📜

२. वेदनासंयुत्तं

१. सगाथावग्गो

१. समाधिसुत्तवण्णना

२४९. वेदनाच पजानातीति सच्चाभिसम्बोधवसेन वुच्चमानवेदनानं पजाननं सातिसयसमाधानपुब्बकन्ति भगवता ‘‘समाहितो’’ति वुत्तन्ति आह ‘‘उपचारेन वा अप्पनाय वा समाहितो’’ति. वेदनाति तिस्सोपि वेदना. दुक्खसच्चवसेनाति दुक्खसच्चभावेन, परिजाननवसेनाति अत्थो. सम्भवन्ति समुदयं तण्हाविज्जाकम्मफस्सादिप्पभेदं उप्पत्तिकारणं. तेनाह ‘‘समुदयसच्चवसेन पजानाती’’ति. यत्थाति यंनिमित्तं, यं आगम्म कामतण्हाविज्जादिनिरोधा वेदनानिरोधो, तेसं अयं निरोधो. निब्बानं आरब्भ अरियमग्गप्पवत्तिया हि निब्बानं वेदनानिरोधोति वुत्तो. खयं गमेतीति खयगामी, तं खयगामिनं. छातं वुच्चति तण्हा कामानं पातुकामतावसेन पवत्तनतो, अच्चन्तमेव समुच्छिन्नत्ता नत्थि एतस्मिं छातन्ति निच्छातो. तेनाह ‘‘नित्तण्हो’’ति. सम्मसनचारवेदनाति सम्मसनूपचारवेदना. द्वीहि पदेहीति ‘‘समाहितो सम्पजानो’’ति इमेहि द्वीहि. ‘‘सतो’’ति पन इदं सम्पजानपदस्सेव उपब्रूहनन्ति अधिप्पायो. सेसेहि चतूहि चतुसच्चं कथितं, इतरेहि पन द्वीहि चतुसच्चबुज्झनमेव कथितं. सब्बसङ्गाहिकोति सब्बसभावधम्मानं सङ्गण्हनको. तेनाह ‘‘चतुभूमकधम्मपरिच्छेदो वुत्तो’’ति.

समाधिसुत्तवण्णना निट्ठिता.

२. सुखसुत्तवण्णना

२५०. दुक्खं न होतीति अदुक्खं, सुखं न होतीति असुखं, म-कारो पदसन्धिकरो. अदुक्खमसुखन्ति वेदयितसद्दापेक्खाय नपुंसकनिद्देसो. सपरसन्तानगते सन्धाय अज्झत्तबहिद्धागहणन्ति आह ‘‘अत्तनो च परस्स चा’’ति. तेन सब्बम्पि वेदयितं गहितन्ति दट्ठब्बं . नस्सनसभावन्ति इत्तरखणताय भङ्गतो उद्धं अपस्सितब्बसभावं. पलोको भेदो एतस्स अत्थीति पलोकिनं. तेनाह ‘‘भिज्जनसभाव’’न्ति. ञाणेन फुसित्वा फुसित्वाति पुब्बभागे विपस्सनाञाणेन अनिच्चा पभङ्गुनोति आरम्मणतो, उत्तरकालं असम्मोहतो मग्गपरम्पराय फुसित्वा फुसित्वा वयं पस्सन्तो. विरज्जतीति मग्गविरागेन विरज्जति. सम्मसनचारवेदना कथिता आरद्धविपस्सकानं वसेन देसनाति. लोकियलोकुत्तरेहि ञाणेहि याथावतो परिजाननं पटिविज्झनं ञाणफुसनं.

सुखसुत्तवण्णना निट्ठिता.

३. पहानसुत्तवण्णना

२५१. सब्बम्पि अट्ठसतपभेदं तण्हं छिन्दि समुच्छेदपहानवसेन पजहि. तेनाह ‘‘समुच्छिन्दी’’ति. यदग्गेन तण्हा सब्बसो समुच्छिन्ना, तदग्गेन सब्बानिपि सञ्ञोजनानीति आह ‘‘दसविधम्पी’’तिआदि. सम्माति सुट्ठु. पहानञ्च नाम उपायेन ञायेन पहानन्ति आह ‘‘हेतुना कारणेना’’ति. दस्सनाभिसमयाति असम्मोहपटिवेधा. अरहत्तमग्गो हि उप्पज्जमानोव सभावपटिच्छादकं मोहं विद्धंसेन्तो एव पवत्तति, तेन मानो याथावतो दिट्ठो नाम होति, अयमस्स दस्सनाभिसमयो. यथा हि सूरिये उट्ठिते अन्धकारो विद्धंसियमानो विहतो, एवं अरहत्तमग्गे उप्पज्जमाने सो सब्बसो पहीनो एव होति, न तस्मिं सन्ताने पतिट्ठं लभति, अयमस्स पहानाभिसमयो. तेन वुत्तं ‘‘अरहत्तमग्गो ही’’तिआदि. किच्चवसेनाति असम्मोहपटिवेधसङ्खातस्स दस्सनकिच्चस्स अनिप्फादनवसेन.

ये इमे चत्तारो अन्ताति सम्बन्धो. मरियादन्तोति मरियादसङ्खातो अन्तो. एस नयो सेसत्तयेपि. तेसूति चतूसु अन्तेसु. अदुं चतुत्थकोटिसङ्खातं सब्बस्सेव वट्टदुक्खस्स अन्तं परिच्छेदं अरहत्तमग्गेन मानस्स दिट्ठत्ता पहीनत्ता च अकासीति योजना. समुस्सयो अत्तभावो.

न रिञ्चतीति न विवेचेति न विस्सज्जेति. तेनाह ‘‘सम्पजञ्ञं न जहती’’ति, सम्पजञ्ञं न परिच्चजतीति अत्थो. सङ्ख्यं नोपेतीति इमस्स ‘‘दिट्ठधम्मे अनासवो’’ति इमस्स वसेन अत्थं वदन्तो ‘‘रत्तो दुट्ठो’’ति अवोच सउपादिसेसनिब्बानवसेन. सङ्ख्यं नोपेतीति वा दिट्ठे-धम्मे अनासवो धम्मट्ठो वेदगू कायस्स भेदा मनुस्सो देवोति वा पञ्ञत्तिं न उपेतीति अनुपादिसेसनिब्बानवसेनपि अत्थो वत्तब्बो. एत्थ च सुखादीसु वेदनासु यथाक्कमं रागानुसयादयो कथिताति आह – ‘‘इमस्मिं सुत्ते आरम्मणानुसयो कथितो’’ति. यो हि रागादि पच्चयसमवाये अतिइट्ठादीसु उप्पज्जनारहो मग्गेन अप्पहीनो, सो ‘‘रागानुसयो’’तिआदिना वुत्तो, अप्पहीनत्थो सो मग्गेन पहातब्बो, न परियुट्ठानाभिभवत्थोति.

पहानसुत्तवण्णना निट्ठिता.

४. पातालसुत्तवण्णना

२५२. यत्थ पतिट्ठा नत्थि एकन्तिकाति एकन्तिकस्स महतो पातस्स अलन्ति अयमेत्थ अत्थो अधिप्पेतोति आह ‘‘नत्थि एत्थ पतिट्ठा’’ति. असम्भूतत्थन्ति न सम्भूतत्थं, मुसाति अत्थो. सोति अस्सुतवा पुथुज्जनो. यं तं उदकं पततीति योजना. यस्मा समुद्दपिट्ठे अन्तरन्तरा वेरम्भवातसदिसो महावातो उट्ठहित्वा महासमुद्दे उदकं उग्गच्छापेति, तं कदाचि चक्कवाळाभिमुखं, कदाचि सिनेरुपादाभिमुखं गन्त्वा तं पतिहनति, तस्मा वुत्तं ‘‘बलवामुखं महासमुद्दस्सा’’तिआदि. वेगेन पक्खन्दित्वाति महता वातवेगेन समुद्धतं तेनेव वेगेन पक्खन्दन्तञ्च हुत्वा. महानरकपपातो वियाति योजनायामवित्थारगम्भीरसोब्भपपातो विय होति. तथारूपानन्ति तत्थ वसितुं समत्थानं. असन्तन्ति अभूतं. अत्थवसेन हि वाचा अभूतं नाम.

न पतिट्ठासीति पतिट्ठं न लभि. अनिबद्धन्ति अनिबन्धनत्थं यंकिञ्चि. दुब्बलञाणोति ञाणबलरहितो. ‘‘अस्सुतवा पुथुज्जनो’’ति वत्वा ‘‘सुतवा अरियसावको’’ति वुत्तत्ता ‘‘सोतापन्नो धुर’’न्ति वुत्तं. इतरेसु अरियसावकेसु वत्तब्बमेव नत्थि. तेसञ्हि वेदना सुपरिञ्ञाता. बलवविपस्सको…पे… योगावचरोपि वट्टति मत्तसो वेदनानं परिञ्ञातत्ता.

पातालसुत्तवण्णना निट्ठिता.

५. दट्ठब्बसुत्तवण्णना

२५३. विपरिणामनवसेनदुक्खतो दट्ठब्बाति किञ्चापि सुखा, परिणामदुक्खता पन सुखवेदनाय एकन्तिकाति. विनिविज्झनट्ठेनाति पीळनवसेन अत्तभावस्स विज्झनट्ठेन. हुत्वाति पच्चयसमागमेन उप्पज्जित्वा. तेन पाकभावपुब्बको अत्तलाभो वुत्तो. अभावाकारेनाति भङ्गुपगमनाकारेन. तेन विद्धंसभावो वुत्तो. उभयेन उदयब्बयपरिच्छिन्नताय सिखप्पत्तं अनिच्चतं दस्सेति. स्वायं हुत्वा अभावाकारो इतरासुपि वेदनासु लब्भतेव, अधिको च पन द्विन्नं दुक्खसभावो. दुक्खतावसेन पुरिमानं वेदनानं दट्ठब्बताय दस्सितत्ता पच्छिमाय वेदनाय एवं दट्ठब्बता दस्सिता. अद्दाति ञाणगतिया सच्छिकत्वा अदक्खि. ञाणगमनञ्हेतं, यदिदं दुक्खतो दस्सनं. सन्तसभावं सुखदुक्खतो उपसन्तरूपत्ता.

दट्ठब्बसुत्तवण्णना निट्ठिता.

६. सल्लसुत्तवण्णना

२५४. द्वीसु जनेसूति सुतवन्तअस्सुतवन्तेसु द्वीसु जनेसु. अनुगतवेधन्ति पुब्बे पवत्तवेधस्स अनुगतवेधं. बलवतरा दिगुणा विय हुत्वा दळ्हतरपवत्तिया. एवमेवाति यथा विद्धस्स पुरिसस्स अनुवेधना बलवतरा, एवमेव. समाधिमग्गफलानि निस्सरणं विक्खम्भनसमुच्छेदपटिप्पस्सद्धिवसेन. समाधिसीसेन हेत्थ झानञ्च गहितं. सो न जानाति अनधिगतत्ता. निस्सरणन्ति जानाति अनिस्सरणमेव. तासं समधिगतानं सुखदुक्खवेदनानं. न विप्पयुत्तो अप्पहीनकिलेसत्ता. सङ्खातधम्मस्साति सङ्खाय पञ्ञाय परिञ्ञातचतुक्खन्धस्स. तेनाह ‘‘तुलितधम्मस्सा’’ति. इमस्मिम्पि सुत्ते पुरिमसुत्ते विय आरम्मणानुसयोव कथितो, सो पन तत्थ वुत्तनयेनेव वेदितब्बो. अनुरोधविरोधपहानस्स वुत्तत्ता खीणासवो धुरं. अनागामीपि वट्टति, तस्स विरोधप्पहानं लब्भति.

सल्लसुत्तवण्णना निट्ठिता.

७. पठमगेलञ्ञसुत्तवण्णना

२५५. सद्दहित्वा गिलाने उपट्ठातब्बे मञ्ञिस्सन्तीति योजना. तत्थाति तस्मिं ठाने. कम्मट्ठानानुयोगो सप्पायो येसं ते कम्मट्ठानसप्पाया, सतिपट्ठानरताति अत्थो. अनिच्चतं अनुपस्सन्तोति कायं पटिच्च उप्पन्नाय वेदनाय च अनिच्चतं अनुपस्सन्तो. वयं अनुपस्सन्तोतिआदीसुपि एसेव नयो. वयन्ति पन ताय एव खयसङ्खातं. विरागन्ति विरज्जनं. पटिनिस्सग्गन्ति परिच्चागपटिनिस्सग्गं, पक्खन्दनपटिनिस्सग्गम्पि वा.

आगमनीयपटिपदाति अरियमग्गस्स आगमनट्ठानिया पुब्बभागपटिपदा. पुब्बभागायेव न लोकुत्तरा. सम्पजञ्ञं पुब्बभागियमेव. तिस्सो अनुपस्सना पुब्बभागायेव विपस्सनापरियापन्नत्ता . मिस्सकाति लोकियलोकुत्तरमिस्सका. भावनाकालो दस्सितो ‘‘निरोधानुपस्सिनो विहरतो, पटिनिस्सग्गानुपस्सिनो विहरतो रागानुसयो पहीयती’’ति वुत्तत्ता.

पठमगेलञ्ञसुत्तवण्णना निट्ठिता.

८-९. दुतियगेलञ्ञसुत्तादिवण्णना

२५६-२५७. फस्सं पटिच्चाति एत्थ फस्ससीसेन फस्सायतनानं गहणं. न हि फस्सायतनेहि विना फस्सस्स सम्भवो. तेनाह ‘‘कायोव हि एत्थ फस्सोति वुत्तो’’ति, फस्ससीसेन वुत्तोति अधिप्पायो. नवमं उत्तानमेव हेट्ठा वुत्तनयत्ता.

दुतियगेलञ्ञसुत्तादिवण्णना निट्ठिता.

१०. फस्समूलकसुत्तवण्णना

२५८. सुखवेदनाय हितं सुखवेदनियं. सो पनेस हितभावो पच्चयभावेनाति आह ‘‘सुखवेदनाय पच्चयभूत’’न्ति. इमस्मिम्पि सुत्तद्वयेति इमस्मिं नवमे दसमे च सुत्तेपि. सम्मसनचारवेदनाति सम्मसनीयवेदना एव कथिता, न लोकुत्तराति अधिप्पायो.

फस्समूलकसुत्तवण्णना निट्ठिता.

सगाथावग्गवण्णना निट्ठिता.

२. रहोगतवग्गो

१. रहोगतसुत्तवण्णना

२५९. यंकिञ्चि वेदयितन्ति ‘‘सुखं दुक्खं अदुक्खमसुख’’न्ति वुत्तं वेदयितं दुक्खस्मिं अन्तोगधं, दुक्खन्ति वत्तब्बतं लभति परियायेनाति अत्थो. तेनाह ‘‘तं सब्बं दुक्खन्ति अत्थो’’ति. या एसातिआदीसु यो सङ्खारानं अनिच्चतासङ्खातो हुत्वा अभावाकारो, या खयसभावता विनस्सनसभावता जराय मरणेन चाति द्विधा विपरिणामनसभावता, एतं सन्धाय उद्दिस्स सब्बं वेदयितं दुक्खन्ति मया वुत्तन्ति अयं सङ्खेपत्थो. साति सङ्खारानं अनिच्चता . वेदनानम्पि अनिच्चता एव सङ्खारसभावत्ता. तासं अनिच्चता च नाम मरणं भङ्गोति कत्वा ततो उत्तरि दुक्खं नाम नत्थीति सब्बा वेदना ‘‘दुक्खा’’ति वुत्ता, यथा ‘‘यदनिच्चं तं दुक्ख’’न्ति च, ‘‘पञ्चुपादानक्खन्धा दुक्खा’’ति च वुत्तं. इदं सुत्तपदं. चत्तारो आरुप्पाति चतस्सो अरूपसमापत्तियो. एत्थाति च एतस्मिं पटिप्पस्सद्धिवारे.

रहोगतसुत्तवण्णना निट्ठिता.

४. अगारसुत्तवण्णना

२६२. पुरत्थिमाति विभत्तिलोपेन निद्देसो, निस्सक्के वा एतं पच्चत्तवचनं. पठमज्झानादिवसेनाति पठमदुतियज्झानवसेन. अनुस्सतिवसेनाति निदस्सनमत्तं अञ्ञस्सपि उपचारज्झानग्गहितस्स सवितक्कचारस्स निरामिसस्स सुखस्स लब्भनतो. तस्सपि वा पठमज्झानादीति एत्थ आदि-सद्देन सङ्गहो दट्ठब्बो. कामहेतु दुक्खप्पत्तानं दुक्खवेदना कामामिसेन सामिसा वेदना. अनुत्तरविमोक्खा नाम अरहत्तफलं. ‘‘कुदास्सु नामाहं तदायतनं उपसम्पज्ज विहरिस्सामी’’ति एवं पिहं उपट्ठापयतो तस्मिं अनिज्झमाने पिहप्पच्चया उप्पन्नदोमनस्सवेदना. नेक्खम्मनिस्सिता उपेक्खावेदना निरामिसा अदुक्खमसुखा नाम. सविसेसं पन दस्सेतुं ‘‘चतुत्थज्झानवसेन उप्पन्ना अदुक्खमसुखवेदना’’ति वुत्तं.

अगारसुत्तवण्णना निट्ठिता.

५-८. पठमआनन्दसुत्तादिवण्णना

२६३-२६६. हेट्ठा कथितनयानेव, वेनेय्यज्झासयतो पन तेसं देसनाति दट्ठब्बं. एत्थाति एतेसु चतूसु सुत्तेसु. पुरिमानि द्वे ‘‘पठमं झानं समापन्नस्स वाचा पटिप्पस्सद्धा होती’’तिआदिना नयेन याव खीणासवस्स किलेसपटिप्पस्सद्धि, ताव देसनाय पवत्तत्ता ‘‘परिपुण्णपस्सद्धिकानी’’ति वुत्तानि. ताव परिपूरं कत्वा अदेसितत्ता ‘‘पच्छिमानि उपड्ढपस्सद्धिकानि, देसनाया’’तिआदि वुत्तं.

पठमआनन्दसुत्तादिवण्णना निट्ठिता.

९-१०. पञ्चकङ्गसुत्तादिवण्णना

२६७-२६८. दण्डमुग्गरं अग्गसोण्डमुग्गरं. काळसुत्तपक्खिपनं काळसुत्तनाळि. वासिआदीनि पञ्च अङ्गानि अस्साति पञ्चकङ्गो. वत्थुविज्जाय वुत्तविधिना कत्तब्बनिस्सयानि ठपेतीति थपति. पण्डितउदायित्थेरो, न लाळुदायित्थेरो. द्वेपानन्दाति अट्ठकथाय पदुद्धारो कतो – ‘‘द्वेपि मया आनन्दा’’ति पन पाळियं. पसादकायसन्निस्सिता कायिका, चेतोसन्निस्सिता चेतसिका. आधिपच्चट्ठेन सुखमेव इन्द्रियन्ति सुखिन्द्रियं. उपविचारवसेनाति रूपादीनि उपेच्च विचरणवसेन. अतीते आरम्मणे. पच्चुप्पन्नेति अद्धापच्चुप्पन्ने. एवं अट्ठाधिकं सतं अट्ठसतं.

पाटियेक्को अनुसन्धीति पुच्छानुसन्धिआदीहि विसुं तेहि असम्मिस्सो एको अनुसन्धि. एकापि वेदना कथिता ‘‘तत्र, भिक्खवे, सुतवा अरियसावको’’ति आहरित्वा ‘‘फस्सपच्चया वेदना’’ति. यस्मा भगवा चतुत्थज्झानुपेक्खावेदनं वत्वा – ‘‘अत्थानन्द, एतस्मा सुखा अञ्ञं सुख’’न्तिआदिं वदन्तो थपतिनो वादं उपत्थम्भेति नाम. तेन हि उपेक्खावेदना ‘‘सुख’’न्तेव वुत्ता सन्तसभावत्ता. अभिक्कन्ततरन्ति अतिविय कन्ततरं मनोरमतरं. तेनाह ‘‘सुन्दरतर’’न्ति. पणीततरन्ति पधानभावं नीतताय उळारतरं. तेनाह ‘‘अतप्पकतर’’न्ति. सुखन्ति वुत्ता पटिपक्खस्स सुट्ठु खादनेन, सुकरं ओकासदानमस्साति वा. निरोधो सुखं नाम सब्बसो उदयब्बयाभावतो. तेनाह ‘‘निद्दुक्खभावसङ्खातेन सुखट्ठेना’’ति.

सुखस्मिंयेवाति सुखमिच्चेव पञ्ञपेति. निरोधसमापत्तिं सीसं कत्वाति निरोधसमापत्तिदेसनाय सीसं उत्तमं कत्वा. देसनाय उद्देसाधिमुत्ते उट्ठापेत्वा वित्थारितत्ता ‘‘नेय्यपुग्गलस्स वसेना’’ति वुत्तं. दसमं अनन्तरसुत्ते वुत्तनयत्ता उत्तानत्थमेव.

पञ्चकङ्गसुत्तादिवण्णना निट्ठिता.

रहोगतवग्गवण्णना निट्ठिता.

३. अट्ठसतपरियायवग्गो

१. सीवकसुत्तवण्णना

२६९. चूळा पन अस्स महती अत्थि सविसेसा, तस्मा ‘‘मोळियसीवको’’ति वुच्चति. छन्नपरिब्बाजकोति कम्बलादिना कोपीनपटिच्छादकपरिब्बाजको. पित्तपच्चयानीति पित्तहेतुकानि . ‘‘तिस्सो वेदना’’ति वत्वा तासं सम्भवं दस्सेतुं ‘‘कथ’’न्तिआदि वुत्तं. कुसलवेदना उप्पज्जति पित्तपच्चया. पित्तभेसज्जं करिस्सामीति भेसज्जसम्भरणत्थञ्चेव तदत्थं आमिसकिञ्जक्खसम्भरणत्थञ्च पाणं हनतीति योजना. मज्झत्तो भेसज्जकरणे उदासीनो.

तस्माति यस्मा पित्तादिपच्चयहेतुकन्ति अत्तनो च लोकस्स च पच्चक्खं अतिधावन्ति ये समणा वा ब्राह्मणा वा, तस्मा तेसं मिच्छा. पित्तादीनं तिण्णम्पि समोधानसन्निपाते जातानि सन्निपातिकानि. पुरिमउतुनो विसदिसो उतुविपरिणामोति आह ‘‘विसभागउतुतो जातानी’’ति . अनुदको थद्धलूखभूमिविभागो जङ्गलदेसो, वुत्तविपरियायेन अनुपदेसो वेदितब्बो. मलयं हिमसीतबहुलो, इतरो उण्हबहुलो.

अत्तनो पकतिचरियानं विसमं कायस्स परिहरणवसेन, जातानि पन असय्हसहनअदेसअकालचरणादिना वेदितब्बानीति आह ‘‘महाभारवहना’’तिआदि. परस्स उपक्कमतो निब्बत्तानि ओपक्कमिकानीति आह – ‘‘अयं चोरो वा’’तिआदि. केवलन्ति बाहिरपच्चयं अनपेक्खित्वा केवलं तेनेव. तेनाह ‘‘कम्मविपाकतोव जातानी’’ति. सक्का पटिबाहितुं पतीकारेन. लोकवोहारो नाम कथितो पित्तसमुट्ठानादिसमञ्ञाय लोकसिद्धत्ता. कामं सरीरसन्निस्सिता वेदना कम्मनिब्बत्ताव, तस्सा पन पच्चुप्पन्नपच्चयवसेन एवमयं लोकवोहारोति वुत्तञ्चेव गहेत्वा परवादपटिसेधो कतोति दट्ठब्बं.

सीवकसुत्तवण्णना निट्ठिता.

२-१०. अट्ठसतसुत्तादिवण्णना

२७०-२७८. वेदनानं अट्ठाधिकं सतं, तस्स अट्ठसतस्स तब्भावस्स परियायो कारणं एत्थ अत्थीति अट्ठसतपरियायो, सुत्तं. तेनाह ‘‘अट्ठसतस्स कारणभूत’’न्ति. धम्मकारणन्ति परियत्तिधम्मभूतं कारणं. कायिकाति पञ्चद्वारकायिका. तेनाह ‘‘कामावचरेयेव लब्भन्ती’’ति, कामभूमिकाति अत्थो. अरूपावचरे नत्थि, तिभूमिकाति अत्थो. तेनाह – ‘‘अरूपे तिकचतुक्कज्झानं उप्पज्जति, तञ्च खो लोकुत्तरं, न लोकिय’’न्ति. इतरा उपेक्खावेदना. उपविचरन्ति उपेच्च पज्जन्तीति अत्थो. तंसम्पयुत्तानन्ति विचारसम्पयुत्तानं.

पटिलाभतोति पटिलद्धभावतो. समनुपस्सतोति पच्चवेक्खतो पस्सतो. अतीतं खणत्तयातिक्कमेन अतिक्कन्तं, निरुद्धप्पत्तिया निरुद्धं, पकतिविजहनेन विपरिणतं. समनुस्सरतोति चिन्तयतो. गेहस्सितन्ति कामगुणनिस्सितं. कामगुणा हि इध गेहनिस्सितधम्मेन गेहपरियायेन वुत्ता.

विपरिणामविरागनिरोधन्ति विपरिणामनं विरज्जनलक्खणं निरुज्झनञ्च विदित्वा. पुब्बेति अतीते. एतरहीति इदानि वत्तमाना. सम्मप्पञ्ञाय पस्सतोति विपस्सनापञ्ञाय चेव मग्गपञ्ञाय च याथावतो पस्सतो. उस्सुक्कापेतुन्ति विपस्सनं पट्ठपेत्वा मग्गपटिवेधं पापेतुं. निब्बानं उद्दिस्स पवत्तितत्ता नेक्खम्मस्सितसोमनस्सानि नाम. लोकामिसपटिसंयुत्तानन्ति कामगुणनिस्सितानं. तदायतनन्ति तं आयतनं तं कारणं अरहत्तं. अनुत्तरेसु विमोक्खेसूति अरियफलधम्मेसु. पिहन्ति अधिगमिच्छं.

उपेक्खाति सोमनस्सरहितअञ्ञाणुपेक्खा. बाल्ययोगतो बालस्स, ततो एव मूळ्हस्स पुथुज्जनस्स. किलेसोधीनं मग्गोधीहि अजितत्ता अनोधिजिनस्स. सत्तमभवादितो उद्धं पवत्तनविपाकस्स अजितत्ता अविपाकजिनस्स. अनेकादीनवे वट्टे आदीनवस्स अजाननेन अनादीनवदस्साविनो. पटिपत्तिपटिवेधबाहुसच्चाभावेन अस्सुतवतो पुथुज्जनस्स. रूपं सा नातिवत्तति न अतिक्कमति ञाणसम्पयुत्ताभावतो. सब्बसङ्गाहकोति सब्बधम्मे सङ्गण्हनको. ततियादीनि याव दसमा हेट्ठा वुत्तनयत्ता उत्तानत्थानेव.

अट्ठसतसुत्तादिवण्णना निट्ठिता.

११. निरामिससुत्तवण्णना

२७९. आरम्मणतो सम्पयोगतो च किलेसामिसेन सामिसा. निरामिसायाति निस्सक्कवचनं. निरामिसतरावाति एकंसवचनं तस्सा तथा निस्समेतब्बताय. सा हि पीति सब्बसो सन्तकिलेसामिसे सन्ताने पवत्तिया अच्चन्तसभावधम्मारम्मणविसयताय सयम्पि सातिसयं सन्तसभावाकारेन पवत्तिया निरामिसायपि निरामिसतरा वुत्ता. तेनाह ‘‘ननु चा’’तिआदि. इदानि तमत्थं उपमाय साधेतुं ‘‘यथा ही’’तिआदिमाह. अप्पटिहारिकन्ति पटिहरणरहितं अप्पटिहारं, केनचि अनावटन्ति अत्थो. सेसवारेसूति सुखवारउपेक्खावारेसु.

विमोक्खवारो पन न अतिदिट्ठो इतरेहि विसदिसत्ता. तेनाह ‘‘विमोक्खवारे पना’’तिआदि. रूपपटिसंयुत्तोति भावितरूपपटिसंयुत्तो. सामिसो नाम यस्मा सामिसरूपपटिबद्धवुत्ति चेव सामिसरूपपटिभागञ्च , तस्मा ‘‘रूपामिस’’न्ति वुच्चति, तेन रूपामिसेन सामिसो नाम. अरूपामिसस्स अभावतो अरूपपटिसंयुत्तो विमोक्खो निरामिसो नाम.

निरामिससुत्तवण्णना निट्ठिता.

अट्ठसतपरियायवग्गवण्णना निट्ठिता.

वेदनासंयुत्तवण्णना निट्ठिता.