📜

८. गामणिसंयुत्तं

१. चण्डसुत्तं

३५३. सावत्थिनिदानं . अथ खो चण्डो गामणि येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो चण्डो गामणि भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु, को पच्चयो येन मिधेकच्चो चण्डो चण्डोत्वेव [येन मिधेकच्चो चण्डोतेव (सी. पी.)] सङ्खं गच्छति. को पन, भन्ते, हेतु, को पच्चयो येन मिधेकच्चो सोरतो सोरतोत्वेव [येन मिधेकच्चो सुरतोतेव (सी. पी.)] सङ्खं गच्छती’’ति? ‘‘इध, गामणि, एकच्चस्स रागो अप्पहीनो होति. रागस्स अप्पहीनत्ता परे कोपेन्ति, परेहि कोपियमानो कोपं पातुकरोति. सो चण्डोत्वेव सङ्खं गच्छति. दोसो अप्पहीनो होति. दोसस्स अप्पहीनत्ता परे कोपेन्ति, परेहि कोपियमानो कोपं पातुकरोति. सो चण्डोत्वेव सङ्खं गच्छति. मोहो अप्पहीनो होति. मोहस्स अप्पहीनत्ता परे कोपेन्ति, परेहि कोपियमानो कोपं पातुकरोति. सो चण्डोत्वेव सङ्खं गच्छति. अयं खो, गामणि, हेतु, अयं पच्चयो येन मिधेकच्चो चण्डो चण्डोत्वेव सङ्खं गच्छति’’.

‘‘इध पन, गामणि, एकच्चस्स रागो पहीनो होति. रागस्स पहीनत्ता परे न कोपेन्ति, परेहि कोपियमानो कोपं न पातुकरोति. सो सोरतोत्वेव सङ्खं गच्छति. दोसो पहीनो होति. दोसस्स पहीनत्ता परे न कोपेन्ति, परेहि कोपियमानो कोपं न पातुकरोति. सो सोरतोत्वेव सङ्खं गच्छति. मोहो पहीनो होति. मोहस्स पहीनत्ता परे न कोपेन्ति, परेहि कोपियमानो कोपं न पातुकरोति. सो सोरतोत्वेव सङ्खं गच्छति. अयं खो, गामणि, हेतु अयं पच्चयो येन मिधेकच्चो सोरतो सोरतोत्वेव सङ्खं गच्छती’’ति.

एवं वुत्ते, चण्डो गामणि भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते! सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति; एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो. एसाहं, भन्ते, भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. पठमं.

२. तालपुटसुत्तं

३५४. एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. अथ खो तालपुटो [तालपुत्तो (सी. स्या. कं.)] नटगामणि येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो तालपुटो नटगामणि भगवन्तं एतदवोच – ‘‘सुतं मेतं, भन्ते, पुब्बकानं आचरियपाचरियानं नटानं भासमानानं – ‘यो सो नटो रङ्गमज्झे समज्जमज्झे सच्चालिकेन जनं हासेति रमेति, सो कायस्स भेदा परं मरणा पहासानं देवानं सहब्यतं उपपज्जती’ति. इध भगवा किमाहा’’ति? ‘‘अलं, गामणि, तिट्ठतेतं. मा मं एतं पुच्छी’’ति. दुतियम्पि खो तालपुटो नटगामणि भगवन्तं एतदवोच – ‘‘सुतं मेतं, भन्ते, पुब्बकानं आचरियपाचरियानं नटानं भासमानानं – ‘यो सो नटो रङ्गमज्झे समज्जमज्झे सच्चालिकेन जनं हासेति रमेति, सो कायस्स भेदा परं मरणा पहासानं देवानं सहब्यतं उपपज्जती’ति. इध भगवा किमाहा’’ति? ‘‘अलं, गामणि, तिट्ठतेतं. मा मं एतं पुच्छी’’ति. ततियम्पि खो तालपुटो नटगामणि भगवन्तं एतदवोच – ‘‘सुतं मेतं, भन्ते, पुब्बकानं आचरियपाचरियानं नटानं भासमानानं – ‘यो सो नटो रङ्गमज्झे समज्जमज्झे सच्चालिकेन जनं हासेति रमेति, सो कायस्स भेदा परं मरणा पहासानं देवानं सहब्यतं उपपज्जती’ति. इध भगवा किमाहा’’ति?

‘‘अद्धा खो त्याहं, गामणि, न लभामि [नालत्थं (स्या. कं. पी. क.)] – ‘अलं, गामणि, तिट्ठतेतं, मा मं एतं पुच्छी’ति. अपि च त्याहं ब्याकरिस्सामि. पुब्बे खो, गामणि, सत्ता अवीतरागा रागबन्धनबद्धा. तेसं नटो रङ्गमज्झे समज्जमज्झे ये धम्मा रजनीया ते उपसंहरति भिय्योसोमत्ताय. पुब्बे खो, गामणि, सत्ता अवीतदोसा दोसबन्धनबद्धा. तेसं नटो रङ्गमज्झे समज्जमज्झे ये धम्मा दोसनीया ते उपसंहरति भिय्योसोमत्ताय. पुब्बे खो, गामणि , सत्ता अवीतमोहा मोहबन्धनबद्धा. तेसं नटो रङ्गमज्झे समज्जमज्झे ये धम्मा मोहनीया ते उपसंहरति भिय्योसोमत्ताय. सो अत्तना मत्तो पमत्तो परे मदेत्वा पमादेत्वा कायस्स भेदा परं मरणा पहासो नाम निरयो तत्थ उपपज्जति. सचे खो पनस्स एवंदिट्ठि होति – ‘यो सो नटो रङ्गमज्झे समज्जमज्झे सच्चालिकेन जनं हासेति रमेति, सो कायस्स भेदा परं मरणा पहासानं देवानं सहब्यतं उपपज्जती’ति, सास्स होति मिच्छादिट्ठि. मिच्छादिट्ठिकस्स खो पनाहं, गामणि, पुरिसपुग्गलस्स द्विन्नं गतीनं अञ्ञतरं गतिं वदामि – निरयं वा तिरच्छानयोनिं वा’’ति.

एवं वुत्ते, तालपुटो नटगामणि, परोदि, अस्सूनि पवत्तेसि. ‘‘एतं खो त्याहं, गामणि, नालत्थं – ‘अलं, गामणि, तिट्ठतेतं; मा मं एतं पुच्छी’’’ति. ‘‘नाहं, भन्ते, एतं रोदामि यं मं भगवा एवमाह; अपि चाहं, भन्ते, पुब्बकेहि आचरियपाचरियेहि नटेहि दीघरत्तं निकतो वञ्चितो पलुद्धो – ‘यो सो नटो रङ्गमज्झे समज्जमज्झे सच्चालिकेन जनं हासेति रमेति सो कायस्स भेदा परं मरणा पहासानं देवानं सहब्यतं उपपज्जती’’’ति. ‘‘अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते! सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य – चक्खुमन्तो रूपानि दक्खन्तीति; एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो. एसाहं, भन्ते, भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. लभेय्याहं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्यं उपसम्पद’’न्ति. अलत्थ खो तालपुटो नटगामणि भगवतो सन्तिके पब्बज्जं, अलत्थ उपसम्पदं. अचिरूपसम्पन्नो च पनायस्मा तालपुटो…पे… अरहतं अहोसीति. दुतियं.

३. योधाजीवसुत्तं

३५५. अथ खो योधाजीवो गामणि येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा…पे… एकमन्तं निसिन्नो खो योधाजीवो गामणि भगवन्तं एतदवोच – ‘‘सुतं मेतं, भन्ते, पुब्बकानं आचरियपाचरियानं योधाजीवानं भासमानानं – ‘यो सो योधाजीवो सङ्गामे उस्सहति वायमति, तमेनं उस्सहन्तं वायमन्तं परे हनन्ति परियापादेन्ति, सो कायस्स भेदा परं मरणा परजितानं देवानं सहब्यतं उपपज्जती’ति. इध भगवा किमाहा’’ति? ‘‘अलं , गामणि, तिट्ठतेतं; मा मं एतं पुच्छी’’ति. दुतियम्पि खो…पे… ततियम्पि खो योधाजीवो गामणि भगवन्तं एतदवोच – ‘‘सुतं मेतं, भन्ते, पुब्बकानं आचरियपाचरियानं योधाजीवानं भासमानानं – ‘यो सो योधाजीवो सङ्गामे उस्सहति वायमति, तमेनं उस्सहन्तं वायमन्तं परे हनन्ति परियापादेन्ति, सो कायस्स भेदा परं मरणा परजितानं देवानं सहब्यतं उपपज्जती’ति. इध भगवा किमाहा’’ति?

‘‘अद्धा खो त्याहं, गामणि, न लभामि – ‘अलं, गामणि, तिट्ठतेतं; मा मं एतं पुच्छी’ति. अपि च त्याहं ब्याकरिस्सामि. यो सो, गामणि, योधाजीवो सङ्गामे उस्सहति वायमति, तस्स तं चित्तं पुब्बे गहितं [हीनं (सी. पी.)] दुक्कटं दुप्पणिहितं – ‘इमे सत्ता हञ्ञन्तु वा बज्झन्तु वा उच्छिज्जन्तु वा विनस्सन्तु वा मा वा अहेसुं इति वा’ति. तमेनं उस्सहन्तं वायमन्तं परे हनन्ति परियापादेन्ति; सो कायस्स भेदा परं मरणा परजितो नाम निरयो तत्थ उपपज्जतीति. सचे खो पनस्स एवं दिट्ठि होति – ‘यो सो योधाजीवो सङ्गामे उस्सहति वायमति तमेनं उस्सहन्तं वायमन्तं परे हनन्ति परियापादेन्ति, सो कायस्स भेदा परं मरणा परजितानं देवानं सहब्यतं उपपज्जती’ति, सास्स होति मिच्छादिट्ठि. मिच्छादिट्ठिकस्स खो पनाहं, गामणि, पुरिसपुग्गलस्स द्विन्नं गतीनं अञ्ञतरं गतिं वदामि – निरयं वा तिरच्छानयोनिं वा’’ति.

एवं वुत्ते, योधाजीवो गामणि परोदि, अस्सूनि पवत्तेसि. ‘‘एतं खो त्याहं, गामणि, नालत्थं – ‘अलं, गामणि, तिट्ठतेतं; मा मं एतं पुच्छी’’’ति. ‘‘नाहं, भन्ते, एतं रोदामि यं मं भगवा एवमाह ; अपिचाहं, भन्ते, पुब्बकेहि आचरियपाचरियेहि योधाजीवेहि दीघरत्तं निकतो वञ्चितो पलुद्धो – ‘यो सो योधाजीवो सङ्गामे उस्सहति वायमति, तमेनं उस्सहन्तं वायमन्तं परे हनन्ति परियापादेन्ति, सो कायस्स भेदा परं मरणा परजितानं देवानं सहब्यतं उपपज्जती’’’ति. ‘‘अभिक्कन्तं, भन्ते…पे… अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. ततियं.

४. हत्थारोहसुत्तं

३५६. अथ खो हत्थारोहो गामणि येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा…पे… अज्जतग्गे पाणुपेतं सरणं गतन्ति. चतुत्थं.

५. अस्सारोहसुत्तं

३५७. अथ खो अस्सारोहो गामणि येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो अस्सारोहो गामणि भगवन्तं एतदवोच – ‘‘सुतं मेतं, भन्ते, पुब्बकानं आचरियपाचरियानं अस्सारोहानं भासमानानं – ‘यो सो अस्सारोहो सङ्गामे उस्सहति वायमति, तमेनं उस्सहन्तं वायमन्तं परे हनन्ति परियापादेन्ति, सो कायस्स भेदा परं मरणा परजितानं देवानं सहब्यतं उपपज्जती’ति. इध भगवा किमाहा’’ति? ‘‘अलं, गामणि, तिट्ठतेतं; मा मं एतं पुच्छी’’ति. दुतियम्पि खो…पे… ततियम्पि खो अस्सारोहो गामणि भगवन्तं एतदवोच – ‘‘सुतं मेतं, भन्ते, पुब्बकानं आचरियपाचरियानं अस्सारोहानं भासमानानं – ‘यो सो अस्सारोहो सङ्गामे उस्सहति वायमति, तमेनं उस्सहन्तं वायमन्तं परे हनन्ति परियापादेन्ति, सो कायस्स भेदा परं मरणा परजितानं देवानं सहब्यतं उपपज्जती’ति. इध भगवा किमाहा’’ति?

‘‘अद्धा खो त्याहं, गामणि, न लभामि – ‘अलं, गामणि, तिट्ठतेतं; मा मं एतं पुच्छी’ति. अपि च खो त्याहं ब्याकरिस्सामि. यो सो, गामणि, अस्सारोहो सङ्गामे उस्सहति वायमति तस्स तं चित्तं पुब्बे गहितं दुक्कटं दुप्पणिहितं – ‘इमे सत्ता हञ्ञन्तु वा बज्झन्तु वा उच्छिज्जन्तु वा विनस्सन्तु वा मा अहेसुं इति वा’ति. तमेनं उस्सहन्तं वायमन्तं परे हनन्ति परियापादेन्ति, सो कायस्स भेदा परं मरणा परजितो नाम निरयो तत्थ उपपज्जति. सचे खो पनस्स एवं दिट्ठि होति – ‘यो सो अस्सारोहो सङ्गामे उस्सहति वायमति, तमेनं उस्सहन्तं वायमन्तं परे हनन्ति परियापादेन्ति, सो कायस्स भेदा परं मरणा परजितानं देवानं सहब्यतं उपपज्जती’ति, सास्स होति मिच्छादिट्ठि. मिच्छादिट्ठिकस्स खो पनाहं गामणि, पुरिसपुग्गलस्स द्विन्नं गतीनं अञ्ञतरं गतिं वदामि – निरयं वा तिरच्छानयोनिं वा’’ति.

एवं वुत्ते, अस्सारोहो गामणि परोदि, अस्सूनि पवत्तेसि. ‘‘एतं खो त्याहं, गामणि, नालत्थं – ‘अलं, गामणि, तिट्ठतेतं; मा मं एतं पुच्छी’’’ति. ‘‘नाहं, भन्ते, एतं रोदामि यं मं भगवा एवमाह. अपिचाहं, भन्ते, पुब्बकेहि आचरियपाचरियेहि अस्सारोहेहि दीघरत्तं निकतो वञ्चितो पलुद्धो – ‘यो सो अस्सारोहो सङ्गामे उस्सहति वायमति, तमेनं उस्सहन्तं वायमन्तं परे हनन्ति परियापादेन्ति, सो कायस्स भेदा परं मरणा परजितानं देवानं सहब्यतं उपपज्जती’’’ति. ‘‘अभिक्कन्तं, भन्ते…पे… अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. पञ्चमं.

६. असिबन्धकपुत्तसुत्तं

३५८. एकं समयं भगवा नाळन्दायं विहरति पावारिकम्बवने. अथ खो असिबन्धकपुत्तो गामणि येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो असिबन्धकपुत्तो गामणि भगवन्तं एतदवोच – ‘‘ब्राह्मणा, भन्ते, पच्छा भूमका कामण्डलुका सेवालमालिका उदकोरोहका अग्गिपरिचारका. ते मतं कालङ्कतं उय्यापेन्ति नाम सञ्ञापेन्ति नाम सग्गं नाम ओक्कामेन्ति. भगवा पन, भन्ते, अरहं सम्मासम्बुद्धो पहोति तथा कातुं यथा सब्बो लोको कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्या’’ति? ‘‘तेन हि, गामणि, तञ्ञेवेत्थ पटिपुच्छिस्सामि. यथा ते खमेय्य तथा नं ब्याकरेय्यासी’’ति.

‘‘तं किं मञ्ञसि, गामणि, इधस्स पुरिसो पाणातिपाती अदिन्नादायी कामेसुमिच्छाचारी मुसावादी पिसुणवाचो फरुसवाचो सम्फप्पलापी अभिज्झालु ब्यापन्नचित्तो मिच्छादिट्ठिको. तमेनं महा जनकायो सङ्गम्म समागम्म आयाचेय्य थोमेय्य पञ्जलिको अनुपरिसक्केय्य – ‘अयं पुरिसो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जतू’ति. तं किं मञ्ञसि, गामणि , अपि नु सो पुरिसो महतो जनकायस्स आयाचनहेतु वा थोमनहेतु वा पञ्जलिका अनुपरिसक्कनहेतु वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्या’’ति? ‘‘नो हेतं, भन्ते’’.

‘‘सेय्यथापि, गामणि, पुरिसो महतिं पुथुसिलं गम्भीरे उदकरहदे पक्खिपेय्य. तमेनं महा जनकायो सङ्गम्म समागम्म आयाचेय्य थोमेय्य पञ्जलिको अनुपरिसक्केय्य – ‘उम्मुज्ज, भो पुथुसिले, उप्लव, भो पुथुसिले , थलमुप्लव, भो पुथुसिले’ति. तं किं मञ्ञसि, गामणि, अपि नु सा पुथुसिला महतो जनकायस्स आयाचनहेतु वा थोमनहेतु वा पञ्जलिका अनुपरिसक्कनहेतु वा उम्मुज्जेय्य वा उप्लवेय्य वा थलं वा उप्लवेय्या’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘एवमेव खो, गामणि, यो सो पुरिसो पाणातिपाती अदिन्नादायी कामेसुमिच्छाचारी मुसावादी पिसुणवाचो फरुसवाचो सम्फप्पलापी अभिज्झालु ब्यापन्नचित्तो मिच्छादिट्ठिको. किञ्चापि तं महा जनकायो सङ्गम्म समागम्म आयाचेय्य थोमेय्य पञ्जलिको अनुपरिसक्केय्य – ‘अयं पुरिसो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जतू’’’ति, अथ खो सो पुरिसो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य.

‘‘तं किं मञ्ञसि, गामणि, इधस्स [इध (क.), इध चस्स (?)] पुरिसो पाणातिपाता पटिविरतो अदिन्नादाना पटिविरतो कामेसुमिच्छाचारा पटिविरतो मुसावादा पटिविरतो पिसुणाय वाचाय पटिविरतो फरुसाय वाचाय पटिविरतो सम्फप्पलापा पटिविरतो अनभिज्झालु अब्यापन्नचित्तो सम्मादिट्ठिको. तमेनं महा जनकायो सङ्गम्म समागम्म आयाचेय्य थोमेय्य पञ्जलिको अनुपरिसक्केय्य – ‘अयं पुरिसो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जतू’ति. तं किं मञ्ञसि, गामणि, अपि नु सो पुरिसो महतो जनकायस्स आयाचनहेतु वा थोमनहेतु वा पञ्जलिका अनुपरिसक्कनहेतु वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्या’’ति? ‘‘नो हेतं, भन्ते’’.

‘‘सेय्यथापि, गामणि, पुरिसो सप्पिकुम्भं वा तेलकुम्भं वा गम्भीरे उदकरहदे ओगाहेत्वा भिन्देय्य. तत्र यास्स सक्खरा वा कठला वा सा अधोगामी [अधोगामिनी (?)] अस्स; यञ्च ख्वस्स तत्र सप्पि वा तेलं वा तं उद्धं गामि अस्स. तमेनं महा जनकायो सङ्गम्म समागम्म आयाचेय्य थोमेय्य पञ्जलिको अनुपरिसक्केय्य – ‘ओसीद, भो सप्पितेल, संसीद , भो सप्पितेल, अधो गच्छ, भो सप्पितेला’ति. तं किं मञ्ञसि, गामणि, अपि नु तं सप्पितेलं महतो जनकायस्स आयाचनहेतु वा थोमनहेतु वा पञ्जलिका अनुपरिसक्कनहेतु वा ओसीदेय्य वा संसीदेय्य वा अधो वा गच्छेय्या’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘एवमेव खो, गामणि, यो सो पुरिसो पाणातिपाता पटिविरतो, अदिन्नादाना पटिविरतो, कामेसुमिच्छाचारा पटिविरतो, मुसावादा पटिविरतो, पिसुणाय वाचाय पटिविरतो, फरुसाय वाचाय पटिविरतो , सम्फप्पलापा पटिविरतो, अनभिज्झालु, अब्यापन्नचित्तो, सम्मादिट्ठिको, किञ्चापि तं महा जनकायो सङ्गम्म समागम्म आयाचेय्य थोमेय्य पञ्जलिको अनुपरिसक्केय्य – ‘अयं पुरिसो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जतू’ति, अथ खो सो पुरिसो कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्या’’ति. एवं वुत्ते, असिबन्धकपुत्तो गामणि भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भन्ते…पे… अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. छट्ठं.

७. खेत्तूपमसुत्तं

३५९. एकं समयं भगवा नाळन्दायं विहरति पावारिकम्बवने. अथ खो असिबन्धकपुत्तो गामणि येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो असिबन्धकपुत्तो गामणि भगवन्तं एतदवोच – ‘‘ननु, भन्ते, भगवा सब्बपाणभूतहितानुकम्पी विहरती’’ति? ‘‘एवं, गामणि, तथागतो सब्बपाणभूतहितानुकम्पी विहरती’’ति. ‘‘अथ किञ्चरहि, भन्ते, भगवा एकच्चानं सक्कच्चं धम्मं देसेति, एकच्चानं नो तथा सक्कच्चं धम्मं देसेती’’ति? ‘‘तेन हि, गामणि, तञ्ञेवेत्थ पटिपुच्छिस्सामि. यथा ते खमेय्य तथा नं ब्याकरेय्यासि. तं किं मञ्ञसि, गामणि, इधस्सु [इध (सी. स्या. कं. पी.)] कस्सकस्स गहपतिनो तीणि खेत्तानि – एकं खेत्तं अग्गं, एकं खेत्तं मज्झिमं, एकं खेत्तं हीनं जङ्गलं ऊसरं पापभूमि. तं किं मञ्ञसि, गामणि, असु कस्सको गहपति बीजानि पतिट्ठापेतुकामो कत्थ पठमं पतिट्ठापेय्य, यं वा अदुं खेत्तं अग्गं , यं वा अदुं खेत्तं मज्झिमं, यं वा अदुं खेत्तं हीनं जङ्गलं ऊसरं पापभूमी’’ति? ‘‘असु, भन्ते, कस्सको गहपति बीजानि पतिट्ठापेतुकामो यं अदुं खेत्तं अग्गं तत्थ पतिट्ठापेय्य . तत्थ पतिट्ठापेत्वा यं अदुं खेत्तं मज्झिमं तत्थ पतिट्ठापेय्य. तत्थ पतिट्ठापेत्वा यं अदुं खेत्तं हीनं जङ्गलं ऊसरं पापभूमि तत्थ पतिट्ठापेय्यपि, नोपि पतिट्ठापेय्य. तं किस्स हेतु? अन्तमसो गोभत्तम्पि भविस्सती’’ति.

‘‘सेय्यथापि, गामणि, यं अदुं खेत्तं अग्गं; एवमेव मय्हं भिक्खुभिक्खुनियो. तेसाहं धम्मं देसेमि – आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं, सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेमि. तं किस्स हेतु? एते हि, गामणि, मंदीपा मंलेणा मंताणा मंसरणा विहरन्ति. सेय्यथापि, गामणि, यं अदुं खेत्तं मज्झिमं; एवमेव मय्हं उपासकउपासिकायो. तेसं पाहं धम्मं देसेमि – आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं, सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेमि. तं किस्स हेतु? एते हि, गामणि, मंदीपा मंलेणा मंताणा मंसरणा विहरन्ति. सेय्यथापि, गामणि, यं अदुं खेत्तं हीनं जङ्गलं ऊसरं पापभूमि; एवमेव मय्हं अञ्ञतित्थिया समणब्राह्मणपरिब्बाजका . तेसं पाहं धम्मं देसेमि – आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेमि. तं किस्स हेतु? अप्पेव नाम एकं पदम्पि आजानेय्युं तं नेसं अस्स दीघरत्तं हिताय सुखाया’’ति.

‘‘सेय्यथापि, गामणि, पुरिसस्स तयो उदकमणिका – एको उदकमणिको अच्छिद्दो अहारी अपरिहारी, एको उदकमणिको अच्छिद्दो हारी परिहारी, एको उदकमणिको छिद्दो हारी परिहारी. तं किं मञ्ञसि, गामणि, असु पुरिसो उदकं निक्खिपितुकामो कत्थ पठमं निक्खिपेय्य, यो वा सो उदकमणिको अच्छिद्दो अहारी अपरिहारी, यो वा सो उदकमणिको अच्छिद्दो हारी परिहारी, यो वा सो उदकमणिको छिद्दो हारी परिहारी’’ति? ‘‘असु, भन्ते, पुरिसो उदकं निक्खिपितुकामो, यो सो उदकमणिको अच्छिद्दो अहारी अपरिहारी तत्थ निक्खिपेय्य, तत्थ निक्खिपित्वा, यो सो उदकमणिको अच्छिद्दो हारी परिहारी तत्थ निक्खिपेय्य, तत्थ निक्खिपित्वा, यो सो उदकमणिको छिद्दो हारी परिहारी तत्थ निक्खिपेय्यपि, नोपि निक्खिपेय्य. तं किस्स हेतु? अन्तमसो भण्डधोवनम्पि भविस्सती’’ति.

‘‘सेय्यथापि, गामणि, यो सो उदकमणिको अच्छिद्दो अहारी अपरिहारी; एवमेव मय्हं भिक्खुभिक्खुनियो. तेसाहं धम्मं देसेमि – आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं , केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेमि. तं किस्स हेतु? एते हि, गामणि, मंदीपा मंलेणा मंताणा मंसरणा विहरन्ति. सेय्यथापि, गामणि, यो सो उदकमणिको अच्छिद्दो हारी परिहारी; एवमेव मय्हं उपासकउपासिकायो. तेसाहं धम्मं देसेमि – आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं, केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेमि. तं किस्स हेतु? एते हि, गामणि, मंदीपा मंलेणा मंताणा मंसरणा विहरन्ति. सेय्यथापि, गामणि, यो सो उदकमणिको छिद्दो हारी परिहारी; एवमेव मय्हं अञ्ञतित्थिया समणब्राह्मणपरिब्बाजका. तेसाहं धम्मं देसेमि – आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेमि. तं किस्स हेतु? अप्पेव नाम एकं पदम्पि आजानेय्युं, तं नेसं अस्स दीघरत्तं हिताय सुखाया’’ति. एवं वुत्ते, असिबन्धकपुत्तो गामणि भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भन्ते…पे… अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. सत्तमं.

८. सङ्खधमसुत्तं

३६०. एकं समयं भगवा नाळन्दायं विहरति पावारिकम्बवने. अथ खो असिबन्धकपुत्तो गामणि निगण्ठसावको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो असिबन्धकपुत्तं गामणिं भगवा एतदवोच – ‘‘कथं नु खो, गामणि, निगण्ठो नाटपुत्तो सावकानं धम्मं देसेती’’ति? ‘‘एवं खो, भन्ते, निगण्ठो नाटपुत्तो सावकानं धम्मं देसेति – ‘यो कोचि पाणं अतिपातेति, सब्बो सो आपायिको नेरयिको, यो कोचि अदिन्नं आदियति, सब्बो सो आपायिको नेरयिको , यो कोचि कामेसु मिच्छा चरति, सब्बो सो आपायिको नेरयिको, यो कोचि मुसा भणति सब्बो, सो आपायिको नेरयिको. यंबहुलं यंबहुलं विहरति, तेन तेन नीयती’ति. एवं खो, भन्ते, निगण्ठो नाटपुत्तो सावकानं धम्मं देसेती’’ति. ‘‘‘यंबहुलं यंबहुलञ्च, गामणि, विहरति, तेन तेन नीयति’, एवं सन्ते न कोचि आपायिको नेरयिको भविस्सति, यथा निगण्ठस्स नाटपुत्तस्स वचनं’’.

‘‘तं किं मञ्ञसि, गामणि, यो सो पुरिसो पाणातिपाती रत्तिया वा दिवसस्स वा समयासमयं उपादाय, कतमो बहुतरो समयो, यं वा सो पाणमतिपातेति, यं वा सो पाणं नातिपातेती’’ति? ‘‘यो सो, भन्ते, पुरिसो पाणातिपाती रत्तिया वा दिवसस्स वा समयासमयं उपादाय, अप्पतरो सो समयो यं सो पाणमतिपातेति, अथ खो स्वेव बहुतरो समयो यं सो पाणं नातिपातेती’’ति. ‘‘‘यंबहुलं यंबहुलञ्च, गामणि, विहरति तेन तेन नीयती’ति, एवं सन्ते न कोचि आपायिको नेरयिको भविस्सति, यथा निगण्ठस्स नाटपुत्तस्स वचनं’’.

‘‘तं किं मञ्ञसि, गामणि, यो सो पुरिसो अदिन्नादायी रत्तिया वा दिवसस्स वा समयासमयं उपादाय, कतमो बहुतरो समयो, यं वा सो अदिन्नं आदियति, यं वा सो अदिन्नं नादियती’’ति. ‘‘यो सो, भन्ते, पुरिसो अदिन्नादायी रत्तिया वा दिवसस्स वा समयासमयं उपादाय अप्पतरो सो समयो, यं सो अदिन्नं आदियति, अथ खो स्वेव बहुतरो समयो, यं सो अदिन्नं नादियती’’ति. ‘‘‘यंबहुलं यंबहुलञ्च, गामणि, विहरति तेन तेन नीयती’ति, एवं सन्ते न कोचि आपायिको नेरयिको भविस्सति, यथा निगण्ठस्स नाटपुत्तस्स वचनं’’.

‘‘तं किं मञ्ञसि, गामणि, यो सो पुरिसो कामेसुमिच्छाचारी रत्तिया वा दिवसस्स वा समयासमयं उपादाय, कतमो बहुतरो समयो, यं वा सो कामेसु मिच्छा चरति, यं वा सो कामेसु मिच्छा न चरती’’ति? ‘‘यो सो, भन्ते, पुरिसो कामेसुमिच्छाचारी रत्तिया वा दिवसस्स वा समयासमयं उपादाय, अप्पतरो सो समयो यं सो कामेसु मिच्छा चरति, अथ खो स्वेव बहुतरो समयो, यं सो कामेसु मिच्छा न चरती’’ति. ‘‘‘यंबहुलं यंबहुलञ्च, गामणि, विहरति तेन तेन नीयती’ति , एवं सन्ते न कोचि आपायिको नेरयिको भविस्सति, यथा निगण्ठस्स नाटपुत्तस्स वचनं’’.

‘‘तं किं मञ्ञसि, गामणि, यो सो पुरिसो मुसावादी रत्तिया वा दिवसस्स वा समयासमयं उपादाय, कतमो बहुतरो समयो, यं वा सो मुसा भणति, यं वा सो मुसा न भणती’’ति? ‘‘यो सो, भन्ते , पुरिसो मुसावादी रत्तिया वा दिवसस्स वा समयासमयं उपादाय , अप्पतरो सो समयो, यं सो मुसा भणति, अथ खो स्वेव बहुतरो समयो, यं सो मुसा न भणती’’ति. ‘‘‘यंबहुलं यंबहुलञ्च, गामणि, विहरति तेन तेन नीयती’ति, एवं सन्ते न कोचि आपायिको नेरयिको भविस्सति, यथा निगण्ठस्स नाटपुत्तस्स वचनं’’.

‘‘इध, गामणि, एकच्चो सत्था एवंवादी होति एवंदिट्ठि [एवंदिट्ठी (क.)] – ‘यो कोचि पाणमतिपातेति, सब्बो सो आपायिको नेरयिको, यो कोचि अदिन्नं आदियति, सब्बो सो आपायिको नेरयिको, यो कोचि कामेसु मिच्छा चरति, सब्बो सो आपायिको नेरयिको, यो कोचि मुसा भणति, सब्बो सो आपायिको नेरयिको’ति. तस्मिं खो पन, गामणि, सत्थरि सावको अभिप्पसन्नो होति. तस्स एवं होति – ‘मय्हं खो सत्था एवंवादी एवंदिट्ठि – यो कोचि पाणमतिपातेति, सब्बो सो आपायिको नेरयिकोति. अत्थि खो पन मया पाणो अतिपातितो, अहम्पम्हि आपायिको नेरयिकोति दिट्ठिं पटिलभति. तं, गामणि, वाचं अप्पहाय तं चित्तं अप्पहाय तं दिट्ठिं अप्पटिनिस्सज्जित्वा यथाभतं निक्खित्तो एवं निरये. मय्हं खो सत्था एवंवादी एवंदिट्ठि – यो कोचि अदिन्नं आदियति, सब्बो सो आपायिको नेरयिकोति. अत्थि खो पन मया अदिन्नं आदिन्नं अहम्पम्हि आपायिको नेरयिकोति दिट्ठिं पटिलभति. तं, गामणि, वाचं अप्पहाय तं चित्तं अप्पहाय तं दिट्ठिं अप्पटिनिस्सज्जित्वा यथाभतं निक्खित्तो एवं निरये. मय्हं खो सत्था एवंवादी एवंदिट्ठि – यो कोचि कामेसु मिच्छा चरति, सब्बो सो आपायिको नेरयिको’ति. अत्थि खो पन मया कामेसु मिच्छा चिण्णं. ‘अहम्पम्हि आपायिको नेरयिको’ति दिट्ठिं पटिलभति. तं, गामणि, वाचं अप्पहाय तं चित्तं अप्पहाय तं दिट्ठिं अप्पटिनिस्सज्जित्वा यथाभतं निक्खित्तो एवं निरये. मय्हं खो सत्था एवंवादी एवंदिट्ठि – यो कोचि मुसा भणति, सब्बो सो आपायिको नेरयिकोति. अत्थि खो पन मया मुसा भणितं. ‘अहम्पम्हि आपायिको नेरयिको’ति दिट्ठिं पटिलभति. तं, गामणि, वाचं अप्पहाय तं चित्तं अप्पहाय तं दिट्ठिं अप्पटिनिस्सज्जित्वा यथाभतं निक्खित्तो एवं निरये.

‘‘इध पन, गामणि, तथागतो लोके उप्पज्जति अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा. सो अनेकपरियायेन पाणातिपातं गरहति विगरहति, ‘पाणातिपाता विरमथा’ति चाह. अदिन्नादानं गरहति विगरहति, ‘अदिन्नादाना विरमथा’ति चाह. कामेसुमिच्छाचारं गरहति, विगरहति ‘कामेसुमिच्छाचारा विरमथा’ति चाह. मुसावादं गरहति विगरहति ‘मुसावादा विरमथा’ति चाह. तस्मिं खो पन, गामणि, सत्थरि सावको अभिप्पसन्नो होति. सो इति पटिसञ्चिक्खति – ‘भगवा खो अनेकपरियायेन पाणातिपातं गरहति विगरहति, पाणातिपाता विरमथाति चाह. अत्थि खो पन मया पाणो अतिपातितो यावतको वा तावतको वा. यो खो पन मया पाणो अतिपातितो यावतको वा तावतको वा, तं न सुट्ठु, तं न साधु. अहञ्चेव [अहञ्चे (?)] खो पन तप्पच्चया विप्पटिसारी अस्सं. न मेतं पापं कम्मं [पापकम्मं (स्या. कं. पी. क.)] अकतं भविस्सती’ति. सो इति पटिसङ्खाय तञ्चेव पाणातिपातं पजहति. आयतिञ्च पाणातिपाता पटिविरतो होति. एवमेतस्स पापस्स कम्मस्स पहानं होति. एवमेतस्स पापस्स कम्मस्स समतिक्कमो होति.

‘‘‘भगवा खो अनेकपरियायेन अदिन्नादानं गरहति विगरहति, अदिन्नादाना विरमथाति चाह. अत्थि खो पन मया अदिन्नं आदिन्नं यावतकं वा तावतकं वा. यं खो पन मया अदिन्नं आदिन्नं यावतकं वा तावतकं वा तं न सुट्ठु, तं न साधु. अहञ्चेव खो पन तप्पच्चया विप्पटिसारी अस्सं, न मेतं पापं कम्मं अकतं भविस्सती’ति. सो इति पटिसङ्खाय तञ्चेव अदिन्नादानं पजहति. आयतिञ्च अदिन्नादाना पटिविरतो होति. एवमेतस्स पापस्स कम्मस्स पहानं होति. एवमेतस्स पापस्स कम्मस्स समतिक्कमो होति.

‘‘‘भगवा खो पन अनेकपरियायेन कामेसुमिच्छाचारं गरहति विगरहति, कामेसुमिच्छाचारा विरमथाति चाह. अत्थि खो पन मया कामेसु मिच्छा चिण्णं यावतकं वा तावतकं वा. यं खो पन मया कामेसु मिच्छा चिण्णं यावतकं वा तावतकं वा तं न सुट्ठु, तं न साधु. अहञ्चेव खो पन तप्पच्चया विप्पटिसारी अस्सं, न मेतं पापं कम्मं अकतं भविस्सती’ति. सो इति पटिसङ्खाय तञ्चेव कामेसुमिच्छाचारं पजहति, आयतिञ्च कामेसुमिच्छाचारा पटिविरतो होति. एवमेतस्स पापस्स कम्मस्स पहानं होति. एवमेतस्स पापस्स कम्मस्स समतिक्कमो होति.

‘‘‘भगवा खो पन अनेकपरियायेन मुसावादं गरहति विगरहति, मुसावादा विरमथाति चाह. अत्थि खो पन मया मुसा भणितं यावतकं वा तावतकं वा. यं खो पन मया मुसा भणितं यावतकं वा तावतकं वा तं न सुट्ठु, तं न साधु. अहञ्चेव खो पन तप्पच्चया विप्पटिसारी अस्सं, न मेतं पापं कम्मं अकतं भविस्सती’ति. सो इति पटिसङ्खाय तञ्चेव मुसावादं पजहति, आयतिञ्च मुसावादा पटिविरतो होति. एवमेतस्स पापस्स कम्मस्स पहानं होति. एवमेतस्स पापस्स कम्मस्स समतिक्कमो होति.

‘‘सो पाणातिपातं पहाय पाणातिपाता पटिविरतो होति. अदिन्नादानं पहाय अदिन्नादाना पटिविरतो होति. कामेसुमिच्छाचारं पहाय कामेसुमिच्छाचारा पटिविरतो होति. मुसावादं पहाय मुसावादा पटिविरतो होति. पिसुणं वाचं पहाय पिसुणाय वाचाय पटिविरतो होति. फरुसं वाचं पहाय फरुसाय वाचाय पटिविरतो होति. सम्फप्पलापं पहाय सम्फप्पलापा पटिविरतो होति. अभिज्झं पहाय अनभिज्झालु होति. ब्यापादप्पदोसं पहाय अब्यापन्नचित्तो होति. मिच्छादिट्ठिं पहाय सम्मादिट्ठिको होति.

‘‘स खो सो, गामणि, अरियसावको एवं विगताभिज्झो विगतब्यापादो असम्मूळ्हो सम्पजानो पटिस्सतो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति. सेय्यथापि, गामणि, बलवा सङ्खधमो अप्पकसिरेनेव चतुद्दिसा विञ्ञापेय्य; एवमेव खो, गामणि, एवं भाविताय मेत्ताय चेतोविमुत्तिया एवं बहुलीकताय यं पमाणकतं कम्मं, न तं तत्रावसिस्सति, न तं तत्रावतिट्ठति.

‘‘स खो सो, गामणि, अरियसावको एवं विगताभिज्झो विगतब्यापादो असम्मूळ्हो सम्पजानो पटिस्सतो करुणासहगतेन चेतसा…पे… मुदितासहगतेन चेतसा…पे…. उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं. इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति. सेय्यथापि, गामणि, बलवा सङ्खधमो अप्पकसिरेनेव चतुद्दिसा विञ्ञापेय्य; एवमेव खो, गामणि, एवं भाविताय उपेक्खाय चेतोविमुत्तिया एवं बहुलीकताय यं पमाणकतं कम्मं न तं तत्रावसिस्सति, न तं तत्रावतिट्ठती’’ति. एवं वुत्ते, असिबन्धकपुत्तो गामणि भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते…पे… उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. अट्ठमं.

९. कुलसुत्तं

३६१. एकं समयं भगवा कोसलेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं येन नाळन्दा तदवसरि . तत्र सुदं भगवा नाळन्दायं विहरति पावारिकम्बवने.

तेन खो पन समयेन नाळन्दा दुब्भिक्खा होति द्वीहितिका सेतट्ठिका सलाकावुत्ता. तेन खो पन समयेन निगण्ठो नाटपुत्तो नाळन्दायं पटिवसति महतिया निगण्ठपरिसाय सद्धिं. अथ खो असिबन्धकपुत्तो गामणि निगण्ठसावको येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा निगण्ठं नाटपुत्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो असिबन्धकपुत्तं गामणिं निगण्ठो नाटपुत्तो एतदवोच – ‘‘एहि त्वं, गामणि, समणस्स गोतमस्स वादं आरोपेहि. एवं ते कल्याणो कित्तिसद्दो अब्भुग्गच्छिस्सति – ‘असिबन्धकपुत्तेन गामणिना समणस्स गोतमस्स एवंमहिद्धिकस्स एवंमहानुभावस्स वादो आरोपितो’’’ति.

‘‘कथं पनाहं, भन्ते, समणस्स गोतमस्स एवंमहिद्धिकस्स एवंमहानुभावस्स वादं आरोपेस्सामी’’ति ? ‘‘एहि त्वं, गामणि, येन समणो गोतमो तेनुपसङ्कम; उपसङ्कमित्वा समणं गोतमं एवं वदेहि – ‘ननु, भन्ते, भगवा अनेकपरियायेन कुलानं अनुद्दयं [अनुदयं (स्या. कं. पी. क.)] वण्णेति, अनुरक्खं वण्णेति, अनुकम्पं वण्णेती’ति? सचे खो, गामणि, समणो गोतमो एवं पुट्ठो एवं ब्याकरोति – ‘एवं, गामणि, तथागतो अनेकपरियायेन कुलानं अनुद्दयं वण्णेति, अनुरक्खं वण्णेति, अनुकम्पं वण्णेती’ति, तमेनं त्वं एवं वदेय्यासि – ‘अथ किञ्चरहि, भन्ते, भगवा दुब्भिक्खे द्वीहितिके सेतट्ठिके सलाकावुत्ते महता भिक्खुसङ्घेन सद्धिं चारिकं चरति? उच्छेदाय भगवा कुलानं पटिपन्नो, अनयाय भगवा कुलानं पटिपन्नो, उपघाताय भगवा कुलानं पटिपन्नो’ति! इमं खो ते, गामणि, समणो गोतमो उभतोकोटिकं पञ्हं पुट्ठो नेव सक्खति [सक्खिति (सी.) म. नि. २.८३] उग्गिलितुं, नेव सक्खति ओगिलितु’’न्ति. ‘‘एवं , भन्ते’’ति खो असिबन्धकपुत्तो गामणि निगण्ठस्स नाटपुत्तस्स पटिस्सुत्वा उट्ठायासना निगण्ठं नाटपुत्तं अभिवादेत्वा पदक्खिणं कत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो असिबन्धकपुत्तो गामणि भगवन्तं एतदवोच –

‘‘ननु, भन्ते, भगवा अनेकपरियायेन कुलानं अनुद्दयं वण्णेति, अनुरक्खं वण्णेति, अनुकम्पं वण्णेती’’ति? ‘‘एवं, गामणि, तथागतो अनेकपरियायेन कुलानं अनुद्दयं वण्णेति, अनुरक्खं वण्णेति, अनुकम्पं वण्णेती’’ति. ‘‘अथ किञ्चरहि, भन्ते, भगवा दुब्भिक्खे द्वीहितिके सेतट्ठिके सलाकावुत्ते महता भिक्खुसङ्घेन सद्धिं चारिकं चरति? उच्छेदाय भगवा कुलानं पटिपन्नो, अनयाय भगवा कुलानं पटिपन्नो, उपघाताय भगवा कुलानं पटिपन्नो’’ति. ‘‘इतो सो, गामणि, एकनवुतिकप्पे [एकनवुतो कप्पो (स्या. कं.), एकनवुतिकप्पो (पी.)] यमहं अनुस्सरामि, नाभिजानामि किञ्चि कुलं पक्कभिक्खानुप्पदानमत्तेन उपहतपुब्बं. अथ खो यानि तानि कुलानि अड्ढानि महद्धनानि महाभोगानि पहूतजातरूपरजतानि पहूतवित्तूपकरणानि पहूतधनधञ्ञानि, सब्बानि तानि दानसम्भूतानि चेव सच्चसम्भूतानि च सामञ्ञसम्भूतानि च. अट्ठ खो, गामणि, हेतू, अट्ठ पच्चया कुलानं उपघाताय. राजतो वा कुलानि उपघातं गच्छन्ति, चोरतो वा कुलानि उपघातं गच्छन्ति, अग्गितो वा कुलानि उपघातं गच्छन्ति , उदकतो वा कुलानि उपघातं गच्छन्ति, निहितं वा ठाना विगच्छति [निहितं वा नाधिगच्छन्ति (सी. पी.)], दुप्पयुत्ता वा कम्मन्ता विपज्जन्ति, कुले वा कुलङ्गारोति [कुलानं वा कुलङ्गारो (सी.)] उप्पज्जति, यो ते भोगे विकिरति विधमति विद्धंसेति, अनिच्चताये अट्ठमीति. इमे खो, गामणि, अट्ठ हेतू, अट्ठ पच्चया कुलानं उपघाताय . इमेसु खो, गामणि, अट्ठसु हेतूसु, अट्ठसु पच्चयेसु संविज्जमानेसु यो मं एवं वदेय्य – ‘उच्छेदाय भगवा कुलानं पटिपन्नो, अनयाय भगवा कुलानं पटिपन्नो, उपघाताय भगवा कुलानं पटिपन्नो’ति, तं, गामणि, वाचं अप्पहाय तं चित्तं अप्पहाय तं दिट्ठिं अप्पटिनिस्सज्जित्वा यथाभतं निक्खित्तो एवं निरये’’ति. एवं वुत्ते, असिबन्धकपुत्तो गामणि भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते…पे… उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. नवमं.

१०. मणिचूळकसुत्तं

३६२. एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन राजन्तेपुरे राजपरिसाय सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘‘कप्पति समणानं सक्यपुत्तियानं जातरूपरजतं, सादियन्ति समणा सक्यपुत्तिया जातरूपरजतं, पटिग्गण्हन्ति समणा सक्यपुत्तिया जातरूपरजत’’न्ति!

तेन खो पन समयेन मणिचूळको गामणि तस्सं परिसायं निसिन्नो होति. अथ खो मणिचूळको गामणि तं परिसं एतदवोच – ‘‘मा अय्यो [अय्या (सी. पी.)] एवं अवचुत्थ. न कप्पति समणानं सक्यपुत्तियानं जातरूपरजतं, न सादियन्ति समणा सक्यपुत्तिया जातरूपरजतं, नप्पटिग्गण्हन्ति समणा सक्यपुत्तिया जातरूपरजतं, निक्खित्तमणिसुवण्णा समणा सक्यपुत्तिया अपेतजातरूपरजता’’ति. असक्खि खो मणिचूळको गामणि तं परिसं सञ्ञापेतुं. अथ खो मणिचूळको गामणि येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो मणिचूळको गामणि भगवन्तं एतदवोच – ‘‘इध, भन्ते, राजन्तेपुरे राजपरिसाय सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘कप्पति समणानं सक्यपुत्तियानं जातरूपरजतं, सादियन्ति समणा सक्यपुत्तिया जातरूपरजतं, पटिग्गण्हन्ति समणा सक्यपुत्तिया जातरूपरजत’न्ति. एवं वुत्ते, अहं, भन्ते, तं परिसं एतदवोचं – ‘मा अय्यो एवं अवचुत्थ. न कप्पति समणानं सक्यपुत्तियानं जातरूपरजतं, न सादियन्ति समणा सक्यपुत्तिया जातरूपरजतं, नप्पटिग्गण्हन्ति समणा सक्यपुत्तिया जातरूपरजतं, निक्खित्तमणिसुवण्णा समणा सक्यपुत्तिया अपेतजातरूपरजता’ति. असक्खिं ख्वाहं, भन्ते, तं परिसं सञ्ञापेतुं. कच्चाहं, भन्ते, एवं ब्याकरमानो वुत्तवादी चेव भगवतो होमि, न च भगवन्तं अभूतेन अब्भाचिक्खामि, धम्मस्स चानुधम्मं ब्याकरोमि, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छती’’ति?

‘‘तग्घ त्वं, गामणि, एवं ब्याकरमानो वुत्तवादी चेव मे होसि, न च मं अभूतेन अब्भाचिक्खसि, धम्मस्स चानुधम्मं ब्याकरोसि, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छति. न हि, गामणि, कप्पति समणानं सक्यपुत्तियानं जातरूपरजतं, न सादियन्ति समणा सक्यपुत्तिया जातरूपरजतं, नप्पटिग्गण्हन्ति समणा सक्यपुत्तिया जातरूपरजतं, निक्खित्तमणिसुवण्णा समणा सक्यपुत्तिया अपेतजातरूपरजता. यस्स खो, गामणि, जातरूपरजतं कप्पति, पञ्चपि तस्स कामगुणा कप्पन्ति. यस्स पञ्च कामगुणा कप्पन्ति ( ) [(तस्सपि जातरूपरजतं कप्पति,) (स्या. कं.)], एकंसेनेतं , गामणि, धारेय्यासि अस्समणधम्मो असक्यपुत्तियधम्मोति. अपि चाहं, गामणि, एवं वदामि – तिणं तिणत्थिकेन परियेसितब्बं, दारु दारुत्थिकेन परियेसितब्बं, सकटं सकटत्थिकेन परियेसितब्बं, पुरिसो पुरिसत्थिकेन परियेसितब्बो [परियेसितब्बो’’ति (?)]. नत्वेवाहं, गामणि, केनचि परियायेन ‘जातरूपरजतं सादितब्बं परियेसितब्ब’न्ति वदामी’’ति. दसमं.

११. भद्रकसुत्तं

३६३. एकं समयं भगवा मल्लेसु विहरति उरुवेलकप्पं नाम मल्लानं निगमो. अथ खो भद्रको गामणि येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो भद्रको गामणि भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा दुक्खस्स समुदयञ्च अत्थङ्गमञ्च देसेतू’’ति. ‘‘अहञ्चे [अहञ्च (स्या. कं. क.)] ते, गामणि, अतीतमद्धानं आरब्भ दुक्खस्स समुदयञ्च अत्थङ्गमञ्च देसेय्यं – ‘एवं अहोसि अतीतमद्धान’न्ति, तत्र ते सिया कङ्खा, सिया विमति. अहं चे [अहञ्च (स्या. कं. क.)] ते, गामणि, अनागतमद्धानं आरब्भ दुक्खस्स समुदयञ्च अत्थङ्गमञ्च देसेय्यं – ‘एवं भविस्सति अनागतमद्धान’न्ति, तत्रापि ते सिया कङ्खा, सिया विमति. अपि चाहं, गामणि, इधेव निसिन्नो एत्थेव ते निसिन्नस्स दुक्खस्स समुदयञ्च अत्थङ्गमञ्च देसेस्सामि. तं सुणाहि , साधुकं मनसि करोहि; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो भद्रको गामणि भगवतो पच्चस्सोसि. भगवा एतदवोच –

‘‘तं किं मञ्ञसि, गामणि, अत्थि ते उरुवेलकप्पे मनुस्सा येसं ते वधेन वा बन्धेन वा जानिया वा गरहाय वा उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘अत्थि मे, भन्ते, उरुवेलकप्पे मनुस्सा येसं मे वधेन वा बन्धेन वा जानिया वा गरहाय वा उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति. ‘‘अत्थि पन ते, गामणि, उरुवेलकप्पे मनुस्सा येसं ते वधेन वा बन्धेन वा जानिया वा गरहाय वा नुप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘अत्थि मे, भन्ते, उरुवेलकप्पे मनुस्सा येसं मे वधेन वा बन्धेन वा जानिया वा गरहाय वा नुप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति. ‘‘को नु खो, गामणि, हेतु, को पच्चयो येन ते एकच्चानं उरुवेलकप्पियानं मनुस्सानं वधेन वा बन्धेन वा जानिया वा गरहाय वा उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘येसं मे, भन्ते, उरुवेलकप्पियानं मनुस्सानं वधेन वा बन्धेन वा जानिया वा गरहाय वा उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा, अत्थि मे तेसु छन्दरागो . येसं पन, भन्ते, उरुवेलकप्पियानं मनुस्सानं वधेन वा बन्धेन वा जानिया वा गरहाय वा नुप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा, नत्थि मे तेसु छन्दरागो’’ति. ‘‘इमिना त्वं, गामणि, धम्मेन दिट्ठेन विदितेन अकालिकेन पत्तेन परियोगाळ्हेन अतीतानागते नयं नेहि – ‘यं खो किञ्चि अतीतमद्धानं दुक्खं उप्पज्जमानं उप्पज्जि [उप्पज्जति (सब्बत्थ)] सब्बं तं छन्दमूलकं छन्दनिदानं. छन्दो हि मूलं दुक्खस्स. यम्पि हि किञ्चि अनागतमद्धानं दुक्खं उप्पज्जमानं उप्पज्जिस्सति, सब्बं तं छन्दमूलकं छन्दनिदानं. छन्दो हि मूलं दुक्खस्सा’’’ति . ‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! याव सुभासितं चिदं [सुभासितमिदं (सी. पी.)], भन्ते, भगवता [यङ्किञ्चि अतीतमद्धानं दुक्खं उप्पज्जमानं उप्पज्जति, सब्बन्तं छन्दमूलकं छन्दनिदानं, छन्दो हि मूलं दुक्खस्साति, यङ्किञ्चि अनागतमद्धानं दुक्खं उप्पज्जमानं उप्पज्जिस्सति सब्बन्तं छन्दमूलकं छन्दनिदानं, छन्दो हि मूलं दुक्खस्सा’’ति (स्या. कं.)] – ‘यं किञ्चि दुक्खं उप्पज्जमानं उप्पज्जति, सब्बं तं छन्दमूलकं छन्दनिदानं. छन्दो हि मूलं दुक्खस्सा’ति. [‘‘यङ्किञ्चि अतीतमद्धानं दुक्खं उप्पज्जमानं उप्पज्जति, सब्बन्तं छन्दमूलकं छन्दनिदानं, छन्दो हि मूलं दूक्खस्साति, यङ्किञ्चि अनागतमद्धानं दुक्खं उप्पज्जमानं उप्पज्जिस्सति, सब्बन्तं छन्दमूलकं छन्दनिदानं, छन्दो हि मूलं दुक्खस्सा’’ति (स्या. कं)] अत्थि मे, भन्ते, चिरवासी नाम कुमारो बहि आवसथे [आवेसने (?)] पटिवसति. सो ख्वाहं, भन्ते, कालस्सेव वुट्ठाय पुरिसं उय्योजेमि [उय्योजेसिं (क.)] – ‘गच्छ, भणे, चिरवासिं कुमारं जानाही’ति. यावकीवञ्च, भन्ते, सो पुरिसो नागच्छति, तस्स मे होतेव अञ्ञथत्तं – ‘मा हेव चिरवासिस्स कुमारस्स किञ्चि आबाधयित्था’’’ति [आबाधयेथाति (स्या. कं. पी. क.)].

‘‘तं किं मञ्ञसि, गामणि, चिरवासिस्स कुमारस्स वधेन वा बन्धेन वा जानिया वा गरहाय वा उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति ? ‘‘चिरवासिस्स मे, भन्ते, कुमारस्स वधेन वा बन्धेन वा जानिया वा गरहाय वा जीवितस्सपि सिया अञ्ञथत्तं, किं पन मे नुप्पज्जिस्सन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति. ‘‘इमिनापि खो एतं, गामणि, परियायेन वेदितब्बं – ‘यं किञ्चि दुक्खं उप्पज्जमानं उप्पज्जति, सब्बं तं छन्दमूलकं छन्दनिदानं. छन्दो हि मूलं दुक्खस्सा’’’ति.

‘‘तं किं मञ्ञसि, गामणि, यदा ते चिरवासिमाता [चिरवासिस्स माता (सी. पी.)] अदिट्ठा अहोसि, अस्सुता अहोसि, ते चिरवासिमातुया छन्दो वा रागो वा पेमं वा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘दस्सनं वा ते, गामणि, आगम्म सवनं वा एवं ते अहोसि – ‘चिरवासिमातुया छन्दो वा रागो वा पेमं वा’’’ति? ‘‘एवं, भन्ते’’.

‘‘तं किं मञ्ञसि, गामणि, चिरवासिमातुया ते वधेन वा बन्धेन वा जानिया वा गरहाय वा उप्पज्जेय्युं सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति? ‘‘चिरवासिमातुया मे, भन्ते, वधेन वा बन्धेन वा जानिया वा गरहाय वा जीवितस्सपि सिया अञ्ञथत्तं, किं पन मे नुप्पज्जिस्सन्ति सोकपरिदेवदुक्खदोमनस्सुपायासा’’ति! ‘‘इमिनापि खो एतं, गामणि, परियायेन वेदितब्बं – ‘यं किञ्चि दुक्खं उप्पज्जमानं उप्पज्जति, सब्बं तं छन्दमूलकं छन्दनिदानं. छन्दो हि मूलं दुक्खस्सा’’’ति. एकादसमं.

१२. रासियसुत्तं

३६४. अथ खो रासियो गामणि येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो रासियो गामणि भगवन्तं एतदवोच – ‘‘सुतं मेतं, भन्ते, ‘समणो गोतमो सब्बं तपं गरहति, सब्बं तपस्सिं लूखजीविं एकंसेन उपवदति उपक्कोसती’ति [उपक्कोसति उपवदतीति (दी. नि. १.३८१)]. ये ते, भन्ते, एवमाहंसु – ‘समणो गोतमो सब्बं तपं गरहति, सब्बं तपस्सिं लूखजीविं एकंसेन उपवदति उपक्कोसती’ति, कच्चि ते, भन्ते, भगवतो वुत्तवादिनो, न च भगवन्तं अभूतेन अब्भाचिक्खन्ति, धम्मस्स चानुधम्मं ब्याकरोन्ति, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छती’’ति? ‘‘ये ते, गामणि, एवमाहंसु – ‘समणो गोतमो सब्बं तपं गरहति, सब्बं तपस्सिं लूखजीविं एकंसेन उपवदति उपक्कोसती’ति, न मे ते वुत्तवादिनो, अब्भाचिक्खन्ति च पन मं ते असता तुच्छा अभूतेन’’.

‘‘द्वेमे, गामणि, अन्ता पब्बजितेन न सेवितब्बा – यो चायं कामेसु कामसुखल्लिकानुयोगो हीनो गम्मो पोथुज्जनिको अनरियो अनत्थसंहितो, यो चायं अत्तकिलमथानुयोगो दुक्खो अनरियो अनत्थसंहितो. एते ते, गामणि, उभो अन्ते अनुपगम्म मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धा – चक्खुकरणी ञाणकरणी उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति. कतमा च सा, गामणि, मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धा – चक्खुकरणी ञाणकरणी उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. अयं खो सा, गामणि, मज्झिमा पटिपदा तथागतेन अभिसम्बुद्धा – चक्खुकरणी ञाणकरणी उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति.

‘‘तयो खो मे, गामणि, कामभोगिनो सन्तो संविज्जमाना लोकस्मिं. कतमे तयो? इध, गामणि, एकच्चो कामभोगी अधम्मेन भोगे परियेसति, साहसेन अधम्मेन भोगे परियेसित्वा साहसेन न अत्तानं सुखेति न पीणेति न संविभजति न पुञ्ञानि करोति. इध पन, गामणि, एकच्चो कामभोगी अधम्मेन भोगे परियेसति साहसेन. अधम्मेन भोगे परियेसित्वा साहसेन अत्तानं सुखेति पीणेति, न संविभजति न पुञ्ञानि करोति. इध पन, गामणि, एकच्चो कामभोगी अधम्मेन भोगे परियेसति साहसेन. अधम्मेन भोगे परियेसित्वा साहसेन अत्तानं सुखेति पीणेति संविभजति पुञ्ञानि करोति.

‘‘इध पन, गामणि, एकच्चो कामभोगी धम्माधम्मेन भोगे परियेसति साहसेनपि असाहसेनपि. धम्माधम्मेन भोगे परियेसित्वा साहसेनपि असाहसेनपि न अत्तानं सुखेति, न पीणेति, न संविभजति, न पुञ्ञानि करोति. इध पन, गामणि, एकच्चो कामभोगी धम्माधम्मेन भोगे परियेसति साहसेनपि असाहसेनपि. धम्माधम्मेन भोगे परियेसित्वा साहसेनपि असाहसेनपि अत्तानं सुखेति पीणेति, न संविभजति, न पुञ्ञानि करोति. इध पन, गामणि, एकच्चो कामभोगी धम्माधम्मेन भोगे परियेसति, साहसेनपि असाहसेनपि . धम्माधम्मेन भोगे परियेसित्वा साहसेनपि असाहसेनपि अत्तानं सुखेति पीणेति संविभजति पुञ्ञानि करोति.

‘‘इध पन, गामणि, एकच्चो कामभोगी धम्मेन भोगे परियेसति असाहसेन. धम्मेन भोगे परियेसित्वा असाहसेन न अत्तानं सुखेति, न पीणेति, न संविभजति, न पुञ्ञानि करोति. इध पन, गामणि, एकच्चो कामभोगी धम्मेन भोगे परियेसति असाहसेन. धम्मेन भोगे परियेसित्वा असाहसेन अत्तानं सुखेति पीणेति, न संविभजति, न पुञ्ञानि करोति. इध पन, गामणि, एकच्चो कामभोगी धम्मेन भोगे परियेसति असाहसेन. धम्मेन भोगे परियेसित्वा असाहसेन अत्तानं सुखेति पीणेति संविभजति पुञ्ञानि करोति. ते च भोगे गधितो [गथितो (सी.)] मुच्छितो अज्झोपन्नो अनादीनवदस्सावी अनिस्सरणपञ्ञो परिभुञ्जति. इध पन, गामणि, एकच्चो कामभोगी धम्मेन भोगे परियेसति असाहसेन. धम्मेन भोगे परियेसित्वा असाहसेन अत्तानं सुखेति पीणेति संविभजति पुञ्ञानि करोति. ते च भोगे अगधितो अमुच्छितो अनज्झोपन्नो आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जति.

‘‘तत्र , गामणि, य्वायं कामभोगी अधम्मेन भोगे परियेसति साहसेन, अधम्मेन भोगे परियेसित्वा साहसेन न अत्तानं सुखेति, न पीणेति, न संविभजति, न पुञ्ञानि करोति. अयं, गामणि, कामभोगी तीहि ठानेहि गारय्हो. कतमेहि तीहि ठानेहि गारय्हो? अधम्मेन भोगे परियेसति साहसेनाति, इमिना पठमेन ठानेन गारय्हो. न अत्तानं सुखेति न पीणेतीति, इमिना दुतियेन ठानेन गारय्हो. न संविभजति, न पुञ्ञानि करोतीति, इमिना ततियेन ठानेन गारय्हो. अयं, गामणि, कामभोगी इमेहि तीहि ठानेहि गारय्हो.

‘‘तत्र, गामणि, य्वायं कामभोगी अधम्मेन भोगे परियेसति साहसेन, अधम्मेन भोगे परियेसित्वा साहसेन अत्तानं सुखेति पीणेति, न संविभजति, न पुञ्ञानि करोति. अयं, गामणि, कामभोगी द्वीहि ठानेहि गारय्हो, एकेन ठानेन पासंसो. कतमेहि द्वीहि ठानेहि गारय्हो? अधम्मेन भोगे परियेसति साहसेनाति, इमिना पठमेन ठानेन गारय्हो. न संविभजति, न पुञ्ञानि करोतीति, इमिना दुतियेन ठानेन गारय्हो. कतमेन एकेन ठानेन पासंसो? अत्तानं सुखेति पीणेतीति, इमिना एकेन ठानेन पासंसो. अयं, गामणि, कामभोगी इमेहि द्वीहि ठानेहि गारय्हो, इमिना एकेन ठानेन पासंसो.

‘‘तत्र, गामणि, य्वायं कामभोगी अधम्मेन भोगे परियेसति साहसेन, अधम्मेन भोगे परियेसित्वा साहसेन अत्तानं सुखेति पीणेति संविभजति पुञ्ञानि करोति. अयं, गामणि, कामभोगी एकेन ठानेन गारय्हो, द्वीहि ठानेहि पासंसो. कतमेन एकेन ठानेन गारय्हो? अधम्मेन भोगे परियेसति साहसेनाति, इमिना एकेन ठानेन गारय्हो. कतमेहि द्वीहि ठानेहि पासंसो? अत्तानं सुखेति पीणेतीति, इमिना पठमेन ठानेन पासंसो. संविभजति पुञ्ञानि करोतीति, इमिना दुतियेन ठानेन पासंसो. अयं, गामणि, कामभोगी, इमिना एकेन ठानेन गारय्हो, इमेहि द्वीहि ठानेहि पासंसो.

‘‘तत्र, गामणि, य्वायं कामभोगी धम्माधम्मेन भोगे परियेसति साहसेनपि असाहसेनपि, धम्माधम्मेन भोगे परियेसित्वा साहसेनपि असाहसेनपि न अत्तानं सुखेति, न पीणेति, न संविभजति, न पुञ्ञानि करोति. अयं, गामणि, कामभोगी एकेन ठानेन पासंसो, तीहि ठानेहि गारय्हो. कतमेन एकेन ठानेन पासंसो? धम्मेन भोगे परियेसति असाहसेनाति, इमिना एकेन ठानेन पासंसो. कतमेहि तीहि ठानेहि गारय्हो? अधम्मेन भोगे परियेसति साहसेनाति, इमिना पठमेन ठानेन गारय्हो. न अत्तानं सुखेति, न पीणेतीति, इमिना दुतियेन ठानेन गारय्हो. न संविभजति, न पुञ्ञानि करोतीति, इमिना ततियेन ठानेन गारय्हो. अयं, गामणि, कामभोगी इमिना एकेन ठानेन पासंसो, इमेहि तीहि ठानेहि गारय्हो.

‘‘तत्र, गामणि, य्वायं कामभोगी धम्माधम्मेन भोगे परियेसति साहसेनपि असाहसेनपि, धम्माधम्मेन भोगे परियेसित्वा साहसेनपि असाहसेनपि अत्तानं सुखेति पीणेति, न संविभजति, न पुञ्ञानि करोति. अयं, गामणि, कामभोगी द्वीहि ठानेहि पासंसो, द्वीहि ठानेहि गारय्हो. कतमेहि द्वीहि ठानेहि पासंसो? धम्मेन भोगे परियेसति असाहसेनाति, इमिना पठमेन ठानेन पासंसो. अत्तानं सुखेति पीणेतीति, इमिना दुतियेन ठानेन पासंसो . कतमेहि द्वीहि ठानेहि गारय्हो? अधम्मेन भोगे परियेसति साहसेनाति, इमिना पठमेन ठानेन गारय्हो. न संविभजति, न पुञ्ञानि करोतीति, इमिना दुतियेन ठानेन गारय्हो. अयं, गामणि, कामभोगी इमेहि द्वीहि ठानेहि पासंसो, इमेहि द्वीहि ठानेहि गारय्हो.

‘‘तत्र, गामणि, य्वायं कामभोगी धम्माधम्मेन भोगे परियेसति साहसेनपि असाहसेनपि, धम्माधम्मेन भोगे परियेसित्वा साहसेनपि असाहसेनपि अत्तानं सुखेति पीणेति संविभजति पुञ्ञानि करोति. अयं, गामणि, कामभोगी तीहि ठानेहि पासंसो, एकेन ठानेन गारय्हो. कतमेहि तीहि ठानेहि पासंसो? धम्मेन भोगे परियेसति असाहसेनाति, इमिना पठमेन ठानेन पासंसो. अत्तानं सुखेति पीणेतीति, इमिना दुतियेन ठानेन पासंसो. संविभजति पुञ्ञानि करोतीति, इमिना ततियेन ठानेन पासंसो. कतमेन एकेन ठानेन गारय्हो? अधम्मेन भोगे परियेसति साहसेनाति , इमिना एकेन ठानेन गारय्हो. अयं, गामणि, कामभोगी इमेहि तीहि ठानेहि पासंसो, इमिना एकेन ठानेन गारय्हो.

‘‘तत्र, गामणि, य्वायं कामभोगी धम्मेन भोगे परियेसति असाहसेन , धम्मेन भोगे परियेसित्वा असाहसेन, न अत्तानं सुखेति, न पीणेति, न संविभजति, न पुञ्ञानि करोति. अयं, गामणि, कामभोगी एकेन ठानेन पासंसो, द्वीहि ठानेहि गारय्हो. कतमेन एकेन ठानेन पासंसो? धम्मेन भोगे परियेसति असाहसेनाति, इमिना एकेन ठानेन पासंसो. कतमेहि द्वीहि ठानेहि गारय्हो? न अत्तानं सुखेति, न पीणेतीति, इमिना पठमेन ठानेन गारय्हो. न संविभजति, न पुञ्ञानि करोतीति, इमिना दुतियेन ठानेन गारय्हो. अयं, गामणि, कामभोगी इमिना एकेन ठानेन पासंसो, इमेहि द्वीहि ठानेहि गारय्हो.

‘‘तत्र , गामणि, य्वायं कामभोगी धम्मेन भोगे परियेसति असाहसेन, धम्मेन भोगे परियेसित्वा असाहसेन अत्तानं सुखेति पीणेति, न संविभजति, न पुञ्ञानि करोति. अयं, गामणि, कामभोगी द्वीहि ठानेहि पासंसो, एकेन ठानेन गारय्हो. कतमेहि द्वीहि ठानेहि पासंसो? धम्मेन भोगे परियेसति असाहसेनाति, इमिना पठमेन ठानेन पासंसो. अत्तानं सुखेति पीणेतीति, इमिना दुतियेन ठानेन पासंसो. कतमेन एकेन ठानेन गारय्हो ? न संविभजति, न पुञ्ञानि करोतीति, इमिना एकेन ठानेन गारय्हो. अयं, गामणि, कामभोगी इमेहि द्वीहि ठानेहि पासंसो, इमिना एकेन ठानेन गारय्हो.

‘‘तत्र, गामणि, य्वायं कामभोगी धम्मेन भोगे परियेसति असाहसेन , धम्मेन भोगे परियेसित्वा असाहसेन अत्तानं सुखेति पीणेति संविभजति पुञ्ञानि करोति, ते च भोगे गधितो मुच्छितो अज्झोपन्नो अनादीनवदस्सावी अनिस्सरणपञ्ञो परिभुञ्जति. अयं, गामणि, कामभोगी तीहि ठानेहि पासंसो, एकेन ठानेन गारय्हो. कतमेहि तीहि ठानेहि पासंसो? धम्मेन भोगे परियेसति असाहसेनाति, इमिना पठमेन ठानेन पासंसो. अत्तानं सुखेति पीणेतीति, इमिना दुतियेन ठानेन पासंसो. संविभजति पुञ्ञानि करोतीति, इमिना ततियेन ठानेन पासंसो . कतमेन एकेन ठानेन गारय्हो? ते च भोगे गधितो मुच्छितो अज्झोपन्नो अनादीनवदस्सावी अनिस्सरणपञ्ञो परिभुञ्जतीति, इमिना एकेन ठानेन गारय्हो. अयं, गामणि, कामभोगी इमेहि तीहि ठानेहि पासंसो, इमिना एकेन ठानेन गारय्हो.

‘‘तत्र, गामणि, य्वायं कामभोगी धम्मेन भोगे परियेसति असाहसेन, धम्मेन भोगे परियेसित्वा असाहसेन अत्तानं सुखेति पीणेति संविभजति पुञ्ञानि करोति. ते च भोगे अगधितो अमुच्छितो अनज्झोपन्नो आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जति. अयं, गामणि, कामभोगी चतूहि ठानेहि पासंसो. कतमेहि चतूहि ठानेहि पासंसो? धम्मेन भोगे परियेसति असाहसेनाति, इमिना पठमेन ठानेन पासंसो. अत्तानं सुखेति पीणेतीति, इमिना दुतियेन ठानेन पासंसो. संविभजति पुञ्ञानि करोतीति, इमिना ततियेन ठानेन पासंसो. ते च भोगे अगधितो अमुच्छितो अनज्झोपन्नो आदीनवदस्सावी निस्सरणपञ्ञो परिभुञ्जतीति, इमिना चतुत्थेन ठानेन पासंसो. अयं, गामणि, कामभोगी इमेहि चतूहि ठानेहि पासंसो.

‘‘तयोमे, गामणि, तपस्सिनो लूखजीविनो सन्तो संविज्जमाना लोकस्मिं. कतमे तयो? इध, गामणि, एकच्चो तपस्सी लूखजीवी सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘अप्पेव नाम कुसलं धम्मं अधिगच्छेय्यं, अप्पेव नाम उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसं सच्छिकरेय्य’न्ति. सो अत्तानं आतापेति परितापेति, कुसलञ्च धम्मं नाधिगच्छति, उत्तरि च मनुस्सधम्मा अलमरियञाणदस्सनविसेसं न सच्छिकरोति.

‘‘इध पन, गामणि, एकच्चो तपस्सी लूखजीवी सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘अप्पेव नाम कुसलं धम्मं अधिगच्छेय्यं, अप्पेव नाम उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसं सच्छिकरेय्य’न्ति. सो अत्तानं आतापेति परितापेति, कुसलञ्हि खो धम्मं अधिगच्छति, उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसं न सच्छिकरोति.

‘‘इध पन, गामणि, एकच्चो तपस्सी लूखजीवी सद्धा अगारस्मा अनगारियं पब्बजितो होति – ‘अप्पेव नाम कुसलं धम्मं अधिगच्छेय्यं, अप्पेव नाम उत्तरिमनुस्सधम्मा अलमरियञाणदस्सनविसेसं सच्छिकरेय्य’न्ति. सो अत्तानं आतापेति परितापेति , कुसलञ्च धम्मं अधिगच्छति, उत्तरि च मनुस्सधम्मा अलमरियञाणदस्सनविसेसं सच्छिकरोति.

‘‘तत्र, गामणि, य्वायं तपस्सी लूखजीवी अत्तानं आतापेति परितापेति, कुसलञ्च धम्मं नाधिगच्छति, उत्तरि च मनुस्सधम्मा अलमरियञाणदस्सनविसेसं न सच्छिकरोति. अयं, गामणि, तपस्सी लूखजीवी तीहि ठानेहि गारय्हो. कतमेहि तीहि ठानेहि गारय्हो? अत्तानं आतापेति परितापेतीति, इमिना पठमेन ठानेन गारय्हो. कुसलञ्च धम्मं नाधिगच्छतीति, इमिना दुतियेन ठानेन गारय्हो. उत्तरि च मनुस्सधम्मा अलमरियञाणदस्सनविसेसं न सच्छिकरोतीति, इमिना ततियेन ठानेन गारय्हो. अयं, गामणि, तपस्सी लूखजीवी, इमेहि तीहि ठानेहि गारय्हो.

‘‘तत्र, गामणि, य्वायं तपस्सी लूखजीवी अत्तानं आतापेति परितापेति, कुसलञ्हि खो धम्मं अधिगच्छति, उत्तरि च मनुस्सधम्मा अलमरियञाणदस्सनविसेसं न सच्छिकरोति. अयं, गामणि, तपस्सी लूखजीवी द्वीहि ठानेहि गारय्हो, एकेन ठानेन पासंसो. कतमेहि द्वीहि ठानेहि गारय्हो? अत्तानं आतापेति परितापेतीति, इमिना पठमेन ठानेन गारय्हो. उत्तरि च मनुस्सधम्मा अलमरियञाणदस्सनविसेसं न सच्छिकरोतीति, इमिना दुतियेन ठानेन गारय्हो. कतमेन एकेन ठानेन पासंसो? कुसलञ्हि खो धम्मं अधिगच्छतीति, इमिना एकेन ठानेन पासंसो. अयं, गामणि, तपस्सी लूखजीवी इमेहि द्वीहि ठानेहि गारय्हो, इमिना एकेन ठानेन पासंसो.

‘‘तत्र , गामणि, य्वायं तपस्सी लूखजीवी अत्तानं आतापेति परितापेति, कुसलञ्च धम्मं अधिगच्छति, उत्तरि च मनुस्सधम्मा अलमरियञाणदस्सनविसेसं सच्छिकरोति. अयं, गामणि, तपस्सी लूखजीवी एकेन ठानेन गारय्हो, द्वीहि ठानेहि पासंसो. कतमेन एकेन ठानेन गारय्हो? अत्तानं आतापेति परितापेतीति, इमिना एकेन ठानेन गारय्हो. कतमेहि द्वीहि ठानेहि पासंसो? कुसलञ्च धम्मं अधिगच्छतीति, इमिना पठमेन ठानेन पासंसो. उत्तरि च मनुस्सधम्मा अलमरियञाणदस्सनविसेसं सच्छिकरोतीति, इमिना दुतियेन ठानेन पासंसो . अयं, गामणि, तपस्सी लूखजीवी इमिना एकेन ठानेन गारय्हो, इमेहि द्वीहि ठानेहि पासंसो.

‘‘तिस्सो इमा, गामणि, सन्दिट्ठिका निज्जरा अकालिका एहिपस्सिका ओपनेय्यिका पच्चत्तं वेदितब्बा विञ्ञूहि. कतमा तिस्सो? यं रत्तो रागाधिकरणं अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति. रागे पहीने नेवत्तब्याबाधाय चेतेति, न परब्याबाधाय चेतेति, न उभयब्याबाधाय चेतेति. सन्दिट्ठिका निज्जरा अकालिका एहिपस्सिका ओपनेय्यिका पच्चत्तं वेदितब्बा विञ्ञूहि. यं दुट्ठो दोसाधिकरणं अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति. दोसे पहीने नेवत्तब्याबाधाय चेतेति, न परब्याबाधाय चेतेति, न उभयब्याबाधाय चेतेति. सन्दिट्ठिका निज्जरा अकालिका एहिपस्सिका ओपनेय्यिका पच्चत्तं वेदितब्बा विञ्ञूहि. यं मूळ्हो मोहाधिकरणं अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति. मोहे पहीने नेवत्तब्याबाधाय चेतेति, न परब्याबाधाय चेतेति, न उभयब्याबाधाय चेतेति. सन्दिट्ठिका निज्जरा अकालिका एहिपस्सिका ओपनेय्यिका पच्चत्तं वेदितब्बा विञ्ञूहि. इमा खो, गामणि, तिस्सो सन्दिट्ठिका निज्जरा अकालिका एहिपस्सिका ओपनेय्यिका पच्चत्तं वेदितब्बा विञ्ञूही’’ति.

एवं वुत्ते, रासियो गामणि भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भन्ते…पे… उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. द्वादसमं.

१३. पाटलियसुत्तं

३६५. एकं समयं भगवा कोलियेसु विहरति उत्तरं नाम [उत्तरकं नाम (सी.)] कोलियानं निगमो. अथ खो पाटलियो गामणि येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो पाटलियो गामणि भगवन्तं एतदवोच – ‘‘सुतं मेतं, भन्ते – ‘समणो गोतमो मायं जानाती’ति. ये ते, भन्ते, एवमाहंसु – ‘समणो गोतमो मायं जानाती’ति, कच्चि ते, भन्ते, भगवतो वुत्तवादिनो, न च भगवन्तं अभूतेन अब्भाचिक्खन्ति, धम्मस्स चानुधम्मं ब्याकरोन्ति, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छति? अनब्भाचिक्खितुकामा हि मयं, भन्ते, भगवन्त’’न्ति. ‘‘ये ते, गामणि, एवमाहंसु – ‘समणो गोतमो मायं जानाती’ति, वुत्तवादिनो चेव मे, ते न च मं अभूतेन अब्भाचिक्खन्ति, धम्मस्स चानुधम्मं ब्याकरोन्ति, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छतीति, सच्चंयेव किर, भो, मयं तेसं समणब्राह्मणानं न सद्दहाम – ‘समणो गोतमो मायं जानातीति, समणो खलु भो गोतमो मायावी’ति. यो नु खो, गामणि, एवं वदेति – ‘अहं मायं जानामी’ति, सो एवं वदेति – ‘अहं मायावी’ति. तथेव तं भगवा होति, तथेव तं सुगत होती’’ति. तेन हि, गामणि, तञ्ञेवेत्थ पटिपुच्छिस्सामि; यथा ते खमेय्य, तथा तं ब्याकरेय्यासि –

‘‘तं किं मञ्ञसि, गामणि, जानासि त्वं कोलियानं लम्बचूळके भटे’’ति? ‘‘जानामहं, भन्ते, कोलियानं लम्बचूळके भटे’’ति. ‘‘तं किं मञ्ञसि, गामणि, किमत्थिया कोलियानं लम्बचूळका भटा’’ति? ‘‘ये च, भन्ते, कोलियानं चोरा ते च पटिसेधेतुं, यानि च कोलियानं दूतेय्यानि तानि च वहातुं [तानि च पहातुं (स्या. कं.), तानि च यातुं (कत्थचि), तानि चावहातुं (?)], एतदत्थिया, भन्ते, कोलियानं लम्बचूळका भटा’’ति. ‘‘तं किं मञ्ञसि, गामणि, जानासि त्वं कोलियानं लम्बचूळके भटे सीलवन्ते वा ते दुस्सीले वा’’ति? ‘‘जानामहं, भन्ते, कोलियानं लम्बचूळके भटे दुस्सीले पापधम्मे ; ये च लोके दुस्सीला पापधम्मा कोलियानं लम्बचूळका भटा तेसं अञ्ञतरा’’ति. ‘‘यो नु खो, गामणि, एवं वदेय्य – ‘पाटलियो गामणि जानाति कोलियानं लम्बचूळके भटे दुस्सीले पापधम्मे, पाटलियोपि गामणि दुस्सीलो पापधम्मो’ति, सम्मा नु खो सो वदमानो वदेय्या’’ति? ‘‘नो हेतं, भन्ते! अञ्ञे, भन्ते, कोलियानं लम्बचूळका भटा, अञ्ञोहमस्मि. अञ्ञथाधम्मा कोलियानं लम्बचूळका भटा, अञ्ञथाधम्मोहमस्मी’’ति. ‘‘त्वञ्हि नाम, गामणि, लच्छसि – ‘पाटलियो गामणि जानाति कोलियानं लम्बचूळके भटे दुस्सीले पापधम्मे, न च पाटलियो गामणि दुस्सीलो पापधम्मो’ति, कस्मा तथागतो न लच्छति – ‘तथागतो मायं जानाति, न च तथागतो मायावी’ति? मायं चाहं, गामणि, पजानामि, मायाय च विपाकं, यथापटिपन्नो च मायावी कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति तञ्च पजानामि’’.

‘‘पाणातिपातं चाहं, गामणि, पजानामि, पाणातिपातस्स च विपाकं, यथापटिपन्नो च पाणातिपाती कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति तञ्च पजानामि. अदिन्नादानं चाहं, गामणि, पजानामि, अदिन्नादानस्स च विपाकं, यथापटिपन्नो च अदिन्नादायी कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति तञ्च पजानामि. कामेसुमिच्छाचारं चाहं, गामणि, पजानामि, कामेसुमिच्छाचारस्स च विपाकं, यथापटिपन्नो च कामेसुमिच्छाचारी कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति तञ्च पजानामि. मुसावादं चाहं, गामणि, पजानामि, मुसावादस्स च विपाकं, यथापटिपन्नो च मुसावादी कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति तञ्च पजानामि. पिसुणवाचं चाहं, गामणि, पजानामि, पिसुणवाचाय च विपाकं, यथापटिपन्नो च पिसुणवाचो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति तञ्च पजानामि. फरुसवाचं चाहं, गामणि, पजानामि, फरुसवाचाय च विपाकं, यथापटिपन्नो च फरुसवाचो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति तञ्च पजानामि. सम्फप्पलापं चाहं, गामणि, पजानामि, सम्फप्पलापस्स च विपाकं, यथापटिपन्नो च सम्फप्पलापी कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति तञ्च पजानामि. अभिज्झं चाहं, गामणि, पजानामि, अभिज्झाय च विपाकं, यथापटिपन्नो च अभिज्झालु कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति तञ्च पजानामि. ब्यापादपदोसं चाहं, गामणि, पजानामि, ब्यापादपदोसस्स च विपाकं, यथापटिपन्नो च ब्यापन्नचित्तो कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति तञ्च पजानामि. मिच्छादिट्ठिं चाहं, गामणि, पजानामि, मिच्छादिट्ठिया च विपाकं, यथापटिपन्नो च मिच्छादिट्ठिको कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति तञ्च पजानामि.

‘‘सन्ति हि, गामणि, एके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘यो कोचि पाणमतिपातेति, सब्बो सो दिट्ठेव धम्मे दुक्खं दोमनस्सं पटिसंवेदयति. यो कोचि अदिन्नं आदियति, सब्बो सो दिट्ठेव धम्मे दुक्खं दोमनस्सं पटिसंवेदयति. यो कोचि कामेसु मिच्छा चरति, सब्बो सो दिट्ठेव धम्मे दुक्खं दोमनस्सं पटिसंवेदयति. यो कोचि मुसा भणति, सब्बो सो दिट्ठेव धम्मे दुक्खं दोमनस्सं पटिसंवेदयती’’’ति.

‘‘दिस्सति खो पन, गामणि, इधेकच्चो माली कुण्डली सुन्हातो [सुनहातो (सी. स्या. कं. पी.)] सुविलित्तो कप्पितकेसमस्सु इत्थिकामेहि राजा मञ्ञे परिचारेन्तो. तमेनं एवमाहंसु – ‘अम्भो! अयं पुरिसो किं अकासि माली कुण्डली सुन्हातो सुविलित्तो कप्पितकेसमस्सु इत्थिकामेहि राजा मञ्ञे परिचारेती’ति? तमेनं एवमाहंसु – ‘अम्भो! अयं पुरिसो रञ्ञो पच्चत्थिकं पसय्ह जीविता वोरोपेसि. तस्स राजा अत्तमनो अभिहारमदासि. तेनायं पुरिसो माली कुण्डली सुन्हातो सुविलित्तो कप्पितकेसमस्सु, इत्थिकामेहि राजा मञ्ञे परिचारेती’’’ति.

‘‘दिस्सति खो, गामणि, इधेकच्चो दळ्हाय रज्जुया पच्छाबाहं गाळ्हबन्धनं बन्धित्वा खुरमुण्डं करित्वा खरस्सरेन पणवेन रथियाय रथियं [रथिकाय रथिकं (सी.)] सिङ्घाटकेन सिङ्घाटकं परिनेत्वा, दक्खिणेन द्वारेन निक्खामेत्वा, दक्खिणतो नगरस्स सीसं छिज्जमानो. तमेनं एवमाहंसु – ‘अम्भो! अयं पुरिसो किं अकासि, दळ्हाय रज्जुया पच्छाबाहं गाळ्हबन्धनं बन्धित्वा खुरमुण्डं करित्वा खरस्सरेन पणवेन रथियाय रथियं सिङ्घाटकेन सिङ्घाटकं परिनेत्वा दक्खिणेन द्वारेन निक्खामेत्वा दक्खिणतो नगरस्स सीसं छिन्दती’ति [छिज्जतीति (कत्थचि)]? तमेनं एवमाहंसु – ‘अम्भो! अयं पुरिसो राजवेरी इत्थिं वा पुरिसं वा जीविता वोरोपेसि, तेन नं राजानो गहेत्वा एवरूपं कम्मकारणं कारेन्ती’’’ति.

‘‘तं किं मञ्ञसि, गामणि, अपि नु ते एवरूपं दिट्ठं वा सुतं वा’’ति? ‘‘दिट्ठञ्च नो, भन्ते, सुतञ्च सुय्यिस्सति चा’’ति. ‘‘तत्र, गामणि, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘यो कोचि पाणमतिपातेति, सब्बो सो दिट्ठेव धम्मे दुक्खं दोमनस्सं पटिसंवेदयती’ति, सच्चं वा ते आहंसु मुसा वा’’ति? ‘‘मुसा, भन्ते’’. ‘‘ये पन ते तुच्छं मुसा विलपन्ति, सीलवन्तो वा ते दुस्सीला वा’’ति? ‘‘दुस्सीला , भन्ते’’. ‘‘ये पन ते दुस्सीला पापधम्मा मिच्छापटिपन्ना वा ते सम्मापटिपन्ना वा’’ति? ‘‘मिच्छापटिपन्ना, भन्ते’’ . ‘‘ये पन ते मिच्छापटिपन्ना मिच्छादिट्ठिका वा ते सम्मादिट्ठिका वा’’ति? ‘‘मिच्छादिट्ठिका, भन्ते’’. ‘‘ये पन ते मिच्छादिट्ठिका कल्लं नु तेसु पसीदितु’’न्ति? ‘‘नो हेतं, भन्ते’’.

‘‘दिस्सति खो पन, गामणि, इधेकच्चो माली कुण्डली…पे… इत्थिकामेहि राजा मञ्ञे परिचारेन्तो. तमेनं एवमाहंसु – ‘अम्भो! अयं पुरिसो किं अकासि माली कुण्डली…पे… इत्थिकामेहि राजा मञ्ञे परिचारेती’ति? तमेनं एवमाहंसु – ‘अम्भो! अयं पुरिसो रञ्ञो पच्चत्थिकस्स पसय्ह रतनं अहासि [पसय्ह अदिन्नं रतनं आदियि (क.)]. तस्स राजा अत्तमनो अभिहारमदासि. तेनायं पुरिसो माली कुण्डली…पे… इत्थिकामेहि राजा मञ्ञे परिचारेती’’’ति.

‘‘दिस्सति खो, गामणि, इधेकच्चो दळ्हाय रज्जुया…पे… दक्खिणतो नगरस्स सीसं छिज्जमानो तमेनं एवमाहंसु – ‘अम्भो! अयं पुरिसो किं अकासि दळ्हाय रज्जुया…पे… दक्खिणतो नगरस्स सीसं छिन्दती’ति? तमेनं एवमाहंसु – ‘अम्भो! अयं पुरिसो गामा वा अरञ्ञा वा अदिन्नं थेय्यसङ्खातं आदियि. तेन नं राजानो गहेत्वा एवरूपं कम्मकारणं कारेन्ती’ति. तं किं मञ्ञसि, गामणि, अपि नु ते एवरूपं दिट्ठं वा सुतं वा’’ति? ‘‘दिट्ठञ्च नो, भन्ते, सुतञ्च सुय्यिस्सति चा’’ति. ‘‘तत्र , गामणि, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘यो कोचि अदिन्नं आदियति, सब्बो सो दिट्ठेव धम्मे दुक्खं दोमनस्सं पटिसंवेदयती’ति, सच्चं वा ते आहंसु मुसा वाति…पे… कल्लं नु तेसु पसीदितु’’न्ति? ‘‘नो हेतं, भन्ते’’.

‘‘दिस्सति खो पन, गामणि, इधेकच्चो माली कुण्डली…पे… इत्थिकामेहि राजा मञ्ञे परिचारेन्तो. तमेनं एवमाहंसु – ‘अम्भो! अयं पुरिसो किं अकासि माली कुण्डली…पे… इत्थिकामेहि राजा मञ्ञे परिचारेती’ति? तमेनं एवमाहंसु – ‘अम्भो! अयं पुरिसो रञ्ञो पच्चत्थिकस्स दारेसु चारित्तं आपज्जि. तस्स राजा अत्तमनो अभिहारमदासि. तेनायं पुरिसो माली कुण्डली…पे… इत्थिकामेहि राजा मञ्ञे परिचारेती’’’ति.

‘‘दिस्सति खो, गामणि, इधेकच्चो दळ्हाय रज्जुया…पे… दक्खिणतो नगरस्स सीसं छिज्जमानो. तमेनं एवमाहंसु – ‘अम्भो! अयं पुरिसो किं अकासि दळ्हाय रज्जुया…पे… दक्खिणतो नगरस्स सीसं छिन्दती’ति? तमेनं एवमाहंसु – ‘अम्भो! अयं पुरिसो कुलित्थीसु कुलकुमारीसु चारित्तं आपज्जि, तेन नं राजानो गहेत्वा एवरूपं कम्मकारणं कारेन्ती’ति. तं किं मञ्ञसि, गामणि, अपि नु ते एवरूपं दिट्ठं वा सुतं वा’’ति? ‘‘दिट्ठञ्च नो, भन्ते, सुतञ्च सुय्यिस्सति चा’’ति. ‘‘तत्र, गामणि, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘यो कोचि कामेसु मिच्छा चरति, सब्बो सो दिट्ठेव धम्मे दुक्खं दोमनस्सं पटिसंवेदयती’ति, सच्चं वा ते आहंसु मुसा वाति…पे… कल्लं नु तेसु पसीदितु’’न्ति? ‘‘नो हेतं, भन्ते’’.

‘‘दिस्सति खो पन, गामणि, इधेकच्चो माली कुण्डली सुन्हातो सुविलित्तो कप्पितकेसमस्सु इत्थिकामेहि राजा मञ्ञे परिचारेन्तो. तमेनं एवमाहंसु – ‘अम्भो! अयं पुरिसो किं अकासि माली कुण्डली सुन्हातो सुविलित्तो कप्पितकेसमस्सु इत्थिकामेहि राजा मञ्ञे परिचारेती’ति? तमेनं एवमाहंसु – ‘अम्भो! अयं पुरिसो राजानं मुसावादेन हासेसि. तस्स राजा अत्तमनो अभिहारमदासि. तेनायं पुरिसो माली कुण्डली सुन्हातो सुविलित्तो कप्पितकेसमस्सु इत्थिकामेहि राजा मञ्ञे परिचारेती’’’ति.

‘‘दिस्सति खो, गामणि, इधेकच्चो दळ्हाय रज्जुया पच्छाबाहं गाळ्हबन्धनं बन्धित्वा खुरमुण्डं करित्वा खरस्सरेन पणवेन रथियाय रथियं सिङ्घाटकेन सिङ्घाटकं परिनेत्वा दक्खिणेन द्वारेन निक्खामेत्वा दक्खिणतो नगरस्स सीसं छिज्जमानो. तमेनं एवमाहंसु – ‘अम्भो! अयं पुरिसो किं अकासि दळ्हाय रज्जुया पच्छाबाहं गाळ्हबन्धनं बन्धित्वा खुरमुण्डं करित्वा खरस्सरेन पणवेन रथियाय रथियं सिङ्घाटकेन सिङ्घाटकं परिनेत्वा, दक्खिणेन द्वारेन निक्खामेत्वा, दक्खिणतो नगरस्स सीसं छिन्दती’ति? तमेनं एवमाहंसु – ‘अम्भो! अयं पुरिसो गहपतिस्स वा गहपतिपुत्तस्स वा मुसावादेन अत्थं भञ्जि, तेन नं राजानो गहेत्वा एवरूपं कम्मकारणं कारेन्ती’ति. तं किं मञ्ञसि, गामणि, अपि नु ते एवरूपं दिट्ठं वा सुतं वा’’ति? ‘‘दिट्ठञ्च नो , भन्ते, सुतञ्च सुय्यिस्सति चा’’ति. ‘‘तत्र, गामणि, ये ते समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो – ‘यो कोचि मुसा भणति, सब्बो सो दिट्ठेव धम्मे दुक्खं दोमनस्सं पटिसंवेदयती’ति, सच्चं वा ते आहंसु मुसा वा’’ति ? ‘‘मुसा, भन्ते’’. ‘‘ये पन ते तुच्छं मुसा विलपन्ति सीलवन्तो वा ते दुस्सीला वा’’ति? ‘‘दुस्सीला, भन्ते’’. ‘‘ये पन ते दुस्सीला पापधम्मा मिच्छापटिपन्ना वा ते सम्मापटिपन्ना वा’’ति? ‘‘मिच्छापटिपन्ना, भन्ते’’. ‘‘ये पन ते मिच्छापटिपन्ना मिच्छादिट्ठिका वा ते सम्मादिट्ठिका वा’’ति? ‘‘मिच्छादिट्ठिका, भन्ते’’. ‘‘ये पन ते मिच्छादिट्ठिका कल्लं नु तेसु पसीदितु’’न्ति? ‘‘नो हेतं, भन्ते’’.

‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! अत्थि मे, भन्ते, आवसथागारं. तत्थ अत्थि मञ्चकानि, अत्थि आसनानि, अत्थि उदकमणिको, अत्थि तेलप्पदीपो. तत्थ यो समणो वा ब्राह्मणो वा वासं उपेति, तेनाहं यथासत्ति यथाबलं संविभजामि. भूतपुब्बं, भन्ते, चत्तारो सत्थारो नानादिट्ठिका नानाखन्तिका नानारुचिका, तस्मिं आवसथागारे वासं उपगच्छुं’’.

‘‘एको सत्था एवंवादी एवंदिट्ठि – ‘नत्थि दिन्नं, नत्थि यिट्ठं, नत्थि हुतं, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको. नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका, नत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’’’ति.

‘‘एको सत्था एवंवादी एवंदिट्ठि – ‘अत्थि दिन्नं, अत्थि यिट्ठं , अत्थि हुतं, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, अत्थि अयं लोको, अत्थि परो लोको, अत्थि माता, अत्थि पिता, अत्थि सत्ता ओपपातिका, अत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना, ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’’’ति.

‘‘एको सत्था एवंवादी एवंदिट्ठि – ‘करोतो कारयतो, छिन्दतो छेदापयतो, पचतो पाचापयतो, सोचयतो सोचापयतो, किलमतो किलमापयतो, फन्दतो फन्दापयतो, पाणमतिपातयतो, अदिन्नं आदियतो, सन्धिं छिन्दतो, निल्लोपं हरतो, एकागारिकं करोतो, परिपन्थे तिट्ठतो, परदारं गच्छतो, मुसा भणतो, करोतो न करीयति पापं. खुरपरियन्तेन चेपि चक्केन यो इमिस्सा पथविया पाणे एकं मंसखलं एकं मंसपुञ्जं करेय्य, नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो. दक्खिणं चेपि गङ्गाय तीरं गच्छेय्य हनन्तो घातेन्तो छिन्दन्तो छेदापेन्तो पचन्तो पाचापेन्तो, नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो. उत्तरं चेपि गङ्गाय तीरं गच्छेय्य ददन्तो दापेन्तो यजन्तो यजापेन्तो, नत्थि ततोनिदानं पुञ्ञं, नत्थि पुञ्ञस्स आगमो. दानेन दमेन संयमेन सच्चवज्जेन नत्थि पुञ्ञं, नत्थि पुञ्ञस्स आगमो’’’ति.

‘‘एको सत्था एवंवादी एवंदिट्ठि – ‘करोतो कारयतो, छिन्दतो छेदापयतो, पचतो पाचापयतो, सोचयतो सोचापयतो, किलमतो किलमापयतो, फन्दतो फन्दापयतो, पाणमतिपातयतो, अदिन्नं आदियतो, सन्धिं छिन्दतो, निल्लोपं हरतो, एकागारिकं करोतो, परिपन्थे तिट्ठतो, परदारं गच्छतो , मुसा भणतो, करोतो करीयति पापं. खुरपरियन्तेन चेपि चक्केन यो इमिस्सा पथविया पाणे एकं मंसखलं एकं मंसपुञ्जं करेय्य, अत्थि ततोनिदानं पापं, अत्थि पापस्स आगमो. दक्खिणं चेपि गङ्गाय तीरं गच्छेय्य हनन्तो घातेन्तो छिन्दन्तो छेदापेन्तो पचन्तो पाचापेन्तो, अत्थि ततोनिदानं पापं, अत्थि पापस्स आगमो. उत्तरं चेपि गङ्गाय तीरं गच्छेय्य ददन्तो दापेन्तो, यजन्तो यजापेन्तो, अत्थि ततोनिदानं पुञ्ञं, अत्थि पुञ्ञस्स आगमो. दानेन दमेन संयमेन सच्चवज्जेन अत्थि पुञ्ञं, अत्थि पुञ्ञस्स आगमो’’’ति.

‘‘तस्स मय्हं, भन्ते, अहुदेव कङ्खा, अहु विचिकिच्छा – ‘कोसु नाम इमेसं भवतं समणब्राह्मणानं सच्चं आह, को मुसा’’’ति?

‘‘अलञ्हि ते, गामणि, कङ्खितुं, अलं विचिकिच्छितुं. कङ्खनीये च पन ते ठाने विचिकिच्छा उप्पन्ना’’ति. ‘‘एवं पसन्नोहं, भन्ते, भगवति. पहोति मे भगवा तथा धम्मं देसेतुं यथाहं इमं कङ्खाधम्मं पजहेय्य’’न्ति.

‘‘अत्थि, गामणि, धम्मसमाधि. तत्र चे त्वं चित्तसमाधिं पटिलभेय्यासि. एवं त्वं इमं कङ्खाधम्मं पजहेय्यासि. कतमो च, गामणि, धम्मसमाधि? इध, गामणि, अरियसावको पाणातिपातं पहाय पाणातिपाता पटिविरतो होति, अदिन्नादानं पहाय अदिन्नादाना पटिविरतो होति, कामेसुमिच्छाचारं पहाय कामेसुमिच्छाचारा पटिविरतो होति, मुसावादं पहाय मुसावादा पटिविरतो होति, पिसुणं वाचं पहाय पिसुणाय वाचाय पटिविरतो होति , फरुसं वाचं पहाय फरुसाय वाचाय पटिविरतो होति, सम्फप्पलापं पहाय सम्फप्पलापा पटिविरतो होति, अभिज्झं पहाय अनभिज्झालु होति, ब्यापादपदोसं पहाय अब्यापन्नचित्तो होति, मिच्छादिट्ठिं पहाय सम्मादिट्ठिको होति.

‘‘स खो सो, गामणि, अरियसावको एवं विगताभिज्झो विगतब्यापादो असम्मूळ्हो सम्पजानो पटिस्सतो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं, इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति. सो इति पटिसञ्चिक्खति – ‘य्वायं सत्था एवंवादी एवंदिट्ठि – नत्थि दिन्नं, नत्थि यिट्ठं, नत्थि हुतं, नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, नत्थि अयं लोको, नत्थि परो लोको, नत्थि माता, नत्थि पिता, नत्थि सत्ता ओपपातिका, नत्थि लोके समणब्राह्मणा, सम्मग्गता सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’ति. ‘सचे तस्स भोतो सत्थुनो सच्चं वचनं, अपण्णकताय मय्हं, य्वाहं [योहं (सी. स्या. कं. पी.)] न किञ्चि [कञ्चि (?)] ब्याबाधेमि तसं वा थावरं वा? उभयमेत्थ [उभयत्थ मे (?) म. नि. २.९५ पाळिया संसन्देतब्बं] कटग्गाहो, यं चम्हि कायेन संवुतो वाचाय संवुतो मनसा संवुतो, यञ्च कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्सामी’ति [परं मरणा न उपपज्जिस्सामीति (?)]. तस्स पामोज्जं जायति. पमुदितस्स पीति जायति. पीतिमनस्स कायो पस्सम्भति. पस्सद्धकायो सुखं वेदयति. सुखिनो चित्तं समाधियति. अयं खो, गामणि, धम्मसमाधि . तत्र चे त्वं चित्तसमाधिं पटिलभेय्यासि, एवं त्वं इमं कङ्खाधम्मं पजहेय्यासि.

‘‘स खो सो, गामणि, अरियसावको एवं विगताभिज्झो विगतब्यापादो असम्मूळ्हो सम्पजानो पटिस्सतो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं, इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति. सो इति पटिसञ्चिक्खति – ‘य्वायं सत्था एवंवादी एवंदिट्ठि – अत्थि दिन्नं, अत्थि यिट्ठं, अत्थि हुतं, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, अत्थि अयं लोको, अत्थि परो लोको, अत्थि माता, अत्थि पिता, अत्थि सत्ता ओपपातिका, अत्थि लोके समणब्राह्मणा, सम्मग्गता सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्ती’ति. ‘सचे तस्स भोतो सत्थुनो सच्चं वचनं, अपण्णकताय मय्हं, य्वाहं न किञ्चि ब्याबाधेमि तसं वा थावरं वा? उभयमेत्थ कटग्गाहो, यं चम्हि कायेन संवुतो वाचाय संवुतो मनसा संवुतो, यञ्च कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्सामी’ति. तस्स पामोज्जं जायति. पमुदितस्स पीति जायति. पीतिमनस्स कायो पस्सम्भति. पस्सद्धकायो सुखं वेदयति. सुखिनो चित्तं समाधियति. अयं खो, गामणि, धम्मसमाधि. तत्र चे त्वं चित्तसमाधिं पटिलभेय्यासि, एवं त्वं इमं कङ्खाधम्मं पजहेय्यासि.

‘‘स खो सो, गामणि, अरियसावको एवं विगताभिज्झो विगतब्यापादो असम्मूळ्हो सम्पजानो पटिस्सतो मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं, इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति. सो इति पटिसञ्चिक्खति – ‘य्वायं सत्था एवंवादी एवंदिट्ठि – करोतो कारयतो, छिन्दतो छेदापयतो, पचतो पाचापयतो, सोचयतो सोचापयतो, किलमतो किलमापयतो, फन्दतो फन्दापयतो, पाणमतिपातयतो, अदिन्नं आदियतो, सन्धिं छिन्दतो, निल्लोपं हरतो, एकागारिकं करोतो, परिपन्थे तिट्ठतो, परदारं गच्छतो, मुसा भणतो, करोतो न करीयति पापं. खुरपरियन्तेन चेपि चक्केन यो इमिस्सा पथविया पाणे एकं मंसखलं एकं मंसपुञ्जं करेय्य, नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो. दक्खिणञ्चेपि गङ्गाय तीरं गच्छेय्य हनन्तो घातेन्तो छिन्दन्तो छेदापेन्तो पचन्तो पाचापेन्तो, नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो. उत्तरञ्चेपि गङ्गाय तीरं गच्छेय्य ददन्तो दापेन्तो, यजन्तो यजापेन्तो, नत्थि ततोनिदानं पुञ्ञं, नत्थि पुञ्ञस्स आगमो. दानेन दमेन संयमेन सच्चवज्जेन नत्थि पुञ्ञं, नत्थि पुञ्ञस्स आगमो’ति. ‘सचे तस्स भोतो सत्थुनो सच्चं वचनं, अपण्णकताय मय्हं, य्वाहं न किञ्चि ब्याबाधेमि तसं वा थावरं वा? उभयमेत्थ कटग्गाहो, यं चम्हि कायेन संवुतो वाचाय संवुतो मनसा संवुतो, यञ्च कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्सामी’ति [परं मरणा न उपपज्जिस्सामीति (?)]. तस्स पामोज्जं जायति. पमुदितस्स पीति जायति. पीतिमनस्स कायो पस्सम्भति. पस्सद्धकायो सुखं वेदयति. सुखिनो चित्तं समाधियति. अयं खो, गामणि, धम्मसमाधि तत्र चे त्वं चित्तसमाधिं पटिलभेय्यासि, एवं त्वं इमं कङ्खाधम्मं पजहेय्यासि.

‘‘स खो सो, गामणि, अरियसावको एवं विगताभिज्झो विगतब्यापादो असम्मूळ्हो सम्पजानो पटिस्सतो मेत्तासहगते चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं, इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति. सो इति पटिसञ्चिक्खति – ‘य्वायं सत्था एवंवादी एवंदिट्ठि – करोतो कारयतो, छिन्दतो छेदापयतो, पचतो पाचापयतो, सोचयतो सोचापयतो, किलमतो किलमापयतो, फन्दतो फन्दापयतो, पाणमतिपातयतो, अदिन्नं आदियतो, सन्धिं छिन्दतो, निल्लोपं हरतो, एकागारिकं करोतो, परिपन्थे तिट्ठतो, परदारं गच्छतो, मुसा भणतो, करोतो करीयति पापं. खुरपरियन्तेन चेपि चक्केन यो इमिस्सा पथविया पाणे एकं मंसखलं एकं मंसपुञ्जं करेय्य, अत्थि ततोनिदानं पापं, अत्थि पापस्स आगमो. दक्खिणञ्चेपि गङ्गाय तीरं गच्छेय्य हनन्तो घातेन्तो छिन्दन्तो छेदापेन्तो पचन्तो पाचापेन्तो, अत्थि ततोनिदानं पापं, अत्थि पापस्स आगमो. उत्तरञ्चेपि गङ्गाय तीरं गच्छेय्य ददन्तो दापेन्तो, यजन्तो यजापेन्तो, अत्थि ततोनिदानं पुञ्ञं, अत्थि पुञ्ञस्स आगमो. दानेन दमेन संयमेन सच्चवज्जेन अत्थि पुञ्ञं अत्थि पुञ्ञस्स आगमोति. सचे तस्स भोतो सत्थुनो सच्चं वचनं, अपण्णकताय मय्हं, य्वाहं न किञ्चि ब्याबाधेमि तसं वा थावरं वा? उभयमेत्थ कटग्गाहो, यं चम्हि कायेन संवुतो वाचाय संवुतो मनसा संवुतो, यञ्च कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्सामी’ति. तस्स पामोज्जं जायति. पमुदितस्स पीति जायति. पीतिमनस्स कायो पस्सम्भति. पस्सद्धकायो सुखं वेदयति. सुखिनो चित्तं समाधियति. अयं खो, गामणि, धम्मसमाधि. तत्र चे त्वं चित्तसमाधिं पटिलभेय्यासि, एवं त्वं इमं कङ्खाधम्मं पजहेय्यासि.

‘‘स खो सो, गामणि, अरियसावको एवं विगताभिज्झो विगतब्यापादो असम्मूळ्हो सम्पजानो पटिस्सतो करुणासहगते चेतसा एकं दिसं फरित्वा विहरति…पे… मुदितासहगतेन चेतसा एकं दिसं फरित्वा विहरति…पे….

‘‘स खो सो, गामणि, अरियसावको एवं विगताभिज्झो विगतब्यापादो असम्मूळ्हो सम्पजानो पटिस्सतो उपेक्खासहगते चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं, इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति. सो इति पटिसञ्चिक्खति – ‘य्वायं सत्था एवंवादी एवंदिट्ठि – नत्थि दिन्नं, नत्थि यिट्ठं, नत्थि हुतं नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, नत्थि अयं लोको नत्थि परो लोको, नत्थि माता नत्थि पिता नत्थि सत्ता ओपपातिका, नत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्तीति. सचे तस्स भोतो सत्थुनो सच्चं वचनं, अपण्णकताय मय्हं, य्वाहं न किञ्चि ब्याबाधेमि तसं वा थावरं वा? उभयमेत्थ कटग्गाहो, यं चम्हि कायेन संवुतो वाचाय संवुतो मनसा संवुतो , यञ्च कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्सामी’ति. तस्स पामोज्जं जायति. पमुदितस्स पीति जायति. पीतिमनस्स कायो पस्सम्भति. पस्सद्धकायो सुखं वेदयति. सुखिनो चित्तं समाधियति. अयं खो, गामणि, धम्मसमाधि. तत्र चे त्वं चित्तसमाधिं पटिलभेय्यासि, एवं त्वं इमं कङ्खाधम्मं पजहेय्यासि.

‘‘स खो सो, गामणि, अरियसावको एवं विगताभिज्झो विगतब्यापादो असम्मूळ्हो सम्पजानो पटिस्सतो उपेक्खासहगते चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं, इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति. सो इति पटिसञ्चिक्खति – ‘य्वायं सत्था एवंवादी एवंदिट्ठि – अत्थि दिन्नं, अत्थि यिट्ठं, अत्थि हुतं, अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको, अत्थि अयं लोको अत्थि परो लोको, अत्थि माता अत्थि पिता अत्थि सत्ता ओपपातिका, अत्थि लोके समणब्राह्मणा सम्मग्गता सम्मापटिपन्ना ये इमञ्च लोकं परञ्च लोकं सयं अभिञ्ञा सच्छिकत्वा पवेदेन्तीति. सचे तस्स भोतो सत्थुनो सच्चं वचनं, अपण्णकताय मय्हं, य्वाहं न किञ्चि ब्याबाधेमि तसं वा थावरं वा? उभयमेत्थ कटग्गाहो, यं चम्हि कायेन संवुतो वाचाय संवुतो मनसा संवुतो, यञ्च कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्सामी’ति. तस्स पामोज्जं जायति. पमुदितस्स पीति जायति. पीतिमनस्स कायो पस्सम्भति. पस्सद्धकायो सुखं वेदयति. सुखिनो चित्तं समाधियति. अयं खो, गामणि, धम्मसमाधि. तत्र चे त्वं चित्तसमाधिं पटिलभेय्यासि, एवं त्वं इमं कङ्खाधम्मं पजहेय्यासि.

‘‘स खो सो, गामणि, अरियसावको एवं विगताभिज्झो विगतब्यापादो असम्मूळ्हो सम्पजानो पटिस्सतो उपेक्खासहगते चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं, इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति. सो इति पटिसञ्चिक्खति – ‘य्वायं सत्था एवंवादी एवंदिट्ठि – करोतो कारयतो, छेदतो छेदापयतो, पचतो पाचापयतो, सोचयतो सोचापयतो, किलमतो किलमापयतो, फन्दतो फन्दापयतो, पाणमतिपातयतो, अदिन्नं आदियतो, सन्धिं छिन्दतो, निल्लोपं हरतो, एकागारिकं करोतो, परिपन्थे तिट्ठतो, परदारं गच्छतो, मुसा भणतो, करोतो न करीयति पापं . खुरपरियन्तेन चेपि चक्केन यो इमिस्सा पथविया पाणे एकं मंसखलं एकं मंसपुञ्जं करेय्य, नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो. दक्खिणञ्चेपि गङ्गाय तीरं गच्छेय्य हनन्तो घातेन्तो छिन्दन्तो छेदापेन्तो पचन्तो पाचापेन्तो, नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो. उत्तरञ्चेपि गङ्गाय तीरं गच्छेय्य ददन्तो दापेन्तो, यजन्तो यजापेन्तो, नत्थि ततोनिदानं पुञ्ञं, नत्थि पुञ्ञस्स आगमो. दानेन दमेन संयमेन सच्चवज्जेन नत्थि पुञ्ञं, नत्थि पुञ्ञस्स आगमो’ति. ‘सचे तस्स भोतो सत्थुनो सच्चं वचनं, अपण्णकताय मय्हं, य्वाहं न किञ्चि ब्याबाधेमि तसं वा थावरं वा? उभयमेत्थ कटग्गाहो, यं चम्हि कायेन संवुतो वाचाय संवुतो मनसा संवुतो, यञ्च कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्सामी’ति. तस्स पामोज्जं जायति. पमुदितस्स पीति जायति. पीतिमनस्स कायो पस्सम्भति. पस्सद्धकायो सुखं वेदयति. सुखिनो चित्तं समाधियति. अयं खो, गामणि, धम्मसमाधि. तत्र चे त्वं चित्तसमाधिं पटिलभेय्यासि, एवं त्वं इमं कङ्खाधम्मं पजहेय्यासि.

‘‘स खो सो, गामणि, अरियसावको एवं विगताभिज्झो विगतब्यापादो असम्मूळ्हो सम्पजानो पटिस्सतो उपेक्खासहगते चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा चतुत्थं, इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति. सो इति पटिसञ्चिक्खति – ‘य्वायं सत्था एवंवादी एवंदिट्ठि – करोतो कारयतो, छिन्दतो छेदापयतो, पचतो पाचापयतो, सोचयतो सोचापयतो, किलमतो किलमापयतो, फन्दतो फन्दापयतो, पाणमतिपातयतो, अदिन्नं आदियतो, सन्धिं छिन्दतो, निल्लोपं हरतो, एकागारिकं करोतो, परिपन्थे तिट्ठतो, परदारं गच्छतो, मुसा भणतो, करोतो करीयति पापं. खुरपरियन्तेन चेपि चक्केन यो इमिस्सा पथविया पाणे एकं मंसखलं एकं मंसपुञ्जं करेय्य, अत्थि ततोनिदानं पापं, अत्थि पापस्स आगमो. दक्खिणञ्चेपि गङ्गाय तीरं गच्छेय्य हनन्तो घातेन्तो छिन्दन्तो छेदापेन्तो पचन्तो पाचापेन्तो, अत्थि ततोनिदानं पापं, अत्थि पापस्स आगमो. उत्तरञ्चेपि गङ्गाय तीरं गच्छेय्य ददन्तो दापेन्तो, यजन्तो यजापेन्तो, अत्थि ततोनिदानं पुञ्ञं, अत्थि पुञ्ञस्स आगमो. दानेन दमेन संयमेन सच्चवज्जेन अत्थि पुञ्ञं, अत्थि पुञ्ञस्स आगमो’ति. ‘सचे तस्स भोतो सत्थुनो सच्चं वचनं, अपण्णकताय मय्हं, य्वाहं न किञ्चि ब्याबाधेमि तसं वा थावरं वा? उभयमेत्थ कटग्गाहो, यं चम्हि कायेन संवुतो वाचाय संवुतो मनसा संवुतो, यञ्च कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जिस्सामी’ति. तस्स पामोज्जं जायति. पमुदितस्स पीति जायति. पीतिमनस्स कायो पस्सम्भति. पस्सद्धकायो सुखं वेदयति. सुखिनो चित्तं समाधियति. अयं खो, गामणि, धम्मसमाधि. तत्र चे त्वं चित्तसमाधिं पटिलभेय्यासि, एवं त्वं इमं कङ्खाधम्मं पजहेय्यासी’’ति.

एवं वुत्ते, पाटलियो गामणि भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते…पे… अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. तेरसमं.

गामणिसंयुत्तं समत्तं.

तस्सुद्दानं –

चण्डो पुटो योधाजीवो, हत्थस्सो असिबन्धको;

देसना सङ्खकुलं मणिचूळं, भद्ररासियपाटलीति.