📜
९. असङ्खतसंयुत्तं
१. पठमवग्गो
१. कायगतासतिसुत्तं
३६६. सावत्थिनिदानं ¶ ¶ . ‘‘असङ्खतञ्च ¶ वो, भिक्खवे, देसेस्सामि असङ्खतगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, असङ्खतं? यो, भिक्खवे, रागक्खयो दोसक्खयो मोहक्खयो – इदं वुच्चति, भिक्खवे, असङ्खतं. कतमो च, भिक्खवे, असङ्खतगामिमग्गो? कायगतासति. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो’’.
‘‘इति खो, भिक्खवे, देसितं वो मया असङ्खतं, देसितो असङ्खतगामिमग्गो. यं, भिक्खवे, सत्थारा करणीयं सावकानं हितेसिना अनुकम्पकेन अनुकम्पं उपादाय, कतं वो तं मया. एतानि, भिक्खवे, रुक्खमूलानि, एतानि सुञ्ञागारानि. झायथ [निज्झायथ (क.)], भिक्खवे, मा पमादत्थ; मा पच्छा विप्पटिसारिनो अहुवत्थ. अयं वो अम्हाकं अनुसासनी’’ति. पठमं.
२. समथविपस्सनासुत्तं
३६७. ‘‘असङ्खतञ्च ¶ वो, भिक्खवे, देसेस्सामि असङ्खतगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, असङ्खतं? यो, भिक्खवे, रागक्खयो दोसक्खयो मोहक्खयो – इदं वुच्चति, भिक्खवे, असङ्खतं. कतमो च, भिक्खवे, असङ्खतगामिमग्गो? समथो च विपस्सना च. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे…. दुतियं.
३. सवितक्कसविचारसुत्तं
३६८. ‘‘कतमो ¶ ¶ च, भिक्खवे, असङ्खतगामिमग्गो? सवितक्कसविचारो समाधि, अवितक्कविचारमत्तो समाधि, अवितक्कअविचारो समाधि – अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे…. ततियं.
४. सुञ्ञतसमाधिसुत्तं
३६९. ‘‘कतमो ¶ च, भिक्खवे, असङ्खतगामिमग्गो? सुञ्ञतो समाधि, अनिमित्तो समाधि, अप्पणिहितो समाधि – अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे…. चतुत्थं.
५. सतिपट्ठानसुत्तं
३७०. ‘‘कतमो च, भिक्खवे, असङ्खतगामिमग्गो? चत्तारो सतिपट्ठाना. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे…. पञ्चमं.
६. सम्मप्पधानसुत्तं
३७१. ‘‘कतमो च, भिक्खवे, असङ्खतगामिमग्गो? चत्तारो सम्मप्पधाना. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे…. छट्ठं.
७. इद्धिपादसुत्तं
३७२. ‘‘कतमो च, भिक्खवे, असङ्खतगामिमग्गो? चत्तारो इद्धिपादा. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे…. सत्तमं.
८. इन्द्रियसुत्तं
३७३. ‘‘कतमो ¶ ¶ च, भिक्खवे, असङ्खतगामिमग्गो? पञ्चिन्द्रियानि. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे…. अट्ठमं.
९. बलसुत्तं
३७४. ‘‘कतमो च, भिक्खवे, असङ्खतगामिमग्गो? पञ्च बलानि. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे…. नवमं.
१०. बोज्झङ्गसुत्तं
३७५. ‘‘कतमो च, भिक्खवे, असङ्खतगामिमग्गो? सत्त बोज्झङ्गा. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे…. दसमं.
११. मग्गङ्गसुत्तं
३७६. ‘‘कतमो ¶ च, भिक्खवे, असङ्खतगामिमग्गो? अरियो अट्ठङ्गिको मग्गो. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो. इति खो, भिक्खवे ¶ , देसितं वो मया असङ्खतं, देसितो असङ्खतगामिमग्गो. यं, भिक्खवे, सत्थारा करणीयं सावकानं हितेसिना अनुकम्पकेन अनुकम्पं उपादाय कतं वो तं मया. एतानि, भिक्खवे, रुक्खमूलानि, एतानि सुञ्ञागारानि. झायथ, भिक्खवे, मा पमादत्थ; मा पच्छा विप्पटिसारिनो अहुवत्थ. अयं वो अम्हाकं अनुसासनी’’ति. एकादसमं.
पठमो वग्गो.
तस्सुद्दानं –
कायो ¶ समथो सवितक्को, सुञ्ञतो सतिपट्ठाना;
सम्मप्पधाना इद्धिपादा, इन्द्रियबलबोज्झङ्गा;
मग्गेन एकादसमं, तस्सुद्दानं पवुच्चति.
२. दुतियवग्गो
१. असङ्खतसुत्तं
३७७. ‘‘असङ्खतञ्च ¶ ¶ वो, भिक्खवे, देसेस्सामि असङ्खतगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, असङ्खतं? यो, भिक्खवे, रागक्खयो दोसक्खयो मोहक्खयो – इदं वुच्चति, भिक्खवे, असङ्खतं. कतमो च, भिक्खवे, असङ्खतगामिमग्गो? समथो. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो. इति खो, भिक्खवे, देसितं वो मया असङ्खतं, देसितो असङ्खतगामिमग्गो. यं, भिक्खवे, सत्थारा करणीयं सावकानं हितेसिना अनुकम्पकेन अनुकम्पं उपादाय, कतं वो तं मया. एतानि, भिक्खवे, रुक्खमूलानि, एतानि सुञ्ञागारानि. झायथ, भिक्खवे, मा पमादत्थ; मा पच्छा विप्पटिसारिनो अहुवत्थ. अयं वो अम्हाकं अनुसासनीति.
‘‘असङ्खतञ्च ¶ वो, भिक्खवे, देसेस्सामि असङ्खतगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, असङ्खतं? यो, भिक्खवे, रागक्खयो दोसक्खयो मोहक्खयो – इदं वुच्चति, भिक्खवे, असङ्खतं. कतमो च, भिक्खवे, असङ्खतगामिमग्गो? विपस्सना. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो. इति खो, भिक्खवे, देसितं वो मया असङ्खतं…पे… अयं वो अम्हाकं अनुसासनीति.
‘‘कतमो च, भिक्खवे, असङ्खतगामिमग्गो? सवितक्को ¶ सविचारो समाधि. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे… कतमो ¶ च, भिक्खवे, असङ्खतगामिमग्गो? अवितक्को ¶ विचारमत्तो समाधि. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे… कतमो च, भिक्खवे, असङ्खतगामिमग्गो? अवितक्को अविचारो समाधि. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे….
‘‘कतमो च, भिक्खवे, असङ्खतगामिमग्गो? सुञ्ञतो समाधि. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे… कतमो च, भिक्खवे, असङ्खतगामिमग्गो? अनिमित्तो समाधि. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे… कतमो च, भिक्खवे, असङ्खतगामिमग्गो? अप्पणिहितो समाधि. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे….
‘‘कतमो च, भिक्खवे, असङ्खतगामिमग्गो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे… कतमो च, भिक्खवे, असङ्खतगामिमग्गो? इध, भिक्खवे, भिक्खु वेदनासु वेदनानुपस्सी विहरति…पे… अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे… कतमो ¶ च, भिक्खवे, असङ्खतगामिमग्गो? इध, भिक्खवे, भिक्खु चित्ते चित्तानुपस्सी…पे… अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे… कतमो ¶ च, भिक्खवे, असङ्खतगामिमग्गो? इध, भिक्खवे, भिक्खु धम्मेसु धम्मानुपस्सी विहरति…पे… अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे….
‘‘कतमो च, भिक्खवे, असङ्खतगामिमग्गो? इध, भिक्खवे, भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादा छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे… कतमो च, भिक्खवे, असङ्खतगामिमग्गो? इध, भिक्खवे, भिक्खु उप्पन्नानं ¶ पापकानं अकुसलानं धम्मानं पहाना छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे… कतमो च, भिक्खवे, असङ्खतगामिमग्गो? इध, भिक्खवे, भिक्खु अनुप्पन्नानं कुसलानं धम्मानं उप्पादा छन्दं जनेति वायमति वीरियं आरभति ¶ चित्तं पग्गण्हाति पदहति. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे… कतमो च, भिक्खवे, असङ्खतगामिमग्गो? इध, भिक्खवे, भिक्खु उप्पन्नानं कुसलानं धम्मानं ठितिया ¶ असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे….
‘‘कतमो ¶ च, भिक्खवे, असङ्खतगामिमग्गो? इध, भिक्खवे, भिक्खु छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो …पे… कतमो च, भिक्खवे, असङ्खतगामिमग्गो? इध, भिक्खवे, भिक्खु वीरियसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे… कतमो च, भिक्खवे, असङ्खतगामिमग्गो? इध, भिक्खवे, भिक्खु चित्तसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे… कतमो च, भिक्खवे, असङ्खतगामिमग्गो? इध, भिक्खवे, भिक्खु वीमंससमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे….
‘‘कतमो च, भिक्खवे, असङ्खतगामिमग्गो? इध, भिक्खवे, भिक्खु सद्धिन्द्रियं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे… कतमो ¶ च, भिक्खवे, असङ्खतगामिमग्गो? इध, भिक्खवे, भिक्खु वीरियिन्द्रियं भावेति विवेकनिस्सितं…पे… अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे… कतमो च, भिक्खवे, असङ्खतगामिमग्गो? इध, भिक्खवे, भिक्खु सतिन्द्रियं भावेति…पे… अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे… कतमो ¶ च, भिक्खवे, असङ्खतगामिमग्गो? इध, भिक्खवे, भिक्खु समाधिन्द्रियं भावेति…पे… अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे… कतमो च, भिक्खवे, असङ्खतगामिमग्गो? इध, भिक्खवे, भिक्खु पञ्ञिन्द्रियं भावेति विवेकनिस्सितं विरागनिस्सितं ¶ निरोधनिस्सितं वोस्सग्गपरिणामिं. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे….
‘‘कतमो ¶ च, भिक्खवे, असङ्खतगामिमग्गो? इध, भिक्खवे, भिक्खु सद्धाबलं भावेति विवेकनिस्सितं…पे… अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे… कतमो च, भिक्खवे, असङ्खतगामिमग्गो? इध, भिक्खवे, भिक्खु वीरियबलं भावेति…पे… अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे… कतमो च, भिक्खवे, असङ्खतगामिमग्गो? इध, भिक्खवे, भिक्खु सतिबलं भावेति…पे… अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे… कतमो ¶ च, भिक्खवे, असङ्खतगामिमग्गो? इध, भिक्खवे, भिक्खु समाधिबलं भावेति…पे… अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे… कतमो च, भिक्खवे, असङ्खतगामिमग्गो? इध, भिक्खवे, भिक्खु पञ्ञाबलं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे….
‘‘कतमो च, भिक्खवे, असङ्खतगामिमग्गो? इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति…पे… अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे… कतमो ¶ च, भिक्खवे, असङ्खतगामिमग्गो? इध, भिक्खवे, भिक्खु धम्मविचयसम्बोज्झङ्गं भावेति…पे… वीरियसम्बोज्झङ्गं भावेति…पे… पीतिसम्बोज्झङ्गं भावेति…पे… पस्सद्धिसम्बोज्झङ्गं भावेति…पे… समाधिसम्बोज्झङ्गं भावेति…पे… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे….
‘‘कतमो च, भिक्खवे, असङ्खतगामिमग्गो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो…पे… कतमो ¶ च, भिक्खवे, असङ्खतगामिमग्गो? इध, भिक्खवे, भिक्खु सम्मासङ्कप्पं भावेति ¶ …पे… सम्मावाचं भावेति…पे… सम्माकम्मन्तं भावेति…पे… सम्माआजीवं भावेति…पे… सम्मावायामं भावेति…पे… सम्मासतिं भावेति…पे… असङ्खतञ्च वो भिक्खवे, देसेस्सामि असङ्खतगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, असङ्खतं…पे…? कतमो च, भिक्खवे, असङ्खतगामिमग्गो? इध, भिक्खवे, भिक्खु सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं ¶ . अयं वुच्चति, भिक्खवे, असङ्खतगामिमग्गो. इति खो, भिक्खवे, देसितं वो मया असङ्खतं, देसितो असङ्खतगामिमग्गो. यं, भिक्खवे, सत्थारा करणीयं सावकानं हितेसिना अनुकम्पकेन अनुकम्पं उपादाय, कतं वो तं मया. एतानि, भिक्खवे, रुक्खमूलानि, एतानि सुञ्ञागारानि. झायथ, भिक्खवे, मा पमादत्थ; मा पच्छा ¶ विप्पटिसारिनो अहुवत्थ. अयं वो अम्हाकं अनुसासनी’’ति. पठमं.
२. अनतसुत्तं
३७८. ‘‘अनतञ्च वो, भिक्खवे, देसेस्सामि, अनतगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, अनतं…पे…’’. (यथा असङ्खतं तथा वित्थारेतब्बं). दुतियं.
३-३२. अनासवादिसुत्तं
३७९-४०८. ‘‘अनासवञ्च ¶ वो, भिक्खवे, देसेस्सामि अनासवगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, अनासवं…पे… सच्चञ्च वो, भिक्खवे, देसेस्सामि सच्चगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, सच्चं…पे… पारञ्च वो, भिक्खवे, देसेस्सामि पारगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, पारं…पे… निपुणञ्च वो, भिक्खवे, देसेस्सामि निपुणगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, निपुणं…पे… सुदुद्दसञ्च वो, भिक्खवे, देसेस्सामि सुदुद्दसगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, सुदुद्दसं…पे… अजज्जरञ्च वो, भिक्खवे, देसेस्सामि अजज्जरगामिञ्च ¶ मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, अजज्जरं…पे… धुवञ्च ¶ वो, भिक्खवे, देसेस्सामि धुवगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, धुवं…पे… अपलोकितञ्च वो, भिक्खवे, देसेस्सामि अपलोकितगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, अपलोकितं…पे… अनिदस्सनञ्च ¶ वो, भिक्खवे, देसेस्सामि अनिदस्सनगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, अनिदस्सनं…पे… निप्पपञ्चञ्च वो, भिक्खवे, देसेस्सामि निप्पपञ्चगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, निप्पपञ्चं…पे…?
‘‘सन्तञ्च वो, भिक्खवे, देसेस्सामि सन्तगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, सन्तं…पे… अमतञ्च वो, भिक्खवे, देसेस्सामि अमतगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, अमतं…पे… पणीतञ्च वो, भिक्खवे, देसेस्सामि पणीतगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, पणीतं…पे… सिवञ्च वो, भिक्खवे ¶ , देसेस्सामि सिवगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, सिवं…पे… खेमञ्च ¶ वो, भिक्खवे, देसेस्सामि खेमगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, खेमं…पे… तण्हाक्खयञ्च वो, भिक्खवे, देसेस्सामि तण्हाक्खयगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, तण्हाक्खयं…पे…?
‘‘अच्छरियञ्च वो, भिक्खवे, देसेस्सामि अच्छरियगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, अच्छरियं…पे… अब्भुतञ्च वो, भिक्खवे, देसेस्सामि अब्भुतगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, अब्भुतं…पे… अनीतिकञ्च ¶ वो, भिक्खवे, देसेस्सामि अनीतिकगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, अनीतिकं…पे… अनीतिकधम्मञ्च वो, भिक्खवे, देसेस्सामि अनीतिकधम्मगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, अनीतिकधम्मं…पे… निब्बानञ्च वो, भिक्खवे, देसेस्सामि निब्बानगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, निब्बानं…पे… अब्यापज्झञ्च [अब्यापज्झञ्च (सी. स्या. कं. पी.)] वो, भिक्खवे, देसेस्सामि अब्यापज्झगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, अब्यापज्झं…पे… विरागञ्च वो, भिक्खवे, देसेस्सामि विरागगामिञ्च मग्गं. तं सुणाथ. कतमो च, भिक्खवे, विरागो…पे…?
‘‘सुद्धिञ्च ¶ ¶ वो, भिक्खवे, देसेस्सामि सुद्धिगामिञ्च मग्गं. तं सुणाथ. कतमा च, भिक्खवे, सुद्धि…पे… मुत्तिञ्च वो, भिक्खवे, देसेस्सामि मुत्तिगामिञ्च मग्गं. तं सुणाथ. कतमा च, भिक्खवे, मुत्ति…पे… अनालयञ्च वो, भिक्खवे, देसेस्सामि अनालयगामिञ्च मग्गं. तं सुणाथ. कतमो च, भिक्खवे, अनालयो…पे… दीपञ्च वो, भिक्खवे, देसेस्सामि दीपगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, दीपं…पे… लेणञ्च वो, भिक्खवे, देसेस्सामि लेणगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, लेणं…पे… ताणञ्च ¶ वो, भिक्खवे, देसेस्सामि ताणगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, ताणं…पे… सरणञ्च वो, भिक्खवे, देसेस्सामि सरणगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, सरणं…पे…अनुसासनी’’ति? बात्तिंसतिमं.
३३. परायनसुत्तं
४०९. ‘‘परायनञ्च ¶ [परायणञ्च (पी. सी. अट्ठ.)] वो, भिक्खवे, देसेस्सामि परायनगामिञ्च मग्गं. तं सुणाथ. कतमञ्च, भिक्खवे, परायनं? यो, भिक्खवे, रागक्खयो दोसक्खयो ¶ मोहक्खयो – इदं वुच्चति, भिक्खवे, परायनं. कतमो च, भिक्खवे, परायनगामी मग्गो? कायगतासति. अयं वुच्चति, भिक्खवे, परायनगामिमग्गो. इति खो, भिक्खवे, देसितं वो मया परायनं, देसितो परायनगामिमग्गो. यं, भिक्खवे, सत्थारा करणीयं सावकानं हितेसिना अनुकम्पकेन अनुकम्पं उपादाय, कतं वो तं मया. एतानि, भिक्खवे, रुक्खमूलानि, एतानि सुञ्ञागारानि. झायथ, भिक्खवे, मा पमादत्थ; मा पच्छा विप्पटिसारिनो अहुवत्थ. अयं वो अम्हाकं अनुसासनी’’ति. (यथा असङ्खतं तथा वित्थारेतब्बं). तेत्तिंसतिमं.
दुतियो वग्गो.
तस्सुद्दानं –
असङ्खतं अनतं अनासवं, सच्चञ्च पारं निपुणं सुदुद्दसं;
अजज्जरं धुवं अपलोकितं, अनिदस्सनं निप्पपञ्च सन्तं.
अमतं ¶ पणीतञ्च सिवञ्च खेमं, तण्हाक्खयो अच्छरियञ्च अब्भुतं;
अनीतिकं अनीतिकधम्मं, निब्बानमेतं सुगतेन देसितं.
अब्यापज्झो ¶ विरागो च, सुद्धि मुत्ति अनालयो;
दीपो लेणञ्च ताणञ्च, सरणञ्च परायनन्ति.
असङ्खतसंयुत्तं समत्तं.