📜
२. वेदनासंयुत्तं
१. सगाथावग्गो
१. समाधिसुत्तं
२४९. ‘‘तिस्सो ¶ ¶ ¶ इमा, भिक्खवे, वेदना. कतमा तिस्सो? सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा खो, भिक्खवे, तिस्सो वेदनाति.
‘‘समाहितो सम्पजानो, सतो बुद्धस्स सावको;
वेदना च पजानाति, वेदनानञ्च सम्भवं.
‘‘यत्थ चेता निरुज्झन्ति, मग्गञ्च खयगामिनं;
वेदनानं खया भिक्खु, निच्छातो परिनिब्बुतो’’ति. पठमं;
२. सुखसुत्तं
२५०. ‘‘तिस्सो इमा, भिक्खवे, वेदना. कतमा तिस्सो? सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा खो, भिक्खवे, तिस्सो वेदनाति.
‘‘सुखं ¶ वा यदि वा दुक्खं, अदुक्खमसुखं सह;
अज्झत्तञ्च बहिद्धा च, यं किञ्चि अत्थि वेदितं.
‘‘एतं ¶ दुक्खन्ति ञत्वान, मोसधम्मं पलोकिनं;
फुस्स फुस्स वयं पस्सं, एवं तत्थ विरज्जती’’ति. दुतियं;
३. पहानसुत्तं
२५१. ‘‘तिस्सो इमा, भिक्खवे, वेदना. कतमा तिस्सो? सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना. सुखाय, भिक्खवे, वेदनाय रागानुसयो पहातब्बो, दुक्खाय वेदनाय पटिघानुसयो पहातब्बो, अदुक्खमसुखाय वेदनाय अविज्जानुसयो पहातब्बो. यतो ¶ खो, भिक्खवे, भिक्खुनो सुखाय वेदनाय रागानुसयो पहीनो होति, दुक्खाय वेदनाय पटिघानुसयो पहीनो होति, अदुक्खमसुखाय ¶ वेदनाय अविज्जानुसयो पहीनो होति, अयं वुच्चति, भिक्खवे, ‘भिक्खु निरनुसयो सम्मद्दसो अच्छेच्छि [अच्छेज्जि (बहूसु)] तण्हं, विवत्तयि [वावत्तयि (सी.)] संयोजनं, सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा’’’ति.
‘‘सुखं वेदयमानस्स [वेदियमानस्स (सी. पी.)], वेदनं अप्पजानतो;
सो रागानुसयो होति, अनिस्सरणदस्सिनो.
‘‘दुक्खं वेदयमानस्स, वेदनं अप्पजानतो;
पटिघानुसयो होति, अनिस्सरणदस्सिनो.
‘‘अदुक्खमसुखं सन्तं, भूरिपञ्ञेन देसितं;
तञ्चापि अभिनन्दति, नेव दुक्खा पमुच्चति.
‘‘यतो ¶ च भिक्खु आतापी, सम्पजञ्ञं न रिञ्चति;
ततो सो वेदना सब्बा, परिजानाति पण्डितो.
‘‘सो वेदना परिञ्ञाय, दिट्ठे धम्मे अनासवो;
कायस्स भेदा धम्मट्ठो, सङ्ख्यं नोपेति वेदगू’’ति. ततियं;
४. पातालसुत्तं
२५२. ‘‘अस्सुतवा ¶ , भिक्खवे, पुथुज्जनो यं वाचं भासति – ‘अत्थि महासमुद्दे पातालो’ति. तं खो पनेतं, भिक्खवे, अस्सुतवा पुथुज्जनो असन्तं अविज्जमानं एवं वाचं भासति – ‘अत्थि महासमुद्दे पातालो’ति. सारीरिकानं खो एतं, भिक्खवे, दुक्खानं वेदनानं अधिवचनं यदिदं ‘पातालो’ति. अस्सुतवा, भिक्खवे, पुथुज्जनो सारीरिकाय दुक्खाय वेदनाय ¶ फुट्ठो समानो सोचति किलमति परिदेवति उरत्ताळिं कन्दति सम्मोहं आपज्जति. अयं वुच्चति, भिक्खवे, ‘अस्सुतवा पुथुज्जनो पाताले न पच्चुट्ठासि, गाधञ्च नाज्झगा’. सुतवा च खो, भिक्खवे, अरियसावको सारीरिकाय दुक्खाय वेदनाय फुट्ठो समानो नेव सोचति, न किलमति, न परिदेवति, न उरत्ताळिं कन्दति, न सम्मोहं आपज्जति. अयं वुच्चति, भिक्खवे, ‘सुतवा अरियसावको पाताले पच्चुट्ठासि, गाधञ्च अज्झगा’’’ति.
‘‘यो ¶ एता नाधिवासेति, उप्पन्ना वेदना दुखा;
सारीरिका पाणहरा, याहि फुट्ठो पवेधति.
‘‘अक्कन्दति परोदति, दुब्बलो अप्पथामको;
न सो पाताले पच्चुट्ठासि, अथो गाधम्पि नाज्झगा.
‘‘यो ¶ चेता अधिवासेति, उप्पन्ना वेदना दुखा;
सारीरिका पाणहरा, याहि फुट्ठो न वेधति;
स वे पाताले पच्चुट्ठासि, अथो गाधम्पि अज्झगा’’ति. चतुत्थं;
५. दट्ठब्बसुत्तं
२५३. ‘‘तिस्सो इमा, भिक्खवे, वेदना. कतमा तिस्सो? सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना. सुखा, भिक्खवे, वेदना दुक्खतो दट्ठब्बा, दुक्खा वेदना सल्लतो दट्ठब्बा, अदुक्खमसुखा वेदना अनिच्चतो दट्ठब्बा. यतो खो, भिक्खवे, भिक्खुनो सुखा वेदना दुक्खतो दिट्ठा होति, दुक्खा वेदना सल्लतो दिट्ठा होति, अदुक्खमसुखा वेदना अनिच्चतो ¶ दिट्ठा होति ¶ – अयं वुच्चति, भिक्खवे, ‘भिक्खु सम्मद्दसो अच्छेच्छि तण्हं, विवत्तयि संयोजनं, सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा’’’ति.
‘‘यो सुखं दुक्खतो अद्द, दुक्खमद्दक्खि सल्लतो;
अदुक्खमसुखं सन्तं, अद्दक्खि नं अनिच्चतो.
‘‘स वे सम्मद्दसो भिक्खु, परिजानाति वेदना;
सो वेदना परिञ्ञाय, दिट्ठे धम्मे अनासवो;
कायस्स भेदा धम्मट्ठो, सङ्ख्यं नोपेति वेदगू’’ति. पञ्चमं;
६. सल्लसुत्तं
२५४. ‘‘अस्सुतवा, भिक्खवे, पुथुज्जनो सुखम्पि वेदनं वेदयति [वेदियति (सी. पी.)], दुक्खम्पि वेदनं वेदयति, अदुक्खमसुखम्पि वेदनं वेदयति. सुतवा, भिक्खवे, अरियसावको सुखम्पि वेदनं वेदयति ¶ , दुक्खम्पि वेदनं वेदयति, अदुक्खमसुखम्पि ¶ वेदनं वेदयति. तत्र, भिक्खवे, को विसेसो को अधिप्पयासो [अधिप्पायो (सी. क.), अधिप्पायसो (स्या. कं.), अधिप्पायोसो (पी.)] किं नानाकरणं सुतवतो अरियसावकस्स अस्सुतवता पुथुज्जनेना’’ति? भगवंमूलका नो, भन्ते, धम्मा…पे… अस्सुतवा. भिक्खवे, पुथुज्जनो दुक्खाय वेदनाय फुट्ठो समानो सोचति किलमति ¶ परिदेवति उरत्ताळिं कन्दति सम्मोहं आपज्जति. सो द्वे वेदना वेदयति – कायिकञ्च, चेतसिकञ्च. सेय्यथापि, भिक्खवे, पुरिसं सल्लेन विज्झेय्य [सल्लेन अनुविज्झेय्युं (सी. स्या. कं. पी.)]. तमेनं दुतियेन सल्लेन अनुवेधं विज्झेय्य [सल्लेन अनुविज्झेय्युं (सी.), सल्लेन अनुवेधं विज्झेय्युं (स्या. कं.), सल्लेन विज्झेय्युं (पी.)]. एवञ्हि सो, भिक्खवे, पुरिसो द्विसल्लेन वेदनं वेदयति. एवमेव खो, भिक्खवे, अस्सुतवा पुथुज्जनो दुक्खाय वेदनाय फुट्ठो समानो सोचति किलमति परिदेवति उरत्ताळिं कन्दति सम्मोहं आपज्जति. सो द्वे वेदना वेदयति – कायिकञ्च, चेतसिकञ्च. तस्सायेव खो पन दुक्खाय वेदनाय फुट्ठो समानो पटिघवा होति. तमेनं दुक्खाय वेदनाय पटिघवन्तं, यो दुक्खाय वेदनाय पटिघानुसयो, सो अनुसेति. सो दुक्खाय वेदनाय फुट्ठो समानो कामसुखं अभिनन्दति. तं किस्स हेतु? न हि सो, भिक्खवे, पजानाति अस्सुतवा पुथुज्जनो अञ्ञत्र कामसुखा दुक्खाय वेदनाय निस्सरणं, तस्स कामसुखञ्च अभिनन्दतो, यो सुखाय वेदनाय रागानुसयो, सो अनुसेति. सो तासं वेदनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च ¶ निस्सरणञ्च यथाभूतं नप्पजानाति. तस्स तासं वेदनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं अप्पजानतो, यो अदुक्खमसुखाय वेदनाय अविज्जानुसयो, सो अनुसेति. सो सुखञ्चे वेदनं वेदयति, सञ्ञुत्तो नं वेदयति. दुक्खञ्चे वेदनं वेदयति, सञ्ञुत्तो नं वेदयति. अदुक्खमसुखञ्चे ¶ वेदनं वेदयति, सञ्ञुत्तो नं वेदयति. अयं वुच्चति, भिक्खवे, ‘अस्सुतवा पुथुज्जनो सञ्ञुत्तो जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, सञ्ञुत्तो दुक्खस्मा’ति वदामि.
‘‘सुतवा च खो, भिक्खवे, अरियसावको दुक्खाय वेदनाय फुट्ठो समानो न सोचति, न किलमति, न परिदेवति, न उरत्ताळिं कन्दति, न ¶ सम्मोहं आपज्जति. सो एकं वेदनं वेदयति – कायिकं, न चेतसिकं.
‘‘सेय्यथापि ¶ , भिक्खवे, पुरिसं सल्लेन विज्झेय्य. तमेनं दुतियेन सल्लेन अनुवेधं न विज्झेय्य. एवञ्हि सो, भिक्खवे, पुरिसो एकसल्लेन वेदनं वेदयति. एवमेव खो, भिक्खवे, सुतवा अरियसावको दुक्खाय वेदनाय फुट्ठो समानो न सोचति, न किलमति, न परिदेवति, न उरत्ताळिं कन्दति, न सम्मोहं आपज्जति. सो एकं वेदनं वेदयति – कायिकं, न चेतसिकं. तस्सायेव खो पन दुक्खाय वेदनाय फुट्ठो समानो पटिघवा न होति. तमेनं दुक्खाय वेदनाय अप्पटिघवन्तं, यो दुक्खाय वेदनाय पटिघानुसयो, सो नानुसेति. सो दुक्खाय वेदनाय फुट्ठो समानो कामसुखं नाभिनन्दति. तं किस्स हेतु? पजानाति हि सो, भिक्खवे, सुतवा अरियसावको अञ्ञत्र कामसुखा दुक्खाय वेदनाय निस्सरणं. तस्स कामसुखं नाभिनन्दतो यो सुखाय वेदनाय रागानुसयो, सो नानुसेति. सो तासं वेदनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवं च निस्सरणञ्च यथाभूतं पजानाति. तस्स तासं वेदनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानतो, यो अदुक्खमसुखाय वेदनाय अविज्जानुसयो, सो नानुसेति. सो सुखञ्चे वेदनं वेदयति, विसञ्ञुत्तो नं वेदयति. दुक्खञ्चे वेदनं वेदयति ¶ , विसञ्ञुत्तो नं वेदयति. अदुक्खमसुखञ्चे वेदनं वेदयति, विसञ्ञुत्तो नं वेदयति. अयं वुच्चति, भिक्खवे, ‘सुतवा अरियसावको विसञ्ञुत्तो जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि ¶ ¶ , विसञ्ञुत्तो दुक्खस्मा’ति वदामि. अयं खो, भिक्खवे, विसेसो, अयं अधिप्पयासो, इदं नानाकरणं सुतवतो अरियसावकस्स अस्सुतवता पुथुज्जनेना’’ति.
‘‘न वेदनं वेदयति सपञ्ञो,
सुखम्पि दुक्खम्पि बहुस्सुतोपि;
अयञ्च धीरस्स पुथुज्जनेन,
महा [अयं (स्या. कं. क.)] विसेसो कुसलस्स होति.
‘‘सङ्खातधम्मस्स ¶ बहुस्सुतस्स,
विपस्सतो [सम्पस्सतो (सी. पी.)] लोकमिमं परञ्च;
इट्ठस्स धम्मा न मथेन्ति चित्तं,
अनिट्ठतो नो पटिघातमेति.
‘‘तस्सानुरोधा अथवा विरोधा,
विधूपिता अत्थगता न सन्ति;
पदञ्च ञत्वा विरजं असोकं,
सम्मा पजानाति भवस्स पारगू’’ति. छट्ठं;
७. पठमगेलञ्ञसुत्तं
२५५. एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येन गिलानसाला तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा भिक्खू आमन्तेसि ¶ –
‘‘सतो, भिक्खवे, भिक्खु सम्पजानो कालं आगमेय्य. अयं वो अम्हाकं अनुसासनी.
‘‘कथञ्च, भिक्खवे, भिक्खु सतो होति? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु वेदनानुपस्सी ¶ विहरति…पे… चित्ते चित्तानुपस्सी विहरति…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं ¶ . एवं खो, भिक्खवे, भिक्खु सतो होति.
‘‘कथञ्च, भिक्खवे, भिक्खु सम्पजानो होति? इध, भिक्खवे, भिक्खु अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्जिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे ¶ सम्पजानकारी होति. एवं खो, भिक्खवे, भिक्खु सम्पजानकारी होति. सतो, भिक्खवे, भिक्खु सम्पजानो कालं आगमेय्य. अयं वो अम्हाकं अनुसासनी.
‘‘तस्स चे, भिक्खवे, भिक्खुनो एवं सतस्स सम्पजानस्स अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो उप्पज्जति सुखा वेदना, सो एवं पजानाति – ‘उप्पन्ना खो म्यायं सुखा वेदना. सा च खो पटिच्च, नो अप्पटिच्च. किं पटिच्च? इममेव कायं पटिच्च. अयं खो पन कायो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो. अनिच्चं खो पन सङ्खतं पटिच्चसमुप्पन्नं कायं पटिच्च उप्पन्ना सुखा वेदना कुतो निच्चा भविस्सती’ति! सो काये च सुखाय च वेदनाय अनिच्चानुपस्सी विहरति, वयानुपस्सी विहरति, विरागानुपस्सी विहरति, निरोधानुपस्सी विहरति, पटिनिस्सग्गानुपस्सी विहरति. तस्स काये च सुखाय च वेदनाय अनिच्चानुपस्सिनो विहरतो, वयानुपस्सिनो विहरतो, विरागानुपस्सिनो विहरतो, निरोधानुपस्सिनो विहरतो, पटिनिस्सग्गानुपस्सिनो ¶ ¶ विहरतो, यो काये च सुखाय च वेदनाय रागानुसयो, सो पहीयति.
‘‘तस्स चे, भिक्खवे, भिक्खुनो एवं सतस्स सम्पजानस्स अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो उप्पज्जति दुक्खा वेदना. सो एवं पजानाति – ‘उप्पन्ना खो म्यायं दुक्खा वेदना. सा च खो पटिच्च, नो अप्पटिच्च. किं पटिच्च? इममेव कायं पटिच्च. अयं खो पन कायो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो. अनिच्चं खो पन सङ्खतं पटिच्चसमुप्पन्नं कायं पटिच्च उप्पन्ना दुक्खा वेदना कुतो निच्चा भविस्सती’ति! सो काये च दुक्खाय वेदनाय ¶ अनिच्चानुपस्सी विहरति, वयानुपस्सी विहरति, विरागानुपस्सी विहरति, निरोधानुपस्सी विहरति, पटिनिस्सग्गानुपस्सी विहरति. तस्स काये च दुक्खाय च वेदनाय अनिच्चानुपस्सिनो विहरतो…पे… पटिनिस्सग्गानुपस्सिनो विहरतो, यो काये च दुक्खाय च वेदनाय पटिघानुसयो, सो पहीयति.
‘‘तस्स चे, भिक्खवे, भिक्खुनो एवं सतस्स सम्पजानस्स अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो उप्पज्जति अदुक्खमसुखा वेदना, सो एवं पजानाति – ‘उप्पन्ना खो म्यायं अदुक्खमसुखा वेदना. सा च खो पटिच्च, नो अप्पटिच्च. किं पटिच्च? इममेव कायं पटिच्च. अयं खो पन कायो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो. अनिच्चं खो पन सङ्खतं पटिच्चसमुप्पन्नं कायं ¶ पटिच्च उप्पन्ना ¶ अदुक्खमसुखा वेदना कुतो निच्चा भविस्सती’ति! सो काये च अदुक्खमसुखाय च वेदनाय अनिच्चानुपस्सी विहरति, वयानुपस्सी विहरति, विरागानुपस्सी विहरति, निरोधानुपस्सी विहरति, पटिनिस्सग्गानुपस्सी विहरति. तस्स काये च अदुक्खमसुखाय च वेदनाय अनिच्चानुपस्सिनो विहरतो…पे… पटिनिस्सग्गानुपस्सिनो विहरतो, यो काये च अदुक्खमसुखाय च वेदनाय अविज्जानुसयो, सो पहीयति.
‘‘सो ¶ सुखञ्चे वेदनं वेदयति, सा अनिच्चाति पजानाति, अनज्झोसिताति पजानाति, अनभिनन्दिताति पजानाति; दुक्खञ्चे वेदनं वेदयति, सा अनिच्चाति पजानाति, अनज्झोसिताति पजानाति, अनभिनन्दिताति पजानाति; अदुक्खमसुखञ्चे वेदनं वेदयति, सा अनिच्चाति पजानाति, अनज्झोसिताति पजानाति, अनभिनन्दिताति पजानाति. सो सुखञ्चे वेदनं वेदयति, विसञ्ञुत्तो नं वेदयति; दुक्खञ्चे वेदनं वेदयति, विसञ्ञुत्तो नं वेदयति; अदुक्खमसुखञ्चे वेदनं वेदयति, विसञ्ञुत्तो नं वेदयति. सो कायपरियन्तिकं वेदनं वेदयमानो ‘कायपरियन्तिकं वेदनं वेदयामी’ति पजानाति, जीवितपरियन्तिकं वेदनं वेदयमानो ‘जीवितपरियन्तिकं वेदनं वेदयामी’ति पजानाति. ‘कायस्स भेदा उद्धं जीवितपरियादाना इधेव सब्बवेदयितानि अनभिनन्दितानि सीतीभविस्सन्ती’ति [सीतिभविस्सन्तीति (सी. पी. क.)] पजानाति.
‘‘सेय्यथापि, भिक्खवे, तेलञ्च पटिच्च वट्टिञ्च पटिच्च तेलप्पदीपो झायेय्य, तस्सेव तेलस्स च वट्टिया च परियादाना अनाहारो निब्बायेय्य; एवमेव खो, भिक्खवे, भिक्खु कायपरियन्तिकं ¶ वेदनं वेदयमानो ¶ ‘कायपरियन्तिकं वेदनं वेदयामी’ति पजानाति. जीवितपरियन्तिकं वेदनं वेदयमानो ‘जीवितपरियन्तिकं वेदनं वेदयामी’ति पजानाति. ‘कायस्स भेदा उद्धं जीवितपरियादाना इधेव सब्बवेदयितानि अनभिनन्दितानि सीतीभविस्सन्ती’ति पजानाती’’ति. सत्तमं.
८. दुतियगेलञ्ञसुत्तं
२५६. एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येन गिलानसाला तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा भिक्खू आमन्तेसि –
‘‘सतो ¶ , भिक्खवे, भिक्खु सम्पजानो कालं आगमेय्य. अयं वो अम्हाकं अनुसासनी.
‘‘कथञ्च, भिक्खवे, भिक्खु सतो होति? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु वेदनानुपस्सी विहरति… चित्ते चित्तानुपस्सी विहरति… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. एवं खो, भिक्खवे, भिक्खु सतो होति.
‘‘कथञ्च ¶ , भिक्खवे, भिक्खु सम्पजानो होति? इध, भिक्खवे, भिक्खु अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति…पे… भासिते तुण्हीभावे सम्पजानकारी होति. एवं खो, भिक्खवे, भिक्खु सम्पजानो होति. सतो, भिक्खवे, भिक्खु सम्पजानो कालं आगमेय्य. अयं वो अम्हाकं अनुसासनी.
‘‘तस्स चे, भिक्खवे, भिक्खुनो एवं सतस्स सम्पजानस्स अप्पमत्तस्स ¶ आतापिनो पहितत्तस्स विहरतो उप्पज्जति सुखा वेदना. सो एवं पजानाति – ‘उप्पन्ना खो म्यायं सुखा वेदना; सा च खो पटिच्च, नो अप्पटिच्च. किं पटिच्च? इममेव फस्सं पटिच्च. अयं खो ¶ पन फस्सो अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो. अनिच्चं खो पन सङ्खतं पटिच्चसमुप्पन्नं फस्सं पटिच्च उप्पन्ना सुखा वेदना कुतो निच्चा भविस्सती’ति! सो फस्से च सुखाय च वेदनाय अनिच्चानुपस्सी विहरति, वयानुपस्सी विहरति, विरागानुपस्सी विहरति, निरोधानुपस्सी विहरति, पटिनिस्सग्गानुपस्सी विहरति. तस्स फस्से च सुखाय च वेदनाय अनिच्चानुपस्सिनो विहरतो, वयानुपस्सिनो विहरतो, विरागानुपस्सिनो विहरतो, निरोधानुपस्सिनो विहरतो, पटिनिस्सग्गानुपस्सिनो विहरतो यो फस्से च सुखाय च वेदनाय रागानुसयो, सो पहीयति.
‘‘तस्स चे, भिक्खवे, भिक्खुनो एवं सतस्स…पे… विहरतो उप्पज्जति दुक्खा वेदना…पे… उप्पज्जति अदुक्खमसुखा वेदना. सो एवं पजानाति – ‘उप्पन्ना खो म्यायं अदुक्खमसुखा वेदना; सा च खो पटिच्च, नो अप्पटिच्च. किं पटिच्च? इममेव फस्सं पटिच्च…पे… कायस्स ¶ भेदा उद्धं जीवितपरियादाना इधेव सब्बवेदयितानि अनभिनन्दितानि सीतीभविस्सन्ती’ति पजानाति’’.
‘‘सेय्यथापि, भिक्खवे, तेलञ्च पटिच्च वट्टिञ्च पटिच्च तेलप्पदीपो झायेय्य ¶ , तस्सेव तेलस्स च वट्टिया च परियादाना अनाहारो निब्बायेय्य; एवमेव खो, भिक्खवे, भिक्खु कायपरियन्तिकं वेदनं वेदयमानो ‘कायपरियन्तिकं वेदनं वेदयामी’ति पजानाति. जीवितपरियन्तिकं वेदनं वेदयमानो ‘जीवितपरियन्तिकं वेदनं वेदयामी’ति पजानाति. ‘कायस्स भेदा उद्धं जीवितपरियादाना इधेव सब्बवेदयितानि अनभिनन्दितानि सीतीभविस्सन्ती’ति पजानाती’’ति. अट्ठमं.
९. अनिच्चसुत्तं
२५७. ‘‘तिस्सो इमा, भिक्खवे, वेदना अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा. कतमा तिस्सो? सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा खो, भिक्खवे, तिस्सो वेदना अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा’’ति. नवमं.
१०. फस्समूलकसुत्तं
२५८. ‘‘तिस्सो ¶ ¶ इमा, भिक्खवे, वेदना फस्सजा फस्समूलका फस्सनिदाना फस्सपच्चया. कतमा तिस्सो? सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना. सुखवेदनियं, भिक्खवे, फस्सं पटिच्च उप्पज्जति सुखा वेदना. तस्सेव सुखवेदनियस्स फस्सस्स निरोधा, यं तज्जं वेदयितं सुखवेदनियं फस्सं पटिच्च उप्पन्ना सुखा वेदना, सा निरुज्झति, सा वूपसम्मति. दुक्खवेदनियं, भिक्खवे, फस्सं पटिच्च उप्पज्जति दुक्खा वेदना. तस्सेव दुक्खवेदनियस्स फस्सस्स निरोधा, यं तज्जं वेदयितं दुक्खवेदनियं फस्सं पटिच्च उप्पन्ना दुक्खा वेदना, सा निरुज्झति, सा वूपसम्मति. अदुक्खमसुखवेदनियं, भिक्खवे, फस्सं पटिच्च ¶ उप्पज्जति अदुक्खमसुखा वेदना. तस्सेव अदुक्खमसुखवेदनियस्स फस्सस्स निरोधा, यं तज्जं वेदयितं अदुक्खमसुखवेदनियं फस्सं पटिच्च उप्पन्ना अदुक्खमसुखा वेदना, सा निरुज्झति, सा वूपसम्मति. सेय्यथापि ¶ , भिक्खवे, द्विन्नं कट्ठानं सङ्घट्टनसमोधाना [सङ्खत्ता तस्स समोधाना (स्या. कं.) सङ्घत्ता तस्स समोधाना (क.) सं. नि. २.६२ पस्सितब्बं] उस्मा जायति, तेजो अभिनिब्बत्तति. तेसंयेव कट्ठानं नानाभावा विनिक्खेपा, या तज्जा उस्मा, सा निरुज्झति, सा वूपसम्मति. एवमेव खो, भिक्खवे, इमा तिस्सो वेदना फस्सजा फस्समूलका फस्सनिदाना फस्सपच्चया. तज्जं फस्सं पटिच्च तज्जा वेदना उप्पज्जन्ति. तज्जस्स फस्सस्स निरोधा तज्जा वेदना निरुज्झन्ती’’ति. दसमं.
सगाथावग्गो पठमो ¶ .
तस्सुद्दानं –
समाधि सुखं पहानेन, पातालं दट्ठब्बेन च;
सल्लेन चेव गेलञ्ञा, अनिच्च फस्समूलकाति.
२. रहोगतवग्गो
१. रहोगतसुत्तं
२५९. अथ ¶ ¶ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘इध मय्हं, भन्ते, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘तिस्सो वेदना वुत्ता भगवता. सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा तिस्सो वेदना वुत्ता भगवता. वुत्तं खो पनेतं भगवता – ‘यं किञ्चि वेदयितं तं दुक्खस्मि’न्ति. किं नु खो एतं भगवता सन्धाय भासितं – ‘यं किञ्चि वेदयितं तं दुक्खस्मि’’’न्ति?
‘‘साधु साधु, भिक्खु! तिस्सो इमा, भिक्खु, वेदना वुत्ता मया. सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा तिस्सो वेदना वुत्ता मया. वुत्तं खो पनेतं, भिक्खु, मया – ‘यं किञ्चि वेदयितं, तं दुक्खस्मि’न्ति. तं खो पनेतं, भिक्खु, मया सङ्खारानंयेव अनिच्चतं सन्धाय भासितं – ‘यं किञ्चि वेदयितं तं दुक्खस्मि’न्ति ¶ . तं खो पनेतं, भिक्खु, मया सङ्खारानंयेव खयधम्मतं…पे… वयधम्मतं…पे… विरागधम्मतं ¶ …पे… निरोधधम्मतं…पे… विपरिणामधम्मतं सन्धाय भासितं – ‘यं किञ्चि वेदयितं तं दुक्खस्मि’न्ति. अथ खो पन, भिक्खु, मया अनुपुब्बसङ्खारानं निरोधो अक्खातो. पठमं झानं समापन्नस्स वाचा निरुद्धा होति. दुतियं झानं ¶ समापन्नस्स वितक्कविचारा निरुद्धा होन्ति. ततियं झानं समापन्नस्स पीति निरुद्धा होति. चतुत्थं झानं समापन्नस्स अस्सासपस्सासा निरुद्धा होन्ति. आकासानञ्चायतनं समापन्नस्स रूपसञ्ञा निरुद्धा होति. विञ्ञाणञ्चायतनं समापन्नस्स आकासानञ्चायतनसञ्ञा निरुद्धा होति. आकिञ्चञ्ञायतनं समापन्नस्स विञ्ञाणञ्चायतनसञ्ञा निरुद्धा होति. नेवसञ्ञानासञ्ञायतनं समापन्नस्स आकिञ्चञ्ञायतनसञ्ञा निरुद्धा होति. सञ्ञावेदयितनिरोधं समापन्नस्स सञ्ञा च वेदना च निरुद्धा होन्ति. खीणासवस्स भिक्खुनो रागो निरुद्धो होति, दोसो निरुद्धो होति, मोहो निरुद्धो होति. अथ खो, भिक्खु, मया अनुपुब्बसङ्खारानं वूपसमो अक्खातो. पठमं झानं समापन्नस्स ¶ वाचा वूपसन्ता होति. दुतियं झानं समापन्नस्स वितक्कविचारा वूपसन्ता होन्ति…पे… सञ्ञावेदयितनिरोधं समापन्नस्स सञ्ञा च वेदना च वूपसन्ता होन्ति. खीणासवस्स भिक्खुनो रागो वूपसन्तो होति, दोसो वूपसन्तो होति, मोहो वूपसन्तो होति. छयिमा, भिक्खु, पस्सद्धियो. पठमं झानं समापन्नस्स वाचा पटिप्पस्सद्धा होति. दुतियं झानं समापन्नस्स वितक्कविचारा पटिप्पस्सद्धा होन्ति. ततियं झानं समापन्नस्स पीति पटिप्पस्सद्धा होति. चतुत्थं झानं समापन्नस्स अस्सासपस्सासा पटिप्पस्सद्धा ¶ होन्ति ¶ . सञ्ञावेदयितनिरोधं समापन्नस्स सञ्ञा च वेदना च पटिप्पस्सद्धा होन्ति. खीणासवस्स भिक्खुनो रागो पटिप्पस्सद्धो होति, दोसो पटिप्पस्सद्धो होति, मोहो पटिप्पस्सद्धो होती’’ति. पठमं.
२. पठमआकाससुत्तं
२६०. ‘‘सेय्यथापि, भिक्खवे, आकासे विविधा वाता वायन्ति. पुरत्थिमापि वाता वायन्ति, पच्छिमापि वाता वायन्ति, उत्तरापि वाता वायन्ति, दक्खिणापि वाता वायन्ति, सरजापि वाता वायन्ति, अरजापि वाता वायन्ति, सीतापि वाता वायन्ति, उण्हापि वाता वायन्ति, परित्तापि वाता वायन्ति, अधिमत्तापि वाता ¶ वायन्ति. एवमेव खो, भिक्खवे, इमस्मिं कायस्मिं विविधा वेदना उप्पज्जन्ति, सुखापि वेदना उप्पज्जति, दुक्खापि वेदना उप्पज्जति, अदुक्खमसुखापि वेदना उप्पज्जती’’ति.
‘‘यथापि वाता आकासे, वायन्ति विविधा पुथू;
पुरत्थिमा पच्छिमा चापि, उत्तरा अथ दक्खिणा.
‘‘सरजा अरजा चपि, सीता उण्हा च एकदा;
अधिमत्ता परित्ता च, पुथू वायन्ति मालुता.
‘‘तथेविमस्मिं कायस्मिं, समुप्पज्जन्ति वेदना;
सुखदुक्खसमुप्पत्ति, अदुक्खमसुखा च या.
‘‘यतो ¶ च भिक्खु आतापी, सम्पजञ्ञं न रिञ्चति [सम्पजानो निरूपधि (क.)];
ततो सो वेदना सब्बा, परिजानाति पण्डितो.
‘‘सो ¶ वेदना परिञ्ञाय, दिट्ठे धम्मे अनासवो;
कायस्स भेदा धम्मट्ठो, सङ्ख्यं नोपेति वेदगू’’ति. दुतियं;
३. दुतियआकाससुत्तं
२६१. ‘‘सेय्यथापि ¶ , भिक्खवे, आकासे विविधा वाता वायन्ति. पुरत्थिमापि वाता वायन्ति…पे… अधिमत्तापि वाता वायन्ति. एवमेव खो, भिक्खवे, इमस्मिं कायस्मिं विविधा वेदना उप्पज्जन्ति, सुखापि वेदना उप्पज्जति, दुक्खापि वेदना उप्पज्जति, अदुक्खमसुखापि वेदना उप्पज्जती’’ति. ततियं.
४. अगारसुत्तं
२६२. ‘‘सेय्यथापि, भिक्खवे, आगन्तुकागारं. तत्थ पुरत्थिमायपि दिसाय आगन्त्वा वासं कप्पेन्ति, पच्छिमायपि दिसाय आगन्त्वा वासं कप्पेन्ति, उत्तरायपि दिसाय आगन्त्वा वासं कप्पेन्ति, दक्खिणायपि दिसाय आगन्त्वा वासं कप्पेन्ति. खत्तियापि आगन्त्वा वासं कप्पेन्ति, ब्राह्मणापि आगन्त्वा वासं कप्पेन्ति, वेस्सापि आगन्त्वा वासं कप्पेन्ति, सुद्दापि आगन्त्वा वासं कप्पेन्ति. एवमेव खो, भिक्खवे, इमस्मिं कायस्मिं विविधा वेदना ¶ उप्पज्जन्ति. सुखापि वेदना उप्पज्जति, दुक्खापि वेदना उप्पज्जति, अदुक्खमसुखापि वेदना उप्पज्जति. सामिसापि सुखा वेदना उप्पज्जति, सामिसापि दुक्खा वेदना उप्पज्जति, सामिसापि अदुक्खमसुखा वेदना उप्पज्जति. निरामिसापि सुखा वेदना उप्पज्जति, निरामिसापि दुक्खा वेदना उप्पज्जति, निरामिसापि अदुक्खमसुखा वेदना उप्पज्जती’’ति. चतुत्थं.
५. पठमआनन्दसुत्तं
२६३. अथ ¶ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं निसीदि ¶ , एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘कतमा नु खो, भन्ते, वेदना, कतमो वेदनासमुदयो, कतमो वेदनानिरोधो, कतमा वेदनानिरोधगामिनी ¶ पटिपदा? को वेदनाय अस्सादो, को आदीनवो, किं निस्सरणन्ति? तिस्सो इमा, आनन्द, वेदना – सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा वुच्चन्ति, आनन्द, वेदना. फस्ससमुदया वेदनासमुदयो; फस्सनिरोधा वेदनानिरोधो. अयमेव अरियो अट्ठङ्गिको मग्गो वेदनानिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. यं वेदनं पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं वेदनाय अस्सादो. या वेदना अनिच्चा दुक्खा विपरिणामधम्मा, अयं वेदनाय आदीनवो. यो वेदनाय छन्दरागविनयो छन्दरागप्पहानं, इदं वेदनाय निस्सरणं. अथ खो पनानन्द, मया अनुपुब्बसङ्खारानं निरोधो अक्खातो. पठमं झानं समापन्नस्स वाचा निरुद्धा होति…पे… सञ्ञावेदयितनिरोधं ¶ समापन्नस्स सञ्ञा च वेदना च निरुद्धा होन्ति. खीणासवस्स भिक्खुनो रागो निरुद्धो होति, दोसो निरुद्धो होति, मोहो निरुद्धो होति. अथ खो पनानन्द, मया अनुपुब्बसङ्खारानं वूपसमो अक्खातो. पठमं झानं समापन्नस्स वाचा वूपसन्ता होति…पे… सञ्ञावेदयितनिरोधं समापन्नस्स सञ्ञा च वेदना च वूपसन्ता होन्ति. खीणासवस्स भिक्खुनो रागो वूपसन्तो होति, दोसो वूपसन्तो होति, मोहो वूपसन्तो होति. अथ खो पनानन्द, मया अनुपुब्बसङ्खारानं पटिप्पस्सद्धि अक्खाता. पठमं झानं समापन्नस्स वाचा पटिप्पस्सद्धा होति…पे… आकासानञ्चायतनं समापन्नस्स रूपसञ्ञा पटिप्पस्सद्धा होति. विञ्ञाणञ्चायतनं समापन्नस्स आकासानञ्चायतनसञ्ञा पटिप्पस्सद्धा होति. आकिञ्चञ्ञायतनं समापन्नस्स ¶ विञ्ञाणञ्चायतनसञ्ञा पटिप्पस्सद्धा होति. नेवसञ्ञानासञ्ञायतनं समापन्नस्स आकिञ्चञ्ञायतनसञ्ञा पटिप्पस्सद्धा होति. सञ्ञावेदयितनिरोधं समापन्नस्स सञ्ञा च वेदना च पटिप्पस्सद्धा होन्ति. खीणासवस्स ¶ भिक्खुनो रागो पटिप्पस्सद्धो होति, दोसो पटिप्पस्सद्धो होति, मोहो पटिप्पस्सद्धो होती’’ति. पञ्चमं.
६. दुतियआनन्दसुत्तं
२६४. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं आनन्दं भगवा एतदवोच – ‘‘कतमा नु खो, आनन्द, वेदना, कतमो वेदनासमुदयो, कतमो वेदनानिरोधो ¶ , कतमा वेदनानिरोधगामिनी पटिपदा? को वेदनाय अस्सादो, को आदीनवो, किं निस्सरण’’न्ति? ‘‘भगवंमूलका नो, भन्ते, धम्मा भगवन्नेत्तिका भगवम्पटिसरणा. साधु, भन्ते, भगवन्तञ्ञेव पटिभातु एतस्स ¶ भासितस्स अत्थो. भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति. ‘‘तेन हि, आनन्द, सुणोहि, साधुकं मनसि करोहि; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि. भगवा एतदवोच – ‘‘तिस्सो इमा, आनन्द, वेदना – सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा वुच्चन्ति, आनन्द, वेदना…पे… फस्ससमुदया…पे… खीणासवस्स भिक्खुनो रागो पटिप्पस्सद्धो होति, दोसो पटिप्पस्सद्धो होति, मोहो पटिप्पस्सद्धो होती’’ति. छट्ठं.
७. पठमसम्बहुलसुत्तं
२६५. अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘कतमा नु खो, भन्ते, वेदना, कतमो वेदनासमुदयो, कतमो वेदनानिरोधो, कतमा वेदनानिरोधगामिनी पटिपदा? को वेदनाय अस्सादो, को आदीनवो, किं निस्सरण’’न्ति? ‘‘तिस्सो ¶ इमा, भिक्खवे, वेदना – सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा वुच्चन्ति, भिक्खवे, वेदना. फस्ससमुदया ¶ वेदनासमुदयो; फस्सनिरोधा वेदनानिरोधो. अयमेव ¶ अरियो अट्ठङ्गिको मग्गो वेदनानिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. यं वेदनं पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं वेदनाय अस्सादो. या वेदना अनिच्चा दुक्खा विपरिणामधम्मा, अयं वेदनाय आदीनवो. यो वेदनाय ¶ छन्दरागविनयो छन्दरागप्पहानं, इदं वेदनाय निस्सरणं.
‘‘अथ खो पन, भिक्खवे, मया अनुपुब्बसङ्खारानं निरोधो अक्खातो. पठमं झानं समापन्नस्स वाचा निरुद्धा होति…पे… खीणासवस्स भिक्खुनो रागो निरुद्धो होति, दोसो निरुद्धो होति, मोहो निरुद्धो होति. अथ खो पन, भिक्खवे, मया अनुपुब्बसङ्खारानं वूपसमो अक्खातो. पठमं झानं समापन्नस्स वाचा वूपसन्ता होति…पे… खीणासवस्स भिक्खुनो रागो वूपसन्तो होति, दोसो वूपसन्तो होति, मोहो वूपसन्तो होति. छयिमा, भिक्खवे, पस्सद्धियो. पठमं झानं समापन्नस्स वाचा पटिप्पस्सद्धा होति. दुतियं झानं समापन्नस्स वितक्कविचारा पटिप्पस्सद्धा होन्ति. ततियं झानं समापन्नस्स पीति पटिप्पस्सद्धा होति. चतुत्थं झानं समापन्नस्स अस्सासपस्सासा पटिप्पस्सद्धा होन्ति. सञ्ञावेदयितनिरोधं समापन्नस्स सञ्ञा च वेदना च पटिप्पस्सद्धा होन्ति. खीणासवस्स भिक्खुनो रागो पटिप्पस्सद्धो होति, दोसो पटिप्पस्सद्धो होति, मोहो पटिप्पस्सद्धो होती’’ति. सत्तमं.
८. दुतियसम्बहुलसुत्तं
२६६. अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु…पे… एकमन्तं ¶ निसिन्ना खो ते भिक्खू भगवा एतदवोच – ‘‘कतमा नु खो, भिक्खवे, वेदना, कतमो वेदनासमुदयो, कतमो ¶ वेदनानिरोधो, कतमा वेदनानिरोधगामिनी पटिपदा? को वेदनाय अस्सादो, को आदीनवो, किं निस्सरण’’न्ति? ‘‘भगवंमूलका नो, भन्ते, धम्मा…पे…’’ ‘‘तिस्सो इमा, भिक्खवे, वेदना – सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा वुच्चन्ति, भिक्खवे, वेदना…पे… फस्ससमुदया…पे…. (यथा पुरिमसुत्तन्ते, तथा वित्थारेतब्बो.) ¶ अट्ठमं.
९. पञ्चकङ्गसुत्तं
२६७. अथ ¶ खो पञ्चकङ्गो थपति येनायस्मा उदायी तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं उदायिं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो पञ्चकङ्गो थपति आयस्मन्तं उदायिं एतदवोच – ‘‘कति नु खो, भन्ते उदायि, वेदना वुत्ता भगवता’’ति? ‘‘तिस्सो खो, थपति, वेदना वुत्ता भगवता. सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा खो, थपति, तिस्सो वेदना वुत्ता भगवता’’ति. एवं वुत्ते, पञ्चकङ्गो थपति आयस्मन्तं उदायिं एतदवोच – ‘‘न खो, भन्ते उदायि, तिस्सो वेदना वुत्ता भगवता. द्वे वेदना वुत्ता भगवता – सुखा वेदना, दुक्खा वेदना. यायं, भन्ते, अदुक्खमसुखा वेदना, सन्तस्मिं एसा पणीते सुखे वुत्ता भगवता’’ति. दुतियम्पि खो आयस्मा उदायी पञ्चकङ्गं थपतिं एतदवोच – ‘‘न खो, थपति, द्वे वेदना वुत्ता भगवता. तिस्सो वेदना वुत्ता भगवता. सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा तिस्सो वेदना ¶ वुत्ता भगवता’’ति. दुतियम्पि खो पञ्चकङ्गो थपति आयस्मन्तं उदायिं ¶ एतदवोच – ‘‘न खो, भन्ते उदायि, तिस्सो वेदना वुत्ता भगवता. द्वे वेदना वुत्ता भगवता – सुखा वेदना, दुक्खा वेदना. यायं, भन्ते, अदुक्खमसुखा वेदना, सन्तस्मिं एसा पणीते सुखे वुत्ता भगवता’’ति. ततियम्पि खो ¶ आयस्मा उदायी पञ्चकङ्गं थपतिं एतदवोच – ‘‘न खो, थपति, द्वे वेदना वुत्ता भगवता. तिस्सो वेदना वुत्ता भगवता. सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा तिस्सो वेदना वुत्ता भगवता’’ति. ततियम्पि खो पञ्चकङ्गो थपति आयस्मन्तं उदायिं एतदवोच – ‘‘न खो, भन्ते उदायि, तिस्सो वेदना वुत्ता भगवता. द्वे वेदना वुत्ता भगवता – सुखा वेदना, दुक्खा वेदना. यायं, भन्ते, अदुक्खमसुखा वेदना, सन्तस्मिं एसा पणीते सुखे वुत्ता भगवता’’ति. नेव सक्खि आयस्मा उदायी पञ्चकङ्गं थपतिं सञ्ञापेतुं, न पनासक्खि पञ्चकङ्गो थपति आयस्मन्तं उदायिं सञ्ञापेतुं. अस्सोसि खो आयस्मा आनन्दो आयस्मतो उदायिस्स पञ्चकङ्गेन थपतिना सद्धिं इमं कथासल्लापं.
अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो यावतको ¶ आयस्मतो उदायिस्स पञ्चकङ्गेन थपतिना सद्धिं अहोसि कथासल्लापो तं सब्बं भगवतो आरोचेसि.
‘‘सन्तमेव, आनन्द, परियायं पञ्चकङ्गो ¶ थपति उदायिस्स भिक्खुनो नाब्भनुमोदि; सन्तञ्च पनानन्द, परियायं उदायी भिक्खु पञ्चकङ्गस्स थपतिनो नाब्भनुमोदि. द्वेपि मया, आनन्द, वेदना वुत्ता परियायेन. तिस्सोपि मया वेदना वुत्ता परियायेन. पञ्चपि मया वेदना वुत्ता परियायेन. छपि मया वेदना वुत्ता परियायेन. अट्ठारसापि मया वेदना वुत्ता परियायेन. छत्तिंसापि मया वेदना वुत्ता परियायेन. अट्ठसतम्पि ¶ मया वेदना वुत्ता परियायेन. एवं परियायदेसितो खो, आनन्द, मया धम्मो. एवं परियायदेसिते खो, आनन्द, मया धम्मे ये अञ्ञमञ्ञस्स सुभासितं सुलपितं, न समनुमञ्ञिस्सन्ति, न समनुजानिस्सन्ति, न समनुमोदिस्सन्ति, तेसं एतं पाटिकङ्खं – भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरिस्सन्तीति [विहरिस्सन्ति (सी. पी. क.)]. एवं परियायदेसितो खो, आनन्द, मया धम्मो. एवं परियायदेसिते खो, आनन्द, मया धम्मे ये अञ्ञमञ्ञस्स सुभासितं सुलपितं समनुमञ्ञिस्सन्ति समनुजानिस्सन्ति समनुमोदिस्सन्ति, तेसं एतं पाटिकङ्खं – समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरिस्सन्ती’’ति.
‘‘पञ्चिमे, आनन्द, कामगुणा. कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया…पे… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया. इमे खो, आनन्द, पञ्च कामगुणा ¶ . यं खो, आनन्द ¶ , इमे पञ्च कामगुणे पटिच्च उप्पज्जति सुखं सोमनस्सं – इदं वुच्चति कामसुखं. ये खो, आनन्द, एवं वदेय्युं – ‘एतंपरमं सन्तं सुखं सोमनस्सं पटिसंवेदेन्ती’ति – इदं नेसाहं नानुजानामि. तं किस्स हेतु? अत्थानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च.
‘‘कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च. ये ¶ खो, आनन्द, एवं ¶ वदेय्युं – ‘एतंपरमं सन्तं सुखं सोमनस्सं पटिसंवेदेन्ती’ति – इदं नेसाहं नानुजानामि. तं किस्स हेतु? अत्थानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च.
‘‘कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु, वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च. ये खो, आनन्द, एवं वदेय्युं – ‘एतंपरमं सन्तं सुखं सोमनस्सं पटिसंवेदेन्ती’ति – इदं ¶ नेसाहं नानुजानामि. तं किस्स हेतु? अत्थानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च.
‘‘कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरति. इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च. ये खो, आनन्द, एवं वदेय्युं – ‘एतंपरमं सन्तं सुखं सोमनस्सं पटिसंवेदेन्ती’ति – इदं नेसाहं नानुजानामि. तं किस्स हेतु? अत्थानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च.
‘‘कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द ¶ , भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च. ये खो, आनन्द, एवं वदेय्युं – ‘एतंपरमं सन्तं सुखं सोमनस्सं पटिसंवेदेन्ती’ति – इदं नेसाहं नानुजानामि ¶ . तं किस्स हेतु? अत्थानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च.
‘‘कतमञ्चानन्द ¶ , एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा, पटिघसञ्ञानं अत्थङ्गमा, नानत्तसञ्ञानं अमनसिकारा, ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति. इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च. ये खो, आनन्द, एवं वदेय्युं – ‘एतंपरमं सन्तं ¶ सुखं सोमनस्सं पटिसंवेदेन्ती’ति – इदं नेसाहं नानुजानामि. तं किस्स हेतु? अत्थानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च.
‘‘कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु सब्बसो आकासानञ्चायतनं समतिक्कम्म, ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति. इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च. ये खो, आनन्द, एवं वदेय्युं – ‘एतंपरमं सन्तं सुखं सोमनस्सं पटिसंवेदेन्ती’ति – इदं नेसाहं नानुजानामि. तं किस्स हेतु? अत्थानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च.
‘‘कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म, ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च ¶ . ये खो, आनन्द, एवं वदेय्युं – ‘एतंपरमं सन्तं सुखं सोमनस्सं पटिसंवेदेन्ती’ति – इदं नेसाहं नानुजानामि. तं किस्स हेतु? अत्थानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च.
‘‘कतमञ्चानन्द ¶ , एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. इदं खो, आनन्द ¶ , एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च. ये खो, आनन्द, एवं वदेय्युं – ‘एतंपरमं सन्तं सुखं सोमनस्सं पटिसंवेदेन्ती’ति – इदं नेसाहं नानुजानामि. तं किस्स हेतु? अत्थानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च.
‘‘कतमञ्चानन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च? इधानन्द, भिक्खु सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति. इदं खो, आनन्द, एतम्हा सुखा अञ्ञं सुखं अभिक्कन्ततरञ्च पणीततरञ्च.
‘‘ठानं खो पनेतं, आनन्द, विज्जति यं अञ्ञतित्थिया परिब्बाजका एवं वदेय्युं – ‘सञ्ञावेदयितनिरोधं समणो गोतमो आह, तञ्च सुखस्मिं ¶ पञ्ञपेति. तयिदं किंसु, तयिदं कथंसू’ति? एवंवादिनो, आनन्द, अञ्ञतित्थिया परिब्बाजका एवमस्सु वचनीया – ‘न खो, आवुसो ¶ , भगवा सुखञ्ञेव वेदनं सन्धाय सुखस्मिं पञ्ञपेति. यत्थ यत्थ, आवुसो, सुखं उपलब्भति, यहिं यहिं [यं हियं हि सुखं (सी. पी.), यहिं यहिं सुखं (स्या. कं. क.) म. नि. २.९१], तं तं तथागतो सुखस्मिं पञ्ञपेती’’’ति. नवमं.
१०. भिक्खुसुत्तं
२६८. ‘‘द्वेपि मया, भिक्खवे, वेदना वुत्ता परियायेन, तिस्सोपि मया वेदना वुत्ता परियायेन, पञ्चपि मया वेदना वुत्ता परियायेन, छपि मया वेदना वुत्ता परियायेन, अट्ठारसापि मया वेदना वुत्ता परियायेन, छत्तिंसापि मया वेदना वुत्ता परियायेन, अट्ठसतम्पि मया वेदना वुत्ता परियायेन. एवं परियायदेसितो, भिक्खवे, मया धम्मो. एवं परियायदेसिते खो, भिक्खवे, मया धम्मे ये अञ्ञमञ्ञस्स सुभासितं सुलपितं न समनुमञ्ञिस्सन्ति, न समनुजानिस्सन्ति, न समनुमोदिस्सन्ति, तेसं एतं पाटिकङ्खं ¶ – भण्डनजाता कलहजाता विवादापन्ना अञ्ञमञ्ञं मुखसत्तीहि वितुदन्ता विहरिस्सन्तीति. एवं परियायदेसितो, भिक्खवे, मया धम्मो. एवं परियायदेसिते खो, भिक्खवे, मया धम्मे ये अञ्ञमञ्ञस्स सुभासितं सुलपितं समनुमञ्ञिस्सन्ति समनुजानिस्सन्ति समनुमोदिस्सन्ति, तेसं ¶ एतं पाटिकङ्खं – समग्गा सम्मोदमाना अविवदमाना खीरोदकीभूता अञ्ञमञ्ञं पियचक्खूहि सम्पस्सन्ता विहरिस्सन्तीति.
‘‘पञ्चिमे, भिक्खवे, कामगुणा…पे… ठानं खो पनेतं, भिक्खवे, विज्जति यं अञ्ञतित्थिया परिब्बाजका एवं वदेय्युं – ‘सञ्ञावेदयितनिरोधं ¶ समणो गोतमो आह, तञ्च सुखस्मिं पञ्ञपेति. तयिदं किंसु, तयिदं कथंसू’ति? एवंवादिनो, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवमस्सु वचनीया – ‘न खो, आवुसो, भगवा सुखञ्ञेव वेदनं सन्धाय सुखस्मिं पञ्ञपेति. यत्थ यत्थ, आवुसो, सुखं उपलब्भति यहिं यहिं [यं हि यं हि (सी. पी.)], तं तं तथागतो सुखस्मिं पञ्ञपेती’’ति. दसमं.
रहोगतवग्गो दुतियो.
तस्सुद्दानं –
रहोगतं ¶ द्वे आकासं, अगारं द्वे च आनन्दा;
सम्बहुला दुवे वुत्ता, पञ्चकङ्गो च भिक्खुनाति.
३. अट्ठसतपरियायवग्गो
१. सीवकसुत्तं
२६९. एकं ¶ ¶ समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. अथ खो मोळियसीवको परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो मोळियसीवको परिब्बाजको भगवन्तं एतदवोच – ‘‘सन्ति, भो गोतम, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा सब्बं तं पुब्बेकतहेतू’ति. इध [इध पन (स्या. कं. पी. क.)] भवं गोतमो किमाहा’’ति?
‘‘पित्तसमुट्ठानानिपि ¶ खो, सीवक, इधेकच्चानि वेदयितानि उप्पज्जन्ति. सामम्पि खो एतं, सीवक, वेदितब्बं [एवं वेदितब्बं (स्या. कं. क.)] यथा पित्तसमुट्ठानानिपि इधेकच्चानि वेदयितानि उप्पज्जन्ति; लोकस्सपि खो एतं, सीवक, सच्चसम्मतं यथा पित्तसमुट्ठानानिपि इधेकच्चानि वेदयितानि उप्पज्जन्ति. तत्र, सीवक, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा सब्बं तं पुब्बेकतहेतू’ति. यञ्च सामं ञातं तञ्च अतिधावन्ति, यञ्च लोके सच्चसम्मतं तञ्च अतिधावन्ति. तस्मा तेसं समणब्राह्मणानं मिच्छाति वदामि.
‘‘सेम्हसमुट्ठानानिपि खो, सीवक…पे… वातसमुट्ठानानिपि खो, सीवक…पे… ¶ सन्निपातिकानिपि खो, सीवक…पे… उतुपरिणामजानिपि खो, सीवक…पे… विसमपरिहारजानिपि खो, सीवक…पे… ओपक्कमिकानिपि खो, सीवक…पे… कम्मविपाकजानिपि ¶ खो, सीवक, इधेकच्चानि वेदयितानि उप्पज्जन्ति. सामम्पि खो एतं, सीवक, वेदितब्बं. यथा कम्मविपाकजानिपि इधेकच्चानि ¶ वेदयितानि उप्पज्जन्ति; लोकस्सपि खो एतं, सीवक, सच्चसम्मतं. यथा कम्मविपाकजानिपि इधेकच्चानि वेदयितानि उप्पज्जन्ति; तत्र, सीवक, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘यं किञ्चायं पुरिसपुग्गलो पटिसंवेदेति सुखं वा दुक्खं वा अदुक्खमसुखं वा सब्बं तं पुब्बेकतहेतू’ति. यञ्च सामं ञातं तञ्च अतिधावन्ति यञ्च लोके सच्चसम्मतं तञ्च अतिधावन्ति. तस्मा तेसं समणब्राह्मणानं मिच्छाति वदामीति. एवं वुत्ते, मोळियसीवको परिब्बाजको भगवन्तं एतदवोच – ‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम …पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’’न्ति.
‘‘पित्तं सेम्हञ्च वातो च, सन्निपाता उतूनि च;
विसमं ओपक्कमिकं, कम्मविपाकेन अट्ठमी’’ति. पठमं;
२. अट्ठसतसुत्तं
२७०. ‘‘अट्ठसतपरियायं वो, भिक्खवे, धम्मपरियायं देसेस्सामि. तं सुणाथ. कतमो ¶ च, भिक्खवे, अट्ठसतपरियायो, धम्मपरियायो? द्वेपि मया, भिक्खवे, वेदना वुत्ता परियायेन; तिस्सोपि मया वेदना वुत्ता परियायेन; पञ्चपि मया वेदना वुत्ता परियायेन; छपि ¶ मया वेदना वुत्ता परियायेन; अट्ठारसापि मया वेदना वुत्ता परियायेन; छत्तिंसापि मया वेदना वुत्ता परियायेन; अट्ठसतम्पि मया वेदना वुत्ता परियायेन. ‘‘कतमा च, भिक्खवे, द्वे वेदना? कायिका च चेतसिका च – इमा वुच्चन्ति, भिक्खवे, द्वे वेदना. कतमा ¶ च, भिक्खवे, तिस्सो वेदना? सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा वुच्चन्ति, भिक्खवे, तिस्सो वेदना. कतमा च, भिक्खवे, पञ्च वेदना? सुखिन्द्रियं, दुक्खिन्द्रियं, सोमनस्सिन्द्रियं, दोमनस्सिन्द्रियं, उपेक्खिन्द्रियं – इमा वुच्चन्ति, भिक्खवे, पञ्च वेदना. कतमा च, भिक्खवे, छ वेदना? चक्खुसम्फस्सजा वेदना…पे… मनोसम्फस्सजा वेदना – इमा वुच्चन्ति, भिक्खवे, छ वेदना. कतमा च, भिक्खवे, अट्ठारस वेदना? छ सोमनस्सूपविचारा, छ दोमनस्सूपविचारा, छ उपेक्खूपविचारा – इमा वुच्चन्ति, भिक्खवे, अट्ठारस वेदना. कतमा च, भिक्खवे, छत्तिंस वेदना? छ गेहसितानि [गेहस्सितानि (अट्ठ.)] सोमनस्सानि, छ नेक्खम्मसितानि [नेक्खम्मस्सितानि (अट्ठ.)] सोमनस्सानि, छ गेहसितानि दोमनस्सानि, छ नेक्खम्मसितानि ¶ दोमनस्सानि, छ गेहसिता उपेक्खा ¶ , छ नेक्खम्मसिता उपेक्खा – इमा वुच्चन्ति, भिक्खवे, छत्तिंस वेदना. कतमञ्च, भिक्खवे, अट्ठसतं वेदना? अतीता छत्तिंस वेदना, अनागता छत्तिंस वेदना, पच्चुप्पन्ना छत्तिंस वेदना – इमा वुच्चन्ति, भिक्खवे, अट्ठसतं वेदना. अयं, भिक्खवे, अट्ठसतपरियायो धम्मपरियायो’’ति. दुतियं.
३. अञ्ञतरभिक्खुसुत्तं
२७१. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘कतमा नु खो, भन्ते, वेदना, कतमो वेदनासमुदयो, कतमा वेदनासमुदयगामिनी पटिपदा? कतमो वेदनानिरोधो, कतमा वेदनानिरोधगामिनी पटिपदा? को वेदनाय अस्सादो, को आदीनवो, किं निस्सरण’’न्ति?
‘‘तिस्सो ¶ इमा, भिक्खु, वेदना – सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना. इमा वुच्चन्ति, भिक्खु, वेदना. फस्ससमुदया वेदनासमुदयो. तण्हा वेदनासमुदयगामिनी ¶ पटिपदा. फस्सनिरोधा वेदनानिरोधो. अयमेव अरियो अट्ठङ्गिको मग्गो वेदनानिरोधगामिनी पटिपदा, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. यं वेदनं पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं वेदनाय अस्सादो; या वेदना अनिच्चा दुक्खा विपरिणामधम्मा, अयं वेदनाय आदीनवो; यो वेदनाय छन्दरागविनयो छन्दरागप्पहानं, इदं वेदनाय निस्सरण’’न्ति. ततियं.
४. पुब्बसुत्तं
२७२. ‘‘पुब्बेव ¶ मे, भिक्खवे, सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो एतदहोसि – ‘कतमा नु खो वेदना, कतमो वेदनासमुदयो, कतमा वेदनासमुदयगामिनी पटिपदा, कतमो वेदनानिरोधो, कतमा वेदनानिरोधगामिनी पटिपदा? को वेदनाय अस्सादो, को आदीनवो, किं निस्सरण’न्ति? तस्स मय्हं, भिक्खवे, एतदहोसि – ‘तिस्सो इमा वेदना – सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना. इमा वुच्चन्ति वेदना. फस्ससमुदया वेदनासमुदयो. तण्हा वेदनासमुदयगामिनी पटिपदा…पे… यो वेदनाय छन्दरागविनयो छन्दरागप्पहानं. इदं वेदनाय निस्सरण’’’न्ति. चतुत्थं.
५. ञाणसुत्तं
२७३. ‘‘‘इमा ¶ वेदना’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि. ‘अयं वेदनासमुदयो’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… आलोको उदपादि. ‘अयं वेदनासमुदयगामिनी पटिपदा’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… ‘अयं वेदनानिरोधो’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि ¶ …पे… ‘अयं ¶ वेदनानिरोधगामिनी पटिपदा’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि…पे… ‘अयं वेदनाय अस्सादो’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु…पे… ¶ ‘अयं वेदनाय आदीनवो’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु…पे… ‘इदं खो निस्सरण’न्ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादी’’ति. पञ्चमं.
६. सम्बहुलभिक्खुसुत्तं
२७४. अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा…पे… एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘कतमा नु खो, भन्ते, वेदना, कतमो वेदनासमुदयो, कतमा वेदनासमुदयगामिनी पटिपदा? कतमो वेदनानिरोधो, कतमा वेदनानिरोधगामिनी पटिपदा? को वेदनाय अस्सादो, को आदीनवो, किं निस्सरण’’न्ति? ‘‘तिस्सो इमा, भिक्खवे, वेदना – सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना. इमा वुच्चन्ति, भिक्खवे, वेदना. फस्ससमुदया वेदनासमुदयो. तण्हा वेदनासमुदयगामिनी पटिपदा. फस्सनिरोधा…पे… यो वेदनाय छन्दरागविनयो छन्दरागप्पहानं. इदं वेदनाय निस्सरण’’न्ति. छट्ठं.
७. पठमसमणब्राह्मणसुत्तं
२७५. ‘‘तिस्सो इमा, भिक्खवे, वेदना. कतमा तिस्सो? सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना. ये हि केचि, भिक्खवे, समणा ¶ वा ब्राह्मणा वा इमासं तिस्सन्नं वेदनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानन्ति. न मे ते, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु वा समणसम्मता ब्राह्मणेसु ¶ वा ब्राह्मणसम्मता, न च पन ते आयस्मन्तो सामञ्ञत्थं वा ब्रह्मञ्ञत्थं वा दिट्ठेव ¶ धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति. ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमासं तिस्सन्नं वेदनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवं च निस्सरणञ्च यथाभूतं पजानन्ति. ते खो मे, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु चेव समणसम्मता ब्राह्मणेसु च ब्राह्मणसम्मता. ते च पनायस्मन्तो सामञ्ञत्थञ्च ब्रह्मञ्ञत्थञ्च, दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति. सत्तमं.
८. दुतियसमणब्राह्मणसुत्तं
२७६. ‘‘तिस्सो ¶ इमा, भिक्खवे, वेदना. कतमा तिस्सो? सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना. ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमासं तिस्सन्नं वेदनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानन्ति…पे… पजानन्ति…पे… सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति. अट्ठमं.
९. ततियसमणब्राह्मणसुत्तं
२७७. ‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा वेदनं नप्पजानन्ति, वेदनासमुदयं नप्पजानन्ति, वेदनानिरोधं नप्पजानन्ति, वेदनानिरोधगामिनिं पटिपदं नप्पजानन्ति…पे… पजानन्ति…पे… सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति. नवमं.
१०. सुद्धिकसुत्तं
२७८. ‘‘तिस्सो ¶ इमा, भिक्खवे, वेदना. कतमा तिस्सो? सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा खो, भिक्खवे, तिस्सो ¶ वेदना’’ति. दसमं.
११. निरामिससुत्तं
२७९. ‘‘अत्थि ¶ , भिक्खवे, सामिसा पीति, अत्थि निरामिसा पीति, अत्थि निरामिसा निरामिसतरा पीति; अत्थि सामिसं सुखं, अत्थि निरामिसं सुखं, अत्थि निरामिसा निरामिसतरं सुखं; अत्थि सामिसा उपेक्खा, अत्थि निरामिसा उपेक्खा, अत्थि निरामिसा निरामिसतरा उपेक्खा; अत्थि सामिसो विमोक्खो, अत्थि निरामिसो विमोक्खो, अत्थि निरामिसा निरामिसतरो विमोक्खो. कतमा च, भिक्खवे, सामिसा पीति? पञ्चिमे, भिक्खवे, कामगुणा. कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया…पे… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया. इमे खो, भिक्खवे, पञ्च कामगुणा. या खो, भिक्खवे, इमे पञ्च कामगुणे पटिच्च उप्पज्जति पीति, अयं वुच्चति, भिक्खवे, सामिसा पीति.
‘‘कतमा ¶ च, भिक्खवे, निरामिसा पीति? इध, भिक्खवे, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे, निरामिसा पीति.
‘‘कतमा ¶ च, भिक्खवे, निरामिसा निरामिसतरा पीति? या खो, भिक्खवे, खीणासवस्स भिक्खुनो रागा चित्तं विमुत्तं पच्चवेक्खतो, दोसा चित्तं विमुत्तं पच्चवेक्खतो, मोहा चित्तं विमुत्तं पच्चवेक्खतो उप्पज्जति पीति, अयं वुच्चति, भिक्खवे, निरामिसा निरामिसतरा पीति.
‘‘कतमञ्च ¶ , भिक्खवे, सामिसं सुखं? पञ्चिमे, भिक्खवे, कामगुणा. कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया…पे… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया. इमे खो, भिक्खवे, पञ्च कामगुणा. यं खो, भिक्खवे, इमे पञ्च कामगुणे पटिच्च उप्पज्जति सुखं सोमनस्सं, इदं वुच्चति, भिक्खवे, सामिसं सुखं.
‘‘कतमञ्च ¶ , भिक्खवे, निरामिसं सुखं? इध, भिक्खवे, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरति. इदं वुच्चति, भिक्खवे, निरामिसं सुखं.
‘‘कतमञ्च, भिक्खवे, निरामिसा निरामिसतरं सुखं? यं खो, भिक्खवे, खीणासवस्स भिक्खुनो रागा चित्तं विमुत्तं पच्चवेक्खतो, दोसा चित्तं विमुत्तं पच्चवेक्खतो ¶ , मोहा चित्तं विमुत्तं पच्चवेक्खतो उप्पज्जति ¶ सुखं सोमनस्सं, इदं वुच्चति, भिक्खवे, निरामिसा निरामिसतरं सुखं.
‘‘कतमा च, भिक्खवे, सामिसा उपेक्खा? पञ्चिमे, भिक्खवे, कामगुणा. कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया…पे… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया. इमे खो, भिक्खवे, पञ्च कामगुणा. या खो, भिक्खवे, इमे पञ्च कामगुणे पटिच्च उप्पज्जति उपेक्खा, अयं वुच्चति, भिक्खवे, सामिसा उपेक्खा.
‘‘कतमा च, भिक्खवे, निरामिसा उपेक्खा? इध, भिक्खवे, भिक्खु सुखस्स च पहाना, दुक्खस्स च पहाना, पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा, अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं ¶ चतुत्थं झानं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे, निरामिसा उपेक्खा.
‘‘कतमा च, भिक्खवे, निरामिसा निरामिसतरा उपेक्खा? या खो, भिक्खवे, खीणासवस्स भिक्खुनो रागा चित्तं विमुत्तं पच्चवेक्खतो, दोसा चित्तं विमुत्तं पच्चवेक्खतो, मोहा चित्तं विमुत्तं पच्चवेक्खतो उप्पज्जति उपेक्खा, अयं वुच्चति, भिक्खवे, निरामिसा निरामिसतरा उपेक्खा.
‘‘कतमो च, भिक्खवे, सामिसो विमोक्खो? रूपप्पटिसंयुत्तो विमोक्खो सामिसो विमोक्खो.
‘‘कतमो ¶ च, भिक्खवे, निरामिसो विमोक्खो? अरूपप्पटिसंयुत्तो विमोक्खो निरामिसो विमोक्खो.
‘‘कतमो ¶ च, भिक्खवे, निरामिसा निरामिसतरो विमोक्खो? यो खो, भिक्खवे, खीणासवस्स भिक्खुनो रागा चित्तं विमुत्तं पच्चवेक्खतो, दोसा चित्तं विमुत्तं पच्चवेक्खतो, मोहा चित्तं विमुत्तं पच्चवेक्खतो उप्पज्जति विमोक्खो, अयं वुच्चति, भिक्खवे, निरामिसा निरामिसतरो विमोक्खो’’ति. एकादसमं.
अट्ठसतपरियायवग्गो ततियो.
तस्सुद्दानं –
सीवकअट्ठसतं ¶ भिक्खु, पुब्बे ञाणञ्च भिक्खुना;
समणब्राह्मणा तीणि, सुद्धिकञ्च निरामिसन्ति.
वेदनासंयुत्तं समत्तं.