📜

२. बोज्झङ्गसंयुत्तं

१. पब्बतवग्गो

१. हिमवन्तसुत्तवण्णना

१८२. बोज्झङ्गसंयुत्तस्स पठमे नागाति इमेपि महासमुद्दपिट्ठे ऊमिअन्तरवासिनोव, न विमानट्ठकनागा. तेसं हिमवन्तं निस्साय कायवड्ढनादिसब्बं हेट्ठा वुत्तनयेनेव वेदितब्बं. बोज्झङ्गेति एत्थ बोधिया, बोधिस्स वा अङ्गाति बोज्झङ्गा. किं वुत्तं होति? या हि अयं धम्मसामग्गी, याय लोकियलोकुत्तरमग्गक्खणे उप्पज्जमानाय लीनुद्धच्चपतिट्ठानायूहन कामसुखत्तकिलमथानुयोगउच्छेदसस्सताभिनिवेसादीनं अनेकेसं उपद्दवानं पटिपक्खभूताय सतिधम्मविचयवीरियपीतिपस्सद्धिसमाधिउपेक्खासङ्खाताय धम्मसामग्गिया अरियसावको बुज्झतीति कत्वा बोधीति वुच्चति. बुज्झतीति किलेससन्ताननिद्दाय उट्ठहति, चत्तारि वा अरियसच्चानि पटिविज्झति, निब्बानमेव वा सच्छिकरोतीति वुत्तं होति. यथाह ‘‘सत्त बोज्झङ्गे भावेत्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’’ति (सं. नि. ५.३७८; दी. नि. ३.१४३). तस्सा धम्मसामग्गिसङ्खाताय बोधिया अङ्गाति बोज्झङ्गा झानङ्गमग्गङ्गादयो विय. योपेस यथावुत्तप्पकाराय एताय धम्मसामग्गिया बुज्झतीति कत्वा अरियसावको बोधीति वुच्चति, तस्स बोधिस्स अङ्गातिपि बोज्झङ्गा सेनङ्गरथङ्गादयो विय. तेनाहु अट्ठकथाचरिया – ‘‘बुज्झनकस्स पुग्गलस्स अङ्गाति वा बोज्झङ्गा’’ति.

अपिच ‘‘बोज्झङ्गाति केनट्ठेन बोज्झङ्गा? बोधाय संवत्तन्तीति बोज्झङ्गा, बुज्झन्तीति बोज्झङ्गा, अनुबुज्झन्तीति बोज्झङ्गा, पटिबुज्झन्तीति बोज्झङ्गा, सम्बुज्झन्तीति बोज्झङ्गा’’इच्चादिना (पटि. म. २.१७) पटिसम्भिदानयेनापि बोज्झङ्गत्थो वेदितब्बो.

सतिसम्बोज्झङ्गन्तिआदीसु पन पसत्थो सुन्दरो च बोज्झङ्गोति सम्बोज्झङ्गो. सतियेव सम्बोज्झङ्गोति सतिसम्बोज्झङ्गो, तं सतिसम्बोज्झङ्गन्ति एवं सब्बत्थ अत्थो वेदितब्बो. भावेतीति वड्ढेति, अत्तनो चित्तसन्ताने पुनप्पुनं जनेति, अभिनिब्बत्तेतीति अत्थो. विवेकनिस्सितन्तिआदीनि कोसलसंयुत्ते ‘‘सम्मादिट्ठिं भावेति विवेकनिस्सित’’न्ति एत्थ वुत्तनयेनेव वेदितब्बानि.

अयं पन विसेसो – तत्थ तदङ्गविवेकनिस्सितं, समुच्छेदविवेकनिस्सितं, निस्सरणविवेकनिस्सितन्ति, विवेकत्तयमेव वुत्तं, बोज्झङ्गभावनं पत्वा पन पञ्चविधविवेकनिस्सितम्पि एके वण्णयन्ति. ते हि न केवलं बलवविपस्सनामग्गफलक्खणेसु एव बोज्झङ्गे उद्धरन्ति विपस्सनापादक-कसिणज्झान-आनापानासुभ-ब्रह्मविहारज्झानेसुपि उद्धरन्ति, न च पटिसिद्धा अट्ठकथाचरियेहि. तस्मा तेसं मतेन एतेसं झानानं पवत्तिक्खणे किच्चतो एव विक्खम्भनविवेकनिस्सितं. यथा च विपस्सनाक्खणे ‘‘अज्झासयतो निस्सरणविवेकनिस्सित’’न्ति वुत्तं, एवं पटिपस्सद्धिविवेकनिस्सितम्पि भावेतीति वत्तुं वट्टति. सेसमेत्थ हेट्ठा वुत्तनयमेव.

२. कायसुत्तवण्णना

१८३. दुतिये आहारट्ठितिकोति पच्चयट्ठितिको. आहारं पटिच्चाति पच्चयं पटिच्च. सुभनिमित्तन्ति सुभम्पि सुभनिमित्तं, सुभस्स आरम्मणम्पि सुभनिमित्तं. अयोनिसोमनसिकारोति अनुपायमनसिकारो उप्पथमनसिकारो अनिच्चे ‘‘निच्च’’न्ति वा, दुक्खे ‘‘सुख’’न्ति, अनत्तनि ‘‘अत्ता’’ति वा, असुभे ‘‘सुभ’’न्ति वा, मनसिकारो. तं तस्मिं सुभारम्मणे बहुलं पवत्तयतो कामच्छन्दो उप्पज्जति. तेन वुत्तं ‘‘अत्थि, भिक्खवे, सुभनिमित्त’’न्तिआदि. एवं सब्बनीवरणेसु योजना वेदितब्बा.

पटिघनिमित्तन्तिआदीसु पन पटिघोपि पटिघनिमित्तं पटिघारम्मणम्पि. अरतीति उक्कण्ठिता. यं सन्धाय वुत्तं – ‘‘तत्थ कतमा अरति? पन्तेसु वा सेनासनेसु अञ्ञतरञ्ञतरेसु वा अधिकुसलेसु धम्मेसु अरति अरतिता अनभिरति अनभिरमना उक्कण्ठिता परितस्सिता, अयं वुच्चति अरती’’ति (विभ. ८५६).

तन्दीति अतिसीतादिपच्चया उप्पन्नं आगन्तुककायालसियं. यस्मिं उप्पन्ने ‘‘अतिसीतं अतिउण्हं अतिच्छातोस्मि अतिधातोस्मि अतिदूरमग्गं गतोस्मी’’ति वदति, यं सन्धाय वुत्तं ‘‘तत्थ कतमा तन्दि , या तन्दी तन्दियना तन्दिमनकता आलस्यं आलस्यायना आलस्यायितत्तं, अयं वुच्चति तन्दी’’ति (विभ. ८५७).

विजम्भिताति किलेसवसेन कायविनमना. यं सन्धाय वुत्तं – ‘‘तत्थ कतमा विजम्भिता? या कायस्स जम्भना विजम्भना आनमना विनमना सन्नमना पणमना ब्याधियकं, अयं वुच्चति विजम्भिता’’ति (विभ. ८५८).

भत्तसम्मदोति भत्तपरिळाहो. यं सन्धाय वुत्तं – ‘‘तत्थ कतमो भत्तसम्मदो? या भुत्ताविस्स भत्तमुच्छा भत्तकिलमथो भत्तपरिळाहो कायदुट्ठुल्लं, अयं वुच्चति भत्तसम्मदो’’ति (विभ. ८५९).

चेतसो च लीनत्तन्ति चित्तस्स लीयनाकारो, यं सन्धाय वुत्तं – ‘‘तत्थ कतमं चेतसो लीनत्तं? या चित्तस्स अकल्यता अकम्मञ्ञता ओलीयना सल्लीयना लीनं लीयना लीयितत्तं थिनं थियना थियितत्तं चित्तस्स, इदं वुच्चति चेतसो लीनत्त’’न्ति (विभ. ८६०).

चेतसो अवूपसमोति यथा नाम वीतच्चिकोपि अङ्गारो नेव ताव सन्निसीदति पतापं करोतियेव, यथा च पत्तपचनट्ठाने नेव ताव सन्निसीदति पतापं करोतियेव, एवं चित्तस्स अवूपसन्ताकारो, अत्थतो पनेतं उद्धच्चकुक्कुच्चमेव होति.

विचिकिच्छट्ठानीया धम्माति विचिकिच्छाय आरम्मणधम्मा. अयोनिसोमनसिकारो सब्बत्थ वुत्तनयोव. एवमेत्थ कामच्छन्दो विचिकिच्छाति इमे द्वे धम्मा आरम्मणेन कथिता, ब्यापादो आरम्मणेन च उपनिस्सयेन च, सेसा सहजातेन च उपनिस्सयेन चाति.

सतिसम्बोज्झङ्गट्ठानीया धम्माति सतिया आरम्मणधम्मा सत्ततिंस बोधिपक्खिया च नव लोकुत्तरधम्मा च. तत्थ योनिसोमनसिकारबहुलीकारोति तत्थ उपायमनसिकारस्स पुनप्पुनं करणं.

कुसलाकुसला धम्मातिआदीसु कुसलाति कोसल्लसम्भूता अनवज्जसुखविपाका. अकुसलाति अकोसल्लसम्भूता सावज्जदुक्खविपाका. सावज्जाति अकुसला. अनवज्जाति कुसला. हीनपणीतकण्हसुक्केसुपि एसेव नयो. सप्पटिभागाति कण्हसुक्कायेव. कण्हा हि कण्हविपाकदानतो , सुक्का च सुक्कविपाकदानतो सप्पटिभागा नाम, सदिसविपाककोट्ठासाति अत्थो. पटिपक्खभूतस्स वा भागस्स अत्थिताय सप्पटिभागा. कण्हानञ्हि सुक्का पटिपक्खभागा, सुक्कानञ्च कण्हा पटिपक्खभागाति एवम्पि सप्पटिभागा. सप्पटिबाहितट्ठेन वा सप्पटिभागा. अकुसलञ्हि कुसलं पटिबाहित्वा अत्तनो विपाकं देति, कुसलञ्च अकुसलं पटिबाहित्वाति एवम्पि कण्हसुक्का सप्पटिभागा.

आरम्भधातूति पठमारम्भवीरियं. निक्कमधातूति कोसज्जतो निक्खन्तत्ता ततो बलवतरं. परक्कमधातूति परं परं ठानं अक्कमनताय ततोपि बलवतरन्ति तीहिपि पदेहि वीरियमेव कथितं.

पीतिसम्बोज्झङ्गट्ठानीयाति पीतिया आरम्मणधम्मा. कायपस्सद्धीति तिण्णं खन्धानं दरथपस्सद्धि. चित्तपस्सद्धीति विञ्ञाणक्खन्धस्स दरथपस्सद्धि. समथनिमित्तन्ति समथोपि समथनिमित्तं, आरम्मणम्पि. अब्यग्गनिमित्तन्ति तस्सेव वेवचनं.

उपेक्खासम्बोज्झङ्गट्ठानीयाति उपेक्खाय आरम्मणधम्मा, अत्थतो पन मज्झत्ताकारो उपेक्खाट्ठानीया धम्मोति वेदितब्बो. एवमेत्थ सतिधम्मविचयउपेक्खासम्बोज्झङ्गा आरम्मणेन कथिता, सेसा आरम्मणेनपि उपनिस्सयेनपि.

३. सीलसुत्तवण्णना

१८४. ततिये सीलसम्पन्नाति एत्थ खीणासवस्स लोकियलोकुत्तरसीलं कथितं, तेन सम्पन्नाति अत्थो. समाधिपञ्ञासुपि एसेव नयो. विमुत्ति पन फलविमुत्तियेव. विमुत्तिञाणदस्सनं पच्चवेक्खणञाणं. एवमेत्थ सीलादयो तयो लोकियलोकुत्तरा, विमुत्ति लोकुत्तराव, विमुत्तिञाणदस्सनं लोकियमेव.

दस्सनम्पाहन्ति दस्सनम्पि अहं. तं पनेतं दस्सनं – चक्खुदस्सनं, ञाणदस्सनन्ति दुविधं. तत्थ पसन्नेहि चक्खूहि अरियानं दस्सनं ओलोकनं चक्खुदस्सनं नाम. अरियेहि पन दिट्ठस्स लक्खणस्स दस्सनं, पटिविद्धस्स च पटिविज्झनं झानेन वा विपस्सनाय वा मग्गफलेहि वा ञाणदस्सनं नाम. इमस्मिं पनेत्थ चक्खुदस्सनं अधिप्पेतं. अरियानञ्हि पसन्नेहि चक्खूहि ओलोकनम्पि बहुकारमेव. सवनन्ति ‘‘असुको नाम खीणासवो असुकस्मिं नाम रट्ठे वा जनपदे वा गामे वा निगमे वा विहारे वा लेणे वा वसती’’ति कथेन्तानं सोतेन सवनं, एतम्पि बहुकारमेव. उपसङ्कमनन्ति ‘‘दानं वा दस्सामि, पञ्हं वा पुच्छिस्सामि, धम्मं वा सोस्सामि, सक्कारं वा करिस्सामी’’ति एवरूपेन चित्तेन अरियानं उपसङ्कमनं. पयिरुपासनन्ति पञ्हापयिरुपासनं. अरियानं गुणे सुत्वा ते उपसङ्कमित्वा निमन्तेत्वा दानं दत्वा ‘‘किं, भन्ते, कुसल’’न्तिआदिना नयेन पञ्हपुच्छनन्ति अत्थो.

अनुस्सतिन्ति रत्तिट्ठानदिवाट्ठानेसु निसिन्नस्स ‘‘इदानि अरिया लेणगुहमण्डपादीसु झानविपस्सनामग्गफलसुखेहि वीतिनामेन्ती’’ति अनुस्सरणं. यो वा तेसं सन्तिके ओवादो लद्धो होति, तं आवज्जित्वा ‘‘इमस्मिं ठाने सीलं कथितं, इमस्मिं समाधि, इमस्मिं विपस्सना, इमस्मिं मग्गो, इमस्मिं फल’’न्ति एवं अनुस्सरणं. अनुपब्बज्जन्ति अरियेसु चित्तं पसादेत्वा घरा निक्खम्म तेसं सन्तिके पब्बज्जं. अरियानञ्हि सन्तिके चित्तं पसादेत्वा तेसंयेव सन्तिके पब्बजित्वा तेसंयेव ओवादानुसासनिं पच्चासीसमानस्स चरतोपि पब्बज्जा अनुपब्बज्जा नाम. अरियेसु पसादेन अञ्ञत्थ पब्बजित्वा अरियानं सन्तिके ओवादानुसासनिं पच्चासीसमानस्स चरतो पब्बज्जापि अनुपब्बज्जा नाम. अञ्ञेसु पन पसादेन अञ्ञेसंयेव सन्तिके पब्बजित्वा अञ्ञेसंयेव ओवादानुसासनिं पच्चासीसमानस्स चरतो पब्बज्जा अनुपब्बज्जा नाम न होति.

एवं पब्बजितेसु पन महाकस्सपत्थेरस्स ताव अनुपब्बज्जं पब्बजिता सतसहस्समत्ता अहेसुं, तथा थेरस्सेव सद्धिविहारिकस्स च चन्दगुत्तत्थेरस्स, तस्सापि सद्धिविहारिकस्स सूरियगुत्तत्थेरस्स, तस्सापि सद्धिविहारिकस्स अस्सगुत्तत्थेरस्स, तस्सापि सद्धिविहारिकस्स योनकधम्मरक्खितत्थेरस्स , तस्स पन सद्धिविहारिको असोकरञ्ञो कनिट्ठभाता तिस्सत्थेरो नाम अहोसि, तस्स अनुपब्बज्जं पब्बजिता अड्ढतेय्यकोटिसङ्खा अहेसुं. महिन्दत्थेरस्स अनुपब्बजितानं गणनपरिच्छेदो नत्थि. यावज्जदिवसा लङ्कादीपे सत्थरि पसादेन पब्बजन्ता महिन्दत्थेरस्सेव पब्बज्जं अनुपब्बजन्ति नाम.

तंधम्मन्ति तं तेसं ओवादानुसासनीधम्मं. अनुस्सरतीति सरति. अनुवितक्केतीति वितक्काहतं करोति. आरद्धो होतीति परिपुण्णो होति. पविचिनतीतिआदि सब्बं तत्थ ञाणचारवसेनेव वुत्तं. अथ वा पविचिनतीति तेसं तेसं धम्मानं लक्खणं विचिनति. पविचरतीति तत्थ ञाणं चरापेति. परिवीमंसमापज्जतीति वीमंसनं ओलोकनं गवेसनं आपज्जति.

सत्त फला सत्तानिसंसाति उभयम्पेतं अत्थतो एकं. दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेतीति अरहत्तं आराधेन्तो इमस्मिंयेव अत्तभावे आराधेति, तञ्च खो पटिकच्च, असम्पत्तेयेव मरणकालेति अत्थो. अथ मरणकालेति अथ मरणस्स आसन्नकाले.

अन्तरापरिनिब्बायीति यो आयुवेमज्झं अनतिक्कमित्वा परिनिब्बायति, सो तिविधो होति. कप्पसहस्सायुकेसु ताव अविहेसु निब्बत्तित्वा एको निब्बत्तदिवसेयेव अरहत्तं पापुणाति. नो चे निब्बत्तदिवसे पापुणाति, पठमस्स पन कप्पसतस्स मत्थके पापुणाति. अयमेको अन्तरापरिनिब्बायी. अपरो एवं असक्कोन्तो द्विन्नं कप्पसतानं मत्थके पापुणाति, अयं दुतियो. अपरो एवम्पि असक्कोन्तो चतुन्नं कप्पसतानं मत्थके पापुणाति, अयं ततियो अन्तरापरिनिब्बायी.

पञ्चमं पन कप्पसतं अतिक्कमित्वा अरहत्तं पत्तो उपहच्चपरिनिब्बायी नाम होति. अतप्पादीसुपि एसेव नयो. यत्थ कत्थचि उप्पन्नो पन ससङ्खारेन सप्पयोगेन अरहत्तं पत्तो ससङ्खारपरिनिब्बायी नाम, असङ्खारेन अप्पयोगेन पत्तो असङ्खारपरिनिब्बायी नाम. अविहादीसुपि निब्बत्तो तत्थ यावतायुकं ठत्वा उपरूपरि निब्बत्तित्वा अकनिट्ठं पत्तो उद्धंसोतो अकनिट्ठगामी नाम.

इमस्मिं पन ठाने अट्ठचत्तारीस अनागामिनो कथेतब्बा. अविहेसु हि तयो अन्तरापरिनिब्बायी, एको उपहच्चपरिनिब्बायी, एको उद्धंसोतो अकनिट्ठगामीति पञ्च होन्ति. ते असङ्खारपरिनिब्बायिनो पञ्च, ससङ्खारपरिनिब्बायिनो पञ्चाति दस होन्ति, तथा अतप्पादीसु. अकनिट्ठेसु पन उद्धंसोतो नत्थि, तस्मा तत्थ चत्तारो ससङ्खारपरिनिब्बायी, चत्तारो असङ्खारपरिनिब्बायीति अट्ठाति एवं अट्ठचत्तालीस होन्ति. तेसं उद्धंसोतो अकनिट्ठगामी सब्बजेट्ठो चेव होति सब्बकनिट्ठो च. कथं? सो हि सोळसकप्पसहस्सायुकत्ता आयुना सब्बेसं जेट्ठो, सब्बपच्छा अरहत्तं पापुणीति सब्बेसं कनिट्ठो. इमस्मिं सुत्ते अपुब्बं अचरिमं एकचित्तक्खणिका नानालक्खणा अरहत्तमग्गस्स पुब्बभागविपस्सना बोज्झङ्गा कथिता.

४. वत्थसुत्तवण्णना

१८५. चतुत्थे सतिसम्बोज्झङ्गो इति चे मे होतीति सतिसम्बोज्झङ्गोति एवं चे मय्हं होति. अप्पमाणोति मे होतीति अप्पमाणोति एवं मे होति. सुसमारद्धोति सुपरिपुण्णो. तिट्ठतीति एत्थ अट्ठहाकारेहि सतिसम्बोज्झङ्गो तिट्ठति – उप्पादं अनावज्जितत्ता अनुप्पादं आवज्जितत्ता सतिसम्बोज्झङ्गो तिट्ठति, पवत्तं, अप्पवत्तं, निमित्तं, अनिमित्तं सङ्खारे अनावज्जितत्ता, विसङ्खारं आवज्जितत्ता सतिसम्बोज्झङ्गो तिट्ठतीति. इमेहि अट्ठहाकारेहि तिट्ठतीति थेरो जानाति, वुत्ताकारविपरीतेहेव अट्ठहाकारेहि चवन्तं चवतीति पजानाति. सेसबोज्झङ्गेसुपि एसेव नयो.

इति इमस्मिं सुत्ते थेरस्स फलबोज्झङ्गा कथिता. यदा हि थेरो सतिसम्बोज्झङ्गं सीसं कत्वा फलसमापत्तिं समापज्जति, तदा इतरे छ तदन्वया होन्ति. यदा धम्मविचयादीसु अञ्ञतरं, तदापि सेसा तदन्वया होन्तीति एवं फलसमापत्तियं अत्तनो चिण्णवसितं दस्सेन्तो थेरो इमं सुत्तं कथेसीति.

५. भिक्खुसुत्तवण्णना

१८६. पञ्चमे बोधाय संवत्तन्तीति बुज्झनत्थाय संवत्तन्ति. किं बुज्झनत्थाय? मग्गेन असङ्खतं निब्बानं, पच्चवेक्खणाय कतकिच्चतं, मग्गेन वा किलेसनिद्दातो पबुज्झनत्थाय, फलेन पबुज्झनभावत्थायातिपि वुत्तं होति. तेनेवेत्थ निब्बानसच्छिकिरिया किलेसपहानपच्चवेक्खणाति सब्बं दस्सितं.

६-७. कुण्डलियसुत्तादिवण्णना

१८७-१८८. छट्ठे आरामनिस्सयीति आरामं निस्साय वसनभावेन आरामनिस्सयी. परिसावचरोति परिसाय अवचरो. परिसं नाम बालापि, पण्डितापि ओसरन्ति, यो पन परप्पवादं मद्दित्वा अत्तनो वादं दीपेतुं सक्कोति, अयं परिसावचरो नाम. आरामेन आरामन्ति आरामेनेव आरामं अनुचङ्कमामि, न बाहिरेनाति अत्थो. उय्यानेन उय्यानन्ति एत्थापि एसेव नयो. अञ्ञेन वा आरामेन पविसित्वा अञ्ञं आरामं, अञ्ञेन उय्यानेन अञ्ञं उय्यानन्ति अयमेत्थ अत्थो. इतिवादप्पमोक्खानिसंसन्ति ‘‘एवं पुच्छा होति, एवं विस्सज्जनं, एवं गहणं, एवं निब्बेठन’’न्ति इमिना नयेन इतिवादो होति इतिवादप्पमोक्खोति एतं आनिसंसं. उपारम्भानिसंसन्ति ‘‘अयं पुच्छाय दोसो, अयं विस्सज्जने’’ति एवं वाददोसानिसंसं.

कथं भावितो च, कुण्डलिय, इन्द्रियसंवरोति सत्था ‘‘एत्तकं ठानं परिब्बाजकेन पुच्छितं, इदानि पुच्छितुं न सक्कोती’’ति ञत्वा ‘‘न ताव अयं देसना यथानुसन्धिं गता. इदानि नं यथानुसन्धिं पापेस्सामी’’ति सयमेव पुच्छन्तो इमं देसनं आरभि. तत्थ मनापं नाभिज्झतीति इट्ठारम्मणं नाभिज्झायति. नाभिहंसतीति न सामिसाय तुट्ठिया अभिहंसति. तस्स ठितो च कायो होति, ठितं चित्तं अज्झत्तन्ति तस्स नामकायो च चित्तञ्च गोचरज्झत्ते ठितं होति. सुसण्ठितन्ति कम्मट्ठानवसेन सुट्ठु सण्ठितं. सुविमुत्तन्ति कम्मट्ठानविमुत्तिया सुविमुत्तं. अमनापन्ति अनिट्ठारम्मणं. न मङ्कु होतीति तस्मिं न मङ्कु होति. अप्पतिट्ठितचित्तोति किलेसवसेन अट्ठितचित्तो. अदीनमानसोति दोमनस्सवसेन अदीनचित्तो. अब्यापन्नचेतसोति दोसवसेन अपूतिचित्तो.

एवं भावितो खो, कुण्डलिय, इन्द्रियसंवरो एवं बहुलीकतो तीणि सुचरितानि परिपूरेतीति एत्थ एवं सुचरितपूरणं वेदितब्बं – इमेसु ताव छसु द्वारेसु अट्ठारस दुच्चरितानि होन्ति. कथं? चक्खुद्वारे ताव इट्ठारम्मणे आपाथगते कायङ्गवाचङ्गानि अचोपेत्वा तस्मिं आरम्मणे लोभं उप्पादेन्तस्स मनोदुच्चरितं होति. लोभसहगतेन चित्तेन ‘‘अहो वतिदं इट्ठं कन्तं मनाप’’न्ति भणन्तस्स वचीदुच्चरितं, तदेव हत्थेन परामसन्तस्स कायदुच्चरितं. सेसद्वारेसुपि एसेव नयो.

अयं पन विसेसो – सोतद्वारस्मिञ्हि सद्दारम्मणस्स वत्थुभूतं सङ्खपणवादितूरियभण्डं अनामासं आमसन्तस्स, घानद्वारे गन्धारम्मणस्स वत्थुभूतं गन्धमालादिं, जिव्हाद्वारे रसारम्मणस्स वत्थुभूतं मच्छमंसादिं, कायद्वारे फोट्ठब्बारम्मणस्स वत्थुभूतं वत्थतूलकपावारादिं, मनोद्वारे पञ्ञत्तिवसेन धम्मारम्मणभूतं सप्पितेलमधुफाणितादिं आमसन्तस्स कायदुच्चरितं वेदितब्बं. सङ्खेपतो पनेत्थ छसु द्वारेसु कायवीतिक्कमो कायदुच्चरितं, वचीवीतिक्कमो वचीदुच्चरितं, मनोवीतिक्कमो मनोदुच्चरितन्ति तीणेव दुच्चरितानि होन्ति.

अयं पन भिक्खु अत्तनो भावनापटिसङ्खाने ठितो इमानि दुच्चरितानि सुचरितं कत्वा विपरिणामेति. कथं? चक्खुद्वारे ताव इट्ठारम्मणे आपाथगते कायङ्गवाचङ्गानि अचालेत्वा रूपारम्मणं विपस्सनं पट्ठापयतो मनोसुचरितं होति, विपस्सनासहगतेन चित्तेन खयधम्मं वयधम्मन्ति भणन्तस्स वचीसुचरितं, ‘‘अनामासभण्डं एत’’न्ति अनामसन्तस्स कायसुचरितं. सेसद्वारेसुपि एसेव नयो. एवं इमानि वित्थारतो अट्ठारस सुचरितानि होन्ति. सङ्खेपतो पनेत्थापि छसु द्वारेसु कायसंवरो कायसुचरितं, वचीसंवरो वचीसुचरितं, मनोसंवरो मनोसुचरितन्ति तीणेव सुचरितानि होन्ति. एवं इन्द्रियसंवरो तीणि सुचरितानि परिपूरेतीति वेदितब्बो. एत्तावता सीलानुरक्खितं इन्द्रियसंवरसीलं कथितं.

कायदुच्चरितं पहायातिआदीसु तिविधं कायदुच्चरितं, चतुब्बिधं वचीदुच्चरितं, तिविधं मनोदुच्चरितं. तस्स पटिपक्खवसेन कायसुचरितादीनि वेदितब्बानि. एत्तावता कायसंवरवचीसंवरेहि पातिमोक्खसीलं, मनोसंवरेन तीणि सीलानीति चतुपारिसुद्धिसीलं कथितं होति. सकले पन इमस्मिं सुत्ते सुचरितमूलका सतिपट्ठाना लोकुत्तरमिस्सका, सत्तन्नं बोज्झङ्गानं मूलभूता सतिपट्ठाना पुब्बभागा, तेपि सतिपट्ठानमूलका बोज्झङ्गा पुब्बभागाव. विज्जाविमुत्तिमूलका पन लोकुत्तराव कथिताति वेदितब्बा. सत्तमं उत्तानमेव.

८. उपवानसुत्तवण्णना

१८९. अट्ठमे पच्चत्तन्ति अत्तनाव. योनिसोमनसिकाराति योनिसो मनसिकारेन. आरब्भमानोवाति कुरुमानोयेव. सुविमुत्तन्ति कम्मट्ठानविमुत्तिया सुट्ठु विमुत्तं. अट्ठिंकत्वाति अत्थं करित्वा, अत्थिको हुत्वाति वुत्तं होति.

९. पठमउप्पन्नसुत्तवण्णना

१९०. नवमे नाञ्ञत्र तथागतस्स पातुभावाति तथागतस्स पातुभावं विना न अञ्ञस्मिं काले उप्पज्जन्तीति अत्थो.

१०. दुतियउप्पन्नसुत्तवण्णना

१९१. दसमे नाञ्ञत्र सुगतविनयाति सुगतोवादं विना न उप्पज्जन्तीति.

पब्बतवग्गो.

२. गिलानवग्गो

१-३. पाणसुत्तादिवण्णना

१९२-१९४. दुतियवग्गस्स पठमे चत्तारो इरियापथे कप्पेन्तीति येसं चत्तारो इरियापथा अत्थि, तेसंयेव वसेनेतं वुत्तं. सीलं निस्सायाति चतुपारिसुद्धिसीलं निस्सयं कत्वा. सत्त बोज्झङ्गेति सहविपस्सनके मग्गबोज्झङ्गे. दुतियततियानि उत्तानत्थानेव.

४-१०. पठमगिलानसुत्तादिवण्णना

१९५-२०१. चतुत्थे तथा पहीनो चायस्मतो महाकस्सपस्स सो आबाधो अहोसीति थेरस्स किर इमं बोज्झङ्गभावनं साधुकं सुणन्तस्स एतदहोसि ‘‘मय्हं पब्बजितदिवसतो सत्तमे दिवसे सच्चानि पटिविज्झन्तस्स इमे बोज्झङ्गा पातुभूता’’ति. अथस्स ‘‘निय्यानिकं वत सत्थुसासन’’न्ति चिन्तयतो लोहितं पसीदि, उपादारूपं विसुद्धं अहोसि, पोक्खरपत्ते पतितउदकबिन्दु विय सरीरतो रोगो विनिवत्तित्वा गतो. तेन वुत्तं ‘‘तथा पहीनो चायस्मतो महाकस्सपस्स सो आबाधो अहोसी’’ति. पञ्चमछट्ठेसुपि एसेव नयो. इमेसं पन तिण्णम्पि जनानं पब्बतपादे पुप्फितविसरुक्खवातसम्फस्सेन उप्पन्नो मन्दसीतजरो आबाधोति वेदितब्बो. सेसं सब्बत्थ उत्तानमेवाति.

गिलानवग्गो.

३. उदायिवग्गो

१-२. बोधायसुत्तादिवण्णना

२०२-२०३. ततियवग्गस्स पठमे कित्तावता नु खो, भन्ते, बोज्झङ्गाति वुच्चन्तीति भन्ते, कित्तकेन नु खो बुज्झनकअङ्गा नाम वुच्चन्तीति पुच्छति. बोधाय संवत्तन्तीति बुज्झनत्थाय संवत्तन्ति. इमस्मिं सुत्ते मिस्सकबोज्झङ्गा कथिता. दुतिये धम्मपरिच्छेदो कथितो.

३-५. ठानियसुत्तादिवण्णना

२०४-२०६. ततिये कामरागट्ठानियानन्ति कामरागस्स कारणभूतानं आरम्मणधम्मानं. ब्यापादट्ठानियादीसुपि एसेव नयो. सकलञ्हि इदं सुत्तं आरम्मणेनेव कथितं. पठमवग्गस्स दुतियसुत्ते वुत्तपरिच्छेदोपेत्थ लब्भतेव. चतुत्थे मिस्सकबोज्झङ्गा कथिता. पञ्चमे अपरिहानिये धम्मेति अपरिहानिकरे सभावधम्मे.

६-७. तण्हक्खयसुत्तादिवण्णना

२०७-२०८. छट्ठे एतदवोचाति ‘‘इमिस्सं परिसति निसिन्नो उदायित्थेरो नाम अनुसन्धिकुसलो भिक्खु अत्थि, सो मं पुच्छिस्सतीति भगवता ओसापितदेसनं ञत्वा देसनानुसन्धिं घटेस्सामी’’ति पुच्छन्तो एतं अवोच. विपुलन्तिआदि सब्बं सुभावितत्तं सन्धाय वुत्तं. सुभावितो हि सतिसम्बोज्झङ्गो विपुलो च महग्गतो च अप्पमाणो च अब्यापज्जो च नाम होति. सो हि पत्थटत्ता विपुलो, महन्तभावं गतत्ता महग्गतो, वड्ढिपमाणत्ता अप्पमाणो, नीवरणानं दूरीभावेन ब्यापादरहितत्ता अब्यापज्झो नाम होति. तण्हाय पहाना कम्मं पहीयतीति यं तण्हामूलकं कम्मं उप्पज्जेय्य, तं तण्हापहानेन पहीयति. कम्मस्स पहाना दुक्खन्ति यम्पि कम्ममूलकं वट्टदुक्खं उप्पज्जेय्य, तं कम्मपहानेन पहीयति. तण्हक्खयादयो तण्हादीनंयेव खया, अत्थतो पनेतेहि निब्बानं कथितन्ति वेदितब्बं. सत्तमं उत्तानमेव.

८. निब्बेधभागियसुत्तवण्णना

२०९. अट्ठमे निब्बेधभागियन्ति निब्बिज्झनकोट्ठासियं. सतिसम्बोज्झङ्गं भावितेनाति सतिसम्बोज्झङ्गेन भावितेन, सतिसम्बोज्झङ्गं वा भावेत्वा ठितेन, एवमेत्थ मग्गबोज्झङ्गा मिस्सका. तेहि भावितं, ते वा भावेत्वा ठितं चित्तं निब्बत्तितलोकुत्तरमेव. तम्पि पन मग्गनिस्सितं कत्वा मिस्सकमेव कथेतुं वट्टति.

९. एकधम्मसुत्तवण्णना

२१०. नवमे संयोजनविनिबन्धाति संयोजनसङ्खाता विनिबन्धा. अज्झोसानाति परिनिट्ठपेत्वा गहणा.

१०. उदायिसुत्तवण्णना

२११. दसमे अबहुकतोति अकतबहुमानो. उक्कुज्जावकुज्जन्ति एत्थ उक्कुज्जं वुच्चति उदयो, अवकुज्जं वयोति उदयब्बयवसेन परिवत्तेन्तो सम्मसन्तोति दीपेति. धम्मो च मे, भन्ते, अभिसमितोति विपस्सनाधम्मो अभिसमागतो. मग्गोति विपस्सनामग्गोव. सचे हि थेरो तस्मिं समये सोतापन्नो, उपरि तिण्णं मग्गानं अत्थाय, सचे अनागामी, अरहत्तमग्गस्स अत्थाय अयं विपस्सना वेदितब्बा. तथा तथा विहरन्तन्ति तेन तेनाकारेन विहरन्तं. तथत्तायाति तथाभावाय. खीणा जातीतिआदीहि तथत्तायाति अधिप्पेतं तथाभावं दस्सेति. पच्चवेक्खणत्थाय उपनीयतीति हि एत्थ अधिप्पायो, तं दस्सेन्तो एवमाह. सेसं सब्बत्थ उत्तानमेवाति.

उदायिवग्गो.

४. नीवरणवग्गो

३-४. उपक्किलेससुत्तादिवण्णना

२१४-२१५. चतुत्थवग्गस्स ततिये न च पभस्सरन्ति न च पभावन्तं. पभङ्गु चाति पभिज्जनसभावं. अयोति काळलोहं. ठपेत्वा इध वुत्तानि चत्तारि अवसेसं लोहं नाम. सज्झूति रजतं. चित्तस्साति चतुभूमकचित्तस्स. लोकियस्स ताव उपक्किलेसो होतु , लोकुत्तरस्स कथं होतीति? उप्पज्जितुं अप्पदानेन. यदग्गेन हि उप्पज्जितुं न देन्ति, तदग्गेनेव ते लोकियस्सापि लोकुत्तरस्सापि उपक्किलेसा नाम होन्ति. पभङ्गु चाति आरम्मणे चुण्णविचुण्णभावूपगमनेन भिज्जनसभावं. अनावरणा अनीवरणाति कुसलधम्मे न आवरन्तीति अनावरणा, न नीवरन्ति न पटिच्छादेन्तीति अनीवरणा. चेतसो अनुपक्किलेसाति चतुभूमकचित्तस्स अनुपक्किलेसा.

८. आवरणनीवरणसुत्तवण्णना

२१९. अट्ठमे पञ्ञाय दुब्बलीकरणाति पञ्ञाय मन्दभावकरा. नीवरणानञ्हि अभिण्हुप्पादे सति अन्तरन्तरा उप्पज्जमाना पञ्ञा दुब्बला होति मन्दा अविसदा.

पञ्च नीवरणा तस्मिं समये न होन्ति. सत्तबोज्झङ्गा तस्मिं समये भावनापारिपूरिं गच्छन्तीति अरियसावकस्स हि सप्पायधम्मस्सवनं सुणन्तस्स पञ्च नीवरणा दूरे होन्ति. सो सचे तस्मिंयेव ठाने विसेसं निब्बत्तेतुं सक्कोति, एवमस्स सत्त बोज्झङ्गा भावनापारिपूरिं गच्छन्ति. नो चे सक्कोति, ततो वुट्ठाय रत्तिट्ठानदिवाट्ठानं गतो तमेव पीतिं अविजहन्तो पञ्च नीवरणे विक्खम्भेत्वा विसेसं निब्बत्तेस्सति. तत्थ असक्कोन्तोपि याव सत्तदिवसब्भन्तरा तमेव पीतिं अविजहन्तो नीवरणे विक्खम्भेत्वा विसेसं निब्बत्तेस्सतीति इदं सन्धायेतं वुत्तं. धम्मस्सवनवसेन सकिं पीतिपामोज्जपक्खिया पटिलद्धबोज्झङ्गा हि कम्मारामतादीनि आगम्म नस्सन्ति, तथारूपं पन उतुसप्पायादिं लभित्वा पुन उप्पज्जन्तापि तस्मिं समये भावनापारिपूरिं गच्छन्ति इच्चेव वुच्चति.

९. रुक्खसुत्तवण्णना

२२०. नवमे अज्झारुहाति अभिरुहनका. कच्छकोति अट्ठिकच्छको. कपित्थनोति मक्कटथनसदिसफलो विजातपिलक्खो.

१०. नीवरणसुत्तवण्णना

२२१. दसमे अन्धकरणाति अन्धभावकरणा. अचक्खुकरणाति पञ्ञाचक्खुस्स अकरणा. पञ्ञानिरोधिकाति पञ्ञाय निरोधना. विघातपक्खियाति दुक्खपक्खिका. अनिब्बानसंवत्तनिकाति निब्बानत्थाय असंवत्तनिका. सेसं सब्बत्थ उत्तानत्थमेव. सकलेपि इमस्मिं वग्गे मिस्सकबोज्झङ्गाव कथिताति.

नीवरणवग्गो.

५. चक्कवत्तिवग्गो

१. विधासुत्तवण्णना

२२२. पञ्चमवग्गस्स पठमे तिस्सो विधाति तयो मानकोट्ठासा, मानोयेव वा. तथा तथा विदहनतो हि मानोव विधाति वुच्चति.

२. चक्कवत्तिसुत्तवण्णना

२२३. दुतिये रञ्ञो, भिक्खवे, चक्कवत्तिस्साति एत्थ अत्तनो सिरिसम्पत्तिया राजति, चतूहि वा सङ्गहवत्थूहि लोकं रञ्जेतीति राजा, तस्स रञ्ञो. ‘‘पवत्ततु भवं चक्करतन’’न्ति पुञ्ञानुभावेन अब्भुग्गताय वाचाय चोदेन्तो चक्कं वत्तेतीति चक्कवत्ती, तस्स चक्कवत्तिस्स. पातुभावाति पातुभावेन. सत्तन्नन्ति गणनपरिच्छेदो. रतनानन्ति परिच्छिन्नअत्थदस्सनं. वचनत्थो पनेत्थ रतिजननट्ठेन रतनं. अपिच –

‘‘चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनं;

अनोमसत्तपरिभोगं, रतनं तेन वुच्चती’’ति.

चक्करतनस्स च निब्बत्तकालतो पट्ठाय अञ्ञं देवट्ठानं नाम न होति, सब्बेव गन्धपुप्फादीहि तस्सेव पूजञ्च अभिवादनादीनि च करोन्तीति चित्तीकतट्ठेन रतनं. चक्करतनस्स च ‘‘एत्तकं नाम धनं अग्घती’’ति अग्घो नत्थि, इति महग्घट्ठेनापि रतनं. चक्करतनञ्च अञ्ञेहि लोके विज्जमानरतनेहि असदिसन्ति अतुलट्ठेन रतनं. यस्मा पन यस्मिं कप्पे बुद्धा उप्पज्जन्ति , तस्मिंयेव चक्कवत्तिनो, बुद्धा च कदाचि करहचि उप्पज्जन्ति, तस्मा दुल्लभदस्सनट्ठेन रतनं. तदेतं जातिरूपकुलइस्सरियादीहि अनोमस्स उळारसत्तस्सेव उप्पज्जति, न अञ्ञस्साति अनोमसत्तपरिभोगट्ठेनापि रतनं. यथा च चक्करतनं, एवं सेसानिपीति. तेन वुत्तं –

‘‘चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनं;

अनोमसत्तपरिभोगं, रतनं तेन वुच्चती’’ति.

पातुभावो होतीति निब्बत्ति होति. तत्रायं योजना – चक्कवत्तिस्स पातुभावा सत्तन्नं रतनानं पातुभावोति अयुत्तं. उप्पन्नञ्हि चक्कं वत्तेत्वा सो चक्कवत्ती नाम होतीति नायुत्तं. कस्मा? चक्कवत्तननियमापेक्खताय. यो हि नियमेन चक्कं वत्तेस्सति, सो पटिसन्धितो पभुति ‘‘चक्कवत्ति पातुभूतो’’ति वत्तब्बतं आपज्जति. लद्धनामस्स च पुरिसस्स मूलुप्पत्तिवचनतोपि युत्तमेवेतं. यो हि एस चक्कवत्तीति लद्धनामो सत्तविसेसो, तस्स पटिसन्धिसङ्खातो पातुभावोति अयमेत्थ अत्थो. तस्स हि पातुभावा रतनानि पातुभवन्ति. पातुभूतेहि पन तेहि सद्धिं परिपक्के पुञ्ञसम्भारे सो संयुज्जति, तदा लोकस्स तेसु पातुभावचित्तं उप्पज्जति. बहुलवचनतो चापि युत्तमेवेतं. यदा हि लोकस्स तेसु पातुभावसञ्ञा उप्पज्जति, तदा एकमेव पठमं, पच्छा इतरानि छ पातुभवन्तीति बहुलवचनतो चापि एतं युत्तं. पातुभावस्स च अत्थभेदतोपि युत्तमेवेतं. न केवलञ्हि पातुभूतमेव पातुभावो, पातुभावयतीति पातुभावो. अयं पातुभावस्स अत्थभेदो. यस्मा यो सो पुञ्ञसम्भारो राजानं चक्कवत्तिं पटिसन्धिवसेन पातुभावयति, तस्मा रञ्ञो चक्कवत्तिस्स पातुभावा. न केवलञ्हि चक्कवत्तियेव, इमानि पन सत्त रतनानिपि पातुभवन्तीति अयमेत्थ अत्थो. यथेव हि सो पुञ्ञसम्भारो रञ्ञो जनकहेतु, एवं रतनानम्पि परियायेन उपनिस्सयहेतूति युत्तमेवेतं ‘‘रञ्ञो, भिक्खवे, चक्कवत्तिस्स पातुभावा सत्तन्नं रतनानं पातुभावो होती’’ति.

इदानि तेसं रतनानं सरूपवसेन दस्सनत्थं कतमेसं सत्तन्नं चक्करतनस्सातिआदिमाह. तत्थ चक्करतनस्सातिआदीसु अयं सङ्खेपाधिप्पायो – द्विसहस्सदीपपरिवारानं चतुन्नं महादीपानं सिरिविभवं गहेत्वा दातुं समत्थस्स चक्करतनस्स पातुभावो होति, तथा पुरेभत्तमेव सागरपरियन्तं पथविं अनुपरियायनसमत्थस्स वेहासङ्गमस्स हत्थिरतनस्स, तादिसस्सेव अस्सरतनस्स, चतुरङ्गसमन्नागतेपि अन्धकारे योजनप्पमाणं अन्धकारं विधमित्वा आलोकदस्सनसमत्थस्स मणिरतनस्स, छब्बिधं दोसं विवज्जेत्वा मनापचारिनो इत्थिरतनस्स, योजनप्पमाणे पदेसे अन्तोपथविगतानं निधीनं दस्सनसमत्थस्स गहपतिरतनस्स, अग्गमहेसिया कुच्छिम्हि निब्बत्तित्वा सकलरज्जानुसासनसमत्थस्स जेट्ठपुत्तसङ्खातस्स परिणायकरतनस्स च पातुभावो होतीति . अयमेत्थ सङ्खेपो. वित्थारतो पन तेसं चक्करतनादीनं पातुभावविधानं महासुदस्सनादीसु सुत्तेसु आगतमेव. अत्थोपिस्स तेसं वण्णनाय संवण्णितोयेव.

सतिसम्बोज्झङ्गरतनस्सातिआदीसु सरिक्खकता एवं वेदितब्बा – यथेव हि चक्कवत्तिनो चक्करतनं सब्बरतनानं पुरेचरं, एवं सतिसम्बोज्झङ्गरतनं सब्बेसं चतुभूमकधम्मानं पुरेचरन्ति, पुरेचरणट्ठेन चक्कवत्तिरञ्ञो चक्करतनसदिसं होति. चक्कवत्तिनो च रतनेसु महाकायूपपन्नं अच्चुग्गतं विपुलं महन्तं हत्थिरतनं, इदम्पि धम्मविचयसम्बोज्झङ्गरतनं महन्तं धम्मकायूपपन्नं अच्चुग्गतं विपुलं महन्तन्ति हत्थिरतनसदिसं होति. चक्कवत्तिनो अस्सरतनं सीघं लहु जवं, इदम्पि वीरियसम्बोज्झङ्गरतनं सीघं लहु जवन्ति इमाय सीघलहुजवताय अस्सरतनसदिसं होति. चक्कवत्तिनो मणिरतनं अन्धकारं विधमति, आलोकं दस्सेति, इदम्पि पीतिसम्बोज्झङ्गरतनं ताय एकन्तकुसलत्ता किलेसन्धकारं विधमति, सहजातपच्चयादिवसेन ञाणालोकं दस्सेतीति इमिना अन्धकारविधमनआलोकदस्सनभावेन मणिरतनसदिसं होति.

चक्कवत्तिनो इत्थिरतनं कायचित्तदरथं पटिपस्सम्भेति, परिळाहं वूपसमेति. इदम्पि पस्सद्धिसम्बोज्झङ्गरतनं कायचित्तदरथं पटिपस्सम्भेति, परिळाहं वूपसमेतीति इत्थिरतनसदिसं होति. चक्कवत्तिनो गहपतिरतनं इच्छितिच्छितक्खणे धनदानेन विक्खेपं पच्छिन्दित्वा चित्तं एकग्गं करोति, इदम्पि समाधिसम्बोज्झङ्गरतनं यथिच्छितादिवसेन अप्पनं सम्पादेति, विक्खेपं पच्छिन्दित्वा चित्तं एकग्गं करोतीति गहपतिरतनसदिसं होति. चक्कवत्तिनो च परिणायकरतनं सब्बत्थकिच्चसम्पादनेन अप्पोस्सुक्कतं करोति. इदम्पि उपेक्खासम्बोज्झङ्गरतनं चित्तुप्पादं लीनुद्धच्चतो मोचेत्वा पयोगमज्झत्ते ठपयमानं अप्पोस्सुक्कतं करोतीति परिणायकरतनसदिसं होति. इति इमस्मिं सुत्ते चतुभूमको सब्बसङ्गाहिकधम्मपरिच्छेदो कथितोति वेदितब्बो.

४-१०. दुप्पञ्ञसुत्तादिवण्णना

२२५-२३१. चतुत्थे एळमूगोति मुखेन वाचं निच्छारेतुं सक्कोन्तोपि दोसेहि मूगो असम्पन्नवचनो. सेसं सब्बत्थ उत्तानत्थमेवाति.

चक्कवत्तिवग्गो.

६. साकच्छवग्गो

१. आहारसुत्तवण्णना

२३२. छट्ठवग्गस्स पठमे अयमाहारो अनुप्पन्नस्स वा सतिसम्बोज्झङ्गस्स उप्पादायातिआदीसु अयं पुरिमनयतो विसेसो. न केवलञ्हि सतिसम्बोज्झङ्गादीनं एते वुत्तप्पकाराव उप्पादाय, उप्पन्नानं वा भावनाय पारिपूरिया पच्चया होन्ति, अञ्ञेपि पन एवं वेदितब्बा. अपरेपि हि चत्तारो धम्मा सतिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति सतिसम्पजञ्ञं मुट्ठस्सतिपुग्गलपरिवज्जनता उपट्ठितस्सतिपुग्गलसेवनता तदधिमुत्तताति. अभिक्कन्तादीसु हि सत्तसु ठानेसु सतिसम्पजञ्ञेन, भत्तनिक्खित्तकाकसदिसे मुट्ठस्सतिपुग्गले परिवज्जनेन, तिस्सदत्तत्थेरअभयत्थेरादिसदिसे उपट्ठितस्सतिपुग्गले सेवनेन, ठाननिसज्जादीसु सतिसमुट्ठापनत्थं निन्नपोणपब्भारचित्तताय च सतिसम्बोज्झङ्गो उप्पज्जति. एवं चतूहि कारणेहि उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरी होति.

सत्त धम्मा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – परिपुच्छकता वत्थुविसदकिरिया इन्द्रियसमत्तपटिपादना दुप्पञ्ञपुग्गलपरिवज्जना पञ्ञवन्तपुग्गलसेवना गम्भीरञाणचरियपच्चवेक्खणा तदधिमुत्तताति. तत्थ परिपुच्छकताति खन्धधातुआयतनइन्द्रियबलबोज्झङ्गमग्गङ्गझानङ्गसमथविपस्सनानं अत्थसन्निस्सितपरिपुच्छाबहुलता.

वत्थुविसदकिरियाति अज्झत्तिकबाहिरानं वत्थूनं विसदभावकरणं. यदा हिस्स केसनखलोमानि दीघानि होन्ति, सरीरं वा उस्सन्नदोसञ्चेव सेदमलमक्खितञ्च, तदा अज्झत्तिकवत्थु अविसदं होति अपरिसुद्धं. यदा पन चीवरं जिण्णं किलिट्ठं दुग्गन्धं होति, सेनासनं वा उक्लापं, तदा बाहिरवत्थु अविसदं होति अपरिसुद्धं. तस्मा केसादिछेदनेन उद्धंविरेचनअधोविरेचनादीहि सरीरसल्लहुकभावकरणेन उच्छादननहापनेन च अज्झत्तिकवत्थु विसदं कातब्बं. सूचिकम्मधोवनरजनपरिभण्डकरणादीहि बाहिरवत्थु विसदं कातब्बं. एतस्मिञ्हि अज्झत्तिकबाहिरे वत्थुम्हि अविसदे उप्पन्नेसु चित्तचेतसिकेसु ञाणम्पि अविसदं अपरिसुद्धं होति अपरिसुद्धानि दीपकपल्लकवट्टितेलानि निस्साय उप्पन्नदीपसिखाय ओभासो विय. विसदे पन अज्झत्तिकबाहिरे वत्थुम्हि उप्पन्नेसु चित्तचेतसिकेसु ञाणम्पि विसदं होति परिसुद्धानि दीपकपल्लकवट्टितेलानि निस्साय उप्पन्नदीपसिखाय ओभासो विय. तेन वुत्तं – ‘‘वत्थुविसदकिरिया धम्मविचयसम्बोज्झङ्गस्स उप्पादाय संवत्तती’’ति.

इन्द्रियसमत्तपटिपादना नाम सद्धादीनं इन्द्रियानं समभावकरणं. सचे हिस्स सद्धिन्द्रियं बलवं होति, इतरानि मन्दानि, ततो वीरियिन्द्रियं पग्गहकिच्चं, सतिन्द्रियं उपट्ठानकिच्चं, समाधिन्द्रियं अविक्खेपकिच्चं, पञ्ञिन्द्रियं दस्सनकिच्चं कातुं न सक्कोति . तस्मा तं धम्मसभावपच्चवेक्खणेन वा, यथा वा मनसिकरोतो बलवं जातं, तथा अमनसिकरणेन हापेतब्बं. वक्कलित्थेरवत्थु चेत्थ निदस्सनं. सचे पन वीरियिन्द्रियं बलवं होति, अथ नेव सद्धिन्द्रियं अधिमोक्खकिच्चं कातुं सक्कोति, न इतरानि इतरकिच्चभेदं. तस्मा तं पस्सद्धादिभावनाय हापेतब्बं. तत्थापि सोणत्थेरस्स वत्थु दस्सेतब्बं. एवं सेसेसुपि एकस्स बलवभावे सति इतरेसं अत्तनो किच्चेसु असमत्थता वेदितब्बा.

विसेसतो पनेत्थ सद्धापञ्ञानं समाधिवीरियानञ्च समतं पसंसन्ति. बलवसद्धो हि मन्दपञ्ञो मुधप्पसन्नो होति, अवत्थुस्मिं पसीदति. बलवपञ्ञो पन मन्दसद्धो केराटिकपक्खं भजति, भेसज्जसमुट्ठितो विय रोगो अतेकिच्छो होति. चित्तुप्पादमत्तेनेव कुसलं होतीति अतिधावित्वा दानादीनि अकरोन्तो निरये उप्पज्जति. उभिन्नं समताय वत्थुस्मिंयेव पसीदति. बलवसमाधिं पन मन्दवीरियं समाधिस्स कोसज्जपक्खत्ता कोसज्जं अभिभवति. बलववीरियं मन्दसमाधिं वीरियस्स उद्धच्चपक्खत्ता उद्धच्चं अभिभवति. समाधि पन वीरियेन संयोजितो कोसज्जे पतितुं न लभति, वीरियं समाधिना संयोजितं उद्धच्चे पतितुं न लभति. तस्मा तदुभयं समं कातब्बं. उभयसमताय हि अप्पना होति.

अपि च समाधिकम्मिकस्स बलवतीपि सद्धा वट्टति. एवं सद्दहन्तो ओकप्पेन्तो अप्पनं पापुणिस्सति. समाधिपञ्ञासु पन समाधिकम्मिकस्स एकग्गता बलवती वट्टति. एवञ्हि सो अप्पनं पापुणाति. विपस्सनाकम्मिकस्स पञ्ञा बलवती वट्टति. एवञ्हि सो लक्खणपटिवेधं पापुणाति. उभिन्नं पन समतायपि अप्पना होतियेव. सति पन सब्बत्थ बलवती वट्टति. सति हि चित्तं उद्धच्चपक्खिकानं सद्धावीरियपञ्ञानं वसेन उद्धच्चपाततो , कोसज्जपक्खिकेन च समाधिना कोसज्जपाततो रक्खति. तस्मा सा लोणधूपनं विय सब्बब्यञ्जनेसु, सब्बकम्मिकअमच्चो विय च सब्बराजकिच्चेसु सब्बत्थ इच्छितब्बा. तेनाह ‘‘सति च पन सब्बत्थिका वुत्ता भगवता. किं कारणा? चित्तञ्हि सतिपटिसरणं, आरक्खपच्चुपट्ठाना च सति, न विना सतिया चित्तस्स पग्गहनिग्गहो होती’’ति.

दुप्पञ्ञपुग्गलपरिवज्जना नाम खन्धादिभेदे अनोगाळ्हपञ्ञानं दुम्मेधपुग्गलानं आरका परिवज्जनं. पञ्ञवन्तपुग्गलसेवना नाम समपञ्ञासलक्खणपरिग्गाहिकाय उदयब्बयपञ्ञाय समन्नागतपुग्गलसेवना. गम्भीरञाणचरियपच्चवेक्खणा नाम गम्भीरेसु खन्धादीसु पवत्ताय गम्भीरपञ्ञाय पभेदपच्चवेक्खणा. तदधिमुत्तता नाम ठाननिसज्जादीसु धम्मविचयसम्बोज्झङ्गसमुट्ठापनत्थं निन्नपोणपब्भारचित्तता. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरी होति.

एकादस धम्मा वीरियसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – अपायभयपच्चवेक्खणता, आनिसंसदस्साविता, गमनवीथिपच्चवेक्खणता, पिण्डपातापचायनता, दायज्जमहत्तपच्चवेक्खणता, सत्थुमहत्तपच्चवेक्खणता, जातिमहत्तपच्चवेक्खणता, सब्रह्मचारिमहत्तपच्चवेक्खणता, कुसीतपुग्गलपरिवज्जनता, आरद्धवीरियपुग्गलसेवनता, तदधिमुत्तताति.

तत्थ ‘‘निरयेसु पञ्चविधबन्धनकम्मकारणतो पट्ठाय महादुक्खं अनुभवनकालेपि, तिरच्छानयोनियं जालखिपनकुमीनादीहि गहितकालेपि, पाजनकण्टकादिप्पहारतुन्नस्स पन सकटवहनादिकालेपि, पेत्तिविसये अनेकानिपि वस्ससहस्सानि एकं बुद्धन्तरम्पि खुप्पिपासाहि आतुरीभूतकालेपि, कालकञ्चिकअसुरेसु सट्ठिहत्थअसीतिहत्थप्पमाणेन अट्ठिचम्ममत्तेनेव अत्तभावेन वातातपादिदुक्खानुभवनकालेपि न सक्का वीरियसम्बोज्झङ्गं उप्पादेतुं. अयमेव ते भिक्खु कालो’’ति एवं अपायभयं पच्चवेक्खन्तस्सापि वीरियसम्बोज्झङ्गो उप्पज्जति.

‘‘न सक्का कुसीतेन नवलोकुत्तरधम्मं लद्धुं, आरद्धवीरियेनेव सक्का अयमानिसंसो वीरियस्सा’’ति एवं आनिसंसदस्साविनोपि उप्पज्जति. ‘‘सब्बबुद्ध-पच्चेकबुद्ध-महासावकेहेव गतमग्गो ते गन्तब्बो. सो च न सक्का कुसीतेन गन्तु’’न्ति एवं गमनवीथिं पच्चवेक्खन्तस्सापि उप्पज्जति.

‘‘ये तं पिण्डपातादीहि उपट्ठहन्ति, इमे ते मनुस्सा नेव ञातका, न दासकम्मकरा, नापि ‘तं निस्साय जीविस्सामा’ति ते पणीतानि पिण्डपातादीनि देन्ति. अथ खो अत्तनो कारानं महप्फलतं पच्चासीसमाना देन्ति. सत्थारापि ‘‘अयं इमे पच्चये परिभुञ्जित्वा कायदळ्हिबहुलो सुखं विहरिस्सती’’ति न एवं सम्पस्सता तुय्हं पच्चया अनुञ्ञाता, अथ खो ‘‘अयं इमे परिभुञ्जमानोव समणधम्मं कत्वा वट्टदुक्खतो मुच्चिस्सती’ति ते पच्चया अनुञ्ञाता, सो दानि त्वं कुसीतो विहरन्तो न तं पिण्डं अपचायिस्ससि, आरद्धवीरियस्सेव हि पिण्डपातापचायनं नाम होती’’ति एवं पिण्डपातापचायनं पच्चवेक्खन्तस्सापि उप्पज्जति महामित्तत्थेरस्स विय.

थेरो किर कस्सकलेणे नाम पटिवसति. तस्सेव गोचरगामे एका महाउपासिका थेरं पुत्तं कत्वा पटिजग्गति. सा एकदिवसं अरञ्ञं गच्छन्ती धीतरं आह – ‘‘अम्म, असुकस्मिं ठाने पुराणतण्डुला, असुकस्मिं खीरं, असुकस्मिं सप्पि, असुकस्मिं फाणितं, तव भातिकस्स अय्यमित्तस्स आगतकाले भत्तं पचित्वा खीरसप्पिफाणितेहि सद्धिं देहि, त्वञ्च भुञ्जेय्यासि, अहं पन हिय्यो पक्कं पारिवासिकभत्तं कञ्जियेन भुत्ताम्ही’’ति. ‘‘दिवा किं भुञ्जिस्ससि, अम्मा’’ति? ‘‘साकपण्णं पक्खिपित्वा कणतण्डुलेहि अम्बिलयागुं पचित्वा ठपेहि, अम्मा’’ति.

थेरो चीवरं पारुपित्वा पत्तं नीहरन्तोव तं सद्दं सुत्वा अत्तानं ओवदि ‘‘महाउपासिका किर कञ्जियेन पारिवासिकभत्तं भुञ्जित्वा दिवापि कणपण्णम्बिलयागुं भुञ्जिस्सति, तुय्हं अत्थाय पन पुराणतण्डुलादीनि आचिक्खति, तं निस्साय खो पनेसा नेव खेत्तं न वत्थुं न भत्तं न वत्थं पच्चासीसति, तिस्सो पन सम्पत्तियो पत्थयमाना देति, त्वं एतिस्सा ता सम्पत्तियो दातुं सक्खिस्ससि , न सक्खिस्ससीति, अयं खो पन पिण्डपातो तया सरागेन सदोसेन समोहेन न सक्का गण्हितु’’न्ति पत्तं थविकाय पक्खिपित्वा गण्ठिकं मुञ्चित्वा निवत्तित्वा कस्सकलेणमेव गन्त्वा पत्तं हेट्ठामञ्चे, चीवरं चीवरवंसे ठपेत्वा ‘‘अरहत्तं अपापुणित्वा न निक्खमिस्सामी’’ति वीरियं अधिट्ठहित्वा निसीदि . दीघरत्तं अप्पमत्तो हुत्वा निवुत्थभिक्खु विपस्सनं वड्ढेत्वा पुरेभत्तमेव अरहत्तं पत्वा विकसमानमिव पदुमं महाखीणासवो सितं करोन्तोव निक्खमि. लेणद्वारे रुक्खम्हि अधिवत्था देवता –

‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;

यस्स ते आसवा खीणा, दक्खिणेय्योसि मारिसा’’ति. –

उदानं उदानेत्वा ‘‘भन्ते, पिण्डाय पविट्ठानं तुम्हादिसानं अरहन्तानं भिक्खं दत्वा महल्लकित्थियो दुक्खा मुच्चिस्सन्ती’’ति आह. थेरो उट्ठहित्वा द्वारं विवरित्वा कालं ओलोकेन्तो ‘‘पातोयेवा’’ति ञत्वा पत्तचीवरं आदाय गामं पाविसि.

दारिकापि भत्तं सम्पादेत्वा ‘‘इदानि मे भाता आगमिस्सति, इदानि आगमिस्सती’’ति द्वारं ओलोकयमाना निसीदि. सा थेरे घरद्वारं सम्पत्ते पत्तं गहेत्वा सप्पिफाणितयोजितस्स खीरपिण्डपातस्स पूरेत्वा हत्थे ठपेसि. थेरो ‘‘सुखं होतू’’ति अनुमोदनं कत्वा पक्कामि. सापि तं ओलोकयमानाव अट्ठासि. थेरस्स हि तदा अतिविय परिसुद्धो छविवण्णो अहोसि, विप्पसन्नानि इन्द्रियानि, मुखं बन्धना मुत्ततालपक्कं विय अतिविय विरोचित्थ.

महाउपासिका अरञ्ञतो आगन्त्वा ‘‘किं, अम्म, भातिको ते आगतो’’ति पुच्छि. सा सब्बं तं पवत्तिं आरोचेसि. उपासिका ‘‘अज्ज मे पुत्तस्स पब्बजितकिच्चं मत्थकं पत्त’’न्ति ञत्वा ‘‘अभिरमति ते, अम्म, भाता बुद्धसासने, न उक्कण्ठती’’ति आह.

‘‘महन्तं खो पनेतं सत्थुदायज्जं, यदिदं सत्त अरियधनानि नाम, तं न सक्का कुसीतेन गहेतुं. यथा हि विप्पटिपन्नं पुत्तं मातापितरो ‘अयं अम्हाकं अपुत्तो’ति परिबाहिरं करोन्ति, सो तेसं अच्चयेन दायज्जं न लभति, एवं कुसीतोपि इदं अरियधनदायज्जं न लभति , आरद्धवीरियोव लभती’’ति दायज्जमहत्तं पच्चवेक्खतोपि उप्पज्जति.

‘‘महा खो पन ते सत्था, सत्थुनो हि ते मातुकुच्छिस्मिं पटिसन्धिग्गहणकालेपि अभिनिक्खमनेपि अभिसम्बोधियम्पि धम्मचक्कप्पवत्तन-यमकपाटिहारिय-देवोरोहन-आयुसङ्खारवोस्सज्जनेसुपि परिनिब्बानकालेपि दससहस्सिलोकधातु अकम्पित्थ. युत्तं नु खो ते एवरूपस्स सत्थु सासने पब्बजित्वा कुसीतेन भवितु’’न्ति एवं सत्थुमहत्तं पच्चवेक्खतोपि उप्पज्जति.

‘‘जातियापि त्वं इदानि न लामकजातिको, असम्भिन्नाय महासम्मतपवेणिया आगतउक्काकराजवंसे जातोसि, सुद्धोदनमहाराजस्स च महामायादेविया च नत्ता, राहुलभद्दस्स कनिट्ठो, तया नाम एवरूपेन जिनपुत्तेन हुत्वा न युत्तं कुसीतेन विहरितु’’न्ति एवं जातिमहत्तं पच्चवेक्खतोपि उप्पज्जति.

‘‘सारिपुत्तमोग्गल्लाना चेव असीति महासावका च वीरियेनेव लोकुत्तरधम्मं पटिविज्झिंसु. त्वं पन एतेसं सब्रह्मचारीनं मग्गं पटिपज्जसि, न पटिपज्जसी’’ति एवं सब्रह्मचारिमहत्तं पच्चवेक्खतोपि उप्पज्जति.

कुच्छिं पूरेत्वा ठितअजगरसदिसे विस्सट्ठकायिकचेतसिकवीरिये कुसीतपुग्गले परिवज्जेन्तस्सापि, आरद्धवीरिये पहितत्ते पुग्गले सेवन्तस्सापि ठाननिसज्जादीसु वीरियुप्पादनत्थं निन्नपोणपब्भारचित्तस्सापि उप्पज्जति. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरी होति.

एकादस धम्मा पीतिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – बुद्धानुस्सति धम्मो, सङ्घो, सीलं, चागो, देवतानुस्सति, उपसमानुस्सति, लूखपुग्गलपरिवज्जनता, सिनिद्धपुग्गलसेवनता, पसादनीयसुत्तन्तपच्चवेक्खणता, तदधिमुत्तताति.

बुद्धगुणे अनुस्सरन्तस्सापि हि याव उपचारा सकलसरीरं फरमानो पीतिसम्बोज्झङ्गो उप्पज्जति, धम्मसङ्घगुणे अनुस्सरन्तस्सापि, दीघरत्तं अखण्डं कत्वा रक्खितं चतुपारिसुद्धिसीलं पच्चवेक्खन्तस्सापि, गिहिनो दससीलपञ्चसीलानि पच्चवेक्खन्तस्सापि, दुब्भिक्खभयादीसु पणीतं भोजनं सब्रह्मचारीनं दत्वा ‘‘एवं नाम अदम्हा’’ति चागं पच्चवेक्खन्तस्सापि, गिहिनोपि एवरूपे काले सीलवन्तानं दिन्नदानं पच्चवेक्खन्तस्सापि, येहि गुणेहि समन्नागता देवत्तं पत्ता, तथारूपानं अत्तनि अत्थितं पच्चवेक्खन्तस्सापि, समापत्तिया विक्खम्भिता किलेसा सट्ठिपि सत्ततिपि वस्सानि न समुदाचरन्तीति पच्चवेक्खन्तस्सापि, चेतियदस्सनबोधिदस्सनथेरदस्सनेसु असक्कच्चकिरियाय संसूचितलूखभावे बुद्धादीसु पसादसिनेहाभावेन गद्रभपिट्ठरजसदिसे लूखपुग्गले परिवज्जेन्तस्सापि, बुद्धादीसु पसादबहुले मुदुचित्ते सिनिद्धपुग्गले सेवन्तस्सापि, रतनत्तयगुणपरिदीपके पसादनीये सुत्तन्ते पच्चवेक्खन्तस्सापि, ठाननिसज्जादीसु पीतिउप्पादनत्थं निन्नपोणपब्भारचित्तस्सापि उप्पज्जति. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरी होति.

सत्त धम्मा पस्सद्धिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – पणीतभोजनसेवनता, उतुसुखसेवनता, इरियापथसुखसेवनता, मज्झत्तपयोगता, सारद्धकायपुग्गलपरिवज्जनता, पस्सद्धकाय-पुग्गलसेवनता, तदधिमुत्तताति.

पणीतञ्हि सिनिद्धं भोजनं भुञ्जन्तस्सापि, सीतुण्हेसु उतूसु ठानादीसु च इरियापथेसु सप्पायं उतुञ्च इरियापथञ्च सेवन्तस्सापि पस्सद्धि उप्पज्जति. यो पन महापुरिसजातिको सब्बउतुइरियापथक्खमोव होति, न तं सन्धायेतं वुत्तं. यस्स सभागविसभागता अत्थि, तस्सेव विसभागे उतुइरियापथे वज्जेत्वा सभागे सेवन्तस्स उप्पज्जति. मज्झत्तपयोगो वुच्चति अत्तनो च परस्स च कम्मस्सकतपच्चवेक्खणा. इमिना मज्झत्तपयोगेन उप्पज्जति. यो लेड्डुदण्डादीहि परं विहेठयमानोव विचरति, एवरूपं सारद्धकायपुग्गलं परिवज्जेन्तस्सापि, संयतपादपाणिं पस्सद्धकायं पुग्गलं सेवन्तस्सापि, ठाननिसज्जादीसु पस्सद्धिउप्पादनत्थाय निन्नपोणपब्भारचित्तस्सापि उप्पज्जति. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरी होति.

दस धम्मा समाधिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – वत्थुविसदकिरियता, इन्द्रियसमत्तपटिपादनता, निमित्तकुसलता, समये चित्तस्स पग्गण्हनता, समये चित्तस्स निग्गण्हनता, समये सम्पहंसनता, समये अज्झुपेक्खनता, असमाहितपुग्गलपरिवज्जनता, समाहितपुग्गलसेवनता, तदधिमुत्तताति. तत्थ वत्थुविसदकिरियताइन्द्रियसमत्तपटिपादनता च वुत्तनयेनेव वेदितब्बा.

निमित्तकुसलता नाम कसिणनिमित्तस्स उग्गहणकुसलता. समये चित्तस्स पग्गण्हनताति यस्मिं समये अतिसिथिलवीरियतादीहि लीनं चित्तं होति, तस्मिं समये धम्मविचयवीरियपीतिसम्बोज्झङ्गसमुट्ठापनेन तस्स पग्गण्हनं. समये चित्तस्स निग्गण्हनताति यस्मिं समये अच्चारद्धवीरियतादीहि उद्धतं चित्तं होति, तस्मिं समये पस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गसमुट्ठापनेन तस्स निग्गण्हनं. समये सम्पहंसनताति यस्मिं समये चित्तं पञ्ञापयोगमन्दताय वा उपसमसुखानं विगमेन वा निरस्सादं होति, तस्मिं समये अट्ठसंवेगवत्थुपच्चवेक्खणेन संवेजेति. अट्ठ संवेगवत्थूनि नाम जातिजराब्याधिमरणानि चत्तारि, अपायदुक्खं पञ्चमं, अतीते वट्टमूलकं दुक्खं, अनागते वट्टमूलकं दुक्खं, पच्चुप्पन्ने आहारपरियेट्ठिमूलकं दुक्खन्ति. रतनत्तयगुणानुस्सरणेन च पसादं जनेति, अयं वुच्चति ‘‘समये सम्पहंसनता’’ति.

समये अज्झुपेक्खनता नाम यस्मिं समये सम्मापटिपत्तिं आगम्म अलीनं अनुद्धतं अनिरस्सादं आरम्मणे समप्पवत्तं समथवीथिपटिपन्नं चित्तं होति, तदास्स पग्गहनिग्गहसम्पहंसनेसु न ब्यापारं आपज्जति सारथि विय समप्पवत्तेसु अस्सेसु. अयं वुच्चति ‘‘समये अज्झुपेक्खनता’’ति. असमाहितपुग्गलपरिवज्जनता नाम उपचारं वा अप्पनं वा अप्पत्तानं विक्खित्तचित्तानं पुग्गलानं आरका परिवज्जनं. समाहितपुग्गलसेवनता नाम उपचारेन वा अप्पनाय वा समाहितचित्तानं सेवना भजना पयिरुपासना. तदधिमुत्तता नाम ठाननिसज्जादीसु समाधिउप्पादनत्थमेव निन्नपोणपब्भारचित्तता. एवञ्हि पटिपज्जतो एस उप्पज्जति. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरी होति.

पञ्च धम्मा उपेक्खासम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – सत्तमज्झत्तता, सङ्खारमज्झत्तता, सत्तसङ्खारकेलायनपुग्गलपरिवज्जनता, सत्तसङ्खारमज्झत्तपुग्गलसेवनता, तदधिमुत्तताति. तत्थ द्वीहाकारेहि सत्तमज्झत्ततं समुट्ठापेति – ‘‘त्वं अत्तनोव कम्मेन आगन्त्वा अत्तनोव कम्मेन गमिस्ससि, एसोपि अत्तनो कम्मेन आगन्त्वा अत्तनोव कम्मेन गमिस्सति, त्वं कं केलायसी’’ति एवं कम्मस्सकतपच्चवेक्खणेन च – ‘‘परमत्थतो सत्तोयेव नत्थि, सो त्वं कं केलायसी’’ति एवं निस्सत्तपच्चवेक्खणेन च. द्वीहेवाकारेहि सङ्खारमज्झत्ततं समुट्ठापेति – ‘‘इदं चीवरं अनुपुब्बेन वण्णविकारतञ्चेव जिण्णभावञ्च उपगन्त्वा पादपुञ्छनचोळकं हुत्वा यट्ठिकोटिया छड्डनीयं भविस्सति, सचे पनस्स सामिको भवेय्य , नायं एवं विनस्सितुं ददेय्या’’ति एवं अस्सामिकभावपच्चवेक्खणेन च, ‘‘अनद्धनियं इदं तावकालिक’’न्ति एवं तावकालिकभावपच्चवेक्खणेन च. यथा च चीवरे, एवं पत्तादीसुपि योजना कातब्बा.

सत्तसङ्खारकेलायनपुग्गलपरिवज्जनताति एत्थ यो पुग्गलो गिहि वा अत्तनो पुत्तधीतादिके, पब्बजितो वा अत्तनो अन्तेवासिकसमानुपज्झायकादिके ममायति, सहत्थाव नेसं केसच्छेदन-सूचिकम्म-चीवरधोवन-रजन-पत्तपचनादीनि करोति, मुहुत्तम्पि अपस्सन्तो ‘‘असुको सामणेरो कुहिं, असुको दहरो कुहि’’न्ति भन्तमिगो विय इतो चितो च आलोकेति, अञ्ञेन केसच्छेदनादीनं अत्थाय ‘‘मुहुत्तं ताव असुकं पेसेथा’’ति याचियमानोपि ‘‘अम्हेपि तं अत्तनो कम्मं न कारेम, तुम्हे नं गहेत्वा किलमेस्सथा’’ति न देति, अयं सत्तकेलायनो नाम. यो पन चीवरपत्तथालककत्तरयट्ठिआदीनि ममायति, अञ्ञस्स हत्थेन परामसितुम्पि न देति, तावकालिकं याचितोपि ‘‘मयम्पि इमं धनायन्ता न परिभुञ्जाम, तुम्हाकं किं दस्सामा’’ति वदति, अयं सङ्खारकेलायनो नाम. यो पन तेसु द्वीसुपि वत्थूसु मज्झत्तो उदासिनो, अयं सत्तसङ्खारमज्झत्तो नाम. इति अयं उपेक्खासम्बोज्झङ्गो एवरूपं सत्तसङ्खारकेलायनपुग्गलं आरका परिवज्जेन्तस्सापि, सत्तसङ्खारमज्झत्तपुग्गलं सेवन्तस्सापि, ठाननिसज्जादीसु तदुप्पादनत्थं निन्नपोणपब्भारचित्तस्सापि उप्पज्जति. एवं उप्पन्नस्स पनस्स अरहत्तमग्गेन भावनापारिपूरी होति.

असुभनिमित्तन्ति उद्धुमातकादिभेदा दस असुभारम्मणा धम्मा. योनिसोमनसिकारबहुलीकारोति एत्थ पन योनिसोमनसिकारो नाम उपायमनसिकारो, पथमनसिकारो, उप्पादकमनसिकारो. अपिच छ धम्मा कामच्छन्दस्स पहानाय संवत्तन्ति – असुभनिमित्तस्स उग्गहो, असुभभावनानुयोगो, इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्ञुता, कल्याणमित्तता, सप्पायकथाति.

दसविधञ्हि असुभनिमित्तं उग्गण्हन्तस्सापि कामच्छन्दो पहीयति, भावेन्तस्सापि, इन्द्रियेसु गुत्तद्वारस्सापि, चतुन्नं पञ्चन्नं आलोपानं ओकासे सति उदकं पिवित्वा यापनसीलताय भोजने मत्तञ्ञुनोपि. तेनेतं वुत्तं –

‘‘चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे;

अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति. (थेरगा. ९८३);

असुभकम्मिकतिस्सत्थेरसदिसे असुभभावनारते कल्याणमित्ते सेवन्तस्सापि कामच्छन्दो पहीयति, ठाननिसज्जादीसु दसअसुभनिमित्ताय-सप्पायकथायपि पहीयति. तेन वुत्तं ‘‘छ धम्मा कामच्छन्दस्स पहानाय संवत्तन्ती’’ति . इमेहि पन छहि धम्मेहि पहीनस्स कामच्छन्दस्स अरहत्तमग्गेन आयतिं अनुप्पादो होति.

मेत्ता चेतोविमुत्तीति एत्थ मेत्ताति वुत्ते अप्पनापि उपचारोपि वट्टति, चेतोविमुत्तीति अप्पनायेव. योनिसोमनसिकारो वुत्तलक्खणोव. अपिच छ धम्मा ब्यापादस्स पहानाय संवत्तन्ति – मेत्तानिमित्तस्स उग्गहो, मेत्ताभावनानुयोगो, कम्मस्सकतापच्चवेक्खणता, पटिसङ्खानबहुलता, कल्याणमित्तता, सप्पायकथाति.

ओदिस्सकअनोदिस्सकदिसाफरणानञ्हि अञ्ञतरवसेन मेत्तं उग्गण्हन्तस्सापि ब्यापादो पहीयति, तथा ओधिसोअनोधिसोदिसाफरणवसेन मेत्तं भावेन्तस्सापि. ‘‘त्वं एतस्स कुद्धो किं करिस्ससि? किमस्स सीलादीनि नासेतुं सक्खिस्ससि? ननु त्वं अत्तनो कम्मेन आगन्त्वा अत्तनो कम्मेनेव गमिस्ससि? परस्स कुज्झनं नाम वीतच्चिकङ्गारतत्तअयसलाकगूथादीनि गहेत्वा परं पहरितुकामतासदिसं होति. एसोपि तव कुद्धो किं करिस्सति? किं ते सीलादीनि विनासेतुं सक्खिस्सति? एस अत्तनो कम्मेन आगन्त्वा अत्तनो कम्मेनेव गमिस्सति? अप्पटिच्छितपहेणकं विय पटिवातं खित्तरजोमुट्ठि विय च एतस्सेवेस कोधो मत्थके पतिस्सती’’ति एवं अत्तनो च परस्स च कम्मस्सकतं पच्चवेक्खतोपि, उभयकम्मस्सकतं पच्चवेक्खित्वा पटिसङ्खाने ठितस्सापि, अस्सगुत्तत्थेरसदिसे मेत्ताभावनारते कल्याणमित्ते सेवन्तस्सापि ब्यापादो पहीयति, ठाननिसज्जादीसु मेत्तानिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं ‘‘छ धम्मा ब्यापादस्स पहानाय संवत्तन्ती’’ति . इमेहि पन छहि धम्मेहि पहीनस्स ब्यापादस्स अनागामिमग्गेन आयतिं अनुप्पादो होति.

अत्थि भिक्खवे अरतीतिआदि वुत्तत्थमेव. अपि च छ धम्मा थिनमिद्धस्स पहानाय संवत्तन्ति – अतिभोजने निमित्तग्गाहो, इरियापथसम्परिवत्तनता, आलोकसञ्ञामनसिकारो, अब्भोकासवासो, कल्याणमित्तता, सप्पायकथाति.

आहरहत्थकं, भुत्तवमितकं, तत्रवट्टकं, अलंसाटकं, काकमासकभोजनं भुञ्जित्वा रत्तिट्ठानदिवाट्ठाने निसिन्नस्स हि समणधम्मं करोतो थिनमिद्धं महाहत्थी विय ओत्थरन्तं आगच्छति, चतुपञ्चआलोपओकासं पन ठपेत्वा पानीयं पिवित्वा यापनसीलस्स भिक्खुनो तं न होतीति एवं अतिभोजने निमित्तं गण्हन्तस्सपि थिनमिद्धं पहीयति. यस्मिं इरियापथे थिनमिद्धं ओक्कमति, ततो अञ्ञं परिवत्तेन्तस्सापि, रत्तिं चन्दालोकदीपालोकउक्कालोके दिवा सूरियालोकं मनसिकरोन्तस्सापि, अब्भोकासे वसन्तस्सापि, महाकस्सपत्थेरसदिसे पहीनथिनमिद्धे कल्याणमित्ते सेवन्तस्सापि थिनमिद्धं पहीयति, ठाननिसज्जादीसु धुतङ्गनिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं ‘‘छ धम्मा थिनमिद्धस्स पहानाय संवत्तन्ती’’ति. इमेहि पन छहि धम्मेहि पहीनस्स थिनमिद्धस्स अरहत्तमग्गेन आयतिं अनुप्पादो होति.

अत्थि भिक्खवे चेतसो वूपसमोतिआदीनि वुत्तत्थानेव. अपिच छ धम्मा उद्धच्चकुक्कुच्चस्स पहानाय संवत्तन्ति – बहुस्सुतता, परिपुच्छकता, विनये पकतञ्ञुता, वुद्धसेवितता, कल्याणमित्तता, सप्पायकथाति.

बाहुसच्चेनपि हि एकं वा द्वे वा तयो वा चत्तारो वा पञ्च वा निकाये पाळिवसेन च अत्थवसेन च उग्गण्हन्तस्सापि उद्धच्चकुक्कुच्चं पहीयति, कप्पियाकप्पियपरिपुच्छाबहुलस्सापि, विनयपञ्ञत्तियं चिण्णवसीभावताय पकतञ्ञुनोपि, वुद्धे महल्लकत्थेरे उपसङ्कमन्तस्सापि, उपालित्थेरसदिसे विनयधरे कल्याणमित्ते सेवन्तस्सापि, उद्धच्चकुक्कुच्चं पहीयति, ठाननिसज्जादीसु कप्पियाकप्पियनिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं ‘‘छ धम्मा उद्धच्चकुक्कुच्चस्स पहानाय संवत्तन्ती’’ति. इमेहि पन छहि धम्मेहि पहीने उद्धच्चकुक्कुच्चे उद्धच्चस्स अरहत्तमग्गेन, कुक्कुच्चस्स अनागामिमग्गेन आयतिं अनुप्पादो होतीति.

कुसलाकुसला धम्मातिआदीनिपि वुत्तत्थानेव. अपिच छ धम्मा विचिकिच्छाय पहानाय संवत्तन्ति – बहुस्सुतता, परिपुच्छकता, विनये पकतञ्ञुता, अधिमोक्खबहुलता, कल्याणमित्तता, सप्पायकथाति.

बाहुसच्चेनपि हि एकं वा…पे… पञ्च वा निकाये पाळिवसेन च अत्थवसेन च उग्गण्हन्तस्सापि विचिकिच्छा पहीयति, तीणि रतनानि आरब्भ परिपुच्छाबहुलस्सापि , विनये चिण्णवसीभावस्सापि, तीसु रतनेसु ओकप्पनियसद्धासङ्खातअधिमोक्खबहुलस्सापि, सद्धाधिमुत्ते वक्कलित्थेरसदिसे कल्याणमित्ते सेवन्तस्सापि विचिकिच्छा पहीयति, ठाननिसज्जादीसु तिण्णं रतनानं गुणनिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं ‘‘छ धम्मा विचिकिच्छाय पहानाय संवत्तन्ती’’ति. इमेहि पन छहि धम्मेहि पहीनाय विचिकिच्छाय सोतापत्तिमग्गेन आयतिं अनुप्पादो होति. इति भगवा इमस्मिं सुत्ते देसनं तीहि भवेहि निवत्तेत्वा अरहत्तेन कूटं गण्हि. देसनापरियोसाने पञ्चसता भिक्खू अरहत्तं पापुणिंसु.

२. परियायसुत्तवण्णना

२३३. दुतिये सम्बहुलाति विनयपरियायेन तयो जना सम्बहुलाति वुच्चन्ति, ततो परं सङ्घो. सुत्तन्तपरियायेन तयो तयो एव, ततो उद्धं सम्बहुला. इध सुत्तन्तपरियायेन सम्बहुलाति वेदितब्बा. पिण्डाय पविसिंसूति पिण्डाय पविट्ठा. ते पन न ताव पविट्ठा, ‘‘पविसिस्सामा’’ति निक्खन्तत्ता पन पविसिंसूति वुत्ता. यथा किं? यथा ‘‘गामं गमिस्सामी’’ति निक्खन्तपुरिसो तं गामं अपत्तोपि ‘‘कहं इत्थन्नामो’’ति वुत्ते ‘‘गामं गतो’’ति वुच्चति, एवं. परिब्बाजकानं आरामोति जेतवनस्स अविदूरे अञ्ञतित्थियानं परिब्बाजकानं आरामो अत्थि, तं सन्धायेतं वुत्तं. समणो आवुसोति आवुसो तुम्हाकं सत्था समणो गोतमो.

मयम्पि खो आवुसो सावकानं एवं धम्मं देसेमाति तित्थियानं समये ‘‘पञ्च नीवरणा पहातब्बा, सत्त बोज्झङ्गा भावेतब्बा’’ति एतं नत्थि . ते पन आरामं गन्त्वा परिसपरियन्ते ठत्वा अञ्ञं ओलोकेन्तो विय अञ्ञविहितका विय हुत्वा भगवतो धम्मदेसनं सुणन्ति. ततो ‘‘समणो गोतमो ‘इदं पजहथ इदं भावेथा’ति वदती’’ति सल्लक्खेत्वा अत्तनो आरामं गन्त्वा आराममज्झे आसनं पञ्ञापेत्वा उपट्ठायकउपट्ठायिकाहि परिवुता सीसं उक्खिपित्वा कायं उन्नामेत्वा अत्तनो सयम्भूञाणेन पटिविद्धाकारं दस्सेन्ता – ‘‘पञ्च नीवरणा नाम पहातब्बा, सत्त बोज्झङ्गा नाम भावेतब्बा’’ति कथेन्ति.

इध नो आवुसोति एत्थ इधाति इमस्मिं पञ्ञापने. को विसेसोति किं अधिकं? को अधिप्पयासोति को अधिकप्पयोगो? किं नानाकरणन्ति किं नानत्तं? धम्मदेसनाय वा धम्मदेसनन्ति यदिदं समणस्स वा गोतमस्स धम्मदेसनाय सद्धिं अम्हाकं धम्मदेसनं, अम्हाकं वा धम्मदेसनाय सद्धिं समणस्स गोतमस्स धम्मदेसनं आरब्भ नानाकरणं वुच्चेय्य, तं किन्नामाति वदन्ति. दुतियपदेपि एसेव नयो.

नेव अभिनन्दिंसूति ‘‘एवमेव’’न्ति न सम्पटिच्छिंसु. नप्पटिक्कोसिंसूति ‘‘नयिदं एव’’न्ति न पटिसेधिंसु. किं पन ते पहोन्ता एवं अकंसु, उदाहु अप्पहोन्ताति? पहोन्ता. न हि ते एत्तकं कथं कथेतुं न सक्कोन्ति ‘‘आवुसो तुम्हाकं समये पञ्च नीवरणा पहातब्बा नाम नत्थि, सत्त बोज्झङ्गा भावेतब्बा नाम नत्थी’’ति. एवं पन तेसं अहोसि – ‘‘अत्थि नो एतं कथापाभतं, मयं एतं सत्थु आरोचेस्साम, अथ नो सत्था मधुरधम्मदेसनं देसेस्सती’’ति.

परियायोति कारणं. न चेव सम्पायिस्सन्तीति सम्पादेत्वा कथेतुं न सक्खिस्सन्ति. उत्तरिञ्च विघातन्ति असम्पायनतो उत्तरिम्पि दुक्खं आपज्जिस्सन्ति. सम्पादेत्वा कथेतुं असक्कोन्तानञ्हि दुक्खं उप्पज्जति. यथा तं, भिक्खवे, अविसयस्मिन्ति एत्थ न्ति निपातमत्तं, यथाति कारणवचनं, यस्मा अविसये पञ्हो पुच्छितोति अत्थो. सदेवकेति सह देवेहि सदेवके. समारकादीसुपि एसेव नयो. एवं तीणि ठानानि लोके पक्खिपित्वा द्वे पजायाति, पञ्चहिपि सत्तलोकमेव परियादियित्वा एतस्मिं सदेवकादिभेदे लोके देवं वा मनुस्सं वा न समनुपस्सामीति दीपेति. इतो वा पन सुत्वाति इतो वा पन मम सासनतो सुत्वा. इतो सुत्वा हि तथागतो तथागतसावकोपि आराधेय्य, परितोसेय्य, अञ्ञथा आराधना नाम नत्थीति दस्सेति.

इदानि अत्तनो तेसं पञ्हानं वेय्याकरणेन चित्ताराधनं दस्सेन्तो कतमो च भिक्खवे परियायोतिआदिमाह. तत्थ अज्झत्तं कामच्छन्दोति अत्तनो पञ्चक्खन्धे आरब्भ उप्पन्नछन्दरागो . बहिद्धा कामच्छन्दोति परेसं पञ्चक्खन्धे आरब्भ उप्पन्नछन्दरागो. उद्देसं गच्छतीति गणनं गच्छति. अज्झत्तं ब्यापादोति अत्तनो हत्थपादादीसु उप्पन्नपटिघो. बहिद्धा ब्यापादोति परेसं तेसु उप्पन्नपटिघो. अज्झत्तं धम्मेसु विचिकिच्छाति अत्तनो खन्धेसु विमति. बहिद्धा धम्मेसु विचिकिच्छाति बहिद्धा अट्ठसु ठानेसु महाविचिकिच्छा. अज्झत्तं धम्मेसु सतीति अज्झत्तिके सङ्खारे पटिग्गण्हन्तस्स उप्पन्ना सति. बहिद्धा धम्मेसु सतीति बहिद्धा सङ्खारे परिग्गण्हन्तस्स उप्पन्ना सति. धम्मविचयसम्बोज्झङ्गेपि एसेव नयो.

कायिकन्ति चङ्कमं अधिट्ठहन्तस्स उप्पन्नवीरियं. चेतसिकन्ति – ‘‘न तावाहं इमं पल्लङ्कं भिन्दिस्सामि, याव मे अनुपादाय आसवेहि चित्तं विमुच्चिस्सती’’ति एवं कायपयोगं विना उप्पन्नवीरियं. कायप्पस्सद्धीति तिण्णं खन्धानं दरथपस्सद्धि. चित्तप्पस्सद्धीति विञ्ञाणक्खन्धस्स दरथपस्सद्धि. उपेक्खासम्बोज्झङ्गे सतिसम्बोज्झङ्गसदिसोव विनिच्छयो.

इमस्मिं सुत्ते मिस्सकसम्बोज्झङ्गा कथिता. एतेसु हि अज्झत्तधम्मेसु सति, पविचयो, उपेक्खाति इमे अत्तनो खन्धारम्मणत्ता लोकियाव होन्ति, तथा मग्गं अपत्तं कायिकवीरियं. अवितक्कअविचारा पन पीतिसमाधी किञ्चापि रूपावचरा होन्ति, रूपावचरे पन बोज्झङ्गा न लब्भन्तीति लोकुत्तराव होन्ति. ये च थेरा ब्रह्मविहारविपस्सनापादकज्झानादीसु बोज्झङ्गे उद्धरन्ति, तेसं मतेन रूपावचरापि अरूपावचरापि होन्ति. बोज्झङ्गेसु हि अरूपावचरे पीतियेव एकन्तेन न लब्भति, सेसा छ मिस्सकाव होन्तीति. देसनापरियोसाने केचि भिक्खू सोतापन्ना जाता, केचि सकदागामी, केचि अनागामी, केचि अरहन्तोति.

३. अग्गिसुत्तवण्णना

२३४. ततिये सतिञ्च ख्वाहं, भिक्खवे, सब्बत्थिकं वदामीति लोणधूपनं विय सब्बकम्मिकामच्चं विय च सब्बत्थ इच्छितब्बं वदामीति अत्थो. यथा हि लोणधूपनं सब्बब्यञ्जनेसुपि निविसति, यथा च सब्बकम्मिको अमच्चो योधकम्मम्पि करोति मन्तकम्मम्पि पटिहारकम्मम्पीति सब्बकिच्चानि साधेति, एवं उद्धतस्स चित्तस्स निग्गण्हनं, लीनस्स पग्गण्हनन्ति सब्बमेतं सतिया इज्झति, न सक्का विना सतिया एतं सम्पादेतुं, तस्मा एवमाह. इमस्मिं सुत्ते पुब्बभागविपस्सना बोज्झङ्गाव कथिता.

४. मेत्तासहगतसुत्तवण्णना

२३५. चतुत्थे मेत्तासहगतेन चेतसातिआदि सब्बं सब्बाकारेन विसुद्धिमग्गे (विसुद्धि. १.२४०-२४१) वित्थारितमेव. मयम्पि खो, आवुसो, सावकानं एवं धम्मं देसेमाति इदम्पि ते पुरिमनयेनेव सत्थु धम्मदेसनं सुत्वा वदन्ति. तित्थियानञ्हि समये पञ्चनीवरणप्पहानं वा मेत्तादिब्रह्मविहारभावना वा नत्थि. किं गतिका होतीति किं निप्फत्ति होति. किं परमाति किं उत्तमा. किं फलाति किं आनिसंसा. किं परियोसानाति किं निट्ठा. मेत्तासहगतन्ति मेत्ताय सहगतं संसट्ठं सम्पयुत्तं. एसेव नयो सब्बत्थ. विवेकनिस्सितादीनि वुत्तत्थानेव.

अप्पटिकूलन्ति दुविधं अप्पटिकूलं – सत्तअप्पटिकूलञ्च, सङ्खारअप्पटिकूलञ्च. तस्मिं अप्पटिकूले इट्ठे वत्थुस्मिन्ति अत्थो. पटिकूलसञ्ञीति अनिट्ठसञ्ञी. कथं पनेत्थ एवं विहरति? असुभफरणं वा अनिच्चन्ति मनसिकारं वा करोन्तो. वुत्तञ्हेतं पटिसम्भिदायं ‘‘कथं अप्पटिकूले पटिकूलसञ्ञी विहरति. इट्ठस्मिं वत्थुस्मिं असुभाय वा फरति, अनिच्चतो वा उपसंहरती’’ति. पटिकूले पन अनिट्ठे वत्थुस्मिं मेत्ताफरणं वा धातुमनसिकारं वा करोन्तो अप्पटिकूलसञ्ञी विहरति नाम. यथाह ‘‘कथं पटिकूले अप्पटिकूलसञ्ञी विहरति. अनिट्ठस्मिं वत्थुस्मिं मेत्ताय वा फरति, धातुतो वा उपसंहरती’’ति (पटि. म. २.१७). उभयमिस्सकपदेसुपि एसेव नयो. अप्पटिकूलप्पटिकूलेसु हि तदेव असुभफरणं वा अनिच्चन्ति मनसिकारं वा करोन्तो पटिकूलसञ्ञी विहरति नाम. पटिकूलापटिकूलेसु च तदेव मेत्ताफरणं वा धातुमनसिकारं वा करोन्तो अप्पटिकूलसञ्ञी विहरति नाम. ‘‘चक्खुना रूपं दिस्वा नेव सुमनो होती’’तिआदिना (पटि. म. २.१७) नयेन वुत्तं पन छळङ्गुपेक्खं पवत्तयमानो ‘‘अप्पटिकूले च पटिकूले च तदुभयं अभिनिवज्जेत्वा उपेक्खको तत्थ विहरति सतो सम्पजानो’’ति वेदितब्बो.

एत्तावता च इमस्स भिक्खुनो मेत्ताय तिकचतुक्कज्झानं निब्बत्तेत्वा तदेव पादकं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं पत्तस्स सह विपस्सनाय मग्गसम्बोज्झङ्गानं अरियिद्धिया च दस्सितत्ता देसना विनिवट्टेतब्बा सिया. इदं पन मेत्ताझानं पादकं कत्वा सङ्खारे सम्मसन्तोपि यो अरहत्तं पापुणितुं न सक्कोति, यस्मा तस्स अरहत्तपरमा मेत्ता न होति. यंपरमा पन होति, तं दस्सेतब्बं. तस्मा तस्स दस्सनत्थं अयं देसना आरद्धा. परतो सब्बसो वा पन रूपसञ्ञानं समतिक्कमातिआदीसुपि इमिना नयेन पुन देसनारम्भपयोजनं वेदितब्बं.

सुभपरमन्ति सुभनिट्ठं, सुभकोटिकं, सुभनिप्फत्तिं. इधपञ्ञस्साति इधेव पञ्ञा अस्स, नयिमं लोकं अतिक्कमतीति इधपञ्ञो, तस्स इधपञ्ञस्स, लोकियपञ्ञस्साति अत्थो. उत्तरिविमुत्तिं अप्पटिविज्झतोति लोकुत्तरधम्मं अप्पटिविज्झन्तस्स. यो पन पटिविज्झितुं सक्कोति, तस्स अरहत्तपरमाव मेत्ता होतीति अत्थो. करुणादीसुपि एसेव नयो.

कस्मा पनेतासं मेत्तादीनं सुभपरमादिता वुत्ता भगवताति? सभागवसेन तस्स तस्स उपनिस्सयत्ता. मेत्ताविहारिस्स हि सत्ता अप्पटिकूला होन्ति, अथस्स अप्पटिकूलपरिचया अप्पटिकूलेसु परिसुद्धवण्णेसु नीलादीसु चित्तं उपसंहरतो अप्पकसिरेनेव तत्थ चित्तं पक्खन्दति. इति मेत्ता सुभविमोक्खस्स उपनिस्सयो होति, न ततो परं, तस्मा सुभपरमाति वुत्ता.

करुणाविहारिस्स उण्हाभिघातादिरूपनिमित्तं सत्तदुक्खं समनुपस्सन्तस्स करुणाय पवत्तिसम्भवतो रूपे आदीनवो परिविदितो होति , अथस्स परिविदितरूपादीनवत्ता पथवीकसिणादीसु अञ्ञतरं उग्घाटेत्वा रूपनिस्सरणे आकासे चित्तं उपसंहरतो अप्पकसिरेनेव तत्थ चित्तं पक्खन्दति. इति करुणा आकासानञ्चायतनस्स उपनिस्सयो होति, न ततो परं, तस्मा आकासानञ्चायतनपरमाति वुत्ता.

मुदिताविहारिस्स पन तेन तेन पामोज्जकारणेन उप्पन्नपामोज्जसत्तानं विञ्ञाणं समनुपस्सन्तस्स मुदिताय पवत्तिसम्भवतो विञ्ञाणग्गहणपरिचितं होति, अथस्स अनुक्कमाधिगतं आकासानञ्चायतनं अतिक्कम्म आकासनिमित्तगोचरे विञ्ञाणे चित्तं उपसंहरतो अप्पकसिरेनेव तत्थ चित्तं पक्खन्दति. इति मुदिता विञ्ञाणञ्चायतनस्स उपनिस्सयो होति, न ततो परं, तस्मा विञ्ञाणञ्चायतनपरमाति वुत्ता.

उपेक्खाविहारिस्स पन ‘‘सत्ता सुखिता वा होन्तु, दुक्खतो वा विमुच्चन्तु, सम्पत्तसुखतो वा मा विगच्छन्तू’’ति आभोगाभावतो सुखदुक्खादिपरमत्थगाहविमुखसम्भवतो अविज्जमानग्गहणदुक्खचित्तं होति. अथस्स परमत्थगाहतो विमुखभावपरिचितचित्तस्स परमत्थतो अविज्जमानग्गहणदुक्खचित्तस्स च अनुक्कमाधिगतं विञ्ञाणाञ्चायतनं समतिक्कम्मसम्भवतो अविज्जमाने परमत्थभूतस्स विञ्ञाणस्स अभावे चित्तं उपसंहरतो अप्पकसिरेनेव तत्थ चित्तं पक्खन्दति. इति उपेक्खा आकिञ्चञ्ञायतनस्स उपनिस्सयो होति, न ततो परं, तस्मा आकिञ्चञ्ञायतनपरमाति वुत्ता. देसनापरियोसाने पञ्चसता भिक्खू अरहत्तं पत्ताति.

५. सङ्गारवसुत्तवण्णना

२३६. पञ्चमे पगेवाति पठमञ्ञेव. कामरागपरियुट्ठितेनाति कामरागगहितेन. कामरागपरेतेनाति कामरागानुगतेन. निस्सरणन्ति तिविधं कामरागस्स निस्सरणं विक्खम्भननिस्सरणं तदङ्गनिस्सरणं समुच्छेदनिस्सरणन्ति . तत्थ असुभे पठमज्झानं विक्खम्भननिस्सरणं नाम, विपस्सना तदङ्गनिस्सरणं नाम, अरहत्तमग्गो समुच्छेदनिस्सरणं नाम. तं तिविधम्पि नप्पजानातीति अत्थो. अत्तत्थम्पीतिआदीसु अरहत्तसङ्खातो अत्तनो अत्थो अत्तत्थो नाम, पच्चयदायकानं अत्थो परत्थो नाम, स्वेव दुविधोपि उभयत्थो नाम. इमिना नयेन सब्बवारेसु अत्थो वेदितब्बो.

अयं पन विसेसो – ब्यापादस्स निस्सरणन्तिआदीसु हि द्वेव निस्सरणानि विक्खम्भननिस्सरणञ्च समुच्छेदनिस्सरणञ्च. तत्थ ब्यापादस्स ताव मेत्ताय पठमज्झानं विक्खम्भननिस्सरणं, अनागामिमग्गो समुच्छेदनिस्सरणं. थिनमिद्धस्स आलोकसञ्ञा विक्खम्भननिस्सरणं, अरहत्तमग्गो समुच्छेदनिस्सरणं. उद्धच्चकुक्कुच्चस्स यो कोचि समथो विक्खम्भननिस्सरणं, उद्धच्चस्स पनेत्थ अरहत्तमग्गो, कुक्कुच्चस्स अनागामिमग्गो समुच्छेदनिस्सरणं. विचिकिच्छाय धम्मववत्थानं विक्खम्भननिस्सरणं, पठममग्गो समुच्छेदनिस्सरणं.

या पनेत्थ सेय्यथापि ब्राह्मण उदपत्तो संसट्ठो लाखाय वातिआदिका उपमा वुत्ता, तासु उदपत्तोति उदकभरिता पाति. संसट्ठोति वण्णभेदकरणवसेन संसट्ठो. पक्कुथितोति कुथितो. उस्मुदकजातोति उसुमजातो. सेवालपणकपरियोनद्धोति तिलबीजकादिभेदेन सेवालेन वा नीलमण्डूकपिट्ठिवण्णेन वा उदकपिट्ठिं छादेत्वा निब्बत्तपणकेन परियोनद्धो. वातेरितोति वातेन एरितो कम्पितो. आविलोति अप्पसन्नो. लुळितोति असन्निसिन्नो. कललीभूतोति कद्दमीभूतो. अन्धकारे निक्खित्तोति कोट्ठन्तरादिभेदे अनालोकट्ठाने ठपितो. इमस्मिं सुत्ते भगवा तीहि भवेहि देसनं निवत्तेत्वा अरहत्तनिकूटेन देसनं निट्ठापेसि, ब्राह्मणो पन सरणमत्ते पतिट्ठितो.

६. अभयसुत्तवण्णना

२३७. छट्ठे अञ्ञाणाय अदस्सनायाति अञ्ञाणत्थाय अदस्सनत्थाय. तग्घ भगवा नीवरणाति एकंसेन भगवा नीवरणा. कायकिलमथोति कायदरथो. चित्तकिलमथोति चित्तदरथो. सोपि मे पटिप्पस्सद्धोति तस्स किर सत्थु सन्तिके सीतलं उतुसप्पायट्ठानं पविसित्वा निसिन्नस्स कायदरथो पटिपस्सम्भि, तस्मिं पटिपस्सद्धे तदन्वयेनेव चित्तदरथोपि. अपिच मग्गेनेवस्स एतं उभयम्पि पस्सद्धन्ति वेदितब्बं.

७. आनापानवग्गो

१. अट्ठिकमहप्फलसुत्तादिवण्णना

२३८. सत्तमादीसु अट्ठिकसञ्ञाति अट्ठिकं अट्ठिकन्ति भावेन्तस्स उप्पन्नसञ्ञा. तं पनेतं भावयतो याव निमित्तं न उप्पज्जति, ताव छविपि चम्मम्पि उपट्ठाति. निमित्ते पन उप्पन्ने छविचम्मानि नेव उपट्ठहन्ति, सङ्खवण्णो सुद्धअट्ठिकसङ्घाटोव उपट्ठाति हत्थिक्खन्धगतं धम्मिकतिस्सराजानं ओलोकेन्तस्स सामणेरस्स विय, पटिमग्गे हसमानं इत्थिं ओलोकेन्तस्स चेतियपब्बतवासिनो तिस्सत्थेरस्स विय चाति. वत्थूनि विसुद्धिमग्गे (विसुद्धि. १.१५) वित्थारितानि. सति वा उपादिसेसेति गहणसेसे उपादानसेसे विज्जमानम्हि.

२-१०. पुळवकसुत्तादिवण्णना

२३९-२४७. पुळवकसञ्ञाति पुळवं पुळवन्ति भावेन्तस्स उप्पन्नसञ्ञा. विनीलकसञ्ञादीसुपि एसेव नयो. विनिच्छयकथा पनेत्थ सद्धिं भावनानयेन विसुद्धिमग्गे (विसुद्धि. १.१०२) वुत्ता. मेत्तादयो तिकचतुक्कज्झानवसेन वेदितब्बा, उपेक्खा चतुत्थज्झानवसेनेव.

८. निरोधवग्गो

१-१०. असुभसुत्तादिवण्णना

२४८-२५७. असुभसञ्ञाति असुभे पठमज्झानसञ्ञा. मरणसञ्ञाति ‘‘अवस्सं मरितब्बं, मरणपटिबद्धं मे जीवित’’न्ति अभिण्हं पच्चवेक्खन्तस्स उप्पन्नसञ्ञा . आहारे पटिकूलसञ्ञाति ओदनकुम्मासादिम्हि अज्झोहरणीये पटिकूलसञ्ञा. सब्बलोके अनभिरतिसञ्ञाति सकललोकस्मिं अनभिरतिं उप्पादेन्तस्स उप्पन्नसञ्ञा. पहानसञ्ञाविरागसञ्ञाति द्वे पुब्बभागा. निरोधसञ्ञा मिस्सका. एवमेतानि अट्ठिकसञ्ञादीनि वीसति कम्मट्ठानानि निद्दिट्ठानि. तेसं नवसु अप्पना होन्ति, एकादस उपचारज्झानिका. सेसा पनेत्थ विनिच्छयकथा विसुद्धिमग्गे (विसुद्धि. १.२९४) आगताव. गङ्गापेय्यालादयो मग्गसंयुत्ते वुत्तनयेनेव वेदितब्बा.

बोज्झङ्गसंयुत्तवण्णना निट्ठिता.