परियायेनाति जातरूपरजतं पनाहं केनचिपि कारणेन परियेसितब्बन्ति न वदामि.
११. भद्रकसुत्तवण्णना
३६३. एकादसमे मल्लेसूति एवंनामके जनपदे. वधेनाति मारणेन. जानियाति धनजानिया. अकालिकेन पत्तेनाति न कालन्तरेन पत्तेन, कालं अनतिक्कमित्वाव पत्तेनाति अत्थो. चिरवासी नाम कुमारोति एवंनामको तस्स पुत्तो. बहि आवसथे पटिवसतीति बहिनगरे किञ्चिदेव सिप्पं उग्गण्हन्तो वसति. इमस्मिं सुत्ते वट्टदुक्खं कथितं.
१२. रासियसुत्तवण्णना
३६४. द्वादसमे रासियोति रासिं कत्वा पञ्हस्स पुच्छितत्ता रासियोति एवं धम्मसङ्गाहकत्थेरेहि गहितनामो. तपस्सिन्ति तपनिस्सितकं. लूखजीविन्ति लूखजीविकं. अन्ताति कोट्ठासा. गामोति गाम्मो. गम्मोतिपि पाठो, गामवासीनं धम्मोति अत्थो. अत्तकिलमथानुयोगोति अत्तनो किलमथानुयोगो, सरीरदुक्खकरणन्ति अत्थो.
कस्मा पनेत्थ कामसुखल्लिकानुयोगो गहितो, कस्मा अत्तकिलमथानुयोगो, कस्मा मज्झिमा पटिपदाति? कामसुखल्लिकानुयोगो ताव कामभोगीनं दस्सनत्थं गहितो, अत्तकिलमथानुयोगो तपनिस्सितकानं, मज्झिमा पटिपदा तिण्णं निज्जरवत्थूनं दस्सनत्थं गहिता. किं एतेसं दस्सने पयोजनन्ति? इमे द्वे अन्ते पहाय तथागतो मज्झिमाय पटिपदाय सम्मासम्बोधिं पत्तो. सो कामभोगिनोपि न सब्बे गरहति न पसंसति, तपनिस्सितकेपि न सब्बे गरहति न ¶ पसंसति, गरहितब्बयुत्तकेयेव गरहति, पसंसितब्बयुत्तके ¶ पसंसतीति इमस्सत्थस्स पकासनं एतेसं दस्सने पयोजनन्ति वेदितब्बं.
इदानि ¶ तमत्थं पकासेन्तो तयो खोमे, गामणि, कामभोगिनोतिआदिमाह. तत्थ साहसेनाति साहसिककम्मेन. न संविभजतीति मित्तसहायसन्दिट्ठसम्भत्तानं संविभागं न करोति. न पुञ्ञानि करोतीति अनागतभवस्स पच्चयभूतानि पुञ्ञानि न करोति. धम्माधम्मेनाति धम्मेन च अधम्मेन च. ठानेहीति कारणेहि. सच्छिकरोतीति कथं अत्तानं आतापेन्तो परितापेन्तो सच्छिकरोति? चतुरङ्गवीरियवसेन च धुतङ्गवसेन च. तिस्सो सन्दिट्ठिका निज्जराति एत्थ एकोपि मग्गो तिण्णं किलेसानं निज्जरणताय तिस्सो निज्जराति वुत्तोति.
१३. पाटलियसुत्तवण्णना
३६५. तेरसमे दूतेय्यानीति दूतकम्मानि पण्णानि चेव मुखसासनानि च. पाणातिपातञ्चाहन्ति इदं कस्मा आरद्धं? न केवलं अहं मायं जानामि, अञ्ञम्पि इदञ्चिदञ्च जानामीति सब्बञ्ञुभावदस्सनत्थं आरद्धं. सन्ति हि, गामणि, एके समणब्राह्मणाति इदं सेससमणब्राह्मणानं लद्धिं दस्सेत्वा तस्सा पजहापनत्थं आरद्धं.
माली कुण्डलीति मालाय माली, कुण्डलेहि कुण्डली. इत्थिकामेहीति इत्थीहि सद्धिं कामा इत्थिकामा, तेहि इत्थिकामेहि. आवसथागारन्ति कुलघरस्स एकस्मिं ठाने एकेकस्सेव सुखनिवासत्थाय कतं वासागारं. तेनाहं यथासत्ति यथाबलं संविभजामीति तस्साहं अत्तनो सत्तिअनुरूपेन चेव बलानुरूपेन च संविभागं करोमि. अलन्ति युत्तं. कङ्खनिये ठानेति कङ्खितब्बे कारणे. चित्तसमाधिन्ति तस्मिं धम्मसमाधिस्मिं ठितो त्वं सह विपस्सनाय चतुन्नं मग्गानं वसेन चित्तसमाधिं सचे पटिलभेय्यासीति दस्सेति. अपण्णकताय ¶ मय्हन्ति अयं पटिपदा मय्हं अपण्णकताय अनपराधकताय एव संवत्ततीति अत्थो. कटग्गाहोति जयग्गाहो.
अयं खो, गामणि, धम्मसमाधि, तत्र चे त्वं चित्तसमाधिं पटिलभेय्यासीति एत्थ धम्मसमाधीति दसकुसलकम्मपथधम्मा, चित्तसमाधीति सह विपस्सनाय ¶ चत्तारो मग्गा. अथ वा ‘‘पामोज्जं जायति, पमुदितस्स पीति जायती’’ति (अ. नि. ५.२६) एवं वुत्ता पामोज्जपीतिपस्सद्धिसुखसमाधिसङ्खाता पञ्च धम्मा धम्मसमाधि नाम, चित्तसमाधि पन सह विपस्सनाय ¶ चत्तारो मग्गाव. अथ वा दसकुसलकम्मपथा चत्तारो ब्रह्मविहारा चाति अयं धम्मसमाधि नाम, तं धम्मसमाधिं पूरेन्तस्स उप्पन्ना चित्तेकग्गता चित्तसमाधि नाम. एवं त्वं इमं कङ्खाधम्मं पजहेय्यासीति एवं त्वं इमस्मिं वुत्तप्पभेदे धम्मसमाधिस्मिं ठितो सचे एवं चित्तसमाधिं पटिलभेय्यासि, एकंसेनेतं कङ्खं पजहेय्यासीति अत्थो. सेसं सब्बत्थ वुत्तनयमेवाति.
गामणिसंयुत्तवण्णना निट्ठिता.