📜

४. जम्बुखादकसंयुत्तं

१. निब्बानपञ्हसुत्तवण्णना

३१४. निब्बानंआगम्माति एत्थ आगम्माति सब्बसङ्खारेहि निब्बिन्नस्स विसङ्खारनिन्नस्स गोत्रभुना विवट्टितमानसस्स मग्गेन सच्छिकरणेनाति अत्थो. सच्छिकिरियमानञ्हि तं अधिगन्त्वा आरम्मणपच्चयभूतञ्च पटिच्च अधिपतिपच्चयभूते च तस्मिं परमस्सासभावेन विमुत्तसङ्खारस्स परमगतिभावेन च पतिट्ठानभूते पतिट्ठाय खयसङ्खातो मग्गो रागादिके खेपेतीति तंसच्छिकरणाभावे रागादीनं अनुप्पत्तिनिरोधगमनाभावतो ‘‘निब्बानं आगम्म रागो खीयती’’ति वुत्तं.

इमिनाव सुत्तेनाति इमिनाव जम्बुखादकसुत्तेन. किलेसक्खयमत्तं निब्बानन्ति वदेय्य ‘‘रागक्खयो’’तिआदिना सुत्ते आगतत्ता. ‘‘किलेसक्खयमत्त’’न्ति अविसेसेन वुत्तत्ता आह ‘‘कस्सा’’तिआदि. अद्धा अत्तनोति वक्खति ‘‘परस्स किलेसक्खयेन परस्स निब्बानसम्पत्ति न युत्ता’’ति. निब्बानारम्मणकरणेन गोत्रभुक्खणे किलेसक्खयप्पत्तिता च आपन्नाति आह – ‘‘किं पन तेसु अखीणेसुयेवा’’तिआदि. ननु आरम्मणकरणमत्तेन किलेसक्खयो अनुप्पत्तोति न सक्का वत्तुं. चित्तञ्हि अतीतानागतादिसब्बं आलम्बनं करोति, न निप्फन्नमेवाति. गोत्रभूपि मग्गेन या किलेसानं अनुप्पत्तिधम्मता कातब्बा, तं आरब्भ पवत्तिस्सतीति? न, अप्पत्तनिब्बानस्स निब्बानारम्मणञाणाभावतो. न हि अञ्ञे धम्मा विय निब्बानं, तं पन अतिगम्भीरत्ता अप्पत्तेन आलम्बितुं न सक्का, तस्मा तेन गोत्रभुना पत्तब्बेन तिकालिकसभावातिक्कन्तगम्भीरभावेन भवितब्बं, किलेसक्खयमत्ततं वा इच्छतो गोत्रभुतो पुरेतरं निप्फन्नेन किलेसक्खयेन भवितब्बं. अप्पत्तकिलेसक्खयारम्मणकरणे हि सति गोत्रभुतो पुरेतरचित्तानिपि आलम्बेय्युन्ति.

तस्मातिआदि वुत्तस्सेव अत्थस्स निगमनं. तं पनेतं निब्बानं. रूपिनो धम्मा अरूपिनो धम्मातिआदीसूति आदिसद्देन लोकुत्तरअनासवादीनं सङ्गहो दट्ठब्बो. अरूपधम्मादिभावग्गहणेन चस्स परिनिप्फन्नता दीपिता. तेनाह ‘‘न किलेसक्खयमत्तमेवा’’ति. किलेसक्खयमत्तताय हि सति निब्बानस्स बहुता आपज्जति ‘‘यत्तका किलेसा खीयन्ति, तत्तकानि निब्बानानी’’ति. अभावस्सभावतो गम्भीरादिभावो असङ्खतादिभावो च न सिया, वुत्तो च सो निब्बानस्स, तस्मास्स पच्चेतब्बो परिनिप्फन्नभावो. यस्मा च सम्मुतिसच्चारम्मणं सङ्खतधम्मारम्मणं वा समुच्छेदवसेन किलेसे पजहितुं न सक्कोति, यतो महग्गतञाणं विपस्सनाञाणं वा किलेसविक्खम्भनवसेन तदङ्गवसेन वा पजहति, तस्मा अरियमग्गञाणस्स सम्मुतिसच्चसङ्खतधम्मारम्मणेहि विपरीतसभावेन आरम्मणेन भवितब्बं. तथा हि तं समुच्छेदवसेन किलेसे पजहीति एवं परिनिप्फन्नासङ्खतसभावं निब्बानन्ति निट्ठमेत्थ गन्तब्बन्ति.

निब्बानपञ्हसुत्तवण्णना निट्ठिता.

३-१५. धम्मवादीपञ्हसुत्तादिवण्णना

३१६-३२८. पहाय गतत्ताति अरियमग्गेन जहित्वा ञाणगमनेन गतत्ता. सुट्ठु गताति सम्मा गता पटिपन्नाति सुगता. परिजाननत्थन्ति तीहि परिञ्ञाहि परिजाननत्थं. दुक्खसङ्खातोति ‘‘दुक्ख’’न्ति सङ्खातब्बो विदितब्बो च दुक्खसभावो धम्मो दुक्खदुक्खता. यस्मा दुक्खवेदनाविनिमुत्तसङ्खतधम्मे सुखवेदनाय च यथा इध सङ्खारदुक्खता विपरिणामदुक्खताति दुक्खपरियायो निरुप्पतेव, तस्मा दुक्खसभावो धम्मो एकेन दुक्खसद्देन विसेसेत्वा वुत्तो ‘‘दुक्खदुक्खता’’ति. सेसपदद्वयेति सङ्खारदुक्खता विपरिणामदुक्खताति एतस्मिं पदद्वये. सङ्खारभावेन दुक्खसभावो सङ्खारदुक्खता. सुखस्स विपरिणामनेन दुक्खसभावो विपरिणामदुक्खता.

धम्मवादीपञ्हसुत्तादिवण्णना निट्ठिता.

१६. दुक्करपञ्हसुत्तवण्णना

३२९. पब्बज्जायाति पब्बजितपटिपत्तियं. धम्मानुधम्मप्पटिपन्नो भिक्खूति धम्मानुधम्मं पटिपज्जमानो भिक्खु. पातन्ति पातो. नचिरस्सन्ति खिप्पमेव. तेनाह ‘‘लहुयेवा’’ति.

दुक्करपञ्हसुत्तवण्णना निट्ठिता.

जम्बुखादकसंयुत्तवण्णना निट्ठिता.