📜
७. चित्तसंयुत्तं
१. संयोजनसुत्तं
३४३. एकं ¶ ¶ ¶ समयं सम्बहुला थेरा भिक्खू मच्छिकासण्डे विहरन्ति अम्बाटकवने. तेन खो पन समयेन सम्बहुलानं थेरानं भिक्खूनं पच्छाभत्तं पिण्डपातपटिक्कन्तानं मण्डलमाळे सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘‘‘संयोजन’न्ति वा, आवुसो, ‘संयोजनिया धम्मा’ति वा इमे धम्मा नानत्था नानाब्यञ्जना उदाहु एकत्था ब्यञ्जनमेव नान’’न्ति? तत्रेकच्चेहि थेरेहि भिक्खूहि एवं ब्याकतं होति – ‘‘‘संयोजन’न्ति वा, आवुसो, ‘संयोजनिया धम्मा’ति वा इमे धम्मा नानत्था चेव नानाब्यञ्जना चा’’ति. एकच्चेहि थेरेहि भिक्खूहि एवं ब्याकतं होति – ‘‘‘संयोजन’न्ति वा, आवुसो, ‘संयोजनिया धम्मा’ति वा इमे धम्मा एकत्था ब्यञ्जनमेव नान’’न्ति.
तेन खो पन समयेन चित्तो गहपति मिगपथकं अनुप्पत्तो होति केनचिदेव करणीयेन. अस्सोसि ¶ खो चित्तो गहपति सम्बहुलानं किर थेरानं भिक्खूनं पच्छाभत्तं पिण्डपातपटिक्कन्तानं मण्डलमाळे सन्निसिन्नानं ¶ सन्निपतितानं अयमन्तराकथा उदपादि – ‘‘‘संयोजन’न्ति वा, आवुसो, ‘संयोजनिया धम्मा’ति वा इमे धम्मा नानत्था नानाब्यञ्जना उदाहु एकत्था ब्यञ्जनमेव नान’’न्ति? तत्रेकच्चेहि थेरेहि भिक्खूहि एवं ब्याकतं – ‘‘‘संयोजन’न्ति वा, आवुसो ¶ , ‘संयोजनिया धम्मा’ति वा इमे धम्मा नानत्था चेव नानाब्यञ्जना चा’’ति. एकच्चेहि थेरेहि भिक्खूहि एवं ब्याकतं ‘संयोजन’न्ति वा, आवुसो ‘संयोजनिया धम्मा’ति वा इमे धम्मा एकत्था ब्यञ्जनमेव नानन्ति. अथ खो चित्तो गहपति येन थेरा भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा थेरे भिक्खू अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो चित्तो गहपति थेरे भिक्खू एतदवोच – ‘‘सुतं मेतं, भन्ते, सम्बहुलानं किर थेरानं भिक्खूनं पच्छाभत्तं पिण्डपातपटिक्कन्तानं मण्डलमाळे सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘संयोजन’न्ति वा, आवुसो, ‘संयोजनिया धम्मा’ति वा इमे धम्मा नानत्था नानाब्यञ्जना उदाहु एकत्था ब्यञ्जनमेव नान’’न्ति? एकच्चेहि थेरेहि भिक्खूहि ¶ एवं ब्याकतं – ‘‘‘संयोजन’न्ति वा, आवुसो, ‘संयोजनिया धम्मा’ति वा इमे धम्मा नानत्था चेव नानाब्यञ्जना चा’’ति. एकच्चेहि थेरेहि भिक्खूहि एवं ब्याकतं ‘‘‘संयोजन’न्ति वा, आवुसो, ‘संयोजनिया धम्मा’ति वा इमे धम्मा एकत्था ब्यञ्जनमेव नान’’न्ति. ‘‘एवं, गहपती’’ति.
‘‘‘संयोजन’न्ति वा, भन्ते, ‘संयोजनिया धम्मा’ति वा इमे धम्मा नानत्था चेव नानाब्यञ्जना च. तेन हि, भन्ते, उपमं वो करिस्सामि. उपमायपिधेकच्चे विञ्ञू पुरिसा भासितस्स अत्थं आजानन्ति. सेय्यथापि, भन्ते, काळो च बलीबद्दो ओदातो च बलीबद्दो ¶ एकेन दामेन वा योत्तेन वा संयुत्ता अस्सु. यो नु खो एवं वदेय्य – ‘काळो बलीबद्दो ओदातस्स बलीबद्दस्स संयोजनं ¶ , ओदातो बलीबद्दो काळस्स बलीबद्दस्स संयोजन’न्ति, सम्मा नु खो सो वदमानो वदेय्या’’ति? ‘‘नो हेतं, गहपति! न खो, गहपति, काळो बलीबद्दो ओदातस्स बलीबद्दस्स संयोजनं, नपि ओदातो बलीबद्दो काळस्स बळीबद्दस्स संयोजनं; येन खो ते एकेन दामेन वा योत्तेन वा संयुत्ता तं तत्थ संयोजन’’न्ति. ‘‘एवमेव खो, भन्ते, न चक्खु रूपानं संयोजनं, न रूपा चक्खुस्स संयोजनं; यञ्च तत्थ तदुभयं पटिच्च उप्पज्जति छन्दरागो तं तत्थ संयोजनं. न सोतं सद्दानं… न घानं गन्धानं… न जिव्हा रसानं… न कायो फोट्ठब्बानं संयोजनं, न फोट्ठब्बा कायस्स संयोजनं; यञ्च तत्थ तदुभयं पटिच्च उप्पज्जति छन्दरागो तं तत्थ संयोजनं. न मनो धम्मानं संयोजनं, न धम्मा मनस्स संयोजनं; यञ्च तत्थ तदुभयं पटिच्च उप्पज्जति छन्दरागो तं तत्थ संयोजन’’न्ति. ‘‘लाभा ते, गहपति, सुलद्धं ते, गहपति, यस्स ते गम्भीरे बुद्धवचने पञ्ञाचक्खु कमती’’ति. पठमं.
२. पठमइसिदत्तसुत्तं
३४४. एकं समयं सम्बहुला थेरा भिक्खू मच्छिकासण्डे विहरन्ति अम्बाटकवने. अथ खो चित्तो गहपति येन थेरा भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा थेरे भिक्खू अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं ¶ निसिन्नो खो चित्तो गहपति थेरे भिक्खू एतदवोच ¶ – ‘‘अधिवासेन्तु मे, भन्ते, थेरा स्वातनाय भत्त’’न्ति. अधिवासेसुं खो थेरा भिक्खू तुण्हीभावेन ¶ . अथ खो चित्तो गहपति थेरानं भिक्खूनं अधिवासनं विदित्वा उट्ठायासना थेरे भिक्खू अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ ¶ खो थेरा भिक्खू तस्सा रत्तिया अच्चयेन पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन चित्तस्स गहपतिस्स निवेसनं तेनुपसङ्कमिंसु; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदिंसु.
अथ खो चित्तो गहपति येन थेरा भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा थेरे भिक्खू अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो चित्तो गहपति आयस्मन्तं थेरं एतदवोच – ‘‘‘धातुनानत्तं, धातुनानत्त’न्ति, भन्ते थेर, वुच्चति. कित्तावता नु खो, भन्ते, धातुनानत्तं वुत्तं भगवता’’ति? एवं वुत्ते आयस्मा थेरो तुण्ही अहोसि. दुतियम्पि खो चित्तो गहपति आयस्मन्तं थेरं एतदवोच – ‘‘‘धातुनानत्तं, धातुनानत्त’न्ति, भन्ते थेर, वुच्चति. कित्तावता नु खो, भन्ते, धातुनानत्तं वुत्तं भगवता’’ति? दुतियम्पि खो आयस्मा थेरो तुण्ही अहोसि. ततियम्पि खो चित्तो गहपति आयस्मन्तं थेरं एतदवोच – ‘‘‘धातुनानत्तं, धातुनानत्त’न्ति, भन्ते थेर, वुच्चति. कित्तावता नु खो, भन्ते, धातुनानत्तं वुत्तं भगवता’’ति? ततियम्पि खो आयस्मा थेरो तुण्ही अहोसि.
तेन ¶ खो पन समयेन आयस्मा इसिदत्तो तस्मिं भिक्खुसङ्घे सब्बनवको होति. अथ खो आयस्मा इसिदत्तो आयस्मन्तं थेरं एतदवोच – ‘‘ब्याकरोमहं, भन्ते थेर, चित्तस्स गहपतिनो एतं पञ्ह’’न्ति? ‘‘ब्याकरोहि त्वं, आवुसो इसिदत्त, चित्तस्स गहपतिनो एतं पञ्ह’’न्ति. ‘‘एवञ्हि त्वं, गहपति, पुच्छसि – ‘धातुनानत्तं, धातुनानत्तन्ति, भन्ते थेर, वुच्चति. कित्तावता नु खो, भन्ते, धातुनानत्तं, वुत्तं भगवता’’’ति? ‘‘एवं ¶ , भन्ते’’. ‘‘इदं खो, गहपति, धातुनानत्तं वुत्तं भगवता – चक्खुधातु, रूपधातु, चक्खुविञ्ञाणधातु…पे… मनोधातु, धम्मधातु, मनोविञ्ञाणधातु. एत्तावता खो, गहपति, धातुनानत्तं वुत्तं भगवता’’ति.
अथ खो चित्तो गहपति आयस्मतो इसिदत्तस्स भासितं अभिनन्दित्वा अनुमोदित्वा थेरे भिक्खू पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि. अथ खो थेरा भिक्खू भुत्ताविनो ओनीतपत्तपाणिनो उट्ठायासना पक्कमिंसु. अथ खो आयस्मा थेरो आयस्मन्तं ¶ इसिदत्तं एतदवोच – ‘‘साधु खो तं, आवुसो इसिदत्त ¶ , एसो पञ्हो पटिभासि, नेसो पञ्हो मं पटिभासि. तेनहावुसो इसिदत्त, यदा अञ्ञथापि [यदा अञ्ञदापि (सी. पी.) अञ्ञदापि (?)] एवरूपो पञ्हो आगच्छेय्य, तञ्ञेवेत्थ पटिभासेय्या’’ति. दुतियं.
३. दुतियइसिदत्तसुत्तं
३४५. एकं समयं सम्बहुला थेरा भिक्खू मच्छिकासण्डे विहरन्ति अम्बाटकवने. अथ खो चित्तो गहपति येन थेरा भिक्खू ¶ तेनुपसङ्कमि; उपसङ्कमित्वा थेरे भिक्खू अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो चित्तो गहपति थेरे भिक्खू एतदवोच – ‘‘अधिवासेन्तु मे, भन्ते थेरा, स्वातनाय भत्त’’न्ति. अधिवासेसुं खो थेरा भिक्खू तुण्हीभावेन. अथ खो चित्तो गहपति थेरानं भिक्खूनं अधिवासनं विदित्वा उट्ठायासना थेरे भिक्खू अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो थेरा भिक्खू तस्सा रत्तिया अच्चयेन पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन चित्तस्स गहपतिस्स निवेसनं तेनुपसङ्कमिंसु; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदिंसु.
अथ ¶ खो चित्तो गहपति येन थेरा भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा थेरे भिक्खू अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो चित्तो गहपति आयस्मन्तं थेरं एतदवोच – ‘‘या इमा, भन्ते थेर, अनेकविहिता दिट्ठियो लोके उप्पज्जन्ति – ‘सस्सतो लोकोति वा, असस्सतो लोकोति वा, अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा, अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परं मरणाति वा, न होति तथागतो परं मरणाति वा, होति च न च होति तथागतो परं मरणाति वा, नेव होति न न होति तथागतो परं मरणा’ति वा. यानि चिमानि द्वासट्ठि दिट्ठिगतानि ब्रह्मजाले भणितानि; इमा नु खो, भन्ते, दिट्ठियो किस्मिं सति होन्ति, किस्मिं असति न होन्ती’’ति?
एवं ¶ वुत्ते, आयस्मा थेरो तुण्ही अहोसि. दुतियम्पि खो चित्तो गहपति…पे… ततियम्पि खो चित्तो गहपति आयस्मन्तं थेरं एतदवोच – ‘‘या इमा, भन्ते थेर, अनेकविहिता दिट्ठियो लोके ¶ उप्पज्जन्ति – सस्सतो लोकोति वा, असस्सतो लोकोति वा, अन्तवा लोकोति वा, अनन्तवा ¶ लोकोति वा, तं जीवं तं सरीरन्ति वा, अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परं मरणाति वा, न होति तथागतो परं मरणाति वा, होति च न च होति तथागतो परं मरणाति वा, नेव होति न न होति तथागतो परं मरणाति वा. यानि चिमानि द्वासट्ठि दिट्ठिगतानि ब्रह्मजाले भणितानि; इमा नु खो, भन्ते, दिट्ठियो किस्मिं सति होन्ति, किस्मिं असति न होन्ती’’ति? ततियम्पि खो आयस्मा थेरो तुण्ही अहोसि.
तेन खो पन समयेन आयस्मा इसिदत्तो तस्मिं भिक्खुसङ्घे सब्बनवको होति. अथ खो आयस्मा इसिदत्तो आयस्मन्तं थेरं एतदवोच – ‘‘ब्याकरोमहं, भन्ते थेर, चित्तस्स गहपतिनो एतं पञ्ह’’न्ति? ‘‘ब्याकरोहि त्वं, आवुसो इसिदत्त, चित्तस्स गहपतिनो एतं पञ्ह’’न्ति. ‘‘एवञ्हि ¶ त्वं, गहपति, पुच्छसि – ‘या इमा, भन्ते थेर, अनेकविहिता दिट्ठियो लोके उप्पज्जन्ति – सस्सतो लोकोति वा…पे…; इमा नु खो, भन्ते, दिट्ठियो किस्मिं ¶ सति होन्ति, किस्मिं असति न होन्ती’’’ति? ‘‘एवं, भन्ते’’. ‘‘या इमा, गहपति, अनेकविहिता दिट्ठियो लोके उप्पज्जन्ति – ‘सस्सतो लोकोति वा, असस्सतो लोकोति वा, अन्तवा लोकोति वा अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा, अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परं मरणाति वा, न होति तथागतो परं मरणाति वा, होति च न च होति तथागतो परं मरणाति वा, नेव होति न न होति तथागतो परं मरणाति वा. यानि चिमानि द्वासट्ठि दिट्ठिगतानि ब्रह्मजाले भणितानि; इमा खो, गहपति, दिट्ठियो सक्कायदिट्ठिया सति होन्ति, सक्कायदिट्ठिया असति न होन्ती’’’ति.
‘‘कथं पन, भन्ते, सक्कायदिट्ठि होती’’ति? ‘‘इध, गहपति, अस्सुतवा पुथुज्जनो अरियानं अदस्सावी अरियधम्मस्स अकोविदो अरियधम्मे अविनीतो, सप्पुरिसानं अदस्सावी सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनीतो रूपं अत्ततो समनुपस्सति, रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानं; वेदनं अत्ततो समनुपस्सति…पे… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सति, विञ्ञाणवन्तं वा अत्तानं, अत्तनि ¶ वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानं. एवं खो, गहपति, सक्कायदिट्ठि होती’’ति.
‘‘कथं ¶ पन, भन्ते, सक्कायदिट्ठि न होती’’ति? ‘‘इध, गहपति, सुतवा ¶ अरियसावको अरियानं दस्सावी अरियधम्मस्स कोविदो अरियधम्मे सुविनीतो सप्पुरिसानं दस्सावी सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे सुविनीतो न रूपं अत्ततो समनुपस्सति, न रूपवन्तं वा अत्तानं, न अत्तनि वा रूपं, न रूपस्मिं वा अत्तानं; न वेदनं… न सञ्ञं… न सङ्खारे… न विञ्ञाणं अत्ततो समनुपस्सति, न विञ्ञाणवन्तं वा अत्तानं, न अत्तनि वा विञ्ञाणं, न विञ्ञाणस्मिं वा अत्तानं. एवं खो, गहपति, सक्कायदिट्ठि न होती’’ति.
‘‘कुतो ¶ , भन्ते, अय्यो इसिदत्तो आगच्छती’’ति? ‘‘अवन्तिया खो, गहपति, आगच्छामी’’ति. ‘‘अत्थि, भन्ते, अवन्तिया इसिदत्तो नाम कुलपुत्तो अम्हाकं अदिट्ठसहायो पब्बजितो? दिट्ठो सो आयस्मता’’ति? ‘‘एवं, गहपती’’ति. ‘‘कहं नु खो सो, भन्ते, आयस्मा एतरहि विहरती’’ति? एवं वुत्ते, आयस्मा इसिदत्तो तुण्ही अहोसि. ‘‘अय्यो नो, भन्ते, इसिदत्तो’’ति? ‘‘एवं, गहपती’’ति. ‘‘अभिरमतु, भन्ते, अय्यो इसिदत्तो मच्छिकासण्डे. रमणीयं अम्बाटकवनं. अहं अय्यस्स इसिदत्तस्स उस्सुक्कं करिस्सामि चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारान’’न्ति. ‘‘कल्याणं वुच्चति, गहपती’’ति.
अथ खो चित्तो गहपति आयस्मतो इसिदत्तस्स भासितं अभिनन्दित्वा अनुमोदित्वा थेरे भिक्खू पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि. अथ खो थेरा भिक्खू भुत्ताविनो ओनीतपत्तपाणिनो ¶ उट्ठायासना पक्कमिंसु. अथ खो आयस्मा थेरो आयस्मन्तं इसिदत्तं एतदवोच – ‘‘साधु खो तं, आवुसो इसिदत्त, एसो पञ्हो पटिभासि. नेसो पञ्हो मं पटिभासि. तेनहावुसो इसिदत्त, यदा अञ्ञथापि एवरूपो पञ्हो आगच्छेय्य, तञ्ञेवेत्थ पटिभासेय्या’’ति. अथ खो आयस्मा इसिदत्तो सेनासनं संसामेत्वा पत्तचीवरमादाय मच्छिकासण्डम्हा पक्कामि. यं मच्छिकासण्डम्हा पक्कामि, तथा पक्कन्तोव अहोसि, न पुन पच्चागच्छीति. ततियं.
४. महकपाटिहारियसुत्तं
३४६. एकं ¶ ¶ समयं सम्बहुला थेरा भिक्खू मच्छिकासण्डे विहरन्ति अम्बाटकवने. अथ ¶ खो चित्तो गहपति येन थेरा भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा थेरे भिक्खू अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो चित्तो गहपति थेरे भिक्खू एतदवोच – ‘‘अधिवासेन्तु मे, भन्ते थेरा, स्वातनाय गोकुले भत्त’’न्ति. अधिवासेसुं खो थेरा भिक्खू तुण्हीभावेन. अथ खो चित्तो गहपति थेरानं भिक्खूनं अधिवासनं विदित्वा उट्ठायासना थेरे भिक्खू अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो थेरा भिक्खू तस्सा रत्तिया अच्चयेन पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन चित्तस्स गहपतिनो गोकुलं तेनुपसङ्कमिंसु; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदिंसु.
अथ खो चित्तो गहपति थेरे भिक्खू पणीतेन सप्पिपायासेन सहत्था सन्तप्पेसि ¶ सम्पवारेसि. अथ खो थेरा भिक्खू भुत्ताविनो ओनीतपत्तपाणिनो उट्ठायासना पक्कमिंसु. चित्तोपि खो गहपति ‘सेसकं विस्सज्जेथा’ति वत्वा थेरे भिक्खू पिट्ठितो पिट्ठितो अनुबन्धि. तेन खो पन समयेन उण्हं होति कुथितं [कुट्ठितं (सी. स्या. कं. पी.)]; ते च थेरा भिक्खू पवेलियमानेन मञ्ञे कायेन गच्छन्ति, यथा तं भोजनं भुत्ताविनो.
तेन खो पन समयेन आयस्मा महको तस्मिं भिक्खुसङ्घे सब्बनवको होति. अथ खो आयस्मा महको आयस्मन्तं थेरं एतदवोच – ‘‘साधु ख्वस्स, भन्ते थेर, सीतको च वातो वायेय्य, अब्भसम्पिलापो [अब्भसंबिलापो (सी.), अब्भसंविलापो (पी.)] च अस्स, देवो च एकमेकं फुसायेय्या’’ति.
‘‘साधु ख्वस्स, आवुसो महक, यं सीतको च वातो वायेय्य, अब्भसम्पिलापो च अस्स, देवो च एकमेकं फुसायेय्या’’ति. अथ खो आयस्मा महको तथारूपं इद्धाभिसङ्खारं ¶ अभिसङ्खरि [अभिसङ्खासि (सी.)] यथा सीतको च वातो वायि, अब्भसम्पिलापो च अस्स [आसि (?)], देवो च एकमेकं फुसि. अथ खो चित्तस्स गहपतिनो एतदहोसि – ‘‘यो खो इमस्मिं भिक्खुसङ्घे सब्बनवको भिक्खु तस्सायं एवरूपो इद्धानुभावो’’ति ¶ . अथ खो आयस्मा महको आरामं सम्पापुणित्वा आयस्मन्तं थेरं एतदवोच – ‘‘अलमेत्तावता, भन्ते थेरा’’ति? ‘‘अलमेत्तावता, आवुसो महक! कतमेत्तावता, आवुसो महक! पूजितमेत्तावता, आवुसो महका’’ति ¶ . अथ खो थेरा भिक्खू यथाविहारं अगमंसु. आयस्मापि महको सकं विहारं अगमासि.
अथ खो चित्तो गहपति येनायस्मा महको ¶ तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महकं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो चित्तो गहपति आयस्मन्तं महकं एतदवोच – ‘‘साधु मे, भन्ते, अय्यो महको उत्तरिमनुस्सधम्मं इद्धिपाटिहारियं दस्सेतू’’ति. ‘‘तेन हि त्वं, गहपति, आलिन्दे उत्तरासङ्गं पञ्ञपेत्वा तिणकलापं ओकासेही’’ति. ‘‘एवं, भन्ते’’ति खो चित्तो गहपति आयस्मतो महकस्स पटिस्सुत्वा आलिन्दे उत्तरासङ्गं पञ्ञपेत्वा तिणकलापं ओकासेसि. अथ खो आयस्मा महको विहारं पविसित्वा सूचिघटिकं दत्वा तथारूपं इद्धाभिसङ्खारं अभिसङ्खरि यथा तालच्छिग्गळेन च अग्गळन्तरिकाय च अच्चि निक्खमित्वा तिणानि झापेसि, उत्तरासङ्गं न झापेसि. अथ खो चित्तो गहपति उत्तरासङ्गं पप्फोटेत्वा संविग्गो लोमहट्ठजातो एकमन्तं अट्ठासि. अथ खो आयस्मा महको विहारा निक्खमित्वा चित्तं गहपतिं एतदवोच – ‘‘अलमेत्तावता, गहपती’’ति?
‘‘अलमेत्तावता ¶ , भन्ते महक! कतमेत्तावता, भन्ते, महक! पूजितमेत्तावता, भन्ते महक! अभिरमतु, भन्ते, अय्यो महको मच्छिकासण्डे. रमणीयं अम्बाटकवनं. अहं अय्यस्स महकस्स उस्सुक्कं करिस्सामि चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारान’’न्ति. ‘‘कल्याणं वुच्चति, गहपती’’ति. अथ खो आयस्मा महको सेनासनं संसामेत्वा पत्तचीवरमादाय मच्छिकासण्डम्हा पक्कामि. यं मच्छिकासण्डम्हा पक्कामि, तथा पक्कन्तोव अहोसि; न पुन पच्चागच्छीति. चतुत्थं.
५. पठमकामभूसुत्तं
३४७. एकं ¶ समयं आयस्मा कामभू मच्छिकासण्डे विहरति अम्बाटकवने. अथ खो चित्तो गहपति येनायस्मा कामभू तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं कामभुं अभिवादेत्वा एकमन्तं निसीदि ¶ . एकमन्तं निसिन्नं खो चित्तं गहपतिं आयस्मा कामभू एतदवोच –
‘‘वुत्तमिदं ¶ , गहपति –
‘‘नेलङ्गो सेतपच्छादो, एकारो वत्तती रथो;
अनीघं पस्स आयन्तं [अप्पत्तं (स्या. कं. क.)], छिन्नसोतं अबन्धन’’न्ति.
‘‘इमस्स नु खो, गहपति, संखित्तेन भासितस्स कथं वित्थारेन अत्थो दट्ठब्बो’’ति? ‘‘किं नु खो एतं, भन्ते, भगवता भासित’’न्ति? ‘‘एवं, गहपती’’ति. ‘‘तेन हि, भन्ते, मुहुत्तं आगमेहि यावस्स अत्थं पेक्खामी’’ति. अथ खो चित्तो गहपति मुहुत्तं तुण्ही हुत्वा आयस्मन्तं कामभुं एतदवोच –
‘‘‘नेलङ्ग’न्ति ¶ खो, भन्ते, सीलानमेतं अधिवचनं. ‘सेतपच्छादो’ति खो, भन्ते, विमुत्तिया एतं अधिवचनं. ‘एकारो’ति खो, भन्ते, सतिया एतं अधिवचनं. ‘वत्तती’ति खो, भन्ते, अभिक्कमपटिक्कमस्सेतं अधिवचनं. ‘रथो’ति खो, भन्ते, इमस्सेतं चातुमहाभूतिकस्स कायस्स अधिवचनं मातापेत्तिकसम्भवस्स ओदनकुम्मासूपचयस्स अनिच्चुच्छादनपरिमद्दनभेदनविद्धंसनधम्मस्स. रागो खो, भन्ते, नीघो, दोसो नीघो, मोहो नीघो. ते खीणासवस्स भिक्खुनो पहीना उच्छिन्नमूला तालावत्थुकता अनभावङ्कता आयतिं अनुप्पादधम्मा. तस्मा खीणासवो भिक्खु ‘अनीघो’ति वुच्चति. ‘आयन्त’न्ति ¶ खो, भन्ते, अरहतो एतं अधिवचनं. ‘सोतो’ति खो, भन्ते, तण्हायेतं अधिवचनं. सा खीणासवस्स भिक्खुनो पहीना उच्छिन्नमूला तालावत्थुकता अनभावङ्कता आयतिं अनुप्पादधम्मा. तस्मा खीणासवो भिक्खु ‘छिन्नसोतो’ति वुच्चति. रागो खो, भन्ते, बन्धनं, दोसो बन्धनं, मोहो बन्धनं. ते खीणासवस्स भिक्खुनो पहीना उच्छिन्नमूला तालावत्थुकता अनभावङ्कता आयतिं अनुप्पादधम्मा. तस्मा खीणासवो भिक्खु ‘अबन्धनो’ति वुच्चति. इति खो, भन्ते, यं तं भगवता वुत्तं –
‘‘नेलङ्गो सेतपच्छादो, एकारो वत्तती रथो;
अनीघं पस्स आयन्तं, छिन्नसोतं अबन्धन’’न्ति.
‘‘इमस्स ¶ खो, भन्ते, भगवता संखित्तेन भासितस्स एवं वित्थारेन अत्थं आजानामी’’ति ¶ . ‘‘लाभा ते, गहपति, सुलद्धं ते, गहपति! यस्स ते गम्भीरे बुद्धवचने पञ्ञाचक्खु कमती’’ति. पञ्चमं.
६. दुतियकामभूसुत्तं
३४८. एकं ¶ समयं आयस्मा कामभू मच्छिकासण्डे विहरति अम्बाटकवने. अथ खो चित्तो गहपति येनायस्मा कामभू तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो चित्तो गहपति आयस्मन्तं कामभुं एतदवोच – ‘‘कति नु खो, भन्ते, सङ्खारा’’ति? ‘‘तयो खो, गहपति, सङ्खारा – कायसङ्खारो, वचीसङ्खारो, चित्तसङ्खारो’’ति. ‘‘साधु, भन्ते’’ति खो चित्तो गहपति आयस्मतो कामभुस्स भासितं ¶ अभिनन्दित्वा अनुमोदित्वा आयस्मन्तं कामभुं उत्तरिं पञ्हं अपुच्छि – ‘‘कतमो पन, भन्ते, कायसङ्खारो, कतमो वचीसङ्खारो, कतमो चित्तसङ्खारो’’ति? ‘‘अस्सासपस्सासा खो, गहपति, कायसङ्खारो, वितक्कविचारा वचीसङ्खारो, सञ्ञा च वेदना च चित्तसङ्खारो’’ति.
‘‘साधु, भन्ते’’ति खो चित्तो गहपति…पे… उत्तरिं पञ्हं अपुच्छि – ‘‘कस्मा पन, भन्ते, अस्सासपस्सासा कायसङ्खारो, कस्मा वितक्कविचारा वचीसङ्खारो, कस्मा सञ्ञा च वेदना च चित्तसङ्खारो’’ति? ‘‘अस्सासपस्सासा खो, गहपति, कायिका. एते धम्मा कायप्पटिबद्धा, तस्मा अस्सासपस्सासा कायसङ्खारो. पुब्बे खो, गहपति, वितक्केत्वा विचारेत्वा पच्छा वाचं भिन्दति, तस्मा वितक्कविचारा वचीसङ्खारो. सञ्ञा च वेदना च चेतसिका. एते धम्मा चित्तप्पटिबद्धा, तस्मा सञ्ञा च वेदना च चित्तसङ्खारो’’ति.
साधु…पे… उत्तरिं पञ्हं अपुच्छि – ‘‘कथं पन, भन्ते, सञ्ञावेदयितनिरोधसमापत्ति होती’’ति? ‘‘न खो, गहपति, सञ्ञावेदयितनिरोधं समापज्जन्तस्स भिक्खुनो एवं होति – ‘अहं सञ्ञावेदयितनिरोधं समापज्जिस्स’न्ति वा ‘अहं सञ्ञावेदयितनिरोधं समापज्जामी’ति वा ‘अहं सञ्ञावेदयितनिरोधं समापन्नो’ति वा ¶ . अथ ख्वस्स पुब्बेव तथा चित्तं भावितं होति यं तं तथत्ताय उपनेती’’ति.
साधु ¶ …पे… उत्तरिं पञ्हं अपुच्छि – ‘‘सञ्ञावेदयितनिरोधं समापज्जन्तस्स ¶ पन, भन्ते ¶ , भिक्खुनो कतमे धम्मा पठमं निरुज्झन्ति, यदि वा कायसङ्खारो, यदि वा वचीसङ्खारो, यदि वा चित्तसङ्खारो’’ति? ‘‘सञ्ञावेदयितनिरोधं समापज्जन्तस्स खो, गहपति, भिक्खुनो वचीसङ्खारो पठमं निरुज्झति, ततो कायसङ्खारो, ततो चित्तसङ्खारो’’ति.
साधु…पे… उत्तरिं पञ्हं अपुच्छि – ‘‘य्वायं, भन्ते, मतो कालङ्कतो, यो चायं भिक्खु सञ्ञावेदयितनिरोधं समापन्नो, इमेसं किं नानाकरण’’न्ति? ‘‘य्वायं गहपति, मतो कालङ्कतो तस्स कायसङ्खारो निरुद्धो पटिप्पस्सद्धो, वचीसङ्खारो निरुद्धो पटिप्पस्सद्धो, चित्तसङ्खारो निरुद्धो पटिप्पस्सद्धो, आयु परिक्खीणो, उस्मा वूपसन्ता, इन्द्रियानि विपरिभिन्नानि. यो च ख्वायं, गहपति, भिक्खु सञ्ञावेदयितनिरोधं समापन्नो, तस्सपि कायसङ्खारो निरुद्धो पटिप्पस्सद्धो, वचीसङ्खारो निरुद्धो पटिप्पस्सद्धो, चित्तसङ्खारो निरुद्धो पटिप्पस्सद्धो, आयु अपरिक्खीणो, उस्मा अवूपसन्ता, इन्द्रियानि विप्पसन्नानि. य्वायं, गहपति, मतो कालङ्कतो, यो चायं भिक्खु सञ्ञावेदयितनिरोधं समापन्नो, इदं नेसं नानाकरण’’न्ति.
साधु…पे… उत्तरिं पञ्हं अपुच्छि – ‘‘कथं पन, भन्ते, सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठानं होती’’ति? ‘‘न खो, गहपति, सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठहन्तस्स भिक्खुनो एवं होति – ‘अहं सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठहिस्स’न्ति वा ‘अहं सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठहामी’ति वा ‘अहं सञ्ञावेदयितनिरोधसमापत्तिया ¶ वुट्ठितो’ति वा. अथ ख्वस्स पुब्बेव तथा चित्तं भावितं होति, यं तं तथत्ताय उपनेती’’ति.
साधु ¶ , भन्ते…पे… उत्तरिं पञ्हं अपुच्छि – ‘‘सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठहन्तस्स पन, भन्ते, भिक्खुनो कतमे धम्मा पठमं उप्पज्जन्ति, यदि वा कायसङ्खारो, यदि वा वचीसङ्खारो, यदि वा चित्तसङ्खारो’’ति? ‘‘सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठहन्तस्स, गहपति, भिक्खुनो चित्तसङ्खारो पठमं उप्पज्जति, ततो कायसङ्खारो, ततो वचीसङ्खारो’’ति.
साधु…पे… उत्तरिं पञ्हं अपुच्छि – ‘‘सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठितं पन, भन्ते ¶ , भिक्खुं कति फस्सा फुसन्ति’’? ‘‘सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठितं ¶ खो, गहपति, भिक्खुं तयो फस्सा फुसन्ति – सुञ्ञतो फस्सो, अनिमित्तो फस्सो, अप्पणिहितो फस्सो’’ति.
साधु…पे… उत्तरिं पञ्हं अपुच्छि – ‘‘सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठितस्स पन, भन्ते, भिक्खुनो किंनिन्नं चित्तं होति, किंपोणं, किंपब्भार’’न्ति? ‘‘सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठितस्स खो, गहपति, भिक्खुनो विवेकनिन्नं चित्तं होति विवेकपोणं विवेकपब्भार’’न्ति.
‘‘साधु, भन्ते’’ति खो चित्तो गहपति आयस्मतो कामभुस्स भासितं अभिनन्दित्वा अनुमोदित्वा आयस्मन्तं कामभुं उत्तरिं पञ्हं अपुच्छि ¶ – ‘‘सञ्ञावेदयितनिरोधसमापत्तिया पन, भन्ते, कति धम्मा बहूपकारा’’ति? ‘‘अद्धा खो त्वं, गहपति, यं पठमं पुच्छितब्बं तं पुच्छसि. अपि च त्याहं ब्याकरिस्सामि. सञ्ञावेदयितनिरोधसमापत्तिया खो, गहपति, द्वे धम्मा बहूपकारा – समथो च विपस्सना चा’’ति. छट्ठं.
७. गोदत्तसुत्तं
३४९. एकं समयं आयस्मा गोदत्तो मच्छिकासण्डे विहरति अम्बाटकवने. अथ ¶ खो चित्तो गहपति येनायस्मा गोदत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं गोदत्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो चित्तं गहपतिं आयस्मा गोदत्तो एतदवोच – ‘‘या चायं, गहपति, अप्पमाणा चेतोविमुत्ति, या च आकिञ्चञ्ञा चेतोविमुत्ति, या च सुञ्ञता चेतोविमुत्ति, या च अनिमित्ता चेतोविमुत्ति, इमे धम्मा नानत्था नानाब्यञ्जना उदाहु एकत्था ब्यञ्जनमेव नान’’न्ति? ‘‘अत्थि, भन्ते, परियायो यं परियायं आगम्म इमे धम्मा नानत्था चेव नानाब्यञ्जना च. अत्थि पन, भन्ते, परियायो यं परियायं आगम्म इमे धम्मा एकत्था ब्यञ्जनमेव नान’’न्ति.
‘‘कतमो च, भन्ते, परियायो यं परियायं आगम्म इमे धम्मा नानत्था चेव नानाब्यञ्जना च? इध, भन्ते, भिक्खु मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा ¶ दुतियं, तथा ततियं, तथा चतुत्थं [चतुत्थिं (?)]. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय ¶ सब्बावन्तं लोकं ¶ मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन [अब्यापज्झेन (सी. स्या. कं. पी.), अब्याबज्झेन (?)] फरित्वा विहरति. करुणासहगतेन चेतसा…पे… मुदितासहगतेन चेतसा…पे… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति. अयं वुच्चति, भन्ते, अप्पमाणा चेतोविमुत्ति.
‘‘कतमा च, भन्ते, आकिञ्चञ्ञा चेतोविमुत्ति? इध, भन्ते, भिक्खु सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म, ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. अयं वुच्चति, भन्ते, आकिञ्चञ्ञा चेतोविमुत्ति.
‘‘कतमा च, भन्ते, सुञ्ञता चेतोविमुत्ति? इध, भन्ते, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा इति पटिसञ्चिक्खति – ‘सुञ्ञमिदं अत्तेन वा ¶ अत्तनियेन वा’ति. अयं वुच्चति, भन्ते, सुञ्ञता चेतोविमुत्ति.
‘‘कतमा च, भन्ते, अनिमित्ता चेतोविमुत्ति? इध, भन्ते, भिक्खु सब्बनिमित्तानं अमनसिकारा अनिमित्तं चेतोसमाधिं उपसम्पज्ज विहरति. अयं वुच्चति, भन्ते, अनिमित्ता चेतोविमुत्ति. अयं खो, भन्ते, परियायो यं परियायं आगम्म इमे धम्मा नानत्था चेव ¶ नानाब्यञ्जना च.
‘‘कतमो च, भन्ते, परियायो यं परियायं आगम्म इमे धम्मा एकत्था ब्यञ्जनमेव नानं? रागो, भन्ते, पमाणकरणो, दोसो पमाणकरणो, मोहो पमाणकरणो. ते खीणासवस्स भिक्खुनो पहीना उच्छिन्नमूला तालावत्थुकता अनभावङ्कता आयतिं अनुप्पादधम्मा. यावता खो, भन्ते, अप्पमाणा चेतोविमुत्तियो, अकुप्पा तासं चेतोविमुत्ति अग्गमक्खायति. सा खो पन अकुप्पा चेतोविमुत्ति सुञ्ञा रागेन, सुञ्ञा दोसेन, सुञ्ञा मोहेन. रागो खो, भन्ते, किञ्चनं, दोसो किञ्चनं, मोहो किञ्चनं. ते खीणासवस्स भिक्खुनो पहीना उच्छिन्नमूला तालावत्थुकता अनभावङ्कता आयतिं अनुप्पादधम्मा. यावता खो ¶ , भन्ते, आकिञ्चञ्ञा चेतोविमुत्तियो, अकुप्पा तासं चेतोविमुत्ति अग्गमक्खायति. सा खो ¶ पन अकुप्पा चेतोविमुत्ति सुञ्ञा रागेन, सुञ्ञा दोसेन, सुञ्ञा मोहेन. रागो खो, भन्ते, निमित्तकरणो, दोसो निमित्तकरणो, मोहो निमित्तकरणो. ते खीणासवस्स भिक्खुनो पहीना उच्छिन्नमूला तालावत्थुकता अनभावङ्कता आयतिं अनुप्पादधम्मा. यावता खो, भन्ते, अनिमित्ता चेतोविमुत्तियो, अकुप्पा तासं चेतोविमुत्ति अग्गमक्खायति. सा खो पन अकुप्पा चेतोविमुत्ति सुञ्ञा रागेन, सुञ्ञा दोसेन, सुञ्ञा मोहेन. अयं खो, भन्ते, परियायो यं परियायं आगम्म ¶ इमे धम्मा एकत्था ब्यञ्जनमेव नान’’न्ति. ‘‘लाभा ते, गहपति, सुलद्धं ते, गहपति! यस्स ते गम्भीरे बुद्धवचने पञ्ञाचक्खु कमती’’ति. सत्तमं.
८. निगण्ठनाटपुत्तसुत्तं
३५०. तेन खो पन समयेन निगण्ठो नाटपुत्तो [नातपुत्तो (सी.)] मच्छिकासण्डं ¶ अनुप्पत्तो होति महतिया निगण्ठपरिसाय सद्धिं. अस्सोसि खो चित्तो गहपति – ‘‘निगण्ठो किर नाटपुत्तो मच्छिकासण्डं अनुप्पत्तो महतिया निगण्ठपरिसाय सद्धि’’न्ति. अथ खो चित्तो गहपति सम्बहुलेहि उपासकेहि सद्धिं येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा निगण्ठेन नाटपुत्तेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो चित्तं गहपतिं निगण्ठो नाटपुत्तो एतदवोच – ‘‘सद्दहसि त्वं, गहपति, समणस्स गोतमस्स – अत्थि अवितक्को अविचारो समाधि, अत्थि वितक्कविचारानं निरोधो’’ति?
‘‘न ख्वाहं एत्थ, भन्ते, भगवतो सद्धाय गच्छामि. अत्थि अवितक्को अविचारो समाधि, अत्थि वितक्कविचारानं निरोधो’’ति. एवं वुत्ते, निगण्ठो नाटपुत्तो उल्लोकेत्वा [सकं परिसं अपलोकेत्वा (सी. स्या. कं.), ओलोकेत्वा (सी. अट्ठ. स्या. अट्ठ.)] एतदवोच – ‘‘इदं भवन्तो पस्सन्तु, याव उजुको चायं चित्तो गहपति, याव असठो चायं चित्तो गहपति, याव अमायावी चायं चित्तो गहपति, वातं वा सो जालेन बाधेतब्बं मञ्ञेय्य, यो वितक्कविचारे ¶ निरोधेतब्बं मञ्ञेय्य ¶ , सकमुट्ठिना वा सो गङ्गाय सोतं आवारेतब्बं मञ्ञेय्य, यो वितक्कविचारे निरोधेतब्बं मञ्ञेय्या’’ति.
‘‘तं ¶ किं मञ्ञसि, भन्ते, कतमं नु खो पणीततरं – ञाणं वा सद्धा वा’’ति? ‘‘सद्धाय खो, गहपति, ञाणंयेव पणीततर’’न्ति. ‘‘अहं खो, भन्ते, यावदेव आकङ्खामि, विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरामि ¶ . अहं खो, भन्ते, यावदेव आकङ्खामि, वितक्कविचारानं वूपसमा…पे… दुतियं झानं उपसम्पज्ज विहरामि. अहं खो, भन्ते, यावदेव आकङ्खामि, पीतिया च विरागा…पे… ततियं झानं उपसम्पज्ज विहरामि. अहं खो, भन्ते, यावदेव आकङ्खामि, सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरामि. न सो ख्वाहं, भन्ते, एवं जानन्तो एवं पस्सन्तो कस्स अञ्ञस्स समणस्स वा ब्राह्मणस्स वा सद्धाय गमिस्सामि? अत्थि अवितक्को अविचारो समाधि, अत्थि वितक्कविचारानं निरोधो’’ति.
एवं वुत्ते, निगण्ठो नाटपुत्तो सकं परिसं अपलोकेत्वा एतदवोच – ‘‘इदं भवन्तो पस्सन्तु, याव अनुजुको चायं चित्तो गहपति, याव सठो चायं चित्तो गहपति, याव मायावी चायं चित्तो गहपती’’ति.
‘‘इदानेव खो ते [इदानेव च पन (स्या. कं. क.)] मयं, भन्ते, भासितं – ‘एवं आजानाम ¶ इदं भवन्तो पस्सन्तु, याव उजुको चायं चित्तो गहपति, याव असठो चायं चित्तो गहपति, याव अमायावी चायं चित्तो गहपती’ति. इदानेव च पन मयं, भन्ते, भासितं – ‘एवं आजानाम इदं भवन्तो पस्सन्तु, याव अनुजुको चायं चित्तो गहपति, याव सठो चायं चित्तो गहपति, याव मायावी चायं चित्तो गहपती’ति. सचे ते, भन्ते, पुरिमं सच्चं, पच्छिमं ते मिच्छा. सचे पन ते, भन्ते, पुरिमं मिच्छा, पच्छिमं ते सच्चं. इमे खो पन, भन्ते, दस सहधम्मिका पञ्हा आगच्छन्ति. यदा नेसं अत्थं आजानेय्यासि, अथ मं पटिहरेय्यासि सद्धिं निगण्ठपरिसाय. एको पञ्हो, एको उद्देसो, एकं वेय्याकरणं. द्वे पञ्हा, द्वे उद्देसा, द्वे वेय्याकरणानि. तयो पञ्हा, तयो उद्देसा, तीणि वेय्याकरणानि. चत्तारो पञ्हा, चत्तारो उद्देसा, चत्तारि ¶ वेय्याकरणानि. पञ्च पञ्हा, पञ्च उद्देसा, पञ्च वेय्याकरणानि. छ पञ्हा, छ उद्देसा, छ वेय्याकरणानि. सत्त पञ्हा, सत्त उद्देसा, सत्त वेय्याकरणानि ¶ . अट्ठ पञ्हा, अट्ठ ¶ उद्देसा, अट्ठ वेय्याकरणानि. नव पञ्हा, नव उद्देसा, नव वेय्याकरणानि. दस पञ्हा, दस उद्देसा, दस वेय्याकरणानी’’ति. अथ खो चित्तो गहपति निगण्ठं नाटपुत्तं इमे दस सहधम्मिके पञ्हे आपुच्छित्वा उट्ठायासना पक्कामीति. अट्ठमं.
९. अचेलकस्सपसुत्तं
३५१. तेन ¶ खो पन समयेन अचेलो कस्सपो मच्छिकासण्डं अनुप्पत्तो होति चित्तस्स गहपतिनो पुराणगिहिसहायो. अस्सोसि खो चित्तो गहपति – ‘‘अचेलो किर कस्सपो मच्छिकासण्डं अनुप्पत्तो अम्हाकं पुराणगिहिसहायो’’ति. अथ खो चित्तो गहपति येन अचेलो कस्सपो तेनुपसङ्कमि; उपसङ्कमित्वा अचेलेन कस्सपेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो चित्तो गहपति अचेलं कस्सपं एतदवोच – ‘‘कीवचिरं पब्बजितस्स, भन्ते, कस्सपा’’ति? ‘‘तिंसमत्तानि खो मे, गहपति, वस्सानि पब्बजितस्सा’’ति. ‘‘इमेहि पन ते, भन्ते, तिंसमत्तेहि वस्सेहि अत्थि कोचि उत्तरिमनुस्सधम्मा [उत्तरिमनुस्सधम्मो (स्या. कं.)] अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो’’ति? ‘‘इमेहि खो मे, गहपति, तिंसमत्तेहि वस्सेहि पब्बजितस्स नत्थि कोचि उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो फासुविहारो, अञ्ञत्र नग्गेय्या च मुण्डेय्या च पावळनिप्फोटनाय चा’’ति. एवं वुत्ते, चित्तो गहपति अचेलं कस्सपं एतदवोच – ‘‘अच्छरियं वत, भो, अब्भुतं वत, भो! धम्मस्स स्वाक्खातता [सब्बत्थपि एवमेव दिस्सति] यत्र हि नाम तिंसमत्तेहि वस्सेहि न कोचि ¶ उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो अधिगतो अभविस्स फासुविहारो, अञ्ञत्र नग्गेय्या च मुण्डेय्या च पावळनिप्फोटनाय चा’’ति!
‘‘तुय्हं पन, गहपति, कीवचिरं ¶ उपासकत्तं उपगतस्सा’’ति? ‘‘मय्हम्पि खो पन, भन्ते, तिंसमत्तानि वस्सानि उपासकत्तं उपगतस्सा’’ति. ‘‘इमेहि पन ते, गहपति, तिंसमत्तेहि वस्सेहि अत्थि कोचि उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसो ¶ अधिगतो फासुविहारो’’ति? ‘‘गिहिनोपि सिया, भन्ते. अहञ्हि, भन्ते, यावदेव आकङ्खामि, विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरामि. अहञ्हि, भन्ते, यावदेव आकङ्खामि, वितक्कविचारानं वूपसमा ¶ …पे… दुतियं झानं उपसम्पज्ज विहरामि. अहञ्हि, भन्ते, यावदेव आकङ्खामि, पीतिया च विरागा…पे… ततियं झानं उपसम्पज्ज विहरामि. अहञ्हि, भन्ते, यावदेव आकङ्खामि, सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरामि. सचे खो पनाहं, भन्ते, भगवतो [भगवता (स्या. कं.)] पठमतरं कालं करेय्यं, अनच्छरियं खो पनेतं यं मं भगवा एवं ब्याकरेय्य – ‘नत्थि तं संयोजनं येन संयोजनेन संयुत्तो चित्तो गहपति पुन इमं लोकं आगच्छेय्या’’’ति. एवं वुत्ते, अचेलो कस्सपो चित्तं गहपतिं एतदवोच – ‘‘अच्छरियं वत भो, अब्भुतं वत भो! धम्मस्स स्वाक्खातता, यत्र हि नाम गिही ओदातवसनो [गिही ओदातवसना (सी. पी.)] एवरूपं उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसं अधिगमिस्सति [अधिगमिस्सन्ति (सी. पी.)] फासुविहारं. लभेय्याहं, गहपति ¶ , इमस्मिं धम्मविनये पब्बज्जं, लभेय्यं उपसम्पद’’न्ति.
अथ खो चित्तो गहपति ¶ अचेलं कस्सपं आदाय येन थेरा भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा थेरे भिक्खू एतदवोच – ‘‘अयं, भन्ते, अचेलो कस्सपो अम्हाकं पुराणगिहिसहायो. इमं थेरा पब्बाजेन्तु उपसम्पादेन्तु. अहमस्स उस्सुक्कं करिस्सामि चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारान’’न्ति. अलत्थ खो अचेलो कस्सपो इमस्मिं धम्मविनये पब्बज्जं, अलत्थ उपसम्पदं. अचिरूपसम्पन्नो च पनायस्मा कस्सपो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि. अञ्ञतरो च पनायस्मा कस्सपो अरहतं अहोसीति. नवमं.
१०. गिलानदस्सनसुत्तं
३५२. तेन ¶ खो पन समयेन चित्तो गहपति आबाधिको होति दुक्खितो बाळ्हगिलानो. अथ खो सम्बहुला आरामदेवता वनदेवता रुक्खदेवता ओसधितिणवनप्पतीसु ¶ अधिवत्था देवता सङ्गम्म समागम्म चित्तं गहपतिं एतदवोचुं – ‘‘पणिधेहि, गहपति, अनागतमद्धानं राजा अस्सं चक्कवत्ती’’ति.
एवं वुत्ते, चित्तो गहपति ता आरामदेवता वनदेवता रुक्खदेवता ओसधितिणवनप्पतीसु अधिवत्था देवता एतदवोच – ‘‘तम्पि अनिच्चं, तम्पि अद्धुवं, तम्पि पहाय गमनीय’’न्ति. एवं ¶ वुत्ते, चित्तस्स गहपतिनो मित्तामच्चा ञातिसालोहिता ¶ चित्तं गहपतिं एतदवोचुं – ‘‘सतिं, अय्यपुत्त, उपट्ठपेहि, मा विप्पलपी’’ति. ‘‘किं ताहं वदामि यं मं तुम्हे एवं वदेथ – ‘सतिं, अय्यपुत्त, उपट्ठपेहि, मा विप्पलपी’’’ति? ‘‘एवं खो त्वं, अय्यपुत्त, वदेसि – ‘तम्पि अनिच्चं, तम्पि अद्धुवं, तम्पि पहाय गमनीय’’’न्ति. ‘‘तथा हि पन मं आरामदेवता वनदेवता रुक्खदेवता ओसधितिणवनप्पतीसु अधिवत्था देवता एवमाहंसु – ‘पणिधेहि, गहपति, अनागतमद्धानं राजा अस्सं चक्कवत्ती’ति. ताहं एवं वदामि – ‘तम्पि अनिच्चं…पे… तम्पि पहाय गमनीय’’’न्ति. ‘‘किं पन ता, अय्यपुत्त, आरामदेवता वनदेवता रुक्खदेवता ओसधितिणवनप्पतीसु अधिवत्था देवता अत्थवसं सम्पस्समाना एवमाहंसु – ‘पणिधेहि, गहपति, अनागतमद्धानं राजा अस्सं चक्कवत्ती’’’ति? ‘‘तासं खो आरामदेवतानं वनदेवतानं रुक्खदेवतानं ओसधितिणवनप्पतीसु अधिवत्थानं देवतानं एवं होति – ‘अयं खो चित्तो गहपति, सीलवा [सीलवन्तो (क.)] कल्याणधम्मो. सचे पणिदहिस्सति – अनागतमद्धानं राजा अस्सं चक्कवत्ती’ति, ‘तस्स खो अयं इज्झिस्सति, सीलवतो चेतोपणिधि विसुद्धत्ता धम्मिको धम्मिकं फलं अनुपस्सती’ति. इमं खो ता आरामदेवता वनदेवता रुक्खदेवता ओसधितिणवनप्पतीसु अधिवत्था देवता अत्थवसं सम्पस्समाना एवमाहंसु – ‘पणिधेहि, गहपति, अनागतमद्धानं राजा अस्सं ¶ चक्कवत्ती’ति. ताहं एवं वदामि – ‘तम्पि अनिच्चं, तम्पि अद्धुवं, तम्पि पहाय गमनीय’’’न्ति.
‘‘तेन ¶ हि, अय्यपुत्त, अम्हेपि ओवदाही’’ति. ‘‘तस्मा हि वो एवं सिक्खितब्बं – बुद्धे ¶ अवेच्चप्पसादेन समन्नागता भविस्साम – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति. धम्मे अवेच्चप्पसादेन समन्नागता भविस्साम – ‘स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’ति. सङ्घे अवेच्चप्पसादेन ¶ समन्नागता भविस्साम – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो, उजुप्पटिपन्नो भगवतो सावकसङ्घो, ञायप्पटिपन्नो भगवतो सावकसङ्घो, सामीचिप्पटिपन्नो भगवतो सावकसङ्घो, यदिदं चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला एस भगवतो सावकसङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति. यं खो पन किञ्चि कुले देय्यधम्मं सब्बं तं अप्पटिविभत्तं भविस्सति सीलवन्तेहि कल्याणधम्मेहीति एवञ्हि वो सिक्खितब्ब’’न्ति. अथ खो चित्तो गहपति मित्तामच्चे ञातिसालोहिते बुद्धे च धम्मे च सङ्घे च चागे च समादपेत्वा कालमकासीति. दसमं.
चित्तसंयुत्तं समत्तं.
तस्सुद्दानं –
संयोजनं ¶ द्वे इसिदत्ता, महको कामभूपि च;
गोदत्तो च निगण्ठो च, अचेलेन गिलानदस्सनन्ति.