📜
९. असङ्खतसंयुत्तं
१. पठमवग्गो
१-११. कायगतासतिसुत्तादिवण्णना
३६६-३७६. असङ्खतसंयुत्ते ¶ ¶ ¶ असङ्खतन्ति अकतं. हितेसिनाति हितं एसन्तेन. अनुकम्पकेनाति अनुकम्पमानेन. अनुकम्पं उपादायाति अनुकम्पं चित्तेन परिग्गहेत्वा, पटिच्चातिपि वुत्तं होति. कतं वो तं मयाति तं मया इमं असङ्खतञ्च असङ्खतमग्गञ्च देसेन्तेन तुम्हाकं कतं. एत्तकमेव हि अनुकम्पकस्स सत्थु किच्चं, यदिदं अविपरीतधम्मदेसना. इतो परं पन पटिपत्ति नाम सावकानं किच्चं. तेनाह एतानि, भिक्खवे, रुक्खमूलानि…पे… अम्हाकं अनुसासनीति इमिना रुक्खमूलसेनासनं दस्सेति. सुञ्ञागारानीति इमिना जनविवित्तं ठानं. उभयेन च योगानुरूपं सेनासनं आचिक्खति, दायज्जं निय्यातेति.
झायथाति आरम्मणूपनिज्झानेन अट्ठतिंसारम्मणानि, लक्खणूपनिज्झानेन च अनिच्चादितो खन्धायतनादीनि उपनिज्झायथ, समथञ्च विपस्सनञ्च वड्ढेथाति वुत्तं होति. मा पमादत्थाति मा पमज्जित्थ. मा पच्छा विप्पटिसारिनो अहुवत्थाति ये हि पुब्बे दहरकाले अरोगकाले सत्तसप्पायादिसम्पत्तिकाले सत्थु सम्मुखीभावकाले च योनिसोमनसिकाररहिता रत्तिन्दिवं मङ्कुलभत्तं हुत्वा सेय्यसुखं मिद्धसुखं अनुभोन्ता पमज्जन्ति, ते पच्छा जराकाले रोगकाले मरणकाले विपत्तिकाले सत्थु परिनिब्बुतकाले च तं पुब्बे पमादविहारं अनुस्सरन्ता सप्पटिसन्धिकालकिरियञ्च भारियं सम्पस्समाना विप्पटिसारिनो होन्ति. तुम्हे पन तादिसा मा अहुवत्थाति दस्सेन्तो आह ¶ ‘‘मा पच्छा विप्पटिसारिनो अहुवत्था’’ति.
अयं ¶ वो अम्हाकं अनुसासनीति अयं अम्हाकं सन्तिका ‘‘झायथ मा पमादत्था’’ति तुम्हाकं अनुसासनी, ओवादोति वुत्तं होति.
२. दुतियवग्गो
१-३३. असङ्खतसुत्तादिवण्णना
३७७-४०९. काये ¶ कायानुपस्सीतिआदीसु यं वत्तब्बं, तं परतो वक्खाम.
अनतन्तिआदीसु तण्हानतिया अभावेन अनतं. चतुन्नं आसवानं अभावेन अनासवं. परमत्थसच्चताय सच्चं. वट्टस्स परभागट्ठेन पारं. सण्हट्ठेन निपुणं. सुट्ठु दुद्दसताय सुदुद्दसं. जराय अजरितत्ता अजज्जरं. थिरट्ठेन धुवं. अपलुज्जनताय अपलोकितं. चक्खुविञ्ञाणेन अपस्सितब्बत्ता अनिदस्सनं. तण्हामानदिट्ठिपपञ्चानं अभावेन निप्पपञ्चं.
सन्तभावट्ठेन सन्तं. मरणाभावेन अमतं. उत्तमट्ठेन पणीतं. सस्सिरिकट्ठेन सिवं. निरुपद्दवताय खेमं. तण्हाक्खयस्स पच्चयत्ता तण्हक्खयं.
विम्हापनीयट्ठेन अच्छरं पहरितब्बयुत्तकन्ति अच्छरियं. अभूतमेव भूतं अजातं हुत्वा अत्थीति वा अब्भुतं. निद्दुक्खत्ता अनीतिकं. निद्दुक्खसभावत्ता अनीतिकधम्मं. वानाभावेन निब्बानं. ब्याबज्झाभावेनेव अब्याबज्झं. विरागाधिगमस्स पच्चयतो विरागं. परमत्थसुद्धिताय सुद्धि. तीहि भवेहि मुत्तताय मुत्ति. कामालयानं अभावेन अनालयं. पतिट्ठट्ठेन दीपं. अल्लीयितब्बयुत्तट्ठेन लेणं. तायनट्ठेन ताणं. भयसरणट्ठेन सरणं, भयनासनन्ति अत्थो. परं अयनं गति पतिट्ठाति परायणं. सेसमेत्थ वुत्तनयमेवाति.
असङ्खतसंयुत्तवण्णना निट्ठिता.