📜

१०. अब्याकतसंयुत्तं

१. खेमासुत्तवण्णना

४१०. अब्याकतसंयुत्तस्स पठमे खेमाति गिहिकाले बिम्बिसारस्स उपासिका सद्धापब्बजिता महाथेरी ‘‘एतदग्गं, भिक्खवे, मम साविकानं भिक्खुनीनं महापञ्ञानं यदिदं खेमा’’ति एवं भगवता महापञ्ञताय एतदग्गे ठपिता. पण्डिताति पण्डिच्चेन समन्नागता. वियत्ताति वेय्यत्तियेन समन्नागता. मेधाविनीति मेधाय पञ्ञाय समन्नागता. बहुस्सुताति परियत्तिबाहुसच्चेनपि पटिवेधबाहुसच्चेनपि समन्नागता.

गणकोति अच्छिद्दकगणनाय कुसलो. मुद्दिकोति अङ्गुलिमुद्दाय गणनाय कुसलो. सङ्खायकोति पिण्डगणनाय कुसलो. गम्भीरोति चतुरासीतियोजनसहस्सगम्भीरो. अप्पमेय्योति आळ्हकगणनाय अप्पमेय्यो. दुप्परियोगाहोति आळ्हकगणनाय पमाणगहणत्थं दुरोगाहो. येन रूपेन तथागतन्ति येन रूपेन दीघो रस्सो सामो ओदातोति सत्तसङ्खातं तथागतं पञ्ञपेय्य. तं रूपं तथागतस्स पहीनन्ति तं वुत्तप्पकाररूपं समुदयप्पहानेन सब्बञ्ञुतथागतस्स पहीनं. रूपसङ्खाय विमुत्तोति आयतिं रूपस्स अनुप्पत्तिया रूपारूपकोट्ठासेनपि एवरूपो नाम भविस्सतीति वोहारस्सपि पटिपस्सद्धत्ता रूपपण्णत्तियापि विमुत्तो. गम्भीरोति अज्झासय गम्भीरताय च गुणगम्भीरताय च गम्भीरो. तस्स एवं गुणगम्भीरस्स सतो सब्बञ्ञुतथागतस्स यं उपादाय सत्तसङ्खातो तथागतोति पञ्ञत्ति होति, तदभावेन तस्सा पञ्ञत्तिया अभावं पस्सन्तस्स अयं सत्तसङ्खातो होति तथागतो परं मरणाति इदं वचनं न उपेति न युज्जति, न होति तथागतो परं मरणातिआदिवचनम्पि न उपेति न युज्जतीति अत्थो.

संसन्दिस्सतीति एकं भविस्सति. समेस्सतीति निरन्तरं भविस्सति. न विरोधयिस्सतीति न विरुद्धं पदं भविस्सति. अग्गपदस्मिन्ति देसनाय. देसना हि इध अग्गपदन्ति अधिप्पेता.

२. अनुराधसुत्तवण्णना

४११. दुतियं खन्धियवग्गे वित्थारितमेव, अब्याकताधिकारतो पन इध वुत्तं.

३-८. पठमसारिपुत्तकोट्ठिकसुत्तादिवण्णना

४१२-४१७. ततिये रूपगतमेतन्ति रूपमत्तमेतं. एत्थ रूपतो अञ्ञो कोचि सत्तो नाम न उपलब्भति, रूपे पन सति नाममत्तं एतं होतीति दस्सेति. वेदनागतमेतन्तिआदीसुपि एसेव नयो. अयं खो आवुसो हेतूति अयं रूपादीनि मुञ्चित्वा अनुपलब्भियसभावो हेतु, येनेतं अब्याकतं भगवताति. चतुत्थादीनि उत्तानत्थानेव.

९. कुतूहलसालासुत्तवण्णना

४१८. नवमे कुतूहलसालायन्ति कुतूहलसाला नाम पच्चेकसाला नत्थि, यत्थ पन नानातित्थिया समणब्राह्मणा नानाविधं कथं पवत्तेन्ति, सा बहूनं ‘‘अयं किं वदति, अयं किं वदती’’ति कुतूहलुप्पवत्तिट्ठानतो कुतूहलसालाति वुच्चति. दूरम्पि गच्छतीति याव आभस्सरब्रह्मलोका गच्छति. इमञ्च कायं निक्खिपतीति चुतिचित्तेन निक्खिपति. अनुपपन्नो होतीति चुतिक्खणेयेव पटिसन्धिचित्तस्स अनुप्पन्नत्ता अनुपपन्नो होति.

१०. आनन्दसुत्तवण्णना

४१९. दसमे तेसमेतं सद्धिं अभविस्साति तेसं लद्धिया सद्धिं एतं अभविस्स. अनुलोमं अभविस्स ञाणस्स उप्पादाय सब्बे धम्मा अनत्ताति यं एतं ‘‘सब्बे धम्मा अनत्ता’’ति विपस्सनाञाणं उप्पज्जति, अपि नु मे तस्स अनुलोमं अभविस्साति अत्थो.

११. सभियकच्चानसुत्तवण्णना

४२०. एकादसमे एतमेत्तकेन एत्तकमेवाति आवुसो यस्सापि एतं एत्तकेन कालेन ‘‘हेतुम्हि सति रूपीतिआदि पञ्ञापना होति, असति न होती’’ति ब्याकरणं भवेय्य, तस्स एत्तकमेव बहु. को पन वादो अतिक्कन्तेति अतिक्कन्ते पन अतिमनापे धम्मदेसनानये वादोयेव को, नत्थि वादो, छिन्ना कथाति.

अब्याकतसंयुत्तवण्णना निट्ठिता.

इति सारत्थप्पकासिनिया संयुत्तनिकाय-अट्ठकथाय

सळायतनवग्गवण्णना निट्ठिता.