📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
संयुत्तनिकाये
महावग्ग-अट्ठकथा
१. मग्गसंयुत्तं
१. अविज्जावग्गो
१-२. अविज्जासुत्तादिवण्णना
१-२. महावग्गस्स ¶ ¶ ¶ पठमे पुब्बङ्गमाति सहजातवसेन च उपनिस्सयवसेन चाति द्वीहाकारेहि पुब्बङ्गमा. समापत्तियाति समापज्जनाय सभावपटिलाभाय, उप्पत्तियाति अत्थो. अन्वदेव अहिरिकं अनोत्तप्पन्ति सा पनेसा यदेतं अलज्जनाकारसण्ठिकं अहिरिकं, अभायनाकारसण्ठितञ्च अनोत्तप्पं, एतं अनुदेव सहेव एकतोव, न विना तेन उप्पज्जतीति अत्थो. अविज्जागतस्साति अविज्जाय उपगतस्स समन्नागतस्स. मिच्छादिट्ठीति अयाथावदिट्ठि अनिय्यानिकदिट्ठि. पहोतीति होति उप्पज्जति. मिच्छासङ्कप्पादीसुपि अयाथावअनिय्यानिकवसेनेव ¶ मिच्छाभावो वेदितब्बो. इति इमानि अट्ठपि अकुसलधम्मसमापत्तिया मिच्छत्तअङ्गानि नाम होन्ति. तानि पन न एकक्खणे सब्बानि लब्भन्ति, नानक्खणे लब्भन्ति.
कथं? यदा हि दिट्ठिसम्पयुत्तचित्तं कायविञ्ञत्तिं समुट्ठापेन्तं उप्पज्जति, तदा मिच्छादिट्ठि मिच्छासङ्कप्पो मिच्छावायामो मिच्छासति मिच्छासमाधि ¶ मिच्छाकम्मन्तोति छ अङ्गानि होन्ति. यदा दिट्ठिविप्पयुत्तं, तदा मिच्छादिट्ठिवज्जानि पञ्च. यदा तानेव द्वे वचीविञ्ञत्तिं समुट्ठापेन्ति, तदा मिच्छाकम्मन्तट्ठाने मिच्छावाचाय सद्धिं तानेव छ वा पञ्च वा. अयं आजीवो नाम कुप्पमानो कायवचीद्वारेसुयेव अञ्ञतरस्मिं कुप्पति, न मनोद्वारे. तस्मा यदा आजीवसीसेन तानेव चित्तानि कायवचीविञ्ञत्तियो समुट्ठापेन्ति, तदा कायकम्मं मिच्छाजीवो नाम होति, तथा वचीकम्मन्ति मिच्छाजीवस्स वसेन तानेव छ वा पञ्च वा. यदा पन विञ्ञत्तिं असमुट्ठापेत्वा तानि चित्तानि उप्पज्जन्ति ¶ , तदा मिच्छादिट्ठिमिच्छासङ्कप्पमिच्छावायाममिच्छासतिमिच्छासमाधिवसेन पञ्च वा, मिच्छासङ्कप्पादिवसेन चत्तारि वा होन्तीति एवं न एकक्खणे सब्बानि लब्भन्ति, नानक्खणे लब्भन्तीति.
सुक्कपक्खे विज्जाति कम्मस्सकतञाणं. इहापि सहजातवसेन च उपनिस्सयवसेन चाति द्वीहाकारेहि पुब्बङ्गमता वेदितब्बा. हिरोत्तप्पन्ति हिरी च ओत्तप्पञ्च. तत्थ लज्जनाकारसण्ठिता हिरी, भायनाकारसण्ठितं ओत्तप्पं. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे वुत्तोव. विज्जागतस्साति विज्जाय उपगतस्स समन्नागतस्स. विद्दसुनोति विदुनो पण्डितस्स. सम्मादिट्ठीति याथावदिट्ठि निय्यानिकदिट्ठि. सम्माकम्मन्तादीसुपि एसेव नयो. इति कुसलधम्मसमापत्तिया इमानि अट्ठङ्गानि होन्ति, तानि लोकियमग्गक्खणे न एकतो सब्बानि लब्भन्ति, लोकुत्तरमग्गक्खणे पन लब्भन्ति. तानि च खो पठमज्झानिकमग्गे, दुतियज्झानिकादीसु पन सम्मासङ्कप्पवज्जानि सत्तेव होन्ति.
तत्थ यो एवं वदेय्य ‘‘यस्मा मज्झिमनिकायम्हि महासळायतनिकसुत्ते (म. नि. ३.४३१) ‘या तथाभूतस्स दिट्ठि, सास्स होति सम्मादिट्ठि. यो तथाभूतस्स, सङ्कप्पो, स्वास्स होति सम्मासङ्कप्पो. यो तथाभूतस्स वायामो, स्वास्स होति सम्मावायामो. या तथाभूतस्स सति, स्वास्स होति ¶ सम्मासति. यो तथाभूतस्स समाधि, स्वास्स होति सम्मासमाधि. पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो च सुपरिसुद्धो’ति वुत्तं तस्मा पञ्चङ्गिकोपि लोकुत्तरमग्गो होती’’ति सो वत्तब्बो – तस्मिंयेव सुत्ते ‘‘एवमस्सायं अरियो अट्ठङ्गिको मग्गो भावनापारिपूरिं गच्छती’’ति इदं कस्मा न पस्ससि ¶ ? यं पनेतं ‘‘पुब्बेव खो पनस्सा’’ति वुत्तं, तं पब्बजितदिवसतो पट्ठाय परिसुद्धभावदस्सनत्थं. पब्बजितदिवसतो पट्ठाय हि परिसुद्धानि कायकम्मादीनि लोकुत्तरमग्गक्खणे अतिपरिसुद्धानि होन्तीति अयमत्थो दीपितो.
यम्पि अभिधम्मे वुत्तं ‘‘तस्मिं खो पन समये पञ्चङ्गिको मग्गो होती’’ति (विभ. २१२), तं एकं किच्चन्तरं दस्सेतुं वुत्तं. यस्मिञ्हि काले मिच्छाकम्मन्तं पहाय सम्माकम्मन्तं पूरेति, तस्मिं काले मिच्छावाचा वा मिच्छाजीवो वा न होति, दिट्ठि सङ्कप्पो वायामो ¶ सति समाधीति इमेसुयेव पञ्चसु कारकङ्गेसु सम्माकम्मन्तो पूरति. विरतिवसेन हि सम्माकम्मन्तो पूरति नाम. सम्मावाचासम्माआजीवेसुपि एसेव नयो. इति इमं किच्चन्तरं दस्सेतुं एवं वुत्तं. लोकियमग्गक्खणे च पञ्चेव होन्ति, विरति पन अनियता. तस्मा ‘‘छअङ्गिको’’ति अवत्वा ‘‘पञ्चङ्गिको’’त्वेव वुत्तं. ‘‘या च, भिक्खवे, अरियचित्तस्स अनासवचित्तस्स अरियमग्गसमङ्गिनो अरियमग्गं भावयतो तीहि कायदुच्चरितेहि आरति विरति पटिविरति वेरमणी अकिरिया अकरणं, अयं भिक्खवे सम्माकम्मन्तो अरियो अनासवो लोकुत्तरमग्गो’’ति (म. नि. ३.१३९). एवं पन महाचत्तालीसकसुत्तादीसु अनेकेसु सुत्तेसु सम्माकम्मन्तादीनञ्च लोकुत्तरमग्गस्स अङ्गभावसिद्धितो अट्ठङ्गिकोव लोकुत्तरमग्गो होतीति वेदितब्बोति. इमस्मिं सुत्ते अयं अट्ठङ्गिको मग्गो लोकियलोकुत्तरमिस्सकोव कथितो. दुतियं कोसलसंयुत्ते वुत्तमेव.
३. सारिपुत्तसुत्तवण्णना
३. ततिये सकलमिदं भन्तेति आनन्दत्थेरो सावकपारमीञाणस्स मत्थकं अप्पत्तताय सकलम्पि मग्गब्रह्मचरियं कल्याणमित्तसन्निस्सयेन लब्भतीति न अञ्ञासि, धम्मसेनापति पन सावकपारमीञाणस्स मत्थके ठितत्ता अञ्ञासि, तस्मा एवमाह. तेनेवस्स भगवा साधु साधूति साधुकारमदासि.
४. जाणुस्सोणिब्राह्मणसुत्तवण्णना
४. चतुत्थे ¶ ¶ सब्बसेतेन वळवाभिरथेनाति सकलसेतेन चतूहि वळवाहि युत्तरथेन. सो किर सब्बो सचक्कपञ्जरकुब्बरो रजतपरिक्खित्तो होति. रथो च नामेस दुविधो होति – योधरथो, अलङ्काररथोति. तत्थ योधरथो चतुरस्ससण्ठानो होति नातिमहा द्विन्नं तिण्णं वा जनानं ¶ गहणसमत्थो. अलङ्काररथो महा होति दीघतो दीघो पुथुलतो पुथुलो च, तत्थ छत्तग्गाहको वालबीजनिग्गाहको तालवण्टग्गाहकोति एवं अट्ठ वा दस वा सुखेनेव ठातुं वा निसीदितुं वा निपज्जितुं वा सक्कोन्ति. अयम्पि अलङ्काररथोयेव.
सेता सुदं अस्साति ता वळवा पकतिया सेतवण्णाव. सेतालङ्काराति पसाधनं तासं रजतमयं अहोसि. सेतो रथोति रथोपि वुत्तनयेनेव रजतपरिक्खित्तत्ता तत्थ तत्थ दन्तकम्मखचितत्ता च सेतोव. सेतपरिवारोति यथा अञ्ञे रथा सीहचम्मपरिवारापि होन्ति, ब्यग्घचम्मपरिवारापि पण्डुकम्बलपरिवारापि होन्ति, न एवं एस. एस पन घनदुकूलेन परिवारितो अहोसि. सेता रस्मियोति रस्मियोपि रजतपनाळिसुपरिक्खित्ता. सेता पतोदलट्ठीति पतोदलट्ठिपि रजतपरिक्खित्ता.
सेतं छत्तन्ति रथमज्झे उस्सापितछत्तम्पि सेतमेव अहोसि. सेतं उण्हीसन्ति अट्ठङ्गुलवित्थारो रजतमयो उण्हीसपट्टो सेतो. सेतानि वत्थानीति वत्थानिपि सेतानि फेणपुञ्जवण्णानि. तेसु निवासनं पञ्चसतग्घनकं, उत्तरासङ्गो सहस्सग्घनको. सेता उपाहनाति उपाहना नाम मग्गारुळ्हस्स वा होन्ति अटविं वा पविसन्तस्स. अयं पन रथं अभिरुळ्हो, तेनस्स तदनुच्छविको रजतपटिसेवितो पादालङ्कारो नाम एस एवं वुत्तोति वेदितब्बो. सेताय सुदं वालबीजनियाति फलिकमयदण्डाय सेतचमरवालबीजनिया. न केवलञ्च एत्तकमेवस्स सेतं अहोसि, सो पन ब्राह्मणो सेतविलेपनं विलिम्पि, सेतमालं पिळन्धि, दससु अङ्गुलीसु अङ्गुलिमुद्दिका कण्णेसु कुण्डलानीति एवमादि अलङ्कारोपिस्स रजतमयोव अहोसि ¶ . परिवारब्राह्मणापिस्स दससहस्समत्ता तथेव सेतवत्थविलेपनमालालङ्कारा अहेसुं.
यं पनेतं सावत्थिया निय्यायन्तन्ति वुत्तं, तत्रायं निय्यायनविभावना – सो किर छन्नं छन्नं ¶ मासानं एकवारं नगरं पदक्खिणं करोति – ‘‘इतो एत्तकेहि दिवसेहि नगरं पदक्खिणं करिस्सती’’ति पुरेतरमेव घोसना कयिरति. तं सुत्वा ये नगरतो न पक्कन्ता, ते न पक्कमन्ति. येपि पक्कन्ता, तेपि ‘‘पुञ्ञवतो सिरिसम्पत्तिं पस्सिस्सामा’’ति आगच्छन्ति. यं दिवसं ब्राह्मणो नगरं अनुविचरति, तदा ¶ पातोव नगरवीथियो सम्मज्जित्वा वालिकं ओकिरित्वा लाजपञ्चमेहि पुप्फेहि विप्पकिरित्वा पुण्णघटे ठपेत्वा कदलियो च धजे च उस्सापेत्वा सकलनगरं धूपितवासितं करोन्ति.
ब्राह्मणो पातोव सीसं न्हायित्वा पुरेभत्तं भुञ्जित्वा वुत्तनयेनेव सेतवत्थादीहि अत्तानं अलङ्करित्वा पासादा ओरुय्ह रथं अभिरुहति. अथ नं ते ब्राह्मणा सब्बसेतवत्थविलेपनमालालङ्कारा सेतच्छत्तानि गहेत्वा परिवारेन्ति. ततो महाजनस्स सन्निपातत्थं पठमंयेव तरुणदारकानं फलाफलानि विकिरन्ति, तदनन्तरं मासकरूपादीनि, तदनन्तरं कहापणे विकिरन्ति. महाजनो सन्निपतति, उक्कुट्ठियो चेव चेलुक्खेपा च वत्तन्ति. अथ ब्राह्मणो मङ्गलिकसोवत्थिकादीसु मङ्गलानि चेव सुवत्थियो च करोन्तेसु महासम्पत्तिया नगरं अनुविचरति. पुञ्ञवन्ता मनुस्सा एकभूमिकादिपासादे आरुय्ह सुकपत्तसदिसानि वातपानकवाटानि विवरित्वा ओलोकेन्ति. ब्राह्मणोपि अत्तनो यससिरिसम्पत्तिया नगरं अज्झोत्थरन्तो विय दक्खिणद्वाराभिमुखो होति. तं सन्धायेतं वुत्तं.
तमेनं जनो दिस्वाति महाजनो तं रथं दिस्वा. ब्रह्मन्ति सेट्ठाधिवचनमेतं. ब्रह्मं वत भो यानन्ति सेट्ठयानसदिसं वत भो यानन्ति अयमेत्थ अत्थो. इमस्सेव खो एतन्ति, आनन्द, मनुस्सा नाम वण्णभाणकानं धनं दत्वा अत्तनो दारिकानं वण्णगीतं गायापेन्ति ‘‘अभिरूपो होति दस्सनीयो महद्धनो महाभोगो’’ति, न च तेन वण्णभणनमत्तेन अभिरूपा वा होन्ति महद्धना वा, एवमेव महाजनो ¶ ब्राह्मणस्स रथं दिस्वा – ‘‘ब्रह्मं वत भो यान’’न्ति किञ्चापि एवं वण्णं भणति, न पनेतं यानं वण्णभणनमत्तेनेव ब्रह्मयानं नाम होति. लामकञ्हि एतं छवं. परमत्थेन पन इमस्सेव खो एतं, आनन्द, अरियस्स अट्ठङ्गिकस्स मग्गस्स ¶ अधिवचनं. अयञ्हि सब्बदोसविगमेन सेट्ठो, इमिना च अरिया निब्बानं यन्तीति ब्रह्मयानं इतिपि, धम्मभूतत्ता यानत्ता च धम्मयानं इतिपि, अनुत्तरत्ता किलेससङ्गामस्स च विजितत्ता अनुत्तरो सङ्गामविजयो इतिपि वत्तुं वट्टति.
इदानिस्स ¶ निद्दोसभावञ्चेव सङ्गामविजयभावञ्च दस्सेन्तो रागविनयपरियोसानातिआदिमाह. तत्थ रागं विनयमाना परियोसापेति परियोसानं गच्छति निप्फज्जतीति रागविनयपरियोसाना. एस नयो सब्बत्थ.
यस्स सद्धा च पञ्ञा चाति यस्स अरियमग्गयानस्स सद्धानुसारिवसेन सद्धा, धम्मानुसारिवसेन पञ्ञाति इमे द्वे धम्मा सदा धुरं युत्ता, तत्रमज्झत्ततायुगे युत्ताति अत्थो. हिरी ईसाति अत्तना सद्धिं अधिविट्ठेन बहिद्धासमुट्ठानेन ओत्तप्पेन सद्धिं अज्झत्तसमुट्ठाना हिरी यस्स मग्गरथस्स ईसा. मनो योत्तन्ति विपस्सनाचित्तञ्च मग्गचित्तञ्च योत्तं. यथा हि रथस्स वाकादिमयं योत्तं गोणे एकाबद्धे करोति एकसङ्गहिते, एवं मग्गरथस्स लोकियविपस्सनाचित्तं अतिरेकपञ्ञास, लोकुत्तरविपस्सनाचित्तं अतिरेकसट्ठि कुसलधम्मे एकाबद्धे एकसङ्गहे करोति. तेन वुत्तं ‘‘मनो योत्त’’न्ति. सति आरक्खसारथीति मग्गसम्पयुत्ता सति आरक्खसारथि. यथा हि रथस्स आरक्खो सारथि नाम योग्गियो. धुरं वाहेति योजेति अक्खं अब्भञ्जति रथं पेसेति रथयुत्तके निब्बिसेवने करोति, एवं मग्गरथस्स सति. अयञ्हि आरक्खपच्चुपट्ठाना चेव कुसलाकुसलानञ्च धम्मानं गतियो समन्वेसतीति वुत्ता.
रथोति अरियअट्ठङ्गिकमग्गरथो. सीलपरिक्खारोति चतुपारिसुद्धिसीलालङ्कारो. झानक्खोति विपस्सनासम्पयुत्तानं पञ्चन्नं झानङ्गानं वसेन झानमयअक्खो. चक्कवीरियोति वीरियचक्को, कायिकचेतसिकसङ्खातानि ¶ द्वे वीरियानि अस्स चक्कानीति अत्थो. उपेक्खा धुरसमाधीति ¶ धुरस्स समाधि, उन्नतोनताकारस्स अभावेन द्विन्नम्पि युगपदेसानं समताति अत्थो. अयञ्हि तत्रमज्झत्तुपेक्खा चित्तुप्पादस्स लीनुद्धच्चभावं हरित्वा पयोगमज्झत्ते चित्तं ठपेति, तस्मा इमस्स मग्गरथस्स ‘‘धुरसमाधी’’ति वुत्ता. अनिच्छा परिवारणन्ति बाहिरकरथस्स सीहचम्मादीनि विय इमस्सापि अरियमग्गरथस्स अलोभसङ्खाता अनिच्छा परिवारणं नाम.
अब्यापादोति मेत्ता च मेत्तापुब्बभागो च. अविहिंसाति करुणा च करुणापुब्बभागो च. विवेकोति कायविवेकादि तिविधविवेको. यस्स आवुधन्ति यस्स अरियमग्गरथे ठितस्स कुलपुत्तस्स एतं पञ्चविधं आवुधं. यथा हि रथे ठितो पञ्चहि आवुधेहि सपत्ते विज्झति, एवं योगावचरोपि इमस्मिं लोकियलोकुत्तरमग्गरथे ठितो मेत्ताय दोसं विज्झति, करुणाय विहिंसं ¶ , कायविवेकेन गणसङ्गणिकं, चित्तविवेकेन किलेससङ्गणिकं, उपधिविवेकेन सब्बाकुसलं विज्झति. तेनस्सेतं पञ्चविधं ‘‘आवुध’’न्ति वुत्तं. तितिक्खाति दुरुत्तानं दुरागतानं वचनपथानं अधिवासनक्खन्ति. चम्मसन्नाहोति सन्नद्धचम्मो. यथा हि रथे ठितो रथिको पटिमुक्कचम्मो आगतागते सरे खमति, न नं ते विज्झन्ति, एवं अधिवासनक्खन्तिसमन्नागतो भिक्खु आगतागते वचनपथे खमति, न नं ते विज्झन्ति. तस्मा ‘‘तितिक्खा चम्मसन्नाहो’’ति वुत्तो. योगक्खेमाय वत्ततीति चतूहि योगेहि खेमाय निब्बानाय वत्तति, निब्बानाभिमुखो गच्छतियेव, न तिट्ठति न भिज्जतीति अत्थो.
एतदत्तनि सम्भूतन्ति एतं मग्गयानं अत्तनो पुरिसकारं निस्साय लद्धत्ता अत्तनि सम्भूतं नाम होति. ब्रह्मयानं अनुत्तरन्ति असदिसं सेट्ठयानं. निय्यन्ति धीरा लोकम्हाति येसं एतं यानं अत्थि, ते धीरा पण्डितपुरिसा लोकम्हा निय्यन्ति गच्छन्ति. अञ्ञदत्थूति एकंसेन. जयं जयन्ति रागादयो सपत्ते जिनन्ता जिनन्ता.
५-६. किमत्थियसुत्तादिवण्णना
५-६. पञ्चमे ¶ अयमेवाति एवसद्दो नियमत्थो. तेन अञ्ञं मग्गं पटिक्खिपति. इमस्मिं सुत्ते वट्टदुक्खञ्चेव मिस्सकमग्गो च कथितो. छट्ठं उत्तानमेव.
७. दुतियअञ्ञतरभिक्खुसुत्तवण्णना
७. सत्तमे ¶ निब्बानधातुया खो एतं भिक्खु अधिवचनन्ति असङ्खताय अमताय निब्बानधातुया एतं अधिवचनं. आसवानं खयो तेन वुच्चतीति अपिच तेन रागादिविनयेन आसवानं खयोतिपि वुच्चति. आसवक्खयो नाम अरहत्तं, अरहत्तस्सापि एतं रागविनयोतिआदि नाममेवाति दीपेति. एतदवोचाति ‘‘सत्थारा निब्बानधातूति वदन्तेन अमतं निब्बानं कथितं, मग्गो पनस्स न कथितो. तं कथापेस्सामी’’ति अनुसन्धिकुसलताय पुच्छन्तो एतं अवोच.
८. विभङ्गसुत्तवण्णना
८. अट्ठमे ¶ कतमा च भिक्खवे सम्मादिट्ठीति एकेन परियायेन अट्ठङ्गिकमग्गं विभजित्वा पुन अपरेन परियायेन विभजितुकामो इदं देसनं आरभि. तत्थ दुक्खे ञाणन्ति सवनसम्मसनपटिवेधपच्चवेक्खणवसेन चतूहाकारेहि उप्पन्नं ञाणं. समुदयेपि एसेव नयो. सेसेसु पन द्वीसु सम्मसनस्स अभावा तिविधमेव वट्टति. एवमेतं ‘‘दुक्खे ञाण’’न्तिआदिना चतुसच्चकम्मट्ठानं दस्सितं.
तत्थ पुरिमानि द्वे सच्चानि वट्टं, पच्छिमानि विवट्टं. तेसु भिक्खुनो वट्टे कम्मट्ठानाभिनिवेसो होति, विवट्टे नत्थि अभिनिवेसो. पुरिमानि हि द्वे सच्चानि ‘‘पञ्चक्खन्धा दुक्खं, तण्हा समुदयो’’ति एवं सङ्खेपेन च, ‘‘कतमे पञ्चक्खन्धा रूपक्खन्धो’’तिआदिना नयेन वित्थारेन च आचरियसन्तिके उग्गण्हित्वा वाचाय पुनप्पुनं परिवत्तेन्तो योगावचरो कम्मं करोति. इतरेसु पन द्वीसु सच्चेसु – ‘‘निरोधसच्चं इट्ठं कन्तं मनापं, मग्गसच्चं इट्ठं कन्तं मनाप’’न्ति एवं सवनेनेव कम्मं करोति. सो एवं करोन्तो चत्तारि सच्चानि एकपटिवेधेन पटिविज्झति, एकाभिसमयेन अभिसमेति ¶ . दुक्खं परिञ्ञापटिवेधेन पटिविज्झति, समुदयं पहानपटिवेधेन, निरोधं सच्छिकिरियपटिवेधेन, मग्गं भावनापटिवेधेन पटिविज्झति. दुक्खं परिञ्ञाभिसमयेन…पे… मग्गं भावनाभिसमयेन अभिसमेति.
एवमस्स पुब्बभागे द्वीसु सच्चेसु उग्गहपरिपुच्छासवनधारणसम्मसनपटिवेधो होति, द्वीसु सवनपटिवेधोयेव. अपरभागे तीसु ¶ किच्चतो पटिवेधो होति, निरोधे आरम्मणपटिवेधो. पच्चवेक्खणा पन पत्तसच्चस्स होति. इमस्स भिक्खुनो पुब्बे परिग्गहतो – ‘‘दुक्खं परिजानामि, समुदयं पजहामि, निरोधं सच्छिकरोमि, मग्गं भावेमी’’ति आभोगसमन्नाहारमनसिकारपच्चवेक्खणा नत्थि, परिग्गहतो पट्ठाय होति. अपरभागे पन दुक्खं परिञ्ञातमेव होति…पे… मग्गो भावितोव होति.
तत्थ द्वे सच्चानि दुद्दसत्ता गम्भीरानि, द्वे गम्भीरत्ता दुद्दसानि. दुक्खसच्चञ्हि उप्पत्तितो पाकटं, खाणुकण्टकपहारादीसु ‘‘अहो दुक्ख’’न्ति वत्तब्बतम्पि आपज्जति. समुदयम्पि ¶ खादितुकामताभुञ्जितुकामतादिवसेन उप्पत्तितो पाकटं. लक्खणपटिवेधतो पन उभयम्पि गम्भीरं. इति तानि दुद्दसत्ता गम्भीरानि. इतरेसं द्विन्नं दस्सनत्थाय पयोगो भवग्गग्गहणत्थं हत्थपसारणं विय अवीचिफुसनत्थं पादपसारणं विय सतधा भिन्नस्स वालस्स कोटिया कोटिं पटिपादनं विय च होति. इति तानि गम्भीरत्ता दुद्दसानि. एवं दुद्दसत्ता गम्भीरेसु गम्भीरत्ता च दुद्दसेसु चतूसु सच्चेसु उग्गहादिवसेन इदं ‘‘दुक्खे ञाण’’न्तिआदि वुत्तं. पटिवेधक्खणे पन एकमेव तं ञाणं होति.
नेक्खम्मसङ्कप्पादीसु कामपच्चनीकट्ठेन कामतो निस्सटभावेन वा, कामं सम्मसन्तस्स उप्पन्नोति वा, कामपदघातं कामवूपसमं करोन्तो उप्पन्नोति वा ¶ , कामविवित्तन्ते उप्पन्नोति वा नेक्खम्मसङ्कप्पो. सेसपदद्वयेपि एसेव नयो. सब्बेपि च ते नेक्खम्मसङ्कप्पादयो कामब्यापादविहिंसाविरमणसञ्ञानं नानत्ता पुब्बभागे नाना, मग्गक्खणे पन इमेसु तीसु ठानेसु उप्पन्नस्स अकुसलसङ्कप्पस्स पदच्छेदतो अनुप्पत्तिसाधनवसेन मग्गङ्गं पूरयमानो एकोव कुसलसङ्कप्पो उप्पज्जति. अयं सम्मासङ्कप्पो नाम.
मुसावादा वेरमणीआदयोपि मुसावादादीहि विरमणसञ्ञानं नानत्ता पुब्बभागे नाना, मग्गक्खणे पन इमेसु चतूसु ठानेसु उप्पन्नाय ¶ अकुसलदुस्सील्यचेतनाय पदच्छेदतो अनुप्पत्तिसाधनवसेन मग्गङ्गं पूरयमाना एकाव कुसलवेरमणी उप्पज्जति. अयं सम्मावाचा नाम.
पाणातिपाता वेरमणी आदयोपि पाणातिपातादीहि विरमणसञ्ञानं नानत्ता पुब्बभागे नाना, मग्गक्खणे पन इमेसु तीसु ठानेसु उप्पन्नाय अकुसलदुस्सील्यचेतनाय अकिरियतो पदच्छेदतो अनुप्पत्तिसाधनवसेन मग्गङ्गं पूरयमाना एकाव कुसलवेरमणी उप्पज्जति. अयं सम्माकम्मन्तो नाम.
मिच्छाआजीवन्ति खादनीयभोजनीयादीनं अत्थाय पवत्तितं कायवचीदुच्चरितं. पहायाति वज्जेत्वा. सम्माआजीवेनाति बुद्धपसत्थेन आजीवेन. जीविकं कप्पेतीति जीवितवुत्तिं पवत्तेति. सम्माजीवोपि कुहनादीहि विरमणसञ्ञानं नानत्ता पुब्बभागे नाना. मग्गक्खणे पन इमेसुयेव सत्तसु ठानेसु उप्पन्नाय मिच्छाजीवदुस्सील्यचेतनाय पदच्छेदतो अनुप्पत्तिसाधनवसेन ¶ मग्गङ्गं पूरयमाना एकाव कुसलवेरमणी उप्पज्जति. अयं सम्माआजीवो नाम.
अनुप्पन्नानन्ति एकस्मिं भवे तथारूपे वा आरम्मणे अत्तनो न उप्पन्नानं, परस्स पन उप्पज्जमाने दिस्वा – ‘‘अहो वत मे एवरूपा पापका धम्मा न उप्पज्जेय्यु’’न्ति एवं अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय. छन्दन्ति तेसं अकुसलानं अनुप्पादकपटिपत्तिसाधकं वीरियच्छन्दं जनेति. वायमतीति वायामं करोति. वीरियं आरभतीति वीरियं पवत्तेति. चित्तं पग्गण्हातीति वीरियेन चित्तं पग्गहितं करोति. पदहतीति ‘‘कामं तचो च न्हारु च अट्ठि च अवसिस्सतू’’ति (म. नि. २.१८४) पधानं पवत्तेति ¶ . उप्पन्नानन्ति समुदाचारवसेन अत्तनो उप्पन्नपुब्बानं. इदानि तादिसे न उप्पादेस्सामीति तेसं पहानाय छन्दं जनेति.
अनुप्पन्नानं कुसलानन्ति अपटिलद्धानं पठमज्झानादीनं. उप्पन्नानन्ति तेसंयेव पटिलद्धानं. ठितियाति पुनप्पुनं उप्पत्तिपबन्धवसेन ठितत्थं. असम्मोसायाति अविनासत्थं. भिय्योभावायाति उपरिभावाय. वेपुल्लायाति विपुलभावाय. पारिपूरियाति भावनाय परिपूरणत्थं. अयम्पि सम्मावायामो ¶ अनुप्पन्नानं अकुसलानं अनुप्पादनादिचित्तनानत्ता पुब्बभागे नाना. मग्गक्खणे पन इमेसुयेव चतूसु ठानेसु किच्चसाधनवसेन मग्गङ्गं पूरयमानं एकमेव कुसलवीरियं उप्पज्जति. अयं सम्मावायामो नाम.
सम्मासतिपि कायादिपरिग्गाहकचित्तानं नानत्ता पुब्बभागे नाना, मग्गक्खणे पन इमेसु चतूसु ठानेसु किच्चसाधनवसेन मग्गङ्गं पूरयमाना एका सति उप्पज्जति. अयं सम्मासति नाम.
झानादीनि पुब्बभागेपि मग्गक्खणेपि नाना, पुब्बभागे समापत्तिवसेन नाना, मग्गक्खणे नानामग्गवसेन. एकस्स हि पठममग्गो पठमज्झानिको होति, दुतियमग्गादयोपि पठमज्झानिका वा दुतियादीसु अञ्ञतरज्झानिका वा. एकस्स पठममग्गो दुतियादीनं अञ्ञतरज्झानिको होति, दुतियादयोपि दुतियादीनं अञ्ञतरज्झानिका वा पठमज्झानिका ¶ वा. एवं चत्तारोपि मग्गा झानवसेन सदिसा वा असदिसा वा एकच्चसदिसा वा होन्ति.
अयं पनस्स विसेसो पादकज्झाननियमेन होति. पादकज्झाननियमेन हि पठमज्झानलाभिनो पठमज्झाना वुट्ठाय विपस्सन्तस्स उप्पन्नमग्गो पठमज्झानिको होति, मग्गङ्गबोज्झङ्गानि पनेत्थ परिपुण्णानेव होन्ति. दुतियज्झानतो वुट्ठाय विपस्सन्तस्स उप्पन्नो दुतियज्झानिको होति, मग्गङ्गानि पनेत्थ सत्त होन्ति. ततियज्झानतो वुट्ठाय विपस्सन्तस्स उप्पन्नो ततियज्झानिको, मग्गङ्गानि पनेत्थ सत्त, बोज्झङ्गानि छ होन्ति. एस नयो चतुत्थज्झानतो पट्ठाय याव नेवसञ्ञानासञ्ञायतना ¶ .
आरुप्पे चतुक्कपञ्चकज्झानं उप्पज्जति, तञ्च लोकुत्तरं, नो लोकियन्ति वुत्तं. एत्थ कथन्ति? एत्थापि पठमज्झानादीसु यतो वुट्ठाय सोतापत्तिमग्गं पटिलभित्वा अरूपसमापत्तिं भावेत्वा सो आरुप्पे उप्पन्नो, तंझानिकावस्स तत्थ तयो मग्गा उप्पज्जन्ति. एवं पादकज्झानमेव नियमेति. केचि पन थेरा – ‘‘विपस्सनाय आरम्मणभूता खन्धा नियमेन्ती’’ति वदन्ति ¶ . केचि ‘‘पुग्गलज्झासयो नियमेती’’ति वदन्ति. केचि ‘‘वुट्ठानगामिनीविपस्सना नियमेती’’ति वदन्ति. तेसं वादविनिच्छयो विसुद्धिमग्गे वुट्ठानगामिनीविपस्सनाधिकारे वुत्तनयेनेव वेदितब्बो. अयं वुच्चति, भिक्खवे, सम्मासमाधीति अयं पुब्बभागे लोकियो, अपरभागे लोकुत्तरो सम्मासमाधीति वुच्चति.
९. सूकसुत्तवण्णना
९. नवमे मिच्छापणिहितन्ति सूकं नाम उद्धग्गं कत्वा ठपितं हत्थं वा पादं वा भिन्दति, तथा अट्ठपितं पन मिच्छापणिहितं नाम. मिच्छापणिहिताय दिट्ठियाति मिच्छाठपिताय कम्मस्सकतपञ्ञाय. अविज्जं भिन्दिस्सतीति चतुसच्चपटिच्छादकं अविज्जं भिन्दिस्सति. विज्जं उप्पादेस्सतीति अरहत्तमग्गविज्जं उप्पादेस्सति. मिच्छापणिहितत्ता, भिक्खवे, दिट्ठियाति कम्मस्सकतपञ्ञाय चेव मग्गभावनाय च मिच्छा ठपितत्ता, अप्पवत्तितत्ताति अत्थो. इमस्मिं सुत्ते कम्मस्सकतञाणं मग्गनिस्सितं कत्वा मिस्सकमग्गो कथितो.
१०. नन्दियसुत्तवण्णना
१०. दसमे ¶ परिब्बाजकोति छन्नपरिब्बाजको. सेसमेत्थ उत्तानमेवाति.
अविज्जावग्गो पठमो.
२. विहारवग्गो
१. पठमविहारसुत्तवण्णना
११. दुतियवग्गस्स ¶ पठमे इच्छामहं, भिक्खवे, अड्ढमासं पटिसल्लीयितुन्ति अहं, भिक्खवे, एकं अड्ढमासं पटिसल्लीयितुं निलीयितुं एकोव हुत्वा विहरितुं इच्छामीति अत्थो. नम्हि केनचि उपसङ्कमितब्बो अञ्ञत्र एकेन पिण्डपातनीहारकेनाति यो अत्तना पयुत्तवाचं अकत्वा ममत्थाय ¶ सद्धेसु कुलेसु पटियत्तं पिण्डपातं नीहरित्वा मय्हं उपनामेय्य, तं पिण्डपातनीहारकं एकं भिक्खुं ठपेत्वा नम्हि अञ्ञेन केनचि भिक्खुना वा गहट्ठेन वा उपसङ्कमितब्बोति.
कस्मा पन एवमाहाति? तस्मिं किर अड्ढमासे विनेतब्बो सत्तो नाहोसि. अथ सत्था – ‘‘इमं अड्ढमासं फलसमापत्तिसुखेनेव वीतिनामेस्सामि, इति मय्हञ्चेव सुखविहारो भविस्सति, अनागते च पच्छिमा जनता ‘सत्थापि गणं विहाय एकको विहासि, किमङ्गं पन मय’न्ति दिट्ठानुगतिं आपज्जिस्सति, तदस्सा भविस्सति दीघरत्तं हिताय सुखाया’’ति इमिना कारणेन एवमाह. भिक्खुसङ्घोपि सत्थु वचनं सम्पटिच्छित्वा एकं भिक्खुं अदासि. सो पातोव गन्धकुटिपरिवेणसम्मज्जनमुखोदकदन्तकट्ठदानादीनि सब्बकिच्चानि तस्मिं खणे कत्वा अपगच्छति.
येन स्वाहन्ति येन सो अहं. पठमाभिसम्बुद्धोति अभिसम्बुद्धो हुत्वा पठमंयेव एकूनपञ्ञासदिवसब्भन्तरे. विहरामीति इदं अतीतत्थे वत्तमानवचनं. तस्स पदेसेन विहासिन्ति तस्स ¶ पठमाभिसम्बुद्धविहारस्स पदेसेन. तत्थ पदेसो नाम खन्धपदेसो आयतनधातुसच्चइन्द्रियपच्चयाकारसतिपट्ठानझाननामरूपपदेसो धम्मपदेसोति नानाविधो. तं सब्बम्पि सन्धाय – ‘‘तस्स पदेसेन विहासि’’न्ति आह. भगवा हि पठमबोधियं एकूनपञ्ञासदिवसब्भन्तरे यथा नाम पत्तरज्जो राजा अत्तनो विभवसारदस्सनत्थं तं तं गब्भं विवरापेत्वा सुवण्णरजतमुत्तामणिआदीनि रतनानि पच्चवेक्खन्तो विहरेय्य, एवमेव पञ्चक्खन्धे निप्पदेसे कत्वा सम्मसन्तो पच्चवेक्खन्तो विहासि ¶ . इमस्मिं पन अड्ढमासे तेसं खन्धानं पदेसं वेदनाक्खन्धमेव पच्चवेक्खन्तो विहासि. तस्स ‘‘इमे सत्ता एवरूपं नाम सुखं पटिसंवेदेन्ति, एवरूपं दुक्ख’’न्ति ओलोकयतो याव भवग्गा पवत्ता सुखवेदना, याव अवीचितो पवत्ता दुक्खवेदना, सब्बा सब्बाकारेन उपट्ठासि. अथ नं ‘‘मिच्छादिट्ठिपच्चयापि वेदयित’’न्तिआदिना नयेन परिग्गण्हन्तो विहासि.
तथा पठमबोधियं द्वादसायतनानि निप्पदेसानेव कत्वा विहासि, इमस्मिं पन अड्ढमासे तेसं आयतनानं पदेसं वेदनावसेन धम्मायतनेकदेसं, धातूनं पदेसं वेदनावसेन धम्मधातुएकदेसं, सच्चानं पदेसं वेदनाक्खन्धवसेनेव दुक्खसच्चेकदेसं, पच्चयानं पदेसं फस्सपच्चया ¶ वेदनावसेन पच्चयेकदेसं झानानं पदेसं वेदनावसेनेव झानङ्गेकदेसं, नामरूपानं पदेसं वेदनावसेनेव नामेकदेसं पच्चवेक्खन्तो विहासि. पठमबोधियञ्हि एकूनपञ्ञासदिवसब्भन्तरे कुसलादिधम्मे निप्पदेसे कत्वा अनन्तनयानि सत्त पकरणानि पच्चवेक्खन्तो विहासि. इमस्मिं पन अड्ढमासे सब्बधम्मानं पदेसं वेदनात्तिकमेव पच्चवेक्खन्तो विहासि. तस्मिं तस्मिं ठाने सा सा च विहारसमापत्ति वेदनानुभावेन जाता.
इदानि येनाकारेन विहासि, तं दस्सेन्तो मिच्छादिट्ठिपच्चयापीतिआदिमाह. तत्थ मिच्छादिट्ठिपच्चयापीति दिट्ठिसम्पयुत्ता वेदनापि वट्टति. दिट्ठिं उपनिस्सयं कत्वा उप्पन्ना कुसलाकुसलवेदनापि वट्टति विपाकवेदनापि. तत्थ मिच्छादिट्ठिसम्पयुत्ता अकुसलाव होति, दिट्ठिं पन उपनिस्साय कुसलापि उप्पज्जन्ति अकुसलापि. मिच्छादिट्ठिका हि दिट्ठिं उपनिस्साय पक्खदिवसेसु यागुभत्तादीनि देन्ति, अद्धिकादीनं वट्टं पट्ठपेन्ति, चतुमहापथे सालं करोन्ति, पोक्खरणिञ्च खणापेन्ति, देवकुलादीसु मालागच्छं रोपेन्ति, नदीविदुग्गादीसु सेतुं अत्थरन्ति, विसमं समं करोन्ति, इति नेसं कुसलवेदना उप्पज्जति. मिच्छादिट्ठिं पन निस्साय सम्मादिट्ठिके अक्कोसन्ति परिभासन्ति, वधबन्धनादीनि करोन्ति, पाणं वधित्वा देवतानं ¶ उपहारं उपहरन्ति ¶ , इति नेसं अकुसलवेदना उप्पज्जति. विपाकवेदना पन भवन्तरगतानंयेव होति.
सम्मादिट्ठिपच्चयाति एत्थापि सम्मादिट्ठिसम्पयुत्ता वेदनापि वट्टति, सम्मादिट्ठिं उपनिस्सयं कत्वा उप्पन्ना कुसलाकुसलवेदनापि विपाकवेदनापि. तत्थ सम्मादिट्ठिसम्पयुत्ता कुसलाव होति, सम्मादिट्ठिं पन उपनिस्साय बुद्धपूजं दीपमालं महाधम्मस्सवनं अप्पतिट्ठिते दिसाभागे चेतियपतिट्ठापनन्ति एवमादीनि पुञ्ञानि करोन्ति, इति नेसं कुसला वेदना उप्पज्जति. सम्मादिट्ठिंयेव निस्साय मिच्छादिट्ठिके अक्कोसन्ति परिभासन्ति, अत्तानं उक्कंसेन्ति, परं वम्भेन्ति, इति नेसं अकुसलवेदना उप्पज्जति. विपाकवेदना पन भवन्तरगतानंयेव होति. मिच्छासङ्कप्पपच्चयातिआदीसुपि एसेव नयो. छन्दपच्चयातिआदीसु पन छन्दपच्चया अट्ठलोभसहगतचित्तसम्पयुत्ता वेदना वेदितब्बा, वितक्कपच्चया ¶ पठमज्झानवेदनाव. सञ्ञा पच्चया ठपेत्वा पठमज्झानं सेसा छ सञ्ञासमापत्तिवेदना.
छन्दो च अवूपसन्तोतिआदीसु तिण्णं अवूपसमे अट्ठलोभसहगतचित्तसम्पयुत्ता वेदना होति, छन्दमत्तस्स वूपसमे पठमज्झानवेदनाव. छन्दवितक्कानं वूपसमे दुतियज्झानादिवेदना अधिप्पेता, तिण्णम्पि वूपसमे नेवसञ्ञानासञ्ञायतनवेदना. अप्पत्तस्स पत्तियाति अरहत्तफलस्स पत्तत्थाय. अत्थि आयामन्ति अत्थि वीरियं. तस्मिम्पि ठाने अनुप्पत्तेति तस्स वीरियारम्भस्स वसेन तस्स अरहत्तफलस्स कारणे अनुप्पत्ते. तप्पच्चयापि वेदयितन्ति अरहत्तस्स ठानपच्चया वेदयितं. एतेन चतुमग्गसहजाता निब्बत्तितलोकुत्तरवेदनाव गहिता.
२. दुतियविहारसुत्तवण्णना
१२. दुतिये पटिसल्लानकारणं वुत्तनयेनेव वेदितब्बं. मिच्छादिट्ठिवूपसमपच्चयाति मिच्छादिट्ठिवूपसमो नाम सम्मादिट्ठि. तस्मा यं सम्मादिट्ठिपच्चया वेदयितं वुत्तं, तदेव मिच्छादिट्ठिवूपसमपच्चया ¶ वेदितब्बं. इमस्मिं पन सुत्ते विपाकवेदनं अतिदूरेति मञ्ञमाना न गण्हन्तीति वुत्तं. इमिना नयेन सब्बत्थ अत्थो वेदितब्बो. यस्स यस्स हि वूपसमपच्चयाति वुच्चति, तस्स तस्स पटिपक्खधम्मपच्चयाव तं तं वेदयितं अधिप्पेतं. छन्दवूपसमपच्चयातिआदीसु ¶ पन छन्दवूपसमपच्चया ताव पठमज्झानवेदना वेदितब्बा. वितक्कवूपसमपच्चया दुतियज्झानवेदना. सञ्ञापच्चया छसमापत्तिवेदना. सञ्ञावूपसमपच्चया नेवसञ्ञानासञ्ञायतनवेदना. छन्दो च वूपसन्तोतिआदीनि वुत्तत्थानेव.
३-७. सेक्खसुत्तादिवण्णना
१३-१७. ततिये सेक्खोति सिक्खनसीलो. किं सिक्खतीति? तिस्सो सिक्खा. सेक्खायाति तीहि फलेहि चतूहि च मग्गेहि सद्धिं उप्पन्नाय. सापि हि अनिट्ठितकिच्चत्ता अत्तनो किच्चं सिक्खतेवाति सेक्खा. चतुत्थपञ्चमछट्ठसत्तमानि उत्तानत्थानेवाति.
८-१०. पठमकुक्कुटारामसुत्तादिवण्णना
१८-२०. अट्ठमे ¶ उम्मङ्गोति पञ्ञाउम्मङ्गो, पञ्ञावीमंसनं, पञ्ञागवेसनन्ति अत्थो. एवञ्हि त्वं आवुसोति इदं तस्स पुच्छापतिट्ठापनत्थाय आह. नवमदसमानि उत्तानत्थामेवाति.
विहारवग्गो दुतियो.
३. मिच्छत्तवग्गवण्णना
२१-३०. ततियवग्गस्स पठमे मिच्छत्तन्ति मिच्छासभावं. सम्मत्तन्ति सम्मासभावं. मिच्छापटिपत्ताधिकरणहेतूति मिच्छापटिपत्तिकरणहेतु. यस्मा मिच्छापटिपत्तिं करोति, तस्माति अत्थो. नाराधकोति ¶ न सम्पादको. ञायं धम्मन्ति अरियमग्गधम्मं. मिच्छाञाणीति मिच्छाविञ्ञाणो मिच्छापच्चवेक्खणो. मिच्छाविमुत्तीति अयाथावविमुत्ति, अनिय्यानिकविमुत्ति. इमेसु ततियादीसु चतूसु सुत्तेसु वट्टविवट्टं कथितं, पच्छिमेसु पनेत्थ द्वीसु पुग्गलो पुच्छितो धम्मो विभत्तो, एवं धम्मेन पुग्गलो दस्सितोति. सुप्पवत्तियोति सुप्पवत्तनियो. यथा इच्छितिच्छितं ¶ दिसं पवत्तेन्तो धावति, एवं पवत्तेतुं सक्का होतीति अत्थो. सउपनिसं सपरिक्खारन्ति सप्पच्चयं सपरिवारं. सेसं सब्बत्थ उत्तानत्थमेवाति.
मिच्छत्तवग्गो ततियो.
४. पटिपत्तिवग्गवण्णना
३१-४०. चतुत्थे मिच्छापटिपत्तिन्ति अयाथावपटिपत्तिं. मिच्छापटिपन्नन्ति अयाथावपटिपन्नं. इति एकं सुत्तं धम्मवसेन कथितं, एकं पुग्गलवसेन. अपारा पारन्ति वट्टतो निब्बानं. पारगामिनोति एत्थ येपि पारङ्गता, येपि गच्छन्ति, येपि गमिस्सन्ति, सब्बे पारगामिनोत्वेव वेदितब्बा.
तीरमेवानुधावतीति वट्टमेव अनुधावति, वट्टे विचरति. कण्हन्ति अकुसलधम्मं. सुक्कन्ति कुसलधम्मं. ओका अनोकन्ति वट्टतो निब्बानं. आगम्माति ¶ आरब्भ सन्धाय पटिच्च. परियोदपेय्याति परिसुद्धं करेय्य. चित्तक्लेसेहीति चित्तं किलिस्सापेन्तेहि नीवरणेहि. सम्बोधियङ्गेसूति सत्तसु बोज्झङ्गेसु.
सामञ्ञत्थन्ति निब्बानं. तञ्हि सामञ्ञेन उपगन्तब्बतो सामञ्ञत्थोति वुच्चति. ब्रह्मञ्ञन्ति सेट्ठभावं. ब्रह्मञ्ञत्थन्ति निब्बानं ब्रह्मञ्ञेन उपगन्तब्बतो. यत्थ यत्थ पन हेट्ठा च इमेसु च तीसु सुत्तेसु ‘‘रागक्खयो’’ति आगतं, तत्थ तत्थ अरहत्तम्पि वट्टतियेवाति वदन्ति.
पटिपत्तिवग्गो चतुत्थो.
५. अञ्ञतित्थियपेय्यालवग्गवण्णना
४१-४८. अञ्ञतित्थियपेय्याले ¶ अद्धानपरिञ्ञत्थन्ति संसारद्धानं निब्बानं पत्वा परिञ्ञातं ¶ नाम होति. तस्मा निब्बानं ‘‘अद्धानपरिञ्ञा’’ति वुच्चति, तदत्थन्ति अत्थो. अनुपादापरिनिब्बानत्थन्ति अपच्चयपरिनिब्बानत्थं. इति इमस्मिं पेय्याले विज्जाविमुत्तिफलेन अरहत्तं कथितं. ञाणदस्सनेन पच्चवेक्खणा, सेसेहि निब्बानन्ति.
अञ्ञतित्थियपेय्यालवग्गो.
६. सूरियपेय्यालवग्गवण्णना
४९-६२. सूरियपेय्याले अरुणुग्गं विय कल्याणमित्तत्ता, कल्याणमित्तताय ठत्वा निब्बत्तितो सविपस्सनअरियमग्गो सूरियपातुभावो वियाति एवं सब्बत्थ अत्थो वेदितब्बो. सीलसम्पदाति चतुपारिसुद्धिसीलं. छन्दसम्पदाति कुसलकत्तुकम्यताछन्दो. अत्तसम्पदाति सम्पन्नचित्तता. दिट्ठिसम्पदाति ञाणसम्पत्ति. अप्पमादसम्पदाति कारापकअप्पमादसम्पत्ति. योनिसोमनसिकारसम्पदाति उपायमनसिकारसम्पत्ति. पुन कल्याणमित्ततातिआदीनि सम्मादिट्ठिआदीनं अञ्ञेनपि आकारेन ¶ भावदस्सनत्थं वुत्तानि. सब्बानेव चेतानि सुत्तानि पाटियेक्कं पुग्गलज्झासयवसेन वुत्तानीति.
सूरियपेय्यालवग्गो.
७. एकधम्मपेय्यालवग्गादिवण्णना
६३-१३८. एकधम्मपेय्यालोपि गङ्गापेय्यालोपि पाटियेक्कं पुग्गलज्झासयवसेनेव तथा तथा वुत्ते बुज्झनकानं अज्झासयवसेन कथितो.
८. अप्पमादपेय्यालवग्गो
१. तथागतसुत्तवण्णना
१३९. अप्पमादपेय्याले एवमेव खोति एत्थ यथा सब्बसत्तानं सम्मासम्बुद्धो अग्गो, एवं ¶ सब्बेसं कुसलधम्मानं कारापकअप्पमादो अग्गोति दट्ठब्बो. ननु चेस लोकियोव, कुसलधम्मा पन लोकुत्तरापि. अयञ्च कामावचरोव, कुसलधम्मा पन चतुभूमका. कथमेस तेसं अग्गोति? पटिलाभकट्ठेन. अप्पमादेन हि ते पटिलब्भन्ति, तस्मा सो तेसं अग्गो. तेनेतं वुत्तं सब्बे ते अप्पमादमूलकातिआदि.
२. पदसुत्तवण्णना
१४०. जङ्गलानन्ति पथवीतलवासीनं. पाणानन्ति सपादकपाणानं ¶ . पदजातानीति पदानि. समोधानं गच्छन्तीति ओधानं उपक्खेपं गच्छन्ति. अग्गमक्खायतीति सेट्ठं अक्खायति. यदिदं महन्तत्तेनाति महन्तभावेन अग्गमक्खायति, न गुणवसेनाति अत्थो.
३-१०. कूटसुत्तादिवण्णना
१४१-१४८. वस्सिकन्ति सुमनपुप्फं. इमं किर सुत्तं सुत्वा भातियमहाराजा वीमंसितुकामताय एकस्मिं गब्भे चतुजातिगन्धेहि परिभण्डं कारेत्वा ¶ सुगन्धानि पुप्फानि आहरापेत्वा एकस्स समुग्गस्स मज्झे सुमनपुप्फमुट्ठिं ठपेत्वा सेसानि तस्स समन्ततो मुट्ठिमुट्ठिं कत्वा ठपेत्वा द्वारं पिधाय बहि निक्खन्तो. अथस्स मुहुत्तं वीतिनामेत्वा द्वारं विवरित्वा पविसन्तस्स सब्बपठमं सुमनपुप्फगन्धो घानं पहरि. सो महातलस्मिंयेव महाचेतियाभिमुखो निपज्जित्वा – ‘‘वस्सिकं तेसं अग्गन्ति कथेन्तेन सुकथितं सम्मासम्बुद्धेना’’ति चेतियं वन्दि. कुट्टराजानोति खुद्दकराजानो. ‘‘खुद्दराजानो’’तिपि पाठो. तन्तावुतानन्ति तन्ते आवुतानं, तन्तं आरोपेत्वा वायितानन्ति अत्थो. इदञ्च पच्चत्ते सामिवचनं. यानि कानिचि तन्तावुतानि वत्थानीति अयञ्हेत्थ अत्थो. अथ वा तन्तावुतानं वत्थानं यानि कानिचि वत्थानीति एवं सावसेसपाठनयेनपेत्थ अत्थो दट्ठब्बो. सेसं सब्बत्थ उत्तानमेवाति.
अप्पमादवग्गो अट्ठमो.
९. बलकरणीयवग्गो
१. बलसुत्तवण्णना
१४९. बलकरणीयवग्गे ¶ बलकरणीयाति ऊरुबलबाहुबलेन कत्तब्बा धावनलङ्घनतापनवहनादयो कम्मन्ता. सीले पतिट्ठायाति चतुपारिसुद्धिसीले ठत्वा. अट्ठङ्गिकं मग्गन्ति सहविपस्सनं अरियमग्गं.
२. बीजसुत्तवण्णना
१५०. बीजगामभूतगामाति एत्थ पञ्चविधम्पि बीजं बीजगामो नाम, तदेव पण्णसम्पन्नं नीलभावतो पट्ठाय भूतगामोति वेदितब्बं.
३. नागसुत्तवण्णना
१५१. बलं ¶ गाहेन्तीति बलं गण्हन्ति, गहितबला थिरसरीरा होन्ति. कुसोब्भे ओतरन्तीतिआदीसु अयमनुपुब्बिकथा – नागिनियो किर उतुसमये ¶ पतिट्ठितगब्भा चिन्तेन्ति – ‘‘सचे मयं इध विजायिस्साम, एवं नो दारका ऊमिवेगञ्च सुपण्णस्स च पक्खन्दित्वा आगतस्स वेगं सहितुं न सक्खिस्सन्ती’’ति ता महासमुद्दे निमुज्जित्वा सम्भज्जमुखद्वारं पत्वा पञ्च महानदियो पविसित्वा हिमवन्तं गच्छन्ति. तत्थ सुपण्णेहि अपक्खन्दनीयासु सुवण्णरजतमणिगुहासु वसमाना विजायित्वा नागपोतके गोप्फकादिपमाणेसु उदकेसु ओतारेत्वा उदकतरणं सिक्खापेन्ति.
अथ यदा अनुक्कमेन ते नागा गङ्गादीनं नदीनं ओरिमतीरतो परतीरं, परतीरतो ओरिमतीरन्ति तरणपटितरणं कातुं सक्कोन्ति, तदा ‘‘इदानि नो दारका ऊमिवेगञ्च गरुळवेगञ्च सहितुं सक्खिस्सन्ती’’ति ञत्वा अत्तनो आनुभावेन महामेघं समुट्ठापेत्वा सकलहिमवन्तं एकोदकं विय कुरुमाना देवं वस्सापेत्वा सुवण्णरजतादिमया नावा मापेत्वा उपरि ¶ सुवण्णतारकविचित्तं समोसरितगन्धपुप्फदामं चेलवितानं बन्धित्वा सुरभिचन्दनगन्धपुप्फादीनि आदाय ताहि नावाहि पञ्च महानदियो ओगाहित्वा अनुक्कमेन महासमुद्दं पापुणन्ति. तत्थ च वसन्ता दसब्याम-सतब्याम-सहस्सब्याम-सतसहस्सब्याम-पमाणतं आपज्जन्ता महन्तत्तं वेपुल्लत्तं आपज्जन्ति नाम.
एवमेव खोति एत्थ हिमवन्तपब्बतो विय चतुपारिसुद्धिसीलं दट्ठब्बं, नागपोतका विय योगावचरा, कुसोब्भादयो विय अरियमग्गो, महासमुद्दो विय निब्बानं. यथा नागपोतका हिमवन्ते पतिट्ठाय कुसोब्भादीहि महासमुद्दं पत्वा कायमहन्तत्तं आपज्जन्ति, एवं योगिनो सीलं निस्साय सीले पतिट्ठाय अरियमग्गेन निब्बानं पत्वा अरहत्तमग्गेनेव आगतेसु छसु अभिञ्ञाधम्मेसु गुणसरीरमहन्तत्तं पापुणन्तीति.
५. कुम्भसुत्तवण्णना
१५३. कुम्भोति उदकघटो. नो पच्चावमतीति न पतिआवमति, न अन्तो पवेसेतीति अत्थो.
७. आकाससुत्तवण्णना
१५५. पुरत्थिमाति ¶ पुरत्थिमदिसतो आगतवाता. पच्छिमदिसादीसुपि एसेव नयो. चत्तारोपि सतिपट्ठानाति यथेव हि एतेसं ¶ पुरत्थिमादिभेदानं वातानं सन्निपातो आकासे इज्झति, एवं इधापि ‘‘चत्तारो सतिपट्ठाना’’तिआदिना नयेन वुत्ता बोधिपक्खियधम्मा सहविपस्सनस्स अरियमग्गस्स भावनाय इज्झन्ति, तेनेतं वुत्तं.
८-९. पठममेघसुत्तादिवण्णना
१५६-१५७. गिम्हानं पच्छिमे मासेति आसाळ्हमासे. ऊहतन्ति द्विपदचतुप्पदानं पादप्पहारेन पथवीतले उट्ठहित्वा उद्धं गतं वट्टिवट्टि हुत्वा आकासे पक्खन्तं. रजोजल्लन्ति पंसुरजोजल्लं.
१०. नावासुत्तवण्णना
१५८. सामुद्दिकाय ¶ नावायातिआदि हेट्ठा वाणिजकोपमे वित्थारितमेव.
११-१२. आगन्तुकसुत्तादिवण्णना
१५९-१६०. आगन्तुकागारन्ति पुञ्ञत्थिकेहि नगरमज्झे कतं आगन्तुकघरं, यत्थ राजराजमहामत्तेहिपि सक्का होति निवासं उपगन्तुं. अभिञ्ञा परिञ्ञेय्याति यथेव हि तेसं पुरत्थिमदिसादीहि आगतानं खत्तियादीनं वासो आगन्तुकागारे इज्झति, एवं इमेसं अभिञ्ञापरिञ्ञेय्यातिआदीनं धम्मानं अभिञ्ञापरिजाननादीहि सहविपस्सनस्स अरियमग्गस्स भावनाय इज्झन्ति, तेनेतं वुत्तं. नदीसुत्तं हेट्ठा वुत्तनयमेवाति.
बलकरणीयवग्गो नवमो.
१०. एसनावग्गो
१. एसनासुत्तवण्णना
१६१. एसनावग्गे ¶ कामेसनाति कामानं एसना गवेसना मग्गना पत्थना. भवेसनाति भवानं एसना. ब्रह्मचरियेसनाति मिच्छादिट्ठिसङ्खातस्स ब्रह्मचरियस्स एसना.
२-११. विधासुत्तादिवण्णना
१६२-१७१. विधाति मानकोट्ठासा मानठपना वा. सेय्योहमस्मीति विधाति अहमस्मि सेय्योति एवं मानकोट्ठासो मानठपना वा. नीघाति दुक्खा. वचनत्थो पनेत्थ यस्स उप्पज्जन्ति, तं पुरिसं नीहनन्तीति नीघा. सेसमेत्थ उत्तानमेवाति.
एसनावग्गो दसमो.
११. ओघवग्गो
१-२. ओघसुत्तादिवण्णना
१७२-१७३. ओघवग्गे ¶ ¶ कामोघोति पञ्चसु कामगुणेसु छन्दरागो. भवोघोति रूपारूपभवेसु छन्दरागो. दिट्ठोघोति द्वासट्ठि दिट्ठियो. अविज्जोघोति चतूसु सच्चेसु अञ्ञाणं. कामयोगादीसुपि एसेव नयो.
३-४. उपादानसुत्तादिवण्णना
१७४-१७५. कामुपादानन्ति कामग्गहणं. दिट्ठुपादानादीसुपि एसेव नयो. गन्थाति गन्थना घटना. कायगन्थोति नामकायस्स गन्थो गन्थनघटनकिलेसो. इदंसच्चाभिनिवेसोति अन्तग्गाहिकदिट्ठिवसेन उप्पन्नो ‘‘इदमेव सच्च’’न्ति एवं अभिनिवेसो.
५-१०. अनुसयसुत्तादिवण्णना
१७६-१८१. कामरागानुसयोति ¶ थामगतट्ठेन कामरागोव अनुसयो कामरागानुसयो. सेसेसुपि एसेव नयो. ओरम्भागियानीति हेट्ठाकोट्ठासियानि. संयोजनानीति बन्धनानि. उद्धम्भागियानीति उपरिकोट्ठासियानि. सेसं सब्बत्थ उत्तानत्थमेवाति.
ओघवग्गो एकादसमो.
मग्गसंयुत्तवण्णना निट्ठिता.