📜
६. मोग्गल्लानसंयुत्तं
१. पठमझानपञ्हासुत्तं
३३२. एकं ¶ ¶ ¶ समयं आयस्मा महामोग्गल्लानो सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र ¶ खो आयस्मा महामोग्गल्लानो भिक्खू आमन्तेसि – ‘‘आवुसो, भिक्खवे’’ति. ‘‘आवुसो’’ति खो ते भिक्खू आयस्मतो महामोग्गल्लानस्स पच्चस्सोसुं. आयस्मा महामोग्गल्लानो एतदवोच –
‘‘इध मय्हं, आवुसो, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘पठमं झानं, पठमं झान’न्ति वुच्चति. कतमं नु खो पठमं झानन्ति? तस्स मय्हं, आवुसो, एतदहोसि – ‘इध भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. इदं वुच्चति पठमं झान’न्ति. सो ख्वाहं, आवुसो, विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरामि. तस्स मय्हं, आवुसो, इमिना विहारेन विहरतो कामसहगता सञ्ञामनसिकारा समुदाचरन्ति.
‘‘अथ खो मं, आवुसो, भगवा इद्धिया उपसङ्कमित्वा एतदवोच – ‘मोग्गल्लान, मोग्गल्लान! मा, ब्राह्मण, पठमं झानं पमादो, पठमे झाने चित्तं सण्ठपेहि, पठमे झाने चित्तं एकोदिं करोहि [एकोदिकरोहि (पी.)], पठमे झाने चित्तं समादहा’ति. सो ख्वाहं, आवुसो, अपरेन समयेन विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि ¶ सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहासिं. यञ्हि तं, आवुसो, सम्मा वदमानो वदेय्य – ‘सत्थारानुग्गहितो सावको महाभिञ्ञतं पत्तो’ति, ममं तं सम्मा वदमानो वदेय्य – ‘सत्थारानुग्गहितो सावको महाभिञ्ञतं पत्तो’’’ति. पठमं.
२. दुतियझानपञ्हासुत्तं
३३३. ‘‘‘दुतियं ¶ ¶ झानं, दुतियं झान’न्ति वुच्चति. कतमं नु खो दुतियं झानन्ति? तस्स मय्हं, आवुसो, एतदहोसि – ‘इध भिक्खु वितक्कविचारानं ¶ वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. इदं वुच्चति दुतियं झान’न्ति. सो ख्वाहं, आवुसो, वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरामि. तस्स मय्हं, आवुसो, इमिना विहारेन विहरतो वितक्कसहगता सञ्ञामनसिकारा समुदाचरन्ति.
‘‘अथ खो मं, आवुसो, भगवा इद्धिया उपसङ्कमित्वा एतदवोच – ‘मोग्गल्लान, मोग्गल्लान! मा, ब्राह्मण, दुतियं झानं पमादो, दुतिये झाने चित्तं सण्ठपेहि, दुतिये झाने चित्तं एकोदिं करोहि, दुतिये झाने चित्तं समादहा’ति. सो ख्वाहं, आवुसो, अपरेन समयेन वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहासिं. यञ्हि तं, आवुसो, सम्मा वदमानो वदेय्य – ‘सत्थारानुग्गहितो सावको महाभिञ्ञतं पत्तो’ति, ममं तं ¶ सम्मा वदमानो वदेय्य – ‘सत्थारानुग्गहितो सावको महाभिञ्ञतं पत्तो’’’ति. दुतियं.
३. ततियझानपञ्हासुत्तं
३३४. ‘‘‘ततियं झानं, ततियं झान’न्ति वुच्चति. कतमं नु खो ततियं झानन्ति? तस्स मय्हं, आवुसो, एतदहोसि – इध भिक्खु पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरति. इदं वुच्चति ततियं झानन्ति. सो ख्वाहं, आवुसो, पीतिया च विरागा उपेक्खको च विहरामि सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेमि. यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरामि. तस्स मय्हं, आवुसो, इमिना विहारेन विहरतो पीतिसहगता सञ्ञामनसिकारा समुदाचरन्ति.
‘‘अथ ¶ ¶ ¶ खो मं, आवुसो, भगवा इद्धिया उपसङ्कमित्वा एतदवोच – ‘मोग्गल्लान, मोग्गल्लान! मा, ब्राह्मण, ततियं झानं पमादो, ततिये झाने चित्तं सण्ठपेहि, ततिये झाने चित्तं एकोदिं करोहि, ततिये झाने चित्तं समादहा’ति. सो ख्वाहं, आवुसो, अपरेन समयेन पीतिया च विरागा उपेक्खको च विहरामि सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेमि, यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहासिं. यञ्हि तं आवुसो सम्मा वदमानो वदेय्य…पे… महाभिञ्ञतं पत्तो’’ति. ततियं.
४. चतुत्थझानपञ्हासुत्तं
३३५. ‘‘‘चतुत्थं झानं ¶ , चतुत्थं झान’न्ति वुच्चति. कतमं नु खो चतुत्थं झानन्ति? तस्स मय्हं, आवुसो, एतदहोसि – ‘इध भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. इदं वुच्चति चतुत्थं झान’न्ति. सो ख्वाहं, आवुसो, सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरामि. तस्स मय्हं, आवुसो, इमिना विहारेन विहरतो सुखसहगता सञ्ञामनसिकारा समुदाचरन्ति.
‘‘अथ खो मं, आवुसो, भगवा इद्धिया उपसङ्कमित्वा एतदवोच – ‘मोग्गल्लान, मोग्गल्लान! मा, ब्राह्मण, चतुत्थं झानं पमादो, चतुत्थे झाने चित्तं सण्ठपेहि, चतुत्थे झाने चित्तं एकोदिं करोहि, चतुत्थे झाने चित्तं समादहा’ति. सो ख्वाहं, आवुसो, अपरेन समयेन सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं ¶ अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहासिं. यञ्हि तं, आवुसो, सम्मा वदमानो वदेय्य…पे… महाभिञ्ञतं पत्तो’’ति. चतुत्थं.
५. आकासानञ्चायतनपञ्हासुत्तं
३३६. ‘‘‘आकासानञ्चायतनं, आकासानञ्चायतन’न्ति वुच्चति. कतमं नु खो आकासानञ्चायतनन्ति ¶ ? तस्स मय्हं, आवुसो, एतदहोसि – ‘इध ¶ भिक्खु सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं ¶ अमनसिकारा अनन्तो आकासोति आकासानञ्चायतनं उपसम्पज्ज विहरति. इदं वुच्चति आकासानञ्चायतन’न्ति. सो ख्वाहं, आवुसो, सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा अनन्तो आकासोति आकासानञ्चायतनं उपसम्पज्ज विहरामि. तस्स मय्हं, आवुसो, इमिना विहारेन विहरतो रूपसहगता सञ्ञामनसिकारा समुदाचरन्ति.
‘‘अथ खो मं, आवुसो, भगवा इद्धिया उपसङ्कमित्वा एतदवोच – ‘मोग्गल्लान, मोग्गल्लान! मा, ब्राह्मण, आकासानञ्चायतनं पमादो, आकासानञ्चायतने चित्तं सण्ठपेहि, आकासानञ्चायतने चित्तं एकोदिं करोहि, आकासानञ्चायतने चित्तं समादहा’ति. सो ख्वाहं, आवुसो, अपरेन समयेन सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा अनन्तो आकासोति आकासानञ्चायतनं उपसम्पज्ज विहासिं. यञ्हि तं, आवुसो, सम्मा वदमानो वदेय्य…पे… महाभिञ्ञतं पत्तो’’ति. पञ्चमं.
६. विञ्ञाणञ्चायतनपञ्हासुत्तं
३३७. ‘‘‘विञ्ञाणञ्चायतनं, विञ्ञाणञ्चायतन’न्ति वुच्चति. कतमं नु खो विञ्ञाणञ्चायतनन्ति? तस्स ¶ मय्हं, आवुसो, एतदहोसि – ‘इध भिक्खु सब्बसो आकासानञ्चायतनं समतिक्कम्म अनन्तं विञ्ञाणन्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति. इदं वुच्चति विञ्ञाणञ्चायतन’न्ति. सो ख्वाहं, आवुसो, सब्बसो आकासानञ्चायतनं समतिक्कम्म अनन्तं विञ्ञाणन्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरामि ¶ . तस्स मय्हं, आवुसो, इमिना विहारेन विहरतो आकासानञ्चायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति.
‘‘अथ खो मं, आवुसो, भगवा इद्धिया उपसङ्कमित्वा एतदवोच – ‘मोग्गल्लान, मोग्गल्लान! मा, ब्राह्मण, विञ्ञाणञ्चायतनं पमादो, विञ्ञाणञ्चायतने ¶ चित्तं सण्ठपेहि, विञ्ञाणञ्चायतने चित्तं एकोदिं करोहि, विञ्ञाणञ्चायतने चित्तं समादहा’ति. सो ख्वाहं, आवुसो, अपरेन समयेन सब्बसो आकासानञ्चायतनं समतिक्कम्म अनन्तं विञ्ञाणन्ति ¶ विञ्ञाणञ्चायतनं उपसम्पज्ज विहासिं. यञ्हि तं, आवुसो, सम्मा वदमानो वदेय्य…पे… महाभिञ्ञतं पत्तो’’ति. छट्ठं.
७. आकिञ्चञ्ञायतनपञ्हासुत्तं
३३८. ‘‘‘आकिञ्चञ्ञायतनं, आकिञ्चञ्ञायतन’न्ति वुच्चति. कतमं नु खो आकिञ्चञ्ञायतनन्ति? तस्स मय्हं, आवुसो, एतदहोसि – ‘इध भिक्खु सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म नत्थि किञ्चीति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. इदं वुच्चति आकिञ्चञ्ञायतन’न्ति. सो ख्वाहं, आवुसो, सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म नत्थि किञ्चीति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरामि. तस्स मय्हं, आवुसो, इमिना विहारेन विहरतो विञ्ञाणञ्चायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति.
‘‘अथ खो मं, आवुसो, भगवा इद्धिया उपसङ्कमित्वा एतदवोच – ‘मोग्गल्लान, मोग्गल्लान! मा, ब्राह्मण, आकिञ्चञ्ञायतनं पमादो, आकिञ्चञ्ञायतने चित्तं सण्ठपेहि, आकिञ्चञ्ञायतने ¶ चित्तं एकोदिं करोहि, आकिञ्चञ्ञायतने ¶ चित्तं समादहा’ति. सो ख्वाहं, आवुसो, अपरेन समयेन सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म नत्थि किञ्चीति आकिञ्चञ्ञायतनं उपसम्पज्ज विहासिं. यञ्हि तं, आवुसो, सम्मा वदमानो वदेय्य…पे… महाभिञ्ञतं पत्तो’’ति. सत्तमं.
८. नेवसञ्ञानासञ्ञायतनपञ्हासुत्तं
३३९. ‘‘‘नेवसञ्ञानासञ्ञायतनं, नेवसञ्ञानासञ्ञायतन’न्ति वुच्चति. कतमं नु खो नेवसञ्ञानासञ्ञायतनन्ति? तस्स मय्हं, आवुसो, एतदहोसि – ‘इध भिक्खु सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति. इदं वुच्चति नेवसञ्ञानासञ्ञायतन’न्ति. सो ख्वाहं, आवुसो, सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं ¶ उपसम्पज्ज विहरामि. तस्स मय्हं, आवुसो, इमिना विहारेन विहरतो आकिञ्चञ्ञायतनसहगता सञ्ञामनसिकारा समुदाचरन्ति.
‘‘अथ ¶ खो मं, आवुसो, भगवा इद्धिया उपसङ्कमित्वा एतदवोच – ‘मोग्गल्लान, मोग्गल्लान! मा, ब्राह्मण, नेवसञ्ञानासञ्ञायतनं पमादो, नेवसञ्ञानासञ्ञायतने चित्तं सण्ठपेहि, नेवसञ्ञानासञ्ञायतने चित्तं एकोदिं करोहि, नेवसञ्ञानासञ्ञायतने चित्तं समादहा’ति. सो ख्वाहं, आवुसो, अपरेन समयेन सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहासिं. यञ्हि तं, आवुसो, सम्मा वदमानो वदेय्य…पे… महाभिञ्ञतं पत्तो’’ति. अट्ठमं.
९. अनिमित्तपञ्हासुत्तं
३४०. ‘‘‘अनिमित्तो ¶ चेतोसमाधि, अनिमित्तो चेतोसमाधी’ति वुच्चति. कतमो नु खो अनिमित्तो चेतोसमाधीति? तस्स मय्हं, आवुसो, एतदहोसि – ‘इध भिक्खु सब्बनिमित्तानं ¶ अमनसिकारा अनिमित्तं चेतोसमाधिं उपसम्पज्ज विहरति. अयं वुच्चति अनिमित्तो चेतोसमाधी’ति. सो ख्वाहं, आवुसो, सब्बनिमित्तानं अमनसिकारा अनिमित्तं चेतोसमाधिं उपसम्पज्ज विहरामि. तस्स मय्हं, आवुसो, इमिना विहारेन विहरतो निमित्तानुसारि विञ्ञाणं होति.
‘‘अथ खो मं, आवुसो, भगवा इद्धिया उपसङ्कमित्वा एतदवोच – ‘मोग्गल्लान, मोग्गल्लान! मा, ब्राह्मण, अनिमित्तं चेतोसमाधिं पमादो, अनिमित्ते चेतोसमाधिस्मिं चित्तं सण्ठपेहि, अनिमित्ते चेतोसमाधिस्मिं चित्तं एकोदिं करोहि, अनिमित्ते चेतोसमाधिस्मिं चित्तं समादहा’ति. सो ख्वाहं, आवुसो, अपरेन समयेन सब्बनिमित्तानं अमनसिकारा अनिमित्तं चेतोसमाधिं उपसम्पज्ज विहासिं. यञ्हि तं, आवुसो, सम्मा वदमानो वदेय्य – ‘सत्थारानुग्गहितो सावको महाभिञ्ञतं पत्तो’ति, ममं तं सम्मा वदमानो वदेय्य – ‘सत्थारानुग्गहितो सावको महाभिञ्ञतं पत्तो’’’ति. नवमं.
१०. सक्कसुत्तं
३४१. अथ ¶ खो आयस्मा महामोग्गल्लानो – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य; एवमेव – जेतवने अन्तरहितो देवेसु तावतिंसेसु पातुरहोसि ¶ . अथ खो सक्को देवानमिन्दो पञ्चहि देवतासतेहि सद्धिं ¶ येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि; उपसङ्कमित्वा ¶ आयस्मन्तं महामोग्गल्लानं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितं खो सक्कं देवानमिन्दं आयस्मा महामोग्गल्लानो एतदवोच –
‘‘साधु खो, देवानमिन्द, बुद्धसरणगमनं [बुद्धं सरणगमनं (सी.)] होति. बुद्धसरणगमनहेतु [बुद्धं सरणगमनहेतु (सी.)] खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. साधु खो, देवानमिन्द, धम्मसरणगमनं होति. धम्मसरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. साधु खो, देवानमिन्द, सङ्घसरणगमनं होति. सङ्घसरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति.
‘‘साधु खो, मारिस मोग्गल्लान, बुद्धसरणगमनं होति. बुद्धसरणगमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. साधु खो, मारिस मोग्गल्लान, धम्मसरणगमनं होति. धम्मसरणगमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. साधु खो, मारिस मोग्गल्लान, सङ्घ…पे… सुगतिं सग्गं लोकं उपपज्जन्ती’’ति.
अथ खो सक्को देवानमिन्दो छहि देवतासतेहि सद्धिं…पे… अथ खो सक्को देवानमिन्दो सत्तहि देवतासतेहि सद्धिं…पे… अथ ¶ खो सक्को देवानमिन्दो अट्ठहि देवतासतेहि सद्धिं…पे… अथ खो सक्को देवानमिन्दो असीतिया देवतासहस्सेहि सद्धिं येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं अभिवादेत्वा ¶ एकमन्तं अट्ठासि. एकमन्तं ठितं खो सक्कं देवानमिन्दं आयस्मा ¶ महामोग्गल्लानो एतदवोच –
‘‘साधु खो, देवानमिन्द, बुद्धसरणगमनं होति. बुद्धसरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. साधु खो, देवानमिन्द, धम्मसरणगमनं होति. धम्मसरणगमनहेतु ¶ खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. साधु खो, देवानमिन्द, सङ्घसरणगमनं होति. सङ्घसरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति.
‘‘साधु खो, मारिस मोग्गल्लान, बुद्धसरणगमनं होति. बुद्धसरणगमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. साधु खो, मारिस मोग्गल्लान, धम्मसरणगमनं होति…पे… साधु खो, मारिस मोग्गल्लान, सङ्घसरणगमनं होति. सङ्घसरणगमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति.
अथ ¶ खो सक्को देवानमिन्दो पञ्चहि देवतासतेहि सद्धिं येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितं खो सक्कं देवानमिन्दं आयस्मा महामोग्गल्लानो एतदवोच –
‘‘साधु खो, देवानमिन्द, बुद्धे अवेच्चप्पसादेन समन्नागमनं होति – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति. बुद्धे अवेच्चप्पसादेन समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति.
‘‘साधु खो, देवानमिन्द, धम्मे अवेच्चप्पसादेन समन्नागमनं होति – ‘स्वाक्खातो ¶ भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’ति ¶ . धम्मे अवेच्चप्पसादेन समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति.
‘‘साधु खो, देवानमिन्द, सङ्घे अवेच्चप्पसादेन समन्नागमनं होति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो, उजुप्पटिपन्नो भगवतो सावकसङ्घो ¶ , ञायप्पटिपन्नो भगवतो सावकसङ्घो, सामीचिप्पटिपन्नो भगवतो सावकसङ्घो, यदिदं चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला एस भगवतो सावकसङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं ¶ लोकस्सा’ति. सङ्घे अवेच्चप्पसादेन समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति.
‘‘साधु खो, देवानमिन्द, अरियकन्तेहि सीलेहि समन्नागमनं होति अखण्डेहि अच्छिद्देहि असबलेहि अकम्मासेहि भुजिस्सेहि विञ्ञुप्पसत्थेहि अपरामट्ठेहि समाधिसंवत्तनिकेहि. अरियकन्तेहि सीलेहि समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति.
‘‘साधु खो, मारिस मोग्गल्लान, बुद्धे अवेच्चप्पसादेन समन्नागमनं होति – ‘इतिपि सो…पे… सत्था देवमनुस्सानं बुद्धो भगवा’ति. बुद्धे अवेच्चप्पसादेन समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति.
‘‘साधु खो, मारिस मोग्गल्लान, धम्मे अवेच्चप्पसादेन समन्नागमनं होति – ‘स्वाक्खातो भगवता धम्मो…पे… पच्चत्तं वेदितब्बो विञ्ञूही’ति. धम्मे अवेच्चप्पसादेन समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति.
‘‘साधु खो, मारिस मोग्गल्लान, सङ्घे अवेच्चप्पसादेन समन्नागमनं होति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो…पे… अनुत्तरं पुञ्ञक्खेत्तं ¶ लोकस्सा’ति. सङ्घे अवेच्चप्पसादेन ¶ समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे ¶ सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति.
‘‘साधु खो, मारिस मोग्गल्लान, अरियकन्तेहि सीलेहि समन्नागमनं होति अखण्डेहि…पे… समाधिसंवत्तनिकेहि. अरियकन्तेहि सीलेहि समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति.
अथ ¶ खो सक्को देवानमिन्दो छहि देवतासतेहि सद्धिं…पे…. अथ खो सक्को देवानमिन्दो सत्तहि देवतासतेहि सद्धिं…पे…. अथ खो सक्को देवानमिन्दो अट्ठहि देवतासतेहि सद्धिं…पे…. अथ खो सक्को देवानमिन्दो असीतिया देवतासहस्सेहि सद्धिं येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितं खो सक्कं देवानमिन्दं आयस्मा महामोग्गल्लानो एतदवोच –
‘‘साधु खो, देवानमिन्द, बुद्धे अवेच्चप्पसादेन समन्नागमनं होति – ‘इतिपि सो भगवा…पे… सत्था देवमनुस्सानं बुद्धो भगवा’ति. बुद्धे अवेच्चप्पसादेन समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति.
‘‘साधु खो, देवानमिन्द, धम्मे अवेच्चप्पसादेन समन्नागमनं होति – ‘स्वाक्खातो भगवता धम्मो…पे… पच्चत्तं ¶ वेदितब्बो विञ्ञूही’ति. धम्मे अवेच्चप्पसादेन समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति.
‘‘साधु खो, देवानमिन्द, सङ्घे अवेच्चप्पसादेन समन्नागमनं होति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति. सङ्घे अवेच्चप्पसादेन समन्नागमनहेतु ¶ खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति ¶ .
‘‘साधु खो, देवानमिन्द, अरियकन्तेहि सीलेहि समन्नागमनं होति अखण्डेहि…पे… समाधिसंवत्तनिकेहि. अरियकन्तेहि सीलेहि समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति.
‘‘साधु खो, मारिस मोग्गल्लान, बुद्धे अवेच्चप्पसादेन समन्नागमनं होति – ‘इतिपि सो भगवा…पे… सत्था देवमनुस्सानं बुद्धो भगवा’ति. बुद्धे अवेच्चप्पसादेन समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति.
‘‘साधु ¶ खो, मारिस मोग्गल्लान, धम्मे अवेच्चप्पसादेन समन्नागमनं होति – ‘स्वाक्खातो भगवता धम्मो…पे… पच्चत्तं वेदितब्बो विञ्ञूही’ति. धम्मे अवेच्चप्पसादेन समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति.
‘‘साधु खो, मारिस ¶ मोग्गल्लान, सङ्घे अवेच्चप्पसादेन समन्नागमनं होति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति. सङ्घे अवेच्चप्पसादेन समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति.
‘‘साधु खो, मारिस मोग्गल्लान, अरियकन्तेहि सीलेहि समन्नागमनं होति अखण्डेहि…पे… समाधिसंवत्तनिकेहि. अरियकन्तेहि सीलेहि समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति.
अथ खो सक्को देवानमिन्दो पञ्चहि देवतासतेहि सद्धिं येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि ¶ …पे… एकमन्तं ठितं खो सक्कं देवानमिन्दं आयस्मा महामोग्गल्लानो एतदवोच –
‘‘साधु खो, देवानमिन्द, बुद्धसरणगमनं होति. बुद्धसरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा ¶ परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन, दिब्बेन यसेन, दिब्बेन आधिपतेय्येन, दिब्बेहि रूपेहि, दिब्बेहि सद्देहि, दिब्बेहि गन्धेहि, दिब्बेहि रसेहि, दिब्बेहि फोट्ठब्बेहि.
‘‘साधु खो, देवानमिन्द, धम्मसरणगमनं होति. धम्मसरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स ¶ भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन, दिब्बेन यसेन, दिब्बेन आधिपतेय्येन, दिब्बेहि रूपेहि, दिब्बेहि सद्देहि, दिब्बेहि गन्धेहि, दिब्बेहि रसेहि, दिब्बेहि फोट्ठब्बेहि.
‘‘साधु ¶ खो, देवानमिन्द, सङ्घसरणगमनं होति. सङ्घसरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन, दिब्बेन यसेन, दिब्बेन आधिपतेय्येन, दिब्बेहि रूपेहि, दिब्बेहि सद्देहि, दिब्बेहि गन्धेहि, दिब्बेहि रसेहि, दिब्बेहि फोट्ठब्बेही’’ति.
‘‘साधु खो, मारिस मोग्गल्लान, बुद्धसरणगमनं होति. बुद्धसरणगमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना…पे… दिब्बेहि फोट्ठब्बेहि.
‘‘साधु खो, मारिस मोग्गल्लान, धम्मसरणगमनं होति…पे….
‘‘साधु ¶ खो, मारिस मोग्गल्लान, सङ्घसरणगमनं होति. सङ्घसरणगमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन, दिब्बेन ¶ यसेन, दिब्बेन आधिपतेय्येन, दिब्बेहि रूपेहि, दिब्बेहि सद्देहि, दिब्बेहि गन्धेहि, दिब्बेहि रसेहि, दिब्बेहि फोट्ठब्बेही’’ति.
अथ खो सक्को देवानमिन्दो छहि देवतासतेहि सद्धिं…पे… अथ खो सक्को देवानमिन्दो सत्तहि देवतासतेहि सद्धिं…पे… अथ ¶ खो सक्को देवानमिन्दो अट्ठहि देवतासतेहि सद्धिं…पे… अथ खो सक्को देवानमिन्दो असीतिया देवतासहस्सेहि सद्धिं येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ठितं खो सक्कं देवानमिन्दं आयस्मा महामोग्गल्लानो एतदवोच –
‘‘साधु खो, देवानमिन्द, बुद्धसरणगमनं होति. बुद्धसरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना…पे… दिब्बेहि फोट्ठब्बेहि.
‘‘साधु खो, देवानमिन्द, धम्मसरणगमनं होति…पे….
‘‘साधु ¶ खो, देवानमिन्द, सङ्घसरणगमनं होति. सङ्घसरणगमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन, दिब्बेन यसेन, दिब्बेन आधिपतेय्येन, दिब्बेहि रूपेहि, दिब्बेहि सद्देहि ¶ , दिब्बेहि गन्धेहि, दिब्बेहि रसेहि, दिब्बेहि फोट्ठब्बेही’’ति.
‘‘साधु खो, मारिस मोग्गल्लान, बुद्धसरणगमनं होति…पे… साधु खो, मारिस मोग्गल्लान, धम्मसरणगमनं होति…पे… साधु खो मारिस मोग्गल्लान, सङ्घसरणगमनं होति. सङ्घसरणगमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा ¶ सुगतिं सग्गं लोकं उपपज्जन्ति. ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन, दिब्बेन यसेन, दिब्बेन आधिपतेय्येन, दिब्बेहि रूपेहि, दिब्बेहि सद्देहि, दिब्बेहि गन्धेहि, दिब्बेहि रसेहि, दिब्बेहि फोट्ठब्बेही’’ति.
अथ खो सक्को देवानमिन्दो पञ्चहि देवतासतेहि सद्धिं येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं अभिवादेत्वा एकमन्तं अट्ठासि. एकमन्तं ¶ ठितं खो सक्कं देवानमिन्दं आयस्मा महामोग्गल्लानो एतदवोच –
‘‘साधु खो, देवानमिन्द, बुद्धे अवेच्चप्पसादेन समन्नागमनं होति – ‘इतिपि सो भगवा…पे… सत्था देवमनुस्सानं बुद्धो भगवा’ति. बुद्धे अवेच्चप्पसादेन समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना…पे… दिब्बेहि फोट्ठब्बेहि.
‘‘साधु खो, देवानमिन्द ¶ , धम्मे अवेच्चप्पसादेन समन्नागमनं होति – ‘स्वाक्खातो भगवता धम्मो…पे… पच्चत्तं वेदितब्बो विञ्ञूही’ति. धम्मे अवेच्चप्पसादेन समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति…पे….
‘‘साधु खो, देवानमिन्द, सङ्घे अवेच्चप्पसादेन समन्नागमनं होति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो…पे… लोकस्सा’ति. सङ्घे अवेच्चप्पसादेन ¶ समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति…पे….
‘‘साधु खो, देवानमिन्द, अरियकन्तेहि सीलेहि समन्नागमनं होति अखण्डेहि…पे… समाधिसंवत्तनिकेहि. अरियकन्तेहि सीलेहि समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना…पे… दिब्बेहि फोट्ठब्बेही’’ति.
‘‘साधु ¶ खो, मारिस मोग्गल्लान, बुद्धे अवेच्चप्पसादेन समन्नागमनं होति – ‘इतिपि सो भगवा…पे… सत्था देवमनुस्सानं बुद्धो भगवा’ति. बुद्धे अवेच्चप्पसादेन समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना…पे… दिब्बेहि फोट्ठब्बेहि.
‘‘साधु खो, मारिस मोग्गल्लान, धम्मे अवेच्चप्पसादेन समन्नागमनं होति – ‘स्वाक्खातो भगवता धम्मो…पे… पच्चत्तं वेदितब्बो विञ्ञूही’ति. धम्मे अवेच्चप्पसादेन समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना…पे… दिब्बेहि फोट्ठब्बेहि.
‘‘साधु खो, मारिस मोग्गल्लान, सङ्घे ¶ अवेच्चप्पसादेन समन्नागमनं होति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो…पे… लोकस्सा’ति. सङ्घे अवेच्चप्पसादेन समन्नागमनहेतु खो, मारिस मोग्गल्लान ¶ , एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति…पे….
‘‘साधु खो, मारिस मोग्गल्लान, अरियकन्तेहि सीलेहि समन्नागमनं होति अखण्डेहि…पे… समाधिसंवत्तनिकेहि. अरियकन्तेहि सीलेहि समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना…पे… दिब्बेहि फोट्ठब्बेही’’ति.
अथ ¶ खो सक्को देवानमिन्दो छहि देवतासतेहि सद्धिं…पे… अथ खो सक्को देवानमिन्दो सत्तहि देवतासतेहि सद्धिं…पे… अथ खो सक्को देवानमिन्दो अट्ठहि देवतासतेहि सद्धिं…पे… अथ खो सक्को देवानमिन्दो असीतिया देवतासहस्सेहि सद्धिं येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महामोग्गल्लानं अभिवादेत्वा ¶ एकमन्तं अट्ठासि. एकमन्तं ठितं खो सक्कं देवानमिन्दं आयस्मा महामोग्गल्लानो एतदवोच ¶ –
‘‘साधु खो, देवानमिन्द, बुद्धे अवेच्चप्पसादेन समन्नागमनं होति – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति. बुद्धे अवेच्चप्पसादेन समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन, दिब्बेन यसेन, दिब्बेन आधिपतेय्येन, दिब्बेहि रूपेहि, दिब्बेहि सद्देहि, दिब्बेहि गन्धेहि, दिब्बेहि रसेहि, दिब्बेहि फोट्ठब्बेहि.
‘‘साधु खो, देवानमिन्द, धम्मे अवेच्चप्पसादेन समन्नागमनं होति – ‘स्वाक्खातो भगवता ¶ धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’ति. धम्मे अवेच्चप्पसादेन समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना…पे… दिब्बेहि फोट्ठब्बेहि.
‘‘साधु खो, देवानमिन्द, सङ्घे अवेच्चप्पसादेन समन्नागमनं होति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो, उजुप्पटिपन्नो भगवतो सावकसङ्घो, ञायप्पटिपन्नो भगवतो सावकसङ्घो, सामीचिप्पटिपन्नो भगवतो सावकसङ्घो, यदिदं चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला एस भगवतो सावकसङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो ¶ अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति. सङ्घे अवेच्चप्पसादेन समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. ते ¶ अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना…पे… दिब्बेहि फोट्ठब्बेहि.
‘‘साधु खो, देवानमिन्द, अरियकन्तेहि सीलेहि समन्नागमनं होति अखण्डेहि अच्छिद्देहि असबलेहि अकम्मासेहि भुजिस्सेहि विञ्ञुप्पसत्थेहि अपरामट्ठेहि समाधिसंवत्तनिकेहि. अरियकन्तेहि सीलेहि समन्नागमनहेतु खो, देवानमिन्द, एवमिधेकच्चे सत्ता ¶ कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन, दिब्बेन यसेन, दिब्बेन आधिपतेय्येन, दिब्बेहि रूपेहि, दिब्बेहि सद्देहि, दिब्बेहि गन्धेहि, दिब्बेहि रसेहि, दिब्बेहि फोट्ठब्बेही’’ति.
‘‘साधु खो, मारिस मोग्गल्लान, बुद्धे अवेच्चप्पसादेन समन्नागमनं होति – ‘इतिपि सो भगवा…पे… सत्था देवमनुस्सानं बुद्धो भगवा’ति. बुद्धे अवेच्चप्पसादेन समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना…पे… दिब्बेहि फोट्ठब्बेहि.
‘‘साधु खो, मारिस मोग्गल्लान, धम्मे अवेच्चप्पसादेन समन्नागमनं होति – ‘स्वाक्खातो ¶ भगवता धम्मो…पे… पच्चत्तं वेदितब्बो विञ्ञूही’ति. धम्मे अवेच्चप्पसादेन समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे ¶ सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना…पे… दिब्बेहि फोट्ठब्बेहि.
‘‘साधु खो, मारिस मोग्गल्लान, सङ्घे अवेच्चप्पसादेन समन्नागमनं होति – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति. सङ्घे अवेच्चप्पसादेन समन्नागमनहेतु खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना…पे… दिब्बेहि फोट्ठब्बेहि.
‘‘साधु खो, मारिस मोग्गल्लान, अरियकन्तेहि सीलेहि समन्नागमनं होति अखण्डेहि…पे… समाधिसंवत्तनिकेहि. अरियकन्तेहि सीलेहि समन्नागमनहेतु ¶ खो, मारिस मोग्गल्लान, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति. ते अञ्ञे देवे दसहि ठानेहि अधिगण्हन्ति – दिब्बेन आयुना, दिब्बेन वण्णेन, दिब्बेन सुखेन ¶ , दिब्बेन यसेन, दिब्बेन आधिपतेय्येन, दिब्बेहि रूपेहि, दिब्बेहि सद्देहि, दिब्बेहि गन्धेहि, दिब्बेहि रसेहि, दिब्बेहि फोट्ठब्बेही’’ति. दसमं.
११. चन्दनसुत्तं
३४२. अथ खो चन्दनो [नन्दनो (सी.)] देवपुत्तो…पे….
अथ खो सुयामो देवपुत्तो…पे… ¶ .
अथ खो सन्तुसितो देवपुत्तो…पे….
अथ खो सुनिम्मितो देवपुत्तो…पे….
अथ खो वसवत्ति देवपुत्तो…पे….
(यथा सक्कसुत्तं तथा इमे पञ्च पेय्याला वित्थारेतब्बा). एकादसमं.
मोग्गल्लानसंयुत्तं ¶ समत्तं.
तस्सुद्दानं –
सवितक्कावितक्कञ्च, सुखेन च उपेक्खको;
आकासञ्चेव विञ्ञाणं, आकिञ्चं नेवसञ्ञिना;
अनिमित्तो च सक्को च, चन्दनेकादसेन चाति.