📜

१०. अब्याकतसंयुत्तं

१. खेमासुत्तं

४१०. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन खेमा भिक्खुनी कोसलेसु चारिकं चरमाना अन्तरा च सावत्थिं अन्तरा च साकेतं तोरणवत्थुस्मिं वासं उपगता होति. अथ खो राजा पसेनदि कोसलो साकेता सावत्थिं गच्छन्तो, अन्तरा च साकेतं अन्तरा च सावत्थिं तोरणवत्थुस्मिं एकरत्तिवासं उपगच्छि. अथ खो राजा पसेनदि कोसलो अञ्ञतरं पुरिसं आमन्तेसि – ‘‘एहि त्वं, अम्भो पुरिस, तोरणवत्थुस्मिं तथारूपं समणं वा ब्राह्मणं वा जान यमहं अज्ज पयिरुपासेय्य’’न्ति.

‘‘एवं, देवा’’ति खो सो पुरिसो रञ्ञो पसेनदिस्स कोसलस्स पटिस्सुत्वा केवलकप्पं तोरणवत्थुं आहिण्डन्तो [अन्वाहिण्डन्तो (सी.)] नाद्दस तथारूपं समणं वा ब्राह्मणं वा यं राजा पसेनदि कोसलो पयिरुपासेय्य. अद्दसा खो सो पुरिसो खेमं भिक्खुनिं तोरणवत्थुस्मिं वासं उपगतं. दिस्वान येन राजा पसेनदि कोसलो तेनुपसङ्कमि; उपसङ्कमित्वा राजानं पसेनदिं कोसलं एतदवोच –

‘‘नत्थि खो, देव, तोरणवत्थुस्मिं तथारूपो समणो वा ब्राह्मणो वा यं देवो पयिरुपासेय्य. अत्थि च खो, देव, खेमा नाम भिक्खुनी, तस्स भगवतो साविका अरहतो सम्मासम्बुद्धस्स. तस्सा खो पन अय्याय एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘पण्डिता, वियत्ता मेधाविनी बहुस्सुता चित्तकथा कल्याणपटिभाना’ति. तं देवो पयिरुपासतू’’ति.

अथ खो राजा पसेनदि कोसलो येन खेमा भिक्खुनी तेनुपसङ्कमि; उपसङ्कमित्वा खेमं भिक्खुनिं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो राजा पसेनदि कोसलो खेमं भिक्खुनिं एतदवोच – ‘‘किं नु खो, अय्ये, होति तथागतो परं मरणा’’ति? ‘‘अब्याकतं खो एतं, महाराज, भगवता – ‘होति तथागतो परं मरणा’’’ति. ‘‘किं पनय्ये, न होति तथागतो परं मरणा’’ति? ‘‘एतम्पि खो, महाराज, अब्याकतं भगवता – ‘न होति तथागतो परं मरणा’’’ति. ‘‘किं नु खो, अय्ये, होति च न च होति तथागतो परं मरणा’’ति? ‘‘अब्याकतं खो एतं, महाराज, भगवता – ‘होति च न च होति तथागतो परं मरणा’’’ति. ‘‘किं पनय्ये, नेव होति न न होति तथागतो परं मरणा’’ति. ‘‘एतम्पि खो, महाराज, अब्याकतं भगवता – ‘नेव होति न न होति तथागतो परं मरणा’’’ति.

‘‘‘किं नु खो, अय्ये, होति तथागतो परं मरणा’ति, इति पुट्ठा समाना – ‘अब्याकतं खो एतं, महाराज, भगवता – होति तथागतो परं मरणा’ति वदेसि. ‘किं पनय्ये, न होति तथागतो परं मरणा’ति इति पुट्ठा समाना – ‘एतम्पि खो, महाराज, अब्याकतं भगवता – न होति तथागतो परं मरणा’ति वदेसि. ‘किं नु खो, अय्ये, होति च न च होति तथागतो परं मरणा’ति इति पुट्ठा समाना – ‘अब्याकतं खो एतं, महाराज, भगवता – होति च न च होति तथागतो परं मरणा’ति वदेसि. ‘किं पनय्ये, नेव होति न न होति तथागतो परं मरणा’ति इति पुट्ठा समाना – ‘एतम्पि खो, महाराज, अब्याकतं भगवता – नेव होति न न होति तथागतो परं मरणा’ति वदेसि. ‘को नु खो , अय्ये, हेतु, को पच्चयो येनेतं अब्याकतं भगवता’’’ति?

‘‘तेन हि, महाराज, तञ्ञेवेत्थ पटिपुच्छिस्सामि. यथा ते खमेय्य तथा नं ब्याकरेय्यासि. तं किं मञ्ञसि, महाराज, अत्थि ते कोचि गणको वा मुद्दिको वा सङ्खायको वा यो पहोति गङ्गाय वालुकं [वालिकं (सी. स्या. कं.)] गणेतुं – एत्तका [एत्तिका (सी.)] वालुका इति वा, एत्तकानि वालुकसतानि इति वा, एत्तकानि वालुकसहस्सानि इति वा, एत्तकानि वालुकसतसहस्सानि इति वा’’ति? ‘‘नो हेतं, अय्ये’’. ‘‘अत्थि पन ते कोचि गणको वा मुद्दिको वा सङ्खायको वा यो पहोति महासमुद्दे उदकं गणेतुं – एत्तकानि उदकाळ्हकानि इति वा, एत्तकानि उदकाळ्हकसतानि इति वा, एत्तकानि उदकाळ्हकसहस्सानि इति वा, एत्तकानि उदकाळ्हकसतसहस्सानि इति वा’’ति? ‘‘नो हेतं, अय्ये’’. ‘‘तं किस्स हेतु’’? ‘‘महाय्ये, समुद्दो गम्भीरो अप्पमेय्यो दुप्परियोगाहो’’ति. ‘‘एवमेव खो, महाराज, येन रूपे तथागतं पञ्ञापयमानो पञ्ञापेय्य तं रूपं तथागतस्स पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मं. रूपसङ्खायविमुत्तो खो, महाराज, तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाहो – सेय्यथापि महासमुद्दो. ‘होति तथागतो परं मरणा’तिपि न उपेति, ‘न होति तथागतो परं मरणा’तिपि न उपेति, ‘होति च न च होति तथागतो परं मरणा’तिपि न उपेति, ‘नेव होति न न होति तथागतो परं मरणा’तिपि न उपेति.

‘‘याय वेदनाय तथागतं पञ्ञापयमानो पञ्ञापेय्य, सा वेदना तथागतस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावङ्कता आयतिं अनुप्पादधम्मा. वेदनासङ्खायविमुत्तो, महाराज, तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाहो – सेय्यथापि महासमुद्दो. ‘होति तथागतो परं मरणा’तिपि न उपेति, ‘न होति तथागतो परं मरणा’तिपि न उपेति, ‘होति च न च होति तथागतो परं मरणा’तिपि न उपेति, ‘नेव होति न न होति तथागतो परं मरणा’तिपि न उपेति.

‘‘याय सञ्ञा तथागतं…पे… येहि सङ्खारेहि तथागतं पञ्ञापयमानो पञ्ञापेय्य, ते सङ्खारा तथागतस्स पहीना उच्छिन्नमूला तालावत्थुकता अनभावङ्कता आयतिं अनुप्पादधम्मा. सङ्खारसङ्खायविमुत्तो खो, महाराज, तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाहो – सेय्यथापि महासमुद्दो. ‘होति तथागतो परं मरणा’तिपि न उपेति, ‘न होति तथागतो परं मरणा’तिपि न उपेति , ‘होति च न च होति तथागतो परं मरणा’तिपि न उपेति, ‘नेव होति न न होति तथागतो परं मरणा’तिपि न उपेति.

‘‘येन विञ्ञाणे तथागतं पञ्ञापयमानो पञ्ञापेय्य तं विञ्ञाणं तथागतस्स पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मं. विञ्ञाणसङ्खायविमुत्तो खो, महाराज, तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाहो – सेय्यथापि महासमुद्दो. ‘होति तथागतो परं मरणा’तिपि न उपेति, ‘न होति तथागतो परं मरणा’तिपि न उपेति, ‘होति च न च होति तथागतो परं मरणा’तिपि न उपेति, ‘नेव होति न न होति तथागतो परं मरणा’तिपि न उपेती’’ति. अथ खो राजा पसेनदि कोसलो खेमाय भिक्खुनिया भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना खेमं भिक्खुनिं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि.

अथ खो राजा पसेनदि कोसलो अपरेन समयेन येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो राजा पसेनदि कोसलो भगवन्तं एतदवोच – ‘‘किं नु खो, भन्ते, होति तथागतो परं मरणा’’ति? ‘‘अब्याकतं खो एतं, महाराज, मया – ‘होति तथागतो परं मरणा’’’ति. ‘‘किं पन, भन्ते, न होति तथागतो परं मरणा’’ति? ‘‘एतम्पि खो, महाराज, अब्याकतं मया – ‘न होति तथागतो परं मरणा’’’ति. ‘‘किं नु खो, भन्ते, होति च न च होति तथागतो परं मरणा’’ति ? ‘‘अब्याकतं खो एतं, महाराज, मया – ‘होति च न च होति तथागतो परं मरणा’’’ति. ‘‘किं पन, भन्ते, नेव होति न न होति तथागतो परं मरणा’’ति? ‘‘एतम्पि खो, महाराज, अब्याकतं मया – ‘नेव होति न न होति तथागतो परं मरणा’’’ति. ‘‘किं नु खो, भन्ते, होति तथागतो परं मरणा’’ति इति पुट्ठो समानो – ‘अब्याकतं खो एतं, महाराज, मया – होति तथागतो परं मरणा’ति वदेसि…पे…. ‘‘‘किं पन, भन्ते, नेव होति न न होति तथागतो परं मरणा’ति इति पुट्ठो समानो – ‘‘‘एतम्पि खो, महाराज, अब्याकतं मया – नेव होति न न होति तथागतो परं मरणा’ति वदेसि. को नु खो, भन्ते, हेतु, को पच्चयो, येनेतं अब्याकतं भगवता’’ति?

‘‘तेन हि, महाराज, तञ्ञेवेत्थ पटिपुच्छिस्सामि. यथा ते खमेय्य तथा नं ब्याकरेय्यासि. तं किं मञ्ञसि, महाराज, अत्थि ते कोचि गणको वा मुद्दिको वा सङ्खायको वा यो पहोति गङ्गाय वालुकं गणेतुं – एत्तका वालुका इति वा…पे… एत्तकानि वालुकसतसहस्सानि इति वा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘अत्थि पन ते कोचि गणको वा मुद्दिको वा सङ्खायको वा यो पहोति महासमुद्दे उदकं गणेतुं – एत्तकानि उदकाळ्हकानि इति वा…पे… एत्तकानि उदकाळ्हकसतसहस्सानि इति वा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘तं किस्स हेतु’’? ‘‘महा, भन्ते, समुद्दो गम्भीरो अप्पमेय्यो दुप्परियोगाहो. एवमेव खो, महाराज, येन रूपेन तथागतं पञ्ञापयमानो पञ्ञापेय्य, तं रूपं तथागतस्स पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मं. रूपसङ्खायविमुत्तो खो, महाराज, तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाहो – सेय्यथापि महासमुद्दो. ‘होति तथागतो परं मरणा’तिपि न उपेति…पे… ‘नेव होति न न होति तथागतो परं मरणा’तिपि न उपेति. याय वेदनाय…पे… याय सञ्ञाय…पे… येहि सङ्खारेहि…पे…’’.

‘‘येन विञ्ञाणेन तथागतं पञ्ञापयमानो पञ्ञापेय्य, तं विञ्ञाणं तथागतस्स पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावङ्कतं आयतिं अनुप्पादधम्मं. विञ्ञाणसङ्खायविमुत्तो खो, महाराज, तथागतो गम्भीरो अप्पमेय्यो दुप्परियोगाहो – सेय्यथापि महासमुद्दो. ‘होति तथागतो परं मरणा’तिपि न उपेति, ‘न होति तथागतो परं मरणा’तिपि न उपेति, ‘होति च न च होति तथागतो परं मरणा’तिपि न उपेति, ‘नेव होति न न होति तथागतो परं मरणा’तिपि न उपेती’’ति.

‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! यत्र हि नाम सत्थु चेव [सत्थुनो चेव (सी.)] साविकाय च अत्थेन अत्थो ब्यञ्जनेन ब्यञ्जनं संसन्दिस्सति , समेस्सति, न विरोधयिस्सति [विहायिस्सति (सी. स्या. कं.), विगायिस्सति (क.)] यदिदं अग्गपदस्मिं. एकमिदाहं, भन्ते, समयं खेमं भिक्खुनिं उपसङ्कमित्वा एतमत्थं अपुच्छिं. सापि मे अय्या एतेहि पदेहि एतेहि ब्यञ्जनेहि एतमत्थं ब्याकासि, सेय्यथापि भगवा. अच्छरियं, भन्ते, अब्भुतं, भन्ते! यत्र हि नाम सत्थु चेव साविकाय च अत्थेन अत्थो ब्यञ्जनेन ब्यञ्जनं संसन्दिस्सति, समेस्सति, न विरोधयिस्सति यदिदं अग्गपदस्मिं. हन्द दानि मयं, भन्ते, गच्छाम. बहुकिच्चा मयं बहुकरणीया’’ति. ‘‘यस्स दानि त्वं, महाराज, कालं मञ्ञसी’’ति. अथ खो राजा पसेनदि कोसलो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामीति. पठमं.

२. अनुराधसुत्तं

४११. एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. तेन खो पन समयेन आयस्मा अनुराधो भगवतो अविदूरे अरञ्ञकुटिकायं विहरति. अथ खो सम्बहुला अञ्ञतित्थिया परिब्बाजका येनायस्मा अनुराधो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मता अनुराधेन सद्धिं सम्मोदिंसु. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु . एकमन्तं निसिन्ना खो ते अञ्ञतित्थिया परिब्बाजका आयस्मन्तं अनुराधं एतदवोचुं – ‘‘यो सो, आवुसो अनुराध, तथागतो उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो, तं तथागतो इमेसु चतूसु ठानेसु पञ्ञापयमानो पञ्ञापेति – ‘होति तथागतो परं मरणा’ति वा, ‘न होति तथागतो परं मरणा’ति वा, ‘होति च न च होति तथागतो परं मरणा’ति वा, ‘नेव होति न न होति तथागतो परं मरणा’ति वा’’ति? ‘‘यो सो, आवुसो, तथागतो उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो, तं तथागतो अञ्ञत्र इमेहि चतूहि ठानेहि पञ्ञापयमानो पञ्ञापेति – ‘होति तथागतो परं मरणाति वा, ‘न होति तथागतो परं मरणा’ति वा, ‘होति च न च होति तथागतो परं मरणा’ति वा, नेव होति न न होति तथागतो परं मरणाति वा’’ति. एवं वुत्ते, ते अञ्ञतित्थिया परिब्बाजका आयस्मन्तं अनुराधं एतदवोचुं – ‘‘सो चायं [यो चायं (सी.)] भिक्खु नवो भविस्सति अचिरपब्बजितो, थेरो वा पन बालो अब्यत्तो’’ति. अथ खो ते अञ्ञतित्थिया परिब्बाजका आयस्मन्तं अनुराधं नववादेन च बालवादेन च अपसादेत्वा उट्ठायासना पक्कमिंसु.

अथ खो आयस्मतो अनुराधस्स अचिरपक्कन्तेसु अञ्ञतित्थियेसु परिब्बाजकेसु एतदहोसि – ‘‘सचे खो मं ते अञ्ञतित्थिया परिब्बाजका उत्तरिं पुच्छेय्युं, कथं ब्याकरमानो नु ख्वाहं तेसं अञ्ञतित्थियानं परिब्बाजकानं वुत्तवादी चेव भगवतो अस्सं, न च भगवन्तं अभूतेन अब्भाचिक्खेय्यं, धम्मस्स चानुधम्मं ब्याकरेय्यं, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छेय्या’’ति? अथ खो आयस्मा अनुराधो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा अनुराधो भगवन्तं एतदवोच – ‘‘इधाहं, भन्ते, भगवतो अविदूरे अरञ्ञकुटिकायं विहरामि. अथ खो, भन्ते, सम्बहुला अञ्ञतित्थिया परिब्बाजका येनाहं तेनुपसङ्कमिंसु; उपसङ्कमित्वा मया सद्धिं सम्मोदिंसु. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो, भन्ते, ते अञ्ञतित्थिया परिब्बाजका मं एतदवोचुं – ‘‘यो सो, आवुसो अनुराध, तथागतो उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो, तं तथागतो इमेसु चतूसु ठानेसु पञ्ञापयमानो पञ्ञापेति – ‘होति तथागतो परं मरणा’ति वा…पे… ‘नेव होति न न होति तथागतो परं मरणा’ति वा’’ति? एवं वुत्ताहं, भन्ते, ते अञ्ञतित्थिये परिब्बाजके एतदवोचं – ‘‘यो सो, आवुसो , तथागतो उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो, तं तथागतो अञ्ञत्र इमेहि चतूहि ठानेहि पञ्ञापयमानो पञ्ञापेति – ‘होति तथागतो परं मरणा’ति वा…पे… ‘नेव होति न न होति तथागतो परं मरणा’ति वा’’ति. एवं वुत्ते, भन्ते, ते अञ्ञतित्थिया परिब्बाजका मं एतदवोचुं – ‘‘सो चायं भिक्खु नवो भविस्सति अचिरपब्बजितो थेरो वा पन बालो अब्यत्तो’’ति. अथ खो मं, भन्ते, ते अञ्ञतित्थिया परिब्बाजका नववादेन च बालवादेन च अपसादेत्वा उट्ठायासना पक्कमिंसु. तस्स मय्हं, भन्ते, अचिरपक्कन्तेसु तेसु अञ्ञतित्थियेसु परिब्बाजकेसु एतदहोसि – ‘‘सचे खो मं ते अञ्ञतित्थिया परिब्बाजका उत्तरिं पुच्छेय्युं, कथं ब्याकरमानो नु ख्वाहं तेसं अञ्ञतित्थियानं परिब्बाजकानं वुत्तवादी चेव भगवतो अस्सं, न च भगवन्तं अभूतेन अब्भाचिक्खेय्यं, धम्मस्स चानुधम्मं ब्याकरेय्यं, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छेय्या’’ति?

‘‘तं किं मञ्ञसि, अनुराध, रूपं निच्चं वा अनिच्चं वा’’ति?

‘‘अनिच्चं, भन्ते’’.

‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति?

‘‘दुक्खं, भन्ते’’.

‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति?

‘‘नो हेतं, भन्ते’’.

‘‘वेदना निच्चा वा अनिच्चा वा’’ति?…पे… सञ्ञा …पे… सङ्खारा…पे… ‘‘विञ्ञाणं निच्चं वा अनिच्चं वा’’ति?

‘‘अनिच्चं, भन्ते’’.

‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति?

‘‘दुक्खं, भन्ते’’.

‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति?

‘‘नो हेतं, भन्ते’’.

‘‘तस्मातिह, अनुराध, यं किञ्चि रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. या काचि वेदना अतीतानागतपच्चुप्पन्ना…पे… या काचि सञ्ञा…पे… ये केचि सङ्खारा…पे… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं विञ्ञाणं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दट्ठब्बं. एवं पस्सं, अनुराध, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति, वेदनायपि निब्बिन्दति, सञ्ञायपि निब्बिन्दति, सङ्खारेसुपि निब्बिन्दति, विञ्ञाणस्मिम्पि निब्बिन्दति. निब्बिन्दं विरज्जति; विरागा विमुच्चति; विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति.

‘‘तं किं मञ्ञसि, अनुराध, रूपं तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदनं तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘सञ्ञं तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘सङ्खारे तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘विञ्ञाणं तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘तं किं मञ्ञसि, अनुराध, रूपस्मिं तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘अञ्ञत्र रूपा तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘वेदनाय…पे… अञ्ञत्र वेदनाय…पे… सञ्ञाय…पे… अञ्ञत्र सञ्ञाय…पे… सङ्खारेसु…पे… अञ्ञत्र सङ्खारेहि…पे… विञ्ञाणस्मिं तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘अञ्ञत्र विञ्ञाणा तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’.

‘‘तं किं मञ्ञसि, अनुराध, रूपं, वेदनं, सञ्ञं, सङ्खारे, विञ्ञाणं तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘तं किं मञ्ञसि, अनुराध, अयं सो अरूपी अवेदनो असञ्ञी असङ्खारो अविञ्ञाणो तथागतोति समनुपस्ससी’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘एत्थ च ते, अनुराध, दिट्ठेव धम्मे सच्चतो थेततो तथागते अनुपलब्भियमाने [तथागतो अनुपलब्भियमानो (स्या. क.), तथागते अनुपलब्भमाने (?)] कल्लं नु ते तं वेय्याकरणं [वेय्याकरणाय (सी.)] – यो सो, आवुसो, तथागतो उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो, तं तथागतो अञ्ञत्र इमेहि चतूहि ठानेहि पञ्ञापयमानो पञ्ञापेति – ‘‘‘होति तथागतो परं मरणा’ति वा…पे… ‘नेव होति न न होति तथागतो परं मरणा’ति वा’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘साधु साधु, अनुराध! पुब्बे चाहं, अनुराध, एतरहि च दुक्खञ्चेव पञ्ञापेमि दुक्खस्स च निरोध’’न्ति. दुतियं.

३. पठमसारिपुत्तकोट्ठिकसुत्तं

४१२. एकं समयं आयस्मा च सारिपुत्तो, आयस्मा च महाकोट्ठिको बाराणसियं विहरन्ति इसिपतने मिगदाये. अथ खो आयस्मा महाकोट्ठिको सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा सारिपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता सारिपुत्तेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा महाकोट्ठिको आयस्मन्तं सारिपुत्तं एतदवोच –

‘‘किं नु खो, आवुसो सारिपुत्त, होति तथागतो परं मरणा’’ति? ‘‘अब्याकतं खो एतं, आवुसो, भगवता – ‘होति तथागतो परं मरणा’’’ति. ‘‘किं पनावुसो, न होति तथागतो परं मरणा’’ति? ‘‘एतम्पि खो, आवुसो, अब्याकतं भगवता – ‘न होति तथागतो परं मरणा’’’ति. ‘‘किं नु खो, आवुसो, होति च न च होति तथागतो परं मरणा’’ति? ‘‘अब्याकतं खो एतं, आवुसो, भगवता – ‘होति च न च होति तथागतो परं मरणा’’’ति. ‘‘किं पनावुसो, नेव होति न न होति तथागतो परं मरणा’’ति? ‘‘एतम्पि खो, आवुसो, अब्याकतं भगवता – ‘नेव होति न न होति तथागतो परं मरणा’’’ति.

‘‘‘किं नु खो, आवुसो, होति तथागतो परं मरणा’ति इति पुट्ठो समानो, ‘अब्याकतं खो एतं, आवुसो, भगवता – होति तथागतो परं मरणा’ति वदेसि…पे… ‘किं पनावुसो, नेव होति न न होति तथागतो परं मरणा’ति इति पुट्ठो समानो – ‘एतम्पि खो, आवुसो, अब्याकतं भगवता – नेव होति न न होति तथागतो परं मरणा’ति वदेसि. को नु खो, आवुसो, हेतु, को पच्चयो येनेतं अब्याकतं भगवता’’ति?

‘‘होति तथागतो परं मरणाति खो, आवुसो, रूपगतमेतं. न होति तथागतो परं मरणाति, रूपगतमेतं. होति च न च होति तथागतो परं मरणाति, रूपगतमेतं. नेव होति न न होति तथागतो परं मरणाति, रूपगतमेतं. होति तथागतो परं मरणाति खो, आवुसो, वेदनागतमेतं. न होति तथागतो परं मरणाति, वेदनागतमेतं. होति च न च होति तथागतो परं मरणाति, वेदनागतमेतं. नेव होति न न होति तथागतो परं मरणाति, वेदनागतमेतं. होति तथागतो परं मरणाति खो, आवुसो, सञ्ञागतमेतं. न होति तथागतो परं मरणाति, सञ्ञागतमेतं. होति च न च होति तथागतो परं मरणाति, सञ्ञागतमेतं. नेव होति न न होति तथागतो परं मरणाति, सञ्ञागतमेतं. होति तथागतो परं मरणाति खो, आवुसो, सङ्खारगतमेतं . न होति तथागतो परं मरणाति, सङ्खारगतमेतं. होति च न च होति तथागतो परं मरणाति, सङ्खारगतमेतं. नेव होति न न होति तथागतो परं मरणाति, सङ्खारगतमेतं. होति तथागतो परं मरणाति खो, आवुसो, विञ्ञाणगतमेतं. न होति तथागतो परं मरणाति, विञ्ञाणगतमेतं. होति च न च होति तथागतो परं मरणाति, विञ्ञाणगतमेतं. नेव होति न न होति तथागतो परं मरणाति, विञ्ञाणगतमेतं. अयं खो, आवुसो, हेतु अयं पच्चयो, येनेतं अब्याकतं भगवता’’ति. ततियं.

४. दुतियसारिपुत्तकोट्ठिकसुत्तं

४१३. एकं समयं आयस्मा च सारिपुत्तो, आयस्मा च महाकोट्ठिको बाराणसियं विहरन्ति इसिपतने मिगदाये…पे… (सायेव पुच्छा) ‘‘को नु खो, आवुसो, हेतु, को पच्चयो, येनेतं अब्याकतं भगवता’’ति? ‘‘रूपं खो, आवुसो, अजानतो अपस्सतो यथाभूतं, रूपसमुदयं अजानतो अपस्सतो यथाभूतं, रूपनिरोधं अजानतो अपस्सतो यथाभूतं , रूपनिरोधगामिनिं पटिपदं अजानतो अपस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स होति; ‘न होति तथागतो परं मरणा’तिपिस्स होति; ‘होति च न च होति तथागतो परं मरणा’तिपिस्स होति; ‘नेव होति न न होति तथागतो परं मरणा’तिपिस्स होति. वेदनं…पे… सञ्ञं…पे… सङ्खारे…पे… विञ्ञाणं अजानतो अपस्सतो यथाभूतं, विञ्ञाणसमुदयं अजानतो अपस्सतो यथाभूतं, विञ्ञाणनिरोधं अजानतो अपस्सतो यथाभूतं, विञ्ञाणनिरोधगामिनिं पटिपदं अजानतो अपस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स होति; ‘न होति तथागतो परं मरणा’तिपिस्स होति; ‘होति च न च होति तथागतो परं मरणा’तिपिस्स होति; ‘नेव होति न न होति तथागतो परं मरणा’’’तिपिस्स होति.

‘‘रूपञ्च खो, आवुसो, जानतो पस्सतो यथाभूतं, रूपसमुदयं जानतो पस्सतो यथाभूतं, रूपनिरोधं जानतो पस्सतो यथाभूतं, रूपनिरोधगामिनिं पटिपदं जानतो पस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स न होति…पे… ‘नेव होति न न होति तथागतो परं मरणा’तिपिस्स न होति. वेदनं…पे… सञ्ञं…पे… सङ्खारे…पे… विञ्ञाणं जानतो पस्सतो यथाभूतं, विञ्ञाणसमुदयं जानतो पस्सतो यथाभूतं, विञ्ञाणनिरोधं जानतो पस्सतो यथाभूतं, विञ्ञाणनिरोधगामिनिं पटिपदं जानतो पस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स न होति; ‘न होति तथागतो परं मरणा’तिपिस्स न होति; ‘होति च न च होति तथागतो परं मरणा’तिपिस्स न होति; ‘नेव होति न न होति तथागतो परं मरणा’तिपिस्स न होति. अयं खो, आवुसो, हेतु अयं पच्चयो, येनेतं अब्याकतं भगवता’’ति. चतुत्थं.

५. ततियसारिपुत्तकोट्ठिकसुत्तं

४१४. एकं समयं आयस्मा च सारिपुत्तो, आयस्मा च महाकोट्ठिको बाराणसियं विहरन्ति इसिपतने मिगदाये…पे… (सायेव पुच्छा) ‘‘को नु खो, आवुसो, हेतु को पच्चयो, येनेतं अब्याकतं भगवता’’ति? ‘‘रूपे खो, आवुसो, अविगतरागस्स अविगतच्छन्दस्स अविगतपेमस्स अविगतपिपासस्स अविगतपरिळाहस्स अविगततण्हस्स ‘होति तथागतो परं मरणा’तिपिस्स होति…पे… ‘नेव होति न न होति तथागतो परं मरणा’तिपिस्स होति. वेदनाय…पे… सञ्ञाय…पे… सङ्खारेसु…पे… विञ्ञाणे अविगतरागस्स अविगतच्छन्दस्स अविगतपेमस्स अविगतपिपासस्स अविगतपरिळाहस्स अविगततण्हस्स ‘होति तथागतो परं मरणा’तिपिस्स होति…पे… ‘नेव होति न न होति तथागतो परं मरणा’तिपिस्स होति. रूपे च खो, आवुसो, विगतरागस्स…पे… वेदनाय…पे… सञ्ञाय…पे… सङ्खारेसु…पे… विञ्ञाणे विगतरागस्स विगतच्छन्दस्स विगतपेमस्स विगतपिपासस्स विगतपरिळाहस्स विगततण्हस्स ‘होति तथागतो परं मरणा’तिपिस्स न होति…पे… ‘नेव होति न न होति तथागतो परं मरणा’तिपिस्स न होति. अयं खो, आवुसो, हेतु, अयं पच्चयो, येनेतं अब्याकतं भगवता’’ति. पञ्चमं.

६. चतुत्थसारिपुत्तकोट्ठिकसुत्तं

४१५. एकं समयं आयस्मा च सारिपुत्तो, आयस्मा च महाकोट्ठिको बाराणसियं विहरन्ति इसिपतने मिगदाये. अथ खो आयस्मा सारिपुत्तो सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा महाकोट्ठिको तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता महाकोट्ठिकेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो आयस्मन्तं महाकोट्ठिकं एतदवोच – ‘‘‘किं नु खो, आवुसो कोट्ठिक, होति तथागतो परं मरणा’ति…पे… ‘किं पनावुसो, नेव होति न न होति तथागतो परं मरणा’ति इति पुट्ठो समानो – ‘एतम्पि खो, आवुसो, अब्याकतं भगवता – नेव होति न न होति तथागतो परं मरणा’ति वदेसि’’. ‘‘को नु खो, आवुसो, हेतु, को पच्चयो, येनेतं अब्याकतं भगवता’’ति?

‘‘रूपारामस्स खो, आवुसो, रूपरतस्स रूपसम्मुदितस्स रूपनिरोधं अजानतो अपस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स होति; ‘न होति तथागतो परं मरणा’तिपिस्स होति; ‘होति च न च होति तथागतो परं मरणा’तिपिस्स होति; ‘नेव होति न न होति तथागतो परं मरणा’तिपिस्स होति. वेदनारामस्स खो, आवुसो, वेदनारतस्स वेदनासम्मुदितस्स, वेदनानिरोधं अजानतो अपस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स होति…पे… सञ्ञारामस्स खो, आवुसो…पे… सङ्खारारामस्स खो आवुसो…पे… विञ्ञाणारामस्स खो, आवुसो, विञ्ञाणरतस्स विञ्ञाणसम्मुदितस्स विञ्ञाणनिरोधं अजानतो अपस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स होति…पे… ‘नेव होति न न होति तथागतो परं मरणा’तिपिस्स होति’’.

‘‘न रूपारामस्स खो, आवुसो, न रूपरतस्स न रूपसम्मुदितस्स, रूपनिरोधं जानतो पस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स न होति…पे… ‘नेव होति न न होति तथागतो परं मरणा’तिपिस्स न होति. न वेदनारामस्स खो, आवुसो…पे… न सञ्ञारामस्स खो, आवुसो…पे… न सङ्खारारामस्स खो, आवुसो…पे… न विञ्ञाणारामस्स खो, आवुसो, न विञ्ञाणरतस्स न विञ्ञाणसम्मुदितस्स, विञ्ञाणनिरोधं जानतो पस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स न होति…पे… ‘नेव होति न न होति तथागतो परं मरणा’तिपिस्स न होति. अयं खो, आवुसो, हेतु, अयं पच्चयो, येनेतं अब्याकतं भगवता’’ति.

‘‘सिया पनावुसो, अञ्ञोपि परियायो, येनेतं अब्याकतं भगवता’’ति? ‘‘सिया, आवुसो. भवारामस्स खो, आवुसो, भवरतस्स भवसम्मुदितस्स, भवनिरोधं अजानतो अपस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स होति…पे… ‘नेव होति न न होति तथागतो परं मरणा’तिपिस्स होति. न भवारामस्स खो, आवुसो, न भवरतस्स न भवसम्मुदितस्स, भवनिरोधं जानतो पस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स न होति…पे… ‘नेव होति न न होति तथागतो परं मरणा’तिपिस्स न होति. अयम्पि खो, आवुसो, परियायो, येनेतं अब्याकतं भगवता’’ति.

‘‘सिया पनावुसो, अञ्ञोपि परियायो, येनेतं अब्याकतं भगवता’’ति? ‘‘सिया, आवुसो. उपादानारामस्स खो, आवुसो, उपादानरतस्स उपादानसम्मुदितस्स, उपादाननिरोधं अजानतो अपस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स होति…पे… ‘नेव होति न न होति तथागतो परं मरणा’तिपिस्स होति. न उपादानारामस्स खो, आवुसो, न उपादानरतस्स न उपादानसम्मुदितस्स, उपादाननिरोधं जानतो पस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स न होति…पे… ‘नेव, होति न न होति तथागतो परं मरणा’तिपिस्स न होति. अयम्पि खो आवुसो, परियायो, येनेतं अब्याकतं भगवता’’ति.

‘‘सिया पनावुसो, अञ्ञोपि परियायो, येनेतं अब्याकतं भगवता’’ति? ‘‘सिया, आवुसो. तण्हारामस्स खो, आवुसो, तण्हारतस्स तण्हासम्मुदितस्स, तण्हानिरोधं अजानतो अपस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स होति…पे… ‘नेव होति न न होति तथागतो परं मरणा’तिपिस्स होति. न तण्हारामस्स खो, आवुसो, न तण्हारतस्स न तण्हासम्मुदितस्स, तण्हानिरोधं जानतो पस्सतो यथाभूतं, ‘होति तथागतो परं मरणा’तिपिस्स न होति…पे. … ‘नेव होति न न होति तथागतो परं मरणा’तिपिस्स न होति. अयम्पि खो, आवुसो, परियायो, येनेतं अब्याकतं भगवता’’ति.

‘‘सिया पनावुसो, अञ्ञोपि परियायो, येनेतं अब्याकतं भगवता’’ति? ‘‘एत्थ दानि, आवुसो सारिपुत्त, इतो उत्तरि किं इच्छसि? तण्हासङ्खयविमुत्तस्स, आवुसो सारिपुत्त, भिक्खुनो वट्टं [वत्तं (स्या. कं. क.) वद्धं (पी.)] नत्थि पञ्ञापनाया’’ति. छट्ठं.

७. मोग्गल्लानसुत्तं

४१६. अथ खो वच्छगोत्तो परिब्बाजको येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता महामोग्गल्लानेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको आयस्मन्तं महामोग्गल्लानं एतदवोच –

‘‘किं नु खो, भो मोग्गल्लान, सस्सतो लोको’’ति? ‘‘अब्याकतं खो एतं, वच्छ, भगवता – ‘सस्सतो लोको’’’ति. ‘‘किं पन, भो मोग्गल्लान, असस्सतो लोको’’ति? ‘‘एतम्पि खो, वच्छ, अब्याकतं भगवता – ‘असस्सतो लोको’’’ति. ‘‘किं नु खो, भो मोग्गल्लान, अन्तवा लोको’’ति? ‘‘अब्याकतं खो एतं, वच्छ, भगवता – ‘अन्तवा लोको’’’ति. ‘‘किं पन, भो मोग्गल्लान, अनन्तवा लोको’’ति? ‘‘एतम्पि खो, वच्छ, अब्याकतं भगवता – ‘अनन्तवा लोको’’’ति. ‘‘किं नु खो, भो मोग्गल्लान, तं जीवं तं सरीर’’न्ति? ‘‘अब्याकतं खो एतं, वच्छ, भगवता – ‘तं जीवं तं सरीर’’’न्ति. ‘‘किं पन, भो मोग्गल्लान, अञ्ञं जीवं अञ्ञं सरीर’’न्ति? ‘‘एतम्पि खो, वच्छ, अब्याकतं भगवता – ‘अञ्ञं जीवं अञ्ञं सरीर’’’न्ति. ‘‘किं नु खो, भो मोग्गल्लान, होति तथागतो परं मरणा’’ति? ‘‘अब्याकतं खो एतं, वच्छ, भगवता – ‘होति तथागतो परं मरणा’’’ति. ‘‘किं पन, भो मोग्गल्लान, न होति तथागतो परं मरणा’’ति? ‘‘एतम्पि खो, वच्छ, अब्याकतं भगवता – ‘न होति तथागतो परं मरणा’’’ति. ‘‘किं नु खो, भो मोग्गल्लान, होति च न च होति तथागतो परं मरणा’’ति? ‘‘अब्याकतं खो एतं, वच्छ, भगवता – ‘होति च न च होति तथागतो परं मरणा’’’ति. ‘‘किं पन, भो मोग्गल्लान, नेव होति न न होति तथागतो परं मरणा’’ति? ‘‘एतम्पि खो, वच्छ, अब्याकतं भगवता – ‘नेव होति न न होति तथागतो परं मरणा’’’ति.

‘‘को नु खो, भो मोग्गल्लान, हेतु को पच्चयो, येन अञ्ञतित्थियानं परिब्बाजकानं एवं पुट्ठानं एवं वेय्याकरणं होति – सस्सतो लोकोति वा, असस्सतो लोकोति वा, अन्तवा लोकोति वा, अनन्तवा लोकोति वा, तं जीवं तं सरीरन्ति वा, अञ्ञं जीवं अञ्ञं सरीरन्ति वा, होति तथागतो परं मरणाति वा, न होति तथागतो परं मरणाति वा, होति च न च होति तथागतो परं मरणाति वा, नेव होति न न होति तथागतो परं मरणाति वा? को पन, भो मोग्गल्लान, हेतु को पच्चयो, येन समणस्स गोतमस्स एवं पुट्ठस्स न एवं वेय्याकरणं होति – सस्सतो लोकोतिपि, असस्सतो लोकोतिपि, अन्तवा लोकोतिपि, अनन्तवा लोकोतिपि, तं जीवं तं सरीरन्तिपि, अञ्ञं जीवं अञ्ञं सरीरन्तिपि, होति तथागतो परं मरणातिपि, न होति तथागतो परं मरणातिपि, होति च न च होति तथागतो परं मरणातिपि, नेव होति न न होति तथागतो परं मरणातिपी’’ति?

‘‘अञ्ञतित्थिया खो, वच्छ, परिब्बाजका चक्खुं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सन्ति…पे… जिव्हं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सन्ति…पे… मनं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सन्ति. तस्मा अञ्ञतित्थियानं परिब्बाजकानं एवं पुट्ठानं एवं वेय्याकरणं होति – सस्सतो लोकोति वा…पे… नेव होति न न होति तथागतो परं मरणाति वा. तथागतो च खो, वच्छ, अरहं सम्मासम्बुद्धो चक्खुं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति…पे… जिव्हं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति…पे… मनं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति. तस्मा तथागतस्स एवं पुट्ठस्स न एवं वेय्याकरणं होति – सस्सतो लोकोतिपि…पे… नेव होति न न होति तथागतो परं मरणातिपी’’ति.

अथ खो वच्छगोत्तो परिब्बाजको उट्ठायासना येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच – ‘‘किं नु खो, भो गोतम, सस्सतो लोको’’ति? अब्याकतं खो एतं, वच्छ, मया – ‘सस्सतो लोको’ति…पे…. ‘‘किं पन, भो गोतम, नेव होति न न होति तथागतो परं मरणा’’ति? ‘‘एतम्पि खो, वच्छ, अब्याकतं मया – ‘नेव होति न न होति तथागतो परं मरणा’’’ति.

‘‘को नु खो, भो गोतम, हेतु को पच्चयो, येन अञ्ञतित्थियानं परिब्बाजकानं एवं पुट्ठानं एवं वेय्याकरणं होति – ‘सस्सतो लोको’ति वा…पे… ‘नेव होति न न होति तथागतो परं मरणा’ति वा? को पन, भो गोतम, हेतु को पच्चयो, येन भोतो गोतमस्स एवं पुट्ठस्स न एवं वेय्याकरणं होति – ‘सस्सतो लोको’तिपि…पे… ‘नेव होति न न होति तथागतो परं मरणा’तिपी’’ति?

‘‘अञ्ञतित्थिया खो, वच्छ, परिब्बाजका चक्खुं ‘एतं मम, एसोहमस्मि , एसो मे अत्ता’ति समनुपस्सन्ति…पे… जिव्हं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सन्ति…पे… मनं ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्सन्ति. तस्मा अञ्ञतित्थियानं परिब्बाजकानं एवं पुट्ठानं एवं वेय्याकरणं होति – ‘सस्सतो लोको’ति वा…पे… ‘नेव होति न न होति तथागतो परं मरणा’ति वा. तथागतो च खो, वच्छ, अरहं सम्मासम्बुद्धो चक्खुं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति…पे… जिव्हं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति…पे… मनं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सति. तस्मा तथागतस्स एवं पुट्ठस्स न एवं वेय्याकरणं होति – ‘सस्सतो लोको’तिपि, ‘असस्सतो लोको’तिपि, ‘अन्तवा लोको’तिपि, ‘अनन्तवा लोको’तिपि, ‘तं जीवं तं सरीर’न्तिपि, ‘अञ्ञं जीवं अञ्ञं सरीर’न्तिपि, ‘होति तथागतो परं मरणा’तिपि, ‘न होति तथागतो परं मरणा’तिपि, ‘होति च न च होति तथागतो परं मरणा’तिपि, ‘नेव होति न न होति तथागतो परं मरणा’तिपी’’ति.

‘‘अच्छरियं, भो गोतम, अब्भुतं, भो गोतम! यत्र हि नाम सत्थु च [सत्थुस्स च (सी. पी.), सत्थु चेव (खेमासुत्ते)] सावकस्स च अत्थेन अत्थो ब्यञ्जनेन ब्यञ्जनं संसन्दिस्सति समेस्सति न विरोधयिस्सति, यदिदं अग्गपदस्मिं. इदानाहं, भो गोतम, समणं महामोग्गल्लानं उपसङ्कमित्वा एतमत्थं अपुच्छिं. समणोपि मे मोग्गल्लानो एतेहि पदेहि एतेहि ब्यञ्जनेहि तमत्थं ब्याकासि, सेय्यथापि भवं गोतमो. अच्छरियं, भो गोतम, अब्भुतं, भो गोतम ! यत्र हि नाम सत्थु च सावकस्स च अत्थेन अत्थो ब्यञ्जनेन ब्यञ्जनं संसन्दिस्सति समेस्सति न विरोधयिस्सति, यदिदं अग्गपदस्मि’’न्ति. सत्तमं.

८. वच्छगोत्तसुत्तं

४१७. अथ खो वच्छगोत्तो परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच – ‘‘किं नु खो, भो गोतम, सस्सतो लोको’’ति? अब्याकतं खो एतं, वच्छ, मया – ‘सस्सतो लोको’ति…पे…. ‘‘किं पन, भो गोतम, ‘नेव होति न न होति तथागतो परं मरणा’’’ति? ‘‘एतम्पि खो, वच्छ, अब्याकतं मया – ‘नेव होति न न होति तथागतो परं मरणा’’’ति.

‘‘को नु खो, भो गोतम, हेतु, को पच्चयो, येन अञ्ञतित्थियानं परिब्बाजकानं एवं पुट्ठानं एवं वेय्याकरणं होति – ‘सस्सतो लोको’ति वा…पे… ‘नेव होति न न होति तथागतो परं मरणा’ति वा? को पन, भो गोतम, हेतु, को पच्चयो, येन भोतो गोतमस्स एवं पुट्ठस्स न एवं वेय्याकरणं होति – ‘सस्सतो लोको’तिपि…पे… ‘नेव होति न न होति तथागतो परं मरणा’तिपी’’ति?

‘‘अञ्ञतित्थिया खो, वच्छ, परिब्बाजका रूपं अत्ततो समनुपस्सन्ति, रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानं . वेदनं अत्ततो समनुपस्सन्ति…पे… सञ्ञं…पे… सङ्खारे…पे… विञ्ञाणं अत्ततो समनुपस्सन्ति, विञ्ञाणवन्तं वा अत्तानं, अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानं. तस्मा अञ्ञतित्थियानं परिब्बाजकानं एवं पुट्ठानं एवं वेय्याकरणं होति – ‘सस्सतो लोको’ति वा…पे… ‘नेव होति न न होति तथागतो परं मरणा’ति वा. तथागतो च खो, वच्छ, अरहं सम्मासम्बुद्धो न रूपं अत्ततो समनुपस्सति, न रूपवन्तं वा अत्तानं, न अत्तनि वा रूपं, न रूपस्मिं वा अत्तानं. न वेदनं अत्ततो समनुपस्सति…पे… न सञ्ञं…पे… न सङ्खारे…पे… न विञ्ञाणं अत्ततो समनुपस्सति, न विञ्ञाणवन्तं वा अत्तानं, न अत्तनि वा विञ्ञाणं, न विञ्ञाणस्मिं वा अत्तानं. तस्मा तथागतस्स एवं पुट्ठस्स न एवं वेय्याकरणं होति – ‘सस्सतो लोको’तिपि…पे… ‘नेव होति न न होति तथागतो परं मरणा’तिपी’’ति.

अथ खो वच्छगोत्तो परिब्बाजको उट्ठायासना येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता महामोग्गल्लानेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको आयस्मन्तं महामोग्गल्लानं एतदवोच – ‘‘किं नु खो, भो मोग्गल्लान, सस्सतो लोको’’ति? अब्याकतं खो एतं, वच्छ, भगवता – ‘सस्सतो लोको’ति…पे…. ‘‘किं पन, भो मोग्गल्लान, ‘नेव होति न न होति तथागतो परं मरणा’’’ति? ‘‘एतम्पि खो, वच्छ, अब्याकतं भगवता – ‘नेव होति न न होति तथागतो परं मरणा’’’ति.

‘‘को नु खो, भो मोग्गल्लान, हेतु, को पच्चयो, येन अञ्ञतित्थियानं परिब्बाजकानं एवं पुट्ठानं एवं वेय्याकरणं होति – ‘सस्सतो लोको’ति वा…पे… ‘नेव होति न न होति तथागतो परं मरणा’ति वा? को पन, भो मोग्गल्लान, हेतु, को पच्चयो येन समणस्स गोतमस्स एवं पुट्ठस्स न एवं वेय्याकरणं होति – ‘सस्सतो लोको’तिपि…पे… ‘नेव होति न न होति तथागतो परं मरणा’तिपी’’ति?

‘‘अञ्ञतित्थिया खो, वच्छ, परिब्बाजका रूपं अत्ततो समनुपस्सन्ति, रूपवन्तं वा अत्तानं, अत्तनि वा रूपं, रूपस्मिं वा अत्तानं. वेदनं अत्ततो समनुपस्सन्ति…पे… सञ्ञं…पे… सङ्खारे…पे… विञ्ञाणं अत्ततो समनुपस्सन्ति, विञ्ञाणवन्तं वा अत्तानं, अत्तनि वा विञ्ञाणं, विञ्ञाणस्मिं वा अत्तानं. तस्मा अञ्ञतित्थियानं परिब्बाजकानं एवं पुट्ठानं एवं वेय्याकरणं होति – ‘सस्सतो लोको’ति वा…पे… ‘नेव होति न न होति तथागतो परं मरणा’ति वा. तथागतो च खो, वच्छ, अरहं सम्मासम्बुद्धो न रूपं अत्ततो समनुपस्सति, न रूपवन्तं वा अत्तानं, न अत्तनि वा रूपं, न रूपस्मिं वा अत्तानं. न वेदनं अत्ततो समनुपस्सति…पे… न सञ्ञं…पे… न सङ्खारे…पे… न विञ्ञाणं अत्ततो समनुपस्सति, न विञ्ञाणवन्तं वा अत्तानं, न अत्तनि वा विञ्ञाणं, न विञ्ञाणस्मिं वा अत्तानं. तस्मा तथागतस्स एवं पुट्ठस्स न एवं वेय्याकरणं होति – ‘सस्सतो लोको’तिपि, ‘असस्सतो लोको’तिपि, ‘अन्तवा लोको’तिपि, ‘अनन्तवा लोको’तिपि, ‘तं जीवं तं सरीर’न्तिपि, ‘अञ्ञं जीवं अञ्ञं सरीर’न्तिपि, ‘होति तथागतो परं मरणा’तिपि, ‘न होति तथागतो परं मरणा’तिपि, ‘होति च न च होति तथागतो परं मरणा’तिपि, ‘नेव होति न न होति तथागतो परं मरणा’तिपी’’ति.

‘‘अच्छरियं, भो मोग्गल्लान, अब्भुतं, भो मोग्गल्लान! यत्र हि नाम सत्थु च सावकस्स च अत्थेन अत्थो ब्यञ्जनेन ब्यञ्जनं संसन्दिस्सति, समेस्सति, न विरोधयिस्सति, यदिदं अग्गपदस्मिं. इदानाहं, भो मोग्गल्लान, समणं गोतमं उपसङ्कमित्वा एतमत्थं अपुच्छिं. समणोपि मे गोतमो एतेहि पदेहि एतेहि ब्यञ्जनेहि एतमत्थं ब्याकासि, सेय्यथापि भवं मोग्गल्लानो. अच्छरियं, भो मोग्गल्लान, अब्भुतं, भो मोग्गल्लान! यत्र हि नाम सत्थु च सावकस्स च अत्थेन अत्थो ब्यञ्जनेन ब्यञ्जनं संसन्दिस्सति समेस्सति न विरोधयिस्सति, यदिदं अग्गपदस्मि’’न्ति. अट्ठमं.

९. कुतूहलसालासुत्तं

४१८. अथ खो वच्छगोत्तो परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच –

‘‘पुरिमानि , भो गोतम , दिवसानि पुरिमतरानि सम्बहुलानं नानातित्थियानं समणब्राह्मणानं परिब्बाजकानं कुतूहलसालायं सन्निसिन्नानं सन्निपतितानं अयमन्तराकथा उदपादि – ‘अयं खो पूरणो कस्सपो सङ्घी चेव गणी च गणाचरियो च ञातो यसस्सी तित्थकरो साधुसम्मतो बहुजनस्स. सोपि सावकं अब्भतीतं कालङ्कतं उपपत्तीसु ब्याकरोति – ‘असु अमुत्र उपपन्नो, असु अमुत्र उपपन्नो’ति. योपिस्स सावको उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो तम्पि सावकं अब्भतीतं कालङ्कतं उपपत्तीसु ब्याकरोति – ‘असु अमुत्र उपपन्नो, असु अमुत्र उपपन्नो’’’ति.

‘‘अयम्पि खो मक्खलि गोसालो…पे… अयम्पि खो निगण्ठो नाटपुत्तो…पे… अयम्पि खो सञ्चयो [सञ्जयो (सी. स्या. कं. पी.)] बेलट्ठपुत्तो…पे… अयम्पि खो पकुधो [पकुद्धो (पी.)] कच्चानो…पे… अयम्पि खो अजितो केसकम्बलो सङ्घी चेव गणी च गणाचरियो च ञातो यसस्सी तित्थकरो साधुसम्मतो बहुजनस्स. सोपि सावकं अब्भतीतं कालङ्कतं उपपत्तीसु ब्याकरोति – ‘असु अमुत्र उपपन्नो, असु अमुत्र उपपन्नो’ति. योपिस्स सावको उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो तम्पि सावकं अब्भतीतं कालङ्कतं उपपत्तीसु ब्याकरोति – ‘असु अमुत्र उपपन्नो, असु अमुत्र उपपन्नो’’’ति.

‘‘अयम्पि खो समणो गोतमो सङ्घी चेव गणी च गणाचरियो च ञातो यसस्सी तित्थकरो साधुसम्मतो बहुजनस्स. सोपि सावकं अब्भतीतं कालङ्कतं उपपत्तीसु ब्याकरोति – ‘असु अमुत्र उपपन्नो, असु अमुत्र उपपन्नो’ति. योपिस्स [यो च ख्वस्स (पी.)] सावको उत्तमपुरिसो परमपुरिसो परमपत्तिपत्तो तञ्च सावकं अब्भतीतं कालङ्कतं उपपत्तीसु न ब्याकरोति – ‘असु अमुत्र उपपन्नो, असु अमुत्र उपपन्नो’ति. अपि च खो नं एवं ब्याकरोति – ‘अच्छेच्छि तण्हं, विवत्तयि संयोजनं, सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा’ति. तस्स मय्हं, भो गोतम, अहु देव कङ्खा, अहु विचिकिच्छा – ‘कथं नाम [कथञ्हि नाम (स्या. कं. पी. क.) कथं कथं नाम (छक्कङ्गुत्तरे पञ्चमवग्गे दुतियसुत्ते)] समणस्स गोतमस्स धम्मो अभिञ्ञेय्यो’’’ति [धम्माभिञ्ञेय्याति (पी. क.) धम्मो… अञ्ञेय्यो (छक्कङ्गुत्तरे)]?

‘‘अलञ्हि ते, वच्छ, कङ्खितुं, अलं विचिकिच्छितुं. कङ्खनीये च पन ते ठाने विचिकिच्छा उप्पन्ना. सउपादानस्स ख्वाहं, वच्छ, उपपत्तिं पञ्ञापेमि नो अनुपादानस्स. सेय्यथापि , वच्छ, अग्गि सउपादानो जलति, नो अनुपादानो; एवमेव ख्वाहं, वच्छ, सउपादानस्स उपपत्तिं पञ्ञापेमि, नो अनुपादानस्सा’’ति.

‘‘यस्मिं , भो गोतम, समये अच्चि वातेन खित्ता दूरम्पि गच्छति, इमस्स पन भवं गोतमो किं उपादानस्मिं पञ्ञापेती’’ति? ‘‘यस्मिं खो, वच्छ, समये अच्चि वातेन खित्ता दूरम्पि गच्छति, तमहं वातूपादानं पञ्ञापेमि. वातो हिस्स, वच्छ, तस्मिं समये उपादानं होती’’ति. ‘‘यस्मिञ्च पन, भो गोतम, समये इमञ्च कायं निक्खिपति, सत्तो च अञ्ञतरं कायं अनुपपन्नो होति, इमस्स पन भवं गोतमो किं उपादानस्मिं पञ्ञापेती’’ति? ‘‘यस्मिं खो, वच्छ, समये इमञ्च कायं निक्खिपति, सत्तो च अञ्ञतरं कायं अनुपपन्नो होति, तमहं तण्हूपादानं वदामि. तण्हा हिस्स, वच्छ, तस्मिं समये उपादानं होती’’ति [होतीति…पे… (क.)]. नवमं.

१०. आनन्दसुत्तं

४१९. अथ खो वच्छगोत्तो परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको भगवन्तं एतदवोच – ‘‘किं नु खो, भो गोतम, अत्थत्ता’’ति? एवं वुत्ते, भगवा तुण्ही अहोसि. ‘‘किं पन, भो गोतम, नत्थत्ता’’ति? दुतियम्पि खो भगवा तुण्ही अहोसि. अथ खो वच्छगोत्तो परिब्बाजको उट्ठायासना पक्कामि.

अथ खो आयस्मा आनन्दो अचिरपक्कन्ते वच्छगोत्ते परिब्बाजके भगवन्तं एतदवोच – ‘‘किं नु खो, भन्ते, भगवा वच्छगोत्तस्स परिब्बाजकस्स पञ्हं पुट्ठो न ब्याकासी’’ति? ‘‘अहञ्चानन्द, वच्छगोत्तस्स परिब्बाजकस्स ‘अत्थत्ता’ति पुट्ठो समानो ‘अत्थत्ता’ति ब्याकरेय्यं, ये ते, आनन्द, समणब्राह्मणा सस्सतवादा तेसमेतं सद्धिं [तेसमेतं लद्धि (सी.)] अभविस्स. अहञ्चानन्द, वच्छगोत्तस्स परिब्बाजकस्स ‘नत्थत्ता’ति पुट्ठो समानो ‘नत्थत्ता’ति ब्याकरेय्यं, ये ते, आनन्द, समणब्राह्मणा उच्छेदवादा तेसमेतं सद्धिं अभविस्स. अहञ्चानन्द, वच्छगोत्तस्स परिब्बाजकस्स ‘अत्थत्ता’ति पुट्ठो समानो ‘अत्थत्ता’ति ब्याकरेय्यं, अपि नु मे तं, आनन्द, अनुलोमं अभविस्स ञाणस्स उप्पादाय – ‘सब्बे धम्मा अनत्ता’’’ति? ‘‘नो हेतं, भन्ते’’. ‘‘अहञ्चानन्द, वच्छगोत्तस्स परिब्बाजकस्स ‘नत्थत्ता’ति पुट्ठो समानो ‘नत्थत्ता’ति ब्याकरेय्यं , सम्मूळ्हस्स, आनन्द, वच्छगोत्तस्स परिब्बाजकस्स भिय्यो सम्मोहाय अभविस्स – ‘अहुवा मे नून पुब्बे अत्ता, सो एतरहि नत्थी’’’ति. दसमं.

११. सभियकच्चानसुत्तं

४२०. एकं समयं आयस्मा सभियो कच्चानो ञातिके विहरति गिञ्जकावसथे. अथ खो वच्छगोत्तो परिब्बाजको येनायस्मा सभियो कच्चानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता सभियेन कच्चानेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो वच्छगोत्तो परिब्बाजको आयस्मन्तं सभियं कच्चानं एतदवोच – ‘‘किं नु खो भो, कच्चान, होति तथागतो परं मरणा’’ति? ‘‘अब्याकतं खो एतं, वच्छ, भगवता – ‘होति तथागतो परं मरणा’’’ति. ‘‘किं पन, भो कच्चान, न होति तथागतो परं मरणा’’ति? ‘‘एतम्पि खो, वच्छ, अब्याकतं भगवता – ‘न होति तथागतो परं मरणा’’’ति.

‘‘किं नु खो, भो कच्चान, होति च न च होति तथागतो परं मरणा’’ति? ‘‘अब्याकतं खो एतं, वच्छ, भगवता – ‘होति च न च होति तथागतो परं मरणा’’’ति. ‘‘किं पन, भो कच्चान, नेव होति न न होति तथागतो परं मरणा’’ति? ‘‘एतम्पि खो, वच्छ, अब्याकतं भगवता – ‘नेव होति न न होति तथागतो परं मरणा’’’ति.

‘‘‘किं नु खो, भो कच्चान, होति तथागतो परं मरणा’ति, इति पुट्ठो समानो – ‘अब्याकतं खो एतं, वच्छ, भगवता – होति तथागतो परं मरणा’ति वदेसि . ‘किं पन, भो कच्चान, न होति तथागतो परं मरणा’ति, इति पुट्ठो समानो – ‘अब्याकतं खो एतं, वच्छ, भगवता – न होति तथागतो परं मरणा’ति वदेसि. ‘किं नु खो, भो कच्चान, होति च न च होति तथागतो परं मरणा’ति, इति पुट्ठो समानो – ‘अब्याकतं खो एतं, वच्छ , भगवता – होति च न च होति तथागतो परं मरणा’ति वदेसि. ‘किं पन, भो कच्चान, नेव होति न न होति तथागतो परं मरणा’ति, इति पुट्ठो समानो – ‘एतम्पि खो, वच्छ, अब्याकतं भगवता – नेव होति न न होति तथागतो परं मरणा’ति वदेसि. को नु खो, भो कच्चान, हेतु, को पच्चयो, येनेतं अब्याकतं समणेन गोतमेना’’ति? ‘‘यो च, वच्छ, हेतु, यो च पच्चयो पञ्ञापनाय रूपीति वा अरूपीति वा सञ्ञीति वा असञ्ञीति वा नेवसञ्ञीनासञ्ञीति वा, सो च हेतु, सो च पच्चयो सब्बेन सब्बं सब्बथा सब्बं अपरिसेसं निरुज्झेय्य. केन नं पञ्ञापयमानो पञ्ञापेय्य रूपीति वा अरूपीति वा सञ्ञीति वा असञ्ञीति वा नेवसञ्ञीनासञ्ञीति वा’’ति. ‘‘कीवचिरं पब्बजितोसि, भो कच्चाना’’ति? ‘‘नचिरं, आवुसो, तीणि वस्सानी’’ति. ‘‘यस्सप’स्स, आवुसो, एतमेत्तकेन एत्तकमेव तंप’स्स बहु, को पन वादो एवं [को पन वादो एव (सी. पी.)] अभिक्कन्ते’’ति! एकादसमं.

अब्याकतसंयुत्तं समत्तं.

तस्सुद्दानं –

खेमाथेरी अनुराधो, सारिपुत्तोति कोट्ठिको;

मोग्गल्लानो च वच्छो च, कुतूहलसालानन्दो;

सभियो एकादसमन्ति;

सळायतनवग्गो चतुत्थो.

तस्सुद्दानं –

सळायतनवेदना, मातुगामो जम्बुखादको;

सामण्डको मोग्गल्लानो, चित्तो गामणि सङ्खतं;

अब्याकतन्ति दसधाति.

सळायतनवग्गसंयुत्तपाळि निट्ठिता.