📜

९. असङ्खतसंयुत्तं

१. पठमवग्गो

१-११. कायगतासतिसुत्तादिवण्णना

३६६-३७६. असङ्खतन्ति न सङ्खतं हेतुपच्चयेति. तेनाह ‘‘अकत’’न्ति. हितं एसन्तेनाति मेत्तायन्तेन. अनुकम्पमानेनाति करुणायन्तेन. उपादायाति आदियित्वाति अयमत्थोतिआह ‘‘चित्तेन परिग्गहेत्वा’’ति. अविपरीतधम्मदेसनाति अविपरीतधम्मस्स देसना, पटिपत्तिम्पि सावका विय गरुको भगवा. दायज्जं अत्तनो अधिट्ठितं निय्यातेति.

भिक्खासम्पत्तिकालादीनं सत्तन्नं सप्पायानं सम्पत्तिया लब्भनकाले. विपत्तिकाले पन एत्थ वुत्तविपरियायेन अत्थो वेदितब्बो. भारियन्ति दुक्खबहुलताय दारुणं. अम्हाकं सन्तिका लद्धब्बा. तुम्हाकं अनुसासनीति तुम्हाकं दातब्बा अनुसासनी.

कायगतासतिसुत्तादिवण्णना निट्ठिता.

२. दुतियवग्गो

२३-३३. असङ्खतसुत्तादिवण्णना

३७७-४०९. तत्थ च नत्थि एत्थ तण्हासङ्खातं नतं, नत्थि एतस्मिं वा अधिगते पुग्गलभावोति अनतं. अनासवन्ति एत्थापि एसेव नयो. सच्चधम्मताय सच्चं. वट्टदुक्खतो पारमेतीति पारं. सण्हट्ठेनाति सुखुमट्ठेन निपुणं. ततो एव दुद्दसताय. अजज्जरं निच्चसभावत्ता. नत्थि एतस्स निदस्सनन्ति वा अनिदस्सनं. एतस्मिं अधिगते नत्थि संसारे. पपञ्चन्ति वा निप्पपञ्चं.

एतस्मिं अधिगते पुग्गलस्स मरणं नत्थीति वा अमतं. अतप्पकट्ठेन वा पणीतं. सुखहेतुताय वा सिवं. तण्हा खीयन्ति एत्थाति तण्हक्खयं.

अञ्ञस्स तादिसस्स अभावतो विम्हापनीयताय अभूतमेवाति. कुतोचि पच्चयतो अनिब्बत्तमेव हुत्वा भूतं विज्जमानं. तेनाह ‘‘अजातं हुत्वा अत्थी’’ति. नत्थि एत्थ दुक्खन्ति निद्दुक्खं, तस्स भावो निद्दुक्खत्तं. तस्मा अनीतिकं ईतिरहितं. वानं वुच्चति तण्हा, तदभावेन निब्बानं. ब्याबज्झं वुच्चति दुक्खं, तदभावेन अब्याबज्झं. परमत्थतो सच्चतो सुद्धिभावेन. कामा एव पुथुज्जनेहि अल्लीयितब्बतो आलया. एस नयो सेसेसुपि. पतिट्ठट्ठेनाति पतिट्ठाभावेन वट्टदुक्खतो मुच्चितुकामानं दीपसदिसं ओघेहि अनज्झोत्थरणीयत्ता. अल्लीयितब्बयुत्तट्ठेनाति अल्लीयितुं अरहभावतो. तायनट्ठेनाति सपरतायनट्ठेन. भयसरणट्ठेनाति भयस्स हिंसनट्ठेन. सेट्ठं उत्तमं. गतीति गन्धब्बट्ठानं.

असङ्खतसुत्तादिवण्णना निट्ठिता.

असङ्खतसंयुत्तवण्णना निट्ठिता.