📜

३. मातुगामसंयुत्तं

१. पठमपेय्यालवग्गो

१-२. मातुगामसुत्तादिवण्णना

२८०-२८१. अगुणङ्गेहीति अगुणकोट्ठासेहि. रूपयतीति रूपं, सरीररूपं. सरीररूपं पासंसं एतस्स अत्थीति रूपवा, तप्पटिक्खेपेन न च रूपवा, सम्पन्नरूपो न होतीति अत्थो. ञातिकुलतो अञ्ञतो वा आगताय भोगसम्पदाय अभावेन न भोगसम्पन्नो. दुस्सीलोति निस्सीलो. निस्सीलताय एव चस्सा पुब्बुट्ठायितादिआचाराभावो वुत्तो. आलसियोति आलसियताय युत्तो. पजञ्चस्स न लभतीति पजाभावसीसेन तस्सा परिवारहानि वुत्ता. परिवत्तेतब्बन्ति पुरिसवसेन परिवत्तेतब्बं.

मातुगामसुत्तादिवण्णना निट्ठिता.

३. आवेणिकदुक्खसुत्तवण्णना

२८२. आवेणितब्बतो मरियादाय विसुं असाधारणतो पस्सितब्बतो आवेणिकानि. पटिपच्चेके पुग्गले नियुत्तानीति पाटिपुग्गलिकानि. परिचारिकभावन्ति उपट्ठायिकभावं.

आवेणिकदुक्खसुत्तवण्णना निट्ठिता.

४. तीहिधम्मेहिसुत्तादिवण्णना

२८३-३०३. मच्छेरमलपरियुट्ठितेनाति मच्छरियमलेन अभिभूतेन. तेनाति कस्सचि किञ्चि अदानेन च. एतं ‘‘मच्छेरमलपरियुट्ठितेना’’तिआदि वुत्तं. विलोकेन्तो विचरति इस्सापकतचित्तताय. पञ्चमादीनि याव एकादसमा उत्तानत्थानेव.

तीहिधम्मेहिसुत्तादिवण्णना निट्ठिता.

३. बलवग्गो

१. विसारदसुत्तवण्णना

३०४. रूपसम्पत्तिरूपबलं तंसमङ्गिनो उपत्थम्भकभावतो. एस नयो सेसेसुपि. बलानि हि सत्तानं वुड्ढिया उपत्थम्भकपच्चयो होति, यथा तं आहारो. तेनाह – ‘‘इमानी’’तिआदि.

विसारदसुत्तवण्णना निट्ठिता.

२-१०. पसय्हसुत्तादिवण्णना

३०५-३१३. अभिभवित्वा सब्बं अन्तोजनं सामिकञ्च. नासेन्तीति नासनं अदस्सनं नेन्ति नीहरन्तीति अत्थो.

पसय्हसुत्तादिवण्णना निट्ठिता.

मातुगामसंयुत्तवण्णना निट्ठिता.