📜
६. मोग्गल्लानसंयुत्तं
१-८. पठमज्झानपञ्हसुत्तादिवण्णना
३३२-३३९. कामसहगतेसु ¶ ¶ सञ्ञामनसिकारेसु उपट्ठहन्तेसु ब्यापादादिसहगतापि सञ्ञामनसिकारा यथापच्चयं उपट्ठहन्तियेवाति वुत्तं ‘‘कामसहगताति पञ्चनीवरणसहगता’’ति. नीवरणानञ्हेत्थ निदस्सनमत्तमेतं, यदिदं कामग्गहणं. पहीनावसेसा चेत्थ नीवरणा वेदितब्बा, तस्मा पञ्चग्गहणं न कत्तब्बं. तस्साति महामोग्गल्लानत्थेरस्स सन्ततो उपट्ठहिंसु अचिण्णवसिताय. तेनाह ‘‘हानभागियं नाम अहोसी’’ति. आरम्मण…पे… सहगतन्ति वुत्तं इतरेसं अभावतो.
पठमज्झानपञ्हसुत्तादिवण्णना निट्ठिता.
९. अनिमित्तपञ्हसुत्तवण्णना
३४०. विपस्सनासमाधिंयेव, न फलसमाधिं. छेज्जकिच्चं न निप्फज्जति अविच्छेदवसेन अप्पवत्तनतो. निकन्तीति विपस्सनं अस्सादेन्ती पवत्ततण्हा. साधेतुं नासक्खि उपक्किलिट्ठत्ता. निमित्तानुसारीति निच्चसुखअत्तनिमित्तानं अपूरणतो रागदोसमोहनिमित्तानिपेत्थ निमित्तानेव. वुट्ठान…पे… समाधिन्ति एतेन याव मग्गो नाधिगतो, ताव वुट्ठानगामिनिविपस्सनमनुयुञ्जन्तोपि यथारहं अनिमित्तं अप्पणिहितं सुञ्ञतं चेतोसमाधिं अनुयुत्तो विहरतीति वत्तब्बतं अरहतीति दस्सेति. विपस्सनासम्पयुत्तन्ति विपस्सनासङ्खातञाणसम्पयुत्तं. चेतोसमाधिन्ति चित्तसीसेन विपस्सनासमाधिमाह. उपरिमग्गफलसमाधिन्ति पठममग्गसमाधिस्स पगेव अधिगतत्ता.
अनिमित्तपञ्हसुत्तवण्णना निट्ठिता.
१०-११. सक्कसुत्तादिवण्णना
३४१-३४२. अवेच्चप्पसादेनाति ¶ ¶ वत्थुत्तयं याथावतो ञत्वा उप्पन्नपसादेन, मग्गेनागतपसादेनाति अत्थो. सो पन केनचि असंहारियो असम्पवेधीति आह ‘‘अचलप्पसादेना’’ति. अभिभवन्ति अत्तनो पुञ्ञानुभावेन.
सक्कसुत्तादिवण्णना निट्ठिता.
मोग्गल्लानसंयुत्तवण्णना निट्ठिता.