📜
३. मातुगामसंयुत्तं
१. पठमपेय्यालवग्गो
१-२. मातुगामसुत्तादिवण्णना
२८०-२८१. अगुणङ्गेहीति ¶ ¶ अगुणकोट्ठासेहि. रूपयतीति रूपं, सरीररूपं. सरीररूपं पासंसं एतस्स अत्थीति रूपवा, तप्पटिक्खेपेन न च रूपवा, सम्पन्नरूपो न होतीति अत्थो. ञातिकुलतो अञ्ञतो वा आगताय भोगसम्पदाय अभावेन न भोगसम्पन्नो. दुस्सीलोति निस्सीलो. निस्सीलताय एव चस्सा पुब्बुट्ठायितादिआचाराभावो वुत्तो. आलसियोति आलसियताय युत्तो. पजञ्चस्स न लभतीति पजाभावसीसेन तस्सा परिवारहानि वुत्ता. परिवत्तेतब्बन्ति पुरिसवसेन परिवत्तेतब्बं.
मातुगामसुत्तादिवण्णना निट्ठिता.
३. आवेणिकदुक्खसुत्तवण्णना
२८२. आवेणितब्बतो मरियादाय विसुं असाधारणतो पस्सितब्बतो आवेणिकानि. पटिपच्चेके पुग्गले नियुत्तानीति पाटिपुग्गलिकानि. परिचारिकभावन्ति उपट्ठायिकभावं.
आवेणिकदुक्खसुत्तवण्णना निट्ठिता.
४. तीहिधम्मेहिसुत्तादिवण्णना
२८३-३०३. मच्छेरमलपरियुट्ठितेनाति मच्छरियमलेन अभिभूतेन. तेनाति कस्सचि किञ्चि अदानेन च. एतं ‘‘मच्छेरमलपरियुट्ठितेना’’तिआदि वुत्तं. विलोकेन्तो विचरति इस्सापकतचित्तताय. पञ्चमादीनि याव एकादसमा उत्तानत्थानेव.
तीहिधम्मेहिसुत्तादिवण्णना निट्ठिता.
३. बलवग्गो
१. विसारदसुत्तवण्णना
३०४. रूपसम्पत्ति ¶ ¶ रूपबलं तंसमङ्गिनो उपत्थम्भकभावतो. एस नयो सेसेसुपि. बलानि हि सत्तानं वुड्ढिया उपत्थम्भकपच्चयो होति, यथा तं आहारो. तेनाह – ‘‘इमानी’’तिआदि.
विसारदसुत्तवण्णना निट्ठिता.
२-१०. पसय्हसुत्तादिवण्णना
३०५-३१३. अभिभवित्वा सब्बं अन्तोजनं सामिकञ्च. नासेन्तीति नासनं अदस्सनं नेन्ति नीहरन्तीति अत्थो.
पसय्हसुत्तादिवण्णना निट्ठिता.
मातुगामसंयुत्तवण्णना निट्ठिता.