📜

३. मातुगामसंयुत्तं

१. पठमपेय्यालवग्गो

१. मातुगामसुत्तं

२८०. ‘‘पञ्चहि , भिक्खवे, अङ्गेहि समन्नागतो मातुगामो एकन्तअमनापो होति पुरिसस्स. कतमेहि पञ्चहि? न च रूपवा होति, न च भोगवा होति, न च सीलवा होति, अलसो च होति, पजञ्चस्स न लभति – इमेहि खो, भिक्खवे, पञ्चहि अङ्गेहि समन्नागतो मातुगामो एकन्तअमनापो होति पुरिसस्स. पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतो मातुगामो एकन्तमनापो होति पुरिसस्स. कतमेहि पञ्चहि? रूपवा च होति, भोगवा च होति, सीलवा च होति, दक्खो च होति अनलसो, पजञ्चस्स लभति – इमेहि खो, भिक्खवे, पञ्चहि अङ्गेहि समन्नागतो मातुगामो एकन्तमनापो होति पुरिसस्सा’’ति. पठमं.

२. पुरिससुत्तं

२८१. ‘‘पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतो पुरिसो एकन्तअमनापो होति मातुगामस्स. कतमेहि पञ्चहि? न च रूपवा होति, न च भोगवा होति, न च सीलवा होति, अलसो च होति, पजञ्चस्स न लभति – इमेहि खो, भिक्खवे, पञ्चहि अङ्गेहि समन्नागतो पुरिसो एकन्तअमनापो होति मातुगामस्स. पञ्चहि, भिक्खवे, अङ्गेहि समन्नागतो पुरिसो एकन्तमनापो होति मातुगामस्स. कतमेहि पञ्चहि? रूपवा च होति, भोगवा च होति, सीलवा च होति, दक्खो च होति अनलसो, पजञ्चस्स लभति – इमेहि खो, भिक्खवे, पञ्चहि अङ्गेहि समन्नागतो पुरिसो एकन्तमनापो होति मातुगामस्सा’’ति. दुतियं.

३. आवेणिकदुक्खसुत्तं

२८२. ‘‘पञ्चिमानि, भिक्खवे, मातुगामस्स आवेणिकानि दुक्खानि, यानि मातुगामो पच्चनुभोति, अञ्ञत्रेव पुरिसेहि. कतमानि पञ्च? इध, भिक्खवे , मातुगामो दहरोव समानो पतिकुलं गच्छति, ञातकेहि विना होति. इदं, भिक्खवे, मातुगामस्स पठमं आवेणिकं दुक्खं, यं मातुगामो पच्चनुभोति, अञ्ञत्रेव पुरिसेहि. पुन चपरं, भिक्खवे, मातुगामो उतुनी होति. इदं, भिक्खवे, मातुगामस्स दुतियं आवेणिकं दुक्खं, यं मातुगामो पच्चनुभोति, अञ्ञत्रेव पुरिसेहि. पुन चपरं, भिक्खवे, मातुगामो गब्भिनी होति. इदं, भिक्खवे, मातुगामस्स ततियं आवेणिकं दुक्खं, यं मातुगामो पच्चनुभोति, अञ्ञत्रेव पुरिसेहि. पुन चपरं, भिक्खवे, मातुगामो विजायति. इदं, भिक्खवे, मातुगामस्स चतुत्थं आवेणिकं दुक्खं, यं मातुगामो पच्चनुभोति, अञ्ञत्रेव पुरिसेहि. पुन चपरं, भिक्खवे, मातुगामो पुरिसस्स पारिचरियं उपेति. इदं खो, भिक्खवे, मातुगामस्स पञ्चमं आवेणिकं दुक्खं, यं मातुगामो पच्चनुभोति, अञ्ञत्रेव पुरिसेहि. इमानि खो, भिक्खवे, पञ्च मातुगामस्स आवेणिकानि दुक्खानि, यानि मातुगामो पच्चनुभोति, अञ्ञत्रेव पुरिसेही’’ति. ततियं.

४. तीहिधम्मेहिसुत्तं

२८३. ‘‘तीहि , भिक्खवे, धम्मेहि समन्नागतो मातुगामो येभुय्येन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. कतमेहि तीहि? इध, भिक्खवे, मातुगामो पुब्बण्हसमयं मच्छेरमलपरियुट्ठितेन चेतसा अगारं अज्झावसति. मज्झन्हिकसमयं इस्सापरियुट्ठितेन चेतसा अगारं अज्झावसति. सायन्हसमयं कामरागपरियुट्ठितेन चेतसा अगारं अज्झावसति. इमेहि खो, भिक्खवे, तीहि धम्मेहि समन्नागतो मातुगामो येभुय्येन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जती’’ति. चतुत्थं.

५. कोधनसुत्तं

२८४. अथ खो आयस्मा अनुरुद्धो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा अनुरुद्धो भगवन्तं एतदवोच – ‘‘इधाहं, भन्ते, मातुगामं पस्सामि दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्तं. कतीहि नु खो, भन्ते, धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जती’’ति?

‘‘पञ्चहि खो, अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. कतमेहि पञ्चहि? अस्सद्धो च होति, अहिरिको च होति, अनोत्तप्पी च होति, कोधनो च होति, दुप्पञ्ञो च होति – इमेहि खो, अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जती’’ति. पञ्चमं.

६. उपनाहीसुत्तं

२८५. ‘‘पञ्चहि , अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. कतमेहि पञ्चहि? अस्सद्धो च होति, अहिरिको च होति, अनोत्तप्पी च होति, उपनाही च होति, दुप्पञ्ञो च होति – इमेहि खो, अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जती’’ति. छट्ठं.

७. इस्सुकीसुत्तं

२८६. ‘‘पञ्चहि, अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. कतमेहि पञ्चहि? अस्सद्धो च होति, अहिरिको च होति, अनोत्तप्पी च होति, इस्सुकी च होति, दुप्पञ्ञो च होति – इमेहि खो , अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जती’’ति. सत्तमं.

८. मच्छरीसुत्तं

२८७. ‘‘पञ्चहि, अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. कतमेहि पञ्चहि? अस्सद्धो च होति, अहिरिको च होति, अनोत्तप्पी च होति, मच्छरी च होति, दुप्पञ्ञो च होति – इमेहि खो, अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो…पे… अपायं दुग्गतिं विनिपातं निरयं उपपज्जती’’ति. अट्ठमं.

९. अतिचारीसुत्तं

२८८. ‘‘पञ्चहि , अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो…पे… अपायं दुग्गतिं विनिपातं निरयं उपपज्जति. कतमेहि पञ्चहि? अस्सद्धो च होति, अहिरिको च होति, अनोत्तप्पी च होति, अतिचारी च होति, दुप्पञ्ञो च होति – इमेहि खो, अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो…पे… उपपज्जती’’ति. नवमं.

१०. दुस्सीलसुत्तं

२८९. ‘‘पञ्चहि, अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो…पे… निरयं उपपज्जति. कतमेहि पञ्चहि? अस्सद्धो च होति, अहिरिको च होति, अनोत्तप्पी च होति, दुस्सीलो च होति, दुप्पञ्ञो च होति – इमेहि खो, अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो…पे… निरयं उपपज्जती’’ति. दसमं.

११. अप्पस्सुतसुत्तं

२९०. ‘‘पञ्चहि, अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो…पे… निरयं उपपज्जति . कतमेहि पञ्चहि? अस्सद्धो च होति, अहिरिको च होति, अनोत्तप्पी च होति, अप्पस्सुतो च होति, दुप्पञ्ञो च होति – इमेहि खो, अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो…पे… निरयं उपपज्जती’’ति. एकादसमं.

१२. कुसीतसुत्तं

२९१. ‘‘पञ्चहि, अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो…पे… निरयं उपपज्जति. कतमेहि पञ्चहि? अस्सद्धो च होति, अहिरिको च होति, अनोत्तप्पी च होति, कुसीतो च होति, दुप्पञ्ञो च होति – इमेहि खो, अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो…पे… अपायं दुग्गतिं विनिपातं निरयं उपपज्जती’’ति. द्वादसमं.

१३. मुट्ठस्सतिसुत्तं

२९२. ‘‘पञ्चहि , अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो…पे… निरयं उपपज्जति. कतमेहि पञ्चहि? अस्सद्धो च होति, अहिरिको च होति, अनोत्तप्पी च होति, मुट्ठस्सति च होति, दुप्पञ्ञो च होति – इमेहि खो, अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो…पे… निरयं उपपज्जती’’ति. तेरसमं.

१४. पञ्चवेरसुत्तं

२९३. ‘‘पञ्चहि, अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो…पे… निरयं उपपज्जति. कतमेहि पञ्चहि? पाणातिपाती च होति, अदिन्नादायी च होति, कामेसुमिच्छाचारी च होति, मुसावादी च होति, सुरामेरयमज्जप्पमादट्ठायी च होति – इमेहि खो, अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जती’’ति. चुद्दसमं.

पठमपेय्यालवग्गो.

तस्सुद्दानं –

मातुगामो पुरिसो च, आवेणिका तिधम्मो च [द्वे मनापामनापाच, आवेणिका तीहि अनुरुद्धो (सब्बत्थ)];

कोधनो उपनाही च, इस्सुकी मच्छरेन च;

अतिचारी च दुस्सीलो, अप्पस्सुतो च कुसीतो;

मुट्ठस्सति पञ्चवेरं, कण्हपक्खे पकासितो.

२. दुतियपेय्यालवग्गो

१. अक्कोधनसुत्तं

२९४. अथ खो आयस्मा अनुरुद्धो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा…पे… एकमन्तं निसिन्नो खो आयस्मा अनुरुद्धो भगवन्तं एतदवोच – ‘‘इधाहं, भन्ते, मातुगामं पस्सामि दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्तं. कतीहि नु खो, भन्ते, धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जती’’ति?

‘‘पञ्चहि खो, अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. कतमेहि पञ्चहि? सद्धो च होति, हिरिमा च होति, ओत्तप्पी च होति, अक्कोधनो च होति, पञ्ञवा च होति – इमेहि खो, अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जती’’ति. पठमं.

२. अनुपनाहीसुत्तं

२९५. ‘‘पञ्चहि, अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. कतमेहि पञ्चहि? सद्धो च होति, हिरिमा च होति, ओत्तप्पी च होति, अनुपनाही च होति, पञ्ञवा च होति – इमेहि खो, अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जती’’ति. दुतियं.

३. अनिस्सुकीसुत्तं

२९६. ‘‘पञ्चहि, अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. कतमेहि पञ्चहि? सद्धो च होति, हिरिमा च होति, ओत्तप्पी च होति, अनिस्सुकी च होति, पञ्ञवा च होति – इमेहि खो, अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जती’’ति. ततियं.

४. अमच्छरीसुत्तं

२९७. अमच्छरी च होति, पञ्ञवा च होति…पे…. चतुत्थं.

५. अनतिचारीसुत्तं

२९८. अनतिचारी च होति, पञ्ञवा च होति…पे…. पञ्चमं.

६. सुसीलसुत्तं

२९९. सीलवा च होति, पञ्ञवा च होति…पे…. छट्ठं.

७. बहुस्सुतसुत्तं

३००. बहुस्सुतो च होति, पञ्ञवा च होति…पे…. सत्तमं.

८. आरद्धवीरियसुत्तं

३०१. आरद्धवीरियो च होति, पञ्ञवा च होति…पे…. अट्ठमं.

९. उपट्ठितस्सतिसुत्तं

३०२. ‘‘उपट्ठितस्सति होति, पञ्ञवा च होति – इमेहि खो, अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जती’’ति. नवमं.

इमे अट्ठ सुत्तन्तसङ्खेपा.

१०. पञ्चसीलसुत्तं

३०३. ‘‘पञ्चहि, अनुरुद्ध, धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. कतमेहि पञ्चहि? पाणातिपाता पटिविरतो च होति, अदिन्नादाना पटिविरतो च होति, कामेसुमिच्छाचारा पटिविरतो च होति, मुसावादा पटिविरतो च होति, सुरामेरयमज्जप्पमादट्ठाना पटिविरतो च होति – इमेहि खो, अनुरुद्ध, पञ्चहि धम्मेहि समन्नागतो मातुगामो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जती’’ति. दसमं.

दुतियपेय्यालवग्गो.

तस्सुद्दानं –

दुतिये च [अनुरुद्धो (सब्बत्थ)] अक्कोधनो, अनुपनाही अनिस्सुकी;

अमच्छरी अनतिचारी, सीलवा च बहुस्सुतो;

वीरियं सति सीलञ्च, सुक्कपक्खे पकासितो.

३. बलवग्गो

१. विसारदसुत्तं

३०४. ‘‘पञ्चिमानि , भिक्खवे, मातुगामस्स बलानि. कतमानि पञ्च? रूपबलं, भोगबलं, ञातिबलं, पुत्तबलं, सीलबलं – इमानि खो, भिक्खवे, पञ्च मातुगामस्स बलानि. इमेहि खो, भिक्खवे, पञ्चहि बलेहि समन्नागतो मातुगामो विसारदो अगारं अज्झावसती’’ति. पठमं.

२. पसय्हसुत्तं

३०५. ‘‘पञ्चिमानि, भिक्खवे, मातुगामस्स बलानि. कतमानि पञ्च? रूपबलं, भोगबलं, ञातिबलं, पुत्तबलं, सीलबलं – इमानि खो, भिक्खवे, पञ्च मातुगामस्स बलानि. इमेहि खो, भिक्खवे, पञ्चहि बलेहि समन्नागतो मातुगामो सामिकं पसय्ह अगारं अज्झावसती’’ति. दुतियं.

३. अभिभुय्यसुत्तं

३०६. ‘‘पञ्चिमानि, भिक्खवे, मातुगामस्स बलानि. कतमानि पञ्च? रूपबलं, भोगबलं, ञातिबलं, पुत्तबलं, सीलबलं – इमानि खो, भिक्खवे, पञ्च मातुगामस्स बलानि. इमेहि खो, भिक्खवे, पञ्चहि बलेहि समन्नागतो मातुगामो सामिकं अभिभुय्य वत्तती’’ति. ततियं.

४. एकसुत्तं

३०७. ‘‘एकेन च खो, भिक्खवे, बलेन समन्नागतो पुरिसो मातुगामं अभिभुय्य वत्तति. कतमेन एकेन बलेन? इस्सरियबलेन अभिभूतं मातुगामं नेव रूपबलं तायति, न भोगबलं तायति, न ञातिबलं तायति, न पुत्तबलं तायति, न सीलबलं तायती’’ति. चतुत्थं.

५. अङ्गसुत्तं

३०८. ‘‘पञ्चिमानि , भिक्खवे, मातुगामस्स बलानि. कतमानि पञ्च? रूपबलं, भोगबलं, ञातिबलं, पुत्तबलं, सीलबलं. रूपबलेन च, भिक्खवे, मातुगामो समन्नागतो होति, न च भोगबलेन – एवं सो तेनङ्गेन अपरिपूरो होति. यतो च खो, भिक्खवे, मातुगामो रूपबलेन च समन्नागतो होति, भोगबलेन च – एवं सो तेनङ्गेन परिपूरो होति. रूपबलेन च, भिक्खवे, मातुगामो समन्नागतो होति, भोगबलेन च, न च ञातिबलेन – एवं सो तेनङ्गेन अपरिपूरो होति. यतो च खो, भिक्खवे, मातुगामो रूपबलेन च समन्नागतो होति, भोगबलेन च, ञातिबलेन च – एवं सो तेनङ्गेन परिपूरो होति. रूपबलेन च, भिक्खवे, मातुगामो समन्नागतो होति, भोगबलेन च, ञातिबलेन च, न च पुत्तबलेन – एवं सो तेनङ्गेन अपरिपूरो होति. यतो च खो, भिक्खवे, मातुगामो रूपबलेन च समन्नागतो होति, भोगबलेन च, ञातिबलेन च, पुत्तबलेन च – एवं सो तेनङ्गेन परिपूरो होति. रूपबलेन च, भिक्खवे, मातुगामो समन्नागतो होति, भोगबलेन च, ञातिबलेन च, पुत्तबलेन च, न च सीलबलेन – एवं सो तेनङ्गेन अपरिपूरो होति. यतो च खो, भिक्खवे, मातुगामो रूपबलेन च समन्नागतो होति, भोगबलेन च, ञातिबलेन च, पुत्तबलेन च, सीलबलेन च – एवं सो तेनङ्गेन परिपूरो होति. इमानि खो , भिक्खवे, पञ्च मातुगामस्स बलानी’’ति. पञ्चमं.

६. नासेन्तिसुत्तं

३०९. ‘‘पञ्चिमानि, भिक्खवे, मातुगामस्स बलानि. कतमानि पञ्च? रूपबलं, भोगबलं, ञातिबलं, पुत्तबलं, सीलबलं. रूपबलेन च, भिक्खवे, मातुगामो समन्नागतो होति, न च सीलबलेन, नासेन्तेव नं, कुले न वासेन्ति. रूपबलेन च, भिक्खवे, मातुगामो समन्नागतो होति, भोगबलेन च, न च सीलबलेन, नासेन्तेव नं, कुले न वासेन्ति. रूपबलेन च, भिक्खवे, मातुगामो समन्नागतो होति, भोगबलेन च, ञातिबलेन च, न च सीलबलेन, नासेन्तेव नं, कुले न वासेन्ति. रूपबलेन च, भिक्खवे, मातुगामो समन्नागतो होति, भोगबलेन च, ञातिबलेन च , पुत्तबलेन च, न च सीलबलेन, नासेन्तेव नं, कुले न वासेन्ति. सीलबलेन च, भिक्खवे, मातुगामो समन्नागतो होति, न च रूपबलेन, वासेन्तेव नं, कुले न नासेन्ति. सीलबलेन च, भिक्खवे, मातुगामो समन्नागतो होति, न च भोगबलेन, वासेन्तेव नं, कुले न नासेन्ति. सीलबलेन च, भिक्खवे, मातुगामो समन्नागतो होति, न च ञातिबलेन, वासेन्तेव नं, कुले न नासेन्ति. सीलबलेन च, भिक्खवे, मातुगामो समन्नागतो होति, न च पुत्तबलेन, वासेन्तेव नं, कुले न नासेन्ति. इमानि खो, भिक्खवे, पञ्च मातुगामस्स बलानी’’ति. छट्ठं.

७. हेतुसुत्तं

३१०. ‘‘पञ्चिमानि , भिक्खवे, मातुगामस्स बलानि. कतमानि पञ्च? रूपबलं, भोगबलं, ञातिबलं, पुत्तबलं, सीलबलं. न, भिक्खवे, मातुगामो रूपबलहेतु वा भोगबलहेतु वा ञातिबलहेतु वा पुत्तबलहेतु वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. सीलबलहेतु खो, भिक्खवे, मातुगामो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. इमानि खो, भिक्खवे, पञ्च मातुगामस्स बलानी’’ति. सत्तमं.

८. ठानसुत्तं

३११. ‘‘पञ्चिमानि , भिक्खवे, ठानानि दुल्लभानि अकतपुञ्ञेन मातुगामेन. कतमानि पञ्च? पतिरूपे कुले जायेय्यन्ति – इदं, भिक्खवे, पठमं ठानं दुल्लभं अकतपुञ्ञेन मातुगामेन. पतिरूपे कुले जायित्वा पतिरूपं कुलं गच्छेय्यन्ति – इदं, भिक्खवे, दुतियं ठानं दुल्लभं अकतपुञ्ञेन मातुगामेन. पतिरूपे कुले जायित्वा, पतिरूपं कुलं गन्त्वा, असपत्ति अगारं अज्झावसेय्यन्ति – इदं, भिक्खवे, ततियं ठानं दुल्लभं अकतपुञ्ञेन मातुगामेन. पतिरूपे कुले जायित्वा, पतिरूपं कुलं गन्त्वा, असपत्ति अगारं अज्झावसन्ती पुत्तवती अस्सन्ति – इदं, भिक्खवे, चतुत्थं ठानं दुल्लभं अकतपुञ्ञेन मातुगामेन. पतिरूपे कुले जायित्वा, पतिरूपं कुलं गन्त्वा, असपत्ति अगारं अज्झावसन्ती पुत्तवती समाना सामिकं अभिभुय्य वत्तेय्यन्ति – इदं, भिक्खवे, पञ्चमं ठानं दुल्लभं अकतपुञ्ञेन मातुगामेन . इमानि खो, भिक्खवे, पञ्च ठानानि दुल्लभानि अकतपुञ्ञेन मातुगामेनाति.

‘‘पञ्चिमानि, भिक्खवे, ठानानि सुलभानि कतपुञ्ञेन मातुगामेन. कतमानि पञ्च? पतिरूपे कुले जायेय्यन्ति – इदं, भिक्खवे, पठमं ठानं सुलभं कतपुञ्ञेन मातुगामेन. पतिरूपे कुले जायित्वा पतिरूपं कुलं गच्छेय्यन्ति – इदं, भिक्खवे, दुतियं ठानं सुलभं कतपुञ्ञेन मातुगामेन. पतिरूपे कुले जायित्वा पतिरूपं कुलं गन्त्वा असपत्ति अगारं अज्झावसेय्यन्ति – इदं, भिक्खवे, ततियं ठानं सुलभं कतपुञ्ञेन मातुगामेन. पतिरूपे कुले जायित्वा पतिरूपं कुलं गन्त्वा असपत्ति अगारं अज्झावसन्ती पुत्तवती अस्सन्ति – इदं, भिक्खवे, चतुत्थं ठानं सुलभं कतपुञ्ञेन मातुगामेन. पतिरूपे कुले जायित्वा पतिरूपं कुलं गन्त्वा असपत्ति अगारं अज्झावसन्ती पुत्तवती समाना सामिकं अभिभुय्य वत्तेय्यन्ति – इदं, भिक्खवे, पञ्चमं ठानं सुलभं कतपुञ्ञेन मातुगामेन. इमानि खो, भिक्खवे, पञ्च ठानानि सुलभानि कतपुञ्ञेन मातुगामेना’’ति. अट्ठमं.

९. पञ्चसीलविसारदसुत्तं

३१२. ‘‘पञ्चहि, भिक्खवे, धम्मेहि समन्नागतो मातुगामो विसारदो अगारं अज्झावसति. कतमेहि पञ्चहि? पाणातिपाता पटिविरतो च होति, अदिन्नादाना पटिविरतो च होति, कामेसुमिच्छाचारा पटिविरतो च होति, मुसावादा पटिविरतो च होति , सुरामेरयमज्जप्पमादट्ठाना पटिविरतो च होति – इमेहि खो, भिक्खवे, पञ्चहि धम्मेहि समन्नागतो मातुगामो विसारदो अगारं अज्झावसती’’ति. नवमं.

१०. वड्ढीसुत्तं

३१३. ‘‘पञ्चहि, भिक्खवे, वड्ढीहि वड्ढमाना अरियसाविका अरियाय वड्ढिया वड्ढति सारादायिनी च होति वरादायिनी च कायस्स. कतमेहि पञ्चहि? सद्धाय वड्ढति, सीलेन वड्ढति, सुतेन वड्ढति, चागेन वड्ढति, पञ्ञाय वड्ढति – इमेहि खो, भिक्खवे, पञ्चहि वड्ढीहि वड्ढमाना अरियसाविका अरियाय वड्ढिया वड्ढति, सारादायिनी च होति, वरादायिनी च कायस्सा’’ति.

‘‘सद्धाय सीलेन च याध वड्ढति,

पञ्ञाय चागेन सुतेन चूभयं;

सा तादिसी सीलवती उपासिका,

आदीयति सारमिधेव अत्तनो’’ति. दसमं;

बलवग्गो ततियो.

तस्सुद्दानं

विसारदा पसय्ह अभिभुय्य, एकं अङ्गेन पञ्चमं;

नासेन्ति हेतु ठानञ्च, विसारदो वड्ढिना दसाति.

मातुगामसंयुत्तं समत्तं.