📜
११. सोतापत्तिसंयुत्तं
१. वेळुद्वारवग्गो
१. चक्कवत्तिराजसुत्तवण्णना
९९७. सोतापत्तिसंयुत्तस्स ¶ ¶ ¶ पठमे किञ्चापीति अनुग्गहगरहणेसु निपातो. चतुन्नञ्हि महादीपानं इस्सरियाधिपच्चं रज्जं अनुग्गण्हन्तो चतुन्नञ्च अपायानं अप्पहीनभावं गरहन्तो सत्था ‘‘किञ्चापि, भिक्खवे, राजा चक्कवत्ती’’तिआदिमाह. तत्थ चतुन्नं दीपानन्ति द्विसहस्सदीपपरिवारानं चतुन्नं महादीपानं. इस्सरियाधिपच्चन्ति इस्सरभावो इस्सरियं, अधिपतिभावो आधिपच्चं, इस्सरियं आधिपच्चं एतस्मिं रज्जे, न छेदनभेदनन्ति इस्सरियाधिपच्चं. कारेत्वाति एवरूपं रज्जं पवत्तापेत्वा. किञ्चापि, भिक्खवे, अरियसावकोति एत्थ अनुग्गहपसंसासु निपातो. पिण्डियालोपेन हि यापनं अनुग्गहन्तो चतुन्नञ्च अपायानं पहीनभावं पसंसन्तो सत्था ‘‘किञ्चापि, भिक्खवे, अरियसावको’’तिआदिमाह. तत्थ नन्तकानीति अनन्तकानि. तेरसहत्थोपि हि वत्थसाटको दसच्छेदनतो पट्ठाय नन्तकन्तेव सङ्खं गच्छति.
अवेच्चप्पसादेनाति अचलप्पसादेन. सो पनायं पसादो किं एको, अनेकोति? एकोव, सो मग्गेन आगतप्पसादो. येसु पन वत्थूसु अपुब्बं अचरिमं रुहति, तेसं वसेन ‘‘बुद्धे अवेच्चप्पसादेना’’तिआदिना नयेन तिधा वुत्तो. यस्मा च एको, तस्माव निन्नानाकरणो होति. अरियसावकस्स हि बुद्धेयेव पसादो च पेमञ्च गारवञ्च महन्तं, न धम्मे वा सङ्घे वा, धम्मेयेव वा महन्तं ¶ , न बुद्धे वा सङ्घे वा, सङ्घेयेव वा महन्तं, न बुद्धे वा धम्मे वाति एतं नत्थि. इतिपि सो भगवातिआदीनि विसुद्धिमग्गे वित्थारितानेव.
अरियकन्तेहीति ¶ अरियानं कन्तेहि पियेहि मनापेहि. पञ्च हि सीलानि भवन्तरगतापि अरिया न कोपेन्ति, एवं तेसं पियानि. तानि सन्धायेतं वुत्तं. अखण्डेहीतिआदि सदिसवसेन वुत्तं. मुखवट्टियञ्हि छिन्नेकदेसा पाति खण्डाति वुच्चति, मज्झे भिन्ना छिद्दाति, एकस्मिं पदेसे विसभागवण्णा गावी सबलाति, नानाबिन्दुचित्ता कम्मासाति, एवमेव पटिपाटिया ¶ आदिम्हि वा अन्ते वा भिन्नं सीलं खण्डं नाम, मज्झे भिन्नं छिद्दं, यत्थ कत्थचि द्विन्नं वा तिण्णं वा पटिपाटिया भिन्नत्ता सबलं, एकन्तरं भिन्नं कम्मासं. तेसं दोसानं अभावेन अखण्डादिता वेदितब्बा. भुजिस्सेहीति भुजिस्सभावकरेहि. विञ्ञुप्पसत्थेहीति बुद्धादीहि विञ्ञूहि पसंसितेहि. अपरामट्ठेहीति ‘‘इदं नाम तया कतं, इदं वीतिक्कन्त’’न्ति एवं परामसितुं असक्कुणेय्येहि. समाधिसंवत्तनिकेहीति अप्पनासमाधिं उपचारसमाधिं वा संवत्तेतुं समत्थेहि.
२. ब्रह्मचरियोगधसुत्तवण्णना
९९८. दुतिये येसं सद्धाति पदेन बुद्धे पसादो गहितो. सीलन्ति पदेन अरियकन्तानि सीलानि गहितानि. पसादोति पदेन सङ्घे पसादो गहितो. धम्मदस्सनन्ति पदेन धम्मे पसादो गहितोति एवं चत्तारि सोतापत्तियङ्गानि वुत्तानि. कालेन पच्चेन्तीति कालेन पापुणन्ति. ब्रह्मचरियोगधं सुखन्ति ब्रह्मचरियं ओगाहित्वा ठितं उपरिमग्गत्तयसम्पयुत्तं सुखं. यो पनेस गाथाय आगतो पसादो, सो कतरपसादो होतीति. तिपिटकचूळाभयत्थेरो ताव ‘‘मग्गपसादो’’ति आह, तिपिटकचूळनागत्थेरो ‘‘आगतमग्गस्स पच्चवेक्खणप्पसादो’’ति. उभोपि थेरा पण्डिता बहुस्सुता, उभिन्नं सुभासितं. मिस्सकप्पसादो एसोति.
३. दीघावुउपासकसुत्तवण्णना
९९९. ततिये ¶ तस्माति यस्मा चतूसु सोतापत्तियङ्गेसु सन्दिस्ससि, तस्मा. विज्जाभागियेति विज्जाकोट्ठासिके. सब्बसङ्खारेसूति सब्बेसु तेभूमकसङ्खारेसु. एवमस्स उपरि तिण्णं मग्गानं विपस्सना कथिता. विघातन्ति दुक्खं.
४-५. पठमसारिपुत्तसुत्तादिवण्णना
१०००-१००१. चतुत्थ ¶ उत्तानमेव. पञ्चमे सोतापत्तियङ्गन्ति सोतापत्तिया पुब्बभागपटिलाभङ्गं. बुद्धे अवेच्चप्पसादादयो पन पटिलद्धगुणा ¶ सोतापन्नस्स अङ्गा नाम, तेपि पन सोतापत्तियङ्गन्ति आगता. तत्रायं द्विन्नम्पि वचनत्थो – सप्पुरिसे सेवन्तो भजन्तो पयिरुपासन्तो धम्मं सुणन्तो योनिसो मनसिकरोन्तो धम्मानुधम्मं पुब्बभागपटिपदं पटिपज्जन्तो सोतापत्तिं पटिलभतीति सप्पुरिससंसेवादयो सोतापत्तिअत्थाय अङ्गन्ति सोतापत्तियङ्गं नाम, इतरे पठममग्गसङ्खाताय सोतापत्तिया अङ्गन्तिपि सोतापत्तियङ्गं, पटिविद्धसोतापत्तिमग्गस्स सोतापत्तिमग्गो अङ्गन्तिपि सोतापत्तियङ्गं.
६. थपतिसुत्तवण्णना
१००२. छट्ठे साधुके पटिवसन्तीति साधुकनामके अत्तनो भोगगामके वसन्ति. तेसु इसिदत्तो सकदागामी, पुराणो सोतापन्नो सदारसन्तुट्ठो. मग्गे पुरिसं ठपेसुन्ति तेसं किर गामद्वारेन भगवतो गमनमग्गो. तस्मा ‘‘भगवा काले वा अकाले वा अम्हाकं सुत्तानं वा पमत्तानं वा गच्छेय्य, अथ पस्सितुं न लभेय्यामा’’ति मग्गमज्झे पुरिसं ठपेसुं.
अनुबन्धिंसूति न दूरतोव पिट्ठितो पिट्ठितो अनुबन्धिंसु, भगवा पन सकटमग्गस्स मज्झे जङ्घमग्गेन अगमासि, इतरे उभोसु पस्सेसु अनुगच्छन्ता अगमंसु. मग्गा ओक्कम्माति बुद्धानञ्हि केनचि सद्धिं गच्छन्तानंयेव पटिसन्थारं कातुं वट्टति केनचि सद्धिं ठितकानं ¶ , केनचि सद्धिं दिवसभागं निसिन्नानं. तस्मा भगवा चिन्तेसि – ‘‘इमेहि मे सद्धिं गच्छन्तस्स पटिसन्थारं कातुं अयुत्तं, ठितकेनपि कातुं न युत्तं, इमे हि मय्हं सासने सामिनो आगतफला. इमेहि सद्धिं निसीदित्वाव दिवसभागं पटिसन्थारं करिस्सामी’’ति मग्गा ओक्कम्म येन अञ्ञतरं रुक्खमूलं तेनुपसङ्कमि.
पञ्ञत्ते आसने निसीदीति ते किर छत्तुपाहनं कत्तरदण्डं पादब्भञ्जनतेलादीनि चेव अट्ठविधञ्च पानकं सरभपादपल्लङ्कञ्च गाहापेत्वा अगमंसु, आभतं पल्लङ्कम्पि पञ्ञापेत्वा अदंसु ¶ , सत्था तस्मिं निसीदि. एकमन्तं निसीदिंसूति सेसानि छत्तुपाहनादीनि भिक्खुसङ्घस्स देथाति वत्वा सयम्पि भगवन्तं वन्दित्वा एकमन्तं निसीदिंसु.
सावत्थिया ¶ कोसलेसु चारिकं पक्कमिस्सतीतिआदि सब्बं मज्झिमपदेसवसेनव वुत्तं. कस्मा? नियतत्ता. भगवतो हि चारिकाचरणम्पि अरुणुट्ठापनम्पि नियतं, मज्झिमपदेसेयेव चारिकं चरति, मज्झिमदेसे अरुणं उट्ठपेतीति नियतत्ता मज्झिमदेसवसेन वुत्तं. आसन्ने नो भगवा भविस्सतीति एत्थ न केवलं आसन्नत्तायेव तेसं सोमनस्सं होति, अथ खो ‘‘इदानि दानं दातुं गन्धमालादीहि पूजं कातुं धम्मं सोतुं पञ्हं पुच्छितुं लभिस्सामा’’ति तेसं सोमनस्सं होति.
तस्मातिह थपतयो सम्बाधो घरावासोति थपतयो यस्मा तुम्हाकं मयि दूरीभूते अनप्पकं दोमनस्सं, आसन्ने अनप्पकं सोमनस्सं होति, तस्मापि वेदितब्बमेतं ‘‘सम्बाधो घरावासो’’ति. घरावासस्स हि दोसेन तुम्हाकं एवं होति. सचे पन घरावासं पहाय पब्बजिता, अथ एवं वो मया सद्धिंयेव गच्छन्तानञ्च आगच्छन्तानञ्च तं न भवेय्याति इममत्थं दीपेन्तो एवमाह. तत्थ सकिञ्चनसपलिबोधट्ठेन सम्बाधता वेदितब्बा. महावासे वसन्तस्सपि हि सकिञ्चनसपलिबोधट्ठेन घरावासो सम्बाधोव. रजापथोति रागदोसमोहरजानं आपथो, आगमनट्ठानन्ति अत्थो. अब्भोकासो ¶ पब्बज्जाति पब्बज्जा पन अकिञ्चनअपलिबोधट्ठेन अब्भोकासो. चतुरतनिकेपि हि गब्भे द्विन्नं भिक्खूनं पल्लङ्केन पल्लङ्कं घटेत्वा निसिन्नानम्पि अकिञ्चनअपलिबोधट्ठेन पब्बज्जा अब्भोकासो नाम होति. अलञ्च पन वो थपतयो अप्पमादायाति एवं सम्बाधे घरावासे वसन्तानं तुम्हाकं अप्पमादमेव कातुं युत्तन्ति अत्थो.
एकं पुरतो एकं पच्छतो निसीदापेमाति ते किर द्वेपि जना सब्बालङ्कारपटिमण्डितेसु द्वीसु नागेसु ता इत्थियो एवं निसीदापेत्वा रञ्ञो नागं मज्झे कत्वा उभोसु पस्सेसु गच्छन्ति, तस्मा एवमाहंसु. नागोपि रक्खितब्बोति यथा किञ्चि विसेवितं न करोति, एवं रक्खितब्बो होति. तापि भगिनियोति यथा पमादं नापज्जन्ति, एवं रक्खितब्बा होन्ति. अत्तापीति सितहसितकथितविपेक्खितादीनि अकरोन्तेहि ¶ अत्तापि रक्खितब्बो होति. (तेहि तथा करोन्तेहि न अत्तापि रक्खितब्बो होति). तथा करोन्तो हि ‘‘सामिदुब्भो एसो’’ति निग्गहेतब्बो होति. तस्मातिह थपतयोति यस्मा तुम्हे राजा निच्चं राजभण्डं पटिच्छापेति, तस्मापि ¶ सम्बाधो घरावासो रजापथो. यस्मा पन पंसुकूलिकभिक्खुं एवं पटिच्छापेन्तो नत्थि, तस्मा अब्भोकासो पब्बज्जा. एवं सब्बत्थापि अलञ्च पन वो थपतयो अप्पमादाय अप्पमादमेव करोथाति दस्सेति.
मुत्तचागोति विस्सट्ठचागो. पयतपाणीति आगतागतानं दानत्थाय धोतहत्थो. वोस्सग्गरतोति वोस्सग्गसङ्खाते चागे रतो. याचयोगोति याचितब्बकयुत्तो. दानसंविभागरतोति दानेन चेव अप्पमत्तकम्पि किञ्चि लद्धा ततोपि संविभागे रतो. अप्पटिविभत्तन्ति ‘‘इदं अम्हाकं भविस्सति, इदं भिक्खून’’न्ति एवं अकतविभागं, सब्बं दातब्बमेव हुत्वा ठितन्ति अत्थो.
७. वेळुद्वारेय्यसुत्तवण्णना
१००३. सत्तमे वेळुद्वारन्ति गामद्वारे पवेणिआगतस्स वेळुगच्छस्स अत्थिताय एवंलद्धनामो गामो. अत्तुपनायिकन्ति ¶ अत्तनि उपनेतब्बं. सम्फभासेनाति अमन्तभासेन. सम्फप्पलापभासेनाति सम्फप्पलापसम्भासेन निरत्थकेन अञ्ञाणवचनेनाति अत्थो.
८-९. पठमगिञ्जकावसथसुत्तादिवण्णना
१००४-५. अट्ठमे ञातिकेति एकं तळाकं निस्साय द्विन्नं चूळपितिमहापितिपुत्तानं द्वे गामा, तेसु एकस्मिं गामके. गिञ्जकावसथेति इट्ठकामये आवसथे. ओरम्भागियानन्ति हेट्ठाभागियानं, कामभवेयेव पटिसन्धिग्गाहापकानन्ति अत्थो. ओरन्ति लद्धनामेहि वा तीहि मग्गेहि पहातब्बानीतिपि ओरम्भागियानि. तत्थ कामच्छन्दो ब्यापादोति इमानि द्वे समापत्तिया वा अविक्खम्भितानि मग्गेन वा असमुच्छिन्नानि निब्बत्तिवसेन उद्धं भागं रूपभवं अरूपभवं वा गन्तुं न देन्ति. सक्कायदिट्ठिआदीनि ¶ तीणि तत्थ निब्बत्तम्पि आनेत्वा पुन इधेव निब्बत्तापेन्तीति सब्बानिपि ओरम्भागियानेव. अनावत्तिधम्मोति पटिसन्धिवसेन अनागमनसभावो.
रागदोसमोहानं ¶ तनुत्ताति एत्थ कदाचि उप्पत्तिया च परियुट्ठानमन्दताय चाति द्वेधापि तनुभावो वेदितब्बो. सकदागामिस्स हि पुथुज्जनानं विय अभिण्हं रागादयो न उप्पज्जन्ति, कदाचि करहचि उप्पज्जन्ति. उप्पज्जमाना च न पुथुज्जनानं विय बहलबहला उप्पज्जन्ति, मक्खिपत्तं विय तनुका उप्पज्जन्ति. दीघभाणकतिपिटकमहासीवत्थेरो पनाह – ‘‘यस्मा सकदागामिस्स पुत्तधीतरो होन्ति, ओरोधा च होन्ति, तस्मा बहला किलेसा. इदं पन भवतनुकवसेन कथित’’न्ति. तं अट्ठकथायं ‘‘सोतापन्नस्स सत्त भवे ठपेत्वा अट्ठमे भवे भवतनुकं नत्थि, सकदागामिस्स द्वे भवे ठपेत्वा पञ्चसु भवेसु भवतनुकं नत्थि, अनागामिस्स रूपारूपभवं ठपेत्वा कामभवे भवतनुकं नत्थि, खीणासवस्स किस्मिञ्चि भवे भवतनुकं नत्थी’’ति वुत्तत्ता पटिक्खित्तं होति.
इमं ¶ लोकन्ति इमं कामावचरलोकं सन्धाय वुत्तं. अयञ्हेत्थ अधिप्पायो – सचे हि मनुस्सेसु सकदागामिफलं पत्तो देवेसु निब्बत्तित्वा अरहत्तं सच्छिकरोति, इच्चेतं कुसलं. असक्कोन्तो पन अवस्सं मनुस्सलोकं आगन्त्वा सच्छिकरोति. देवेसु सकदागामिफलं पत्तोपि सचे मनुस्सेसु निब्बत्तित्वा अरहत्तं सच्छिकरोति, इच्चेतं कुसलं. असक्कोन्तो पन अवस्सं देवलोकं गन्त्वा सच्छिकरोतीति.
विनिपतनं विनिपातो, नास्स विनिपातो धम्मोति अविनिपातधम्मो, चतूसु अपायेसु अविनिपातनसभावोति अत्थो. नियतोति धम्मनियामेन नियतो. सम्बोधिपरायणोति उपरिमग्गत्तयसङ्खाता सम्बोधि परं अयनं अस्स गति पटिसरणं अवस्सं पत्तब्बाति सम्बोधिपरायणो. विहेसावेसाति तेसं तेसं ञाणगतिं ञाणूपपत्तिं ञाणाभिसम्परायं ओलोकेन्तस्स कायकिलमथोव एस, आनन्द, तथागतस्साति दीपेति. चित्तविहेसा पन बुद्धानं नत्थि.
धम्मादासन्ति ¶ धम्ममयं आदासं. येनाति येन धम्मादासेन समन्नागतो. खीणापायदुग्गतिविनिपातोति इदं निरयादीनंयेव वेवचनवसेनेव वुत्तं. निरयादयो हि वड्ढिसङ्खाततो अयतो अपेतत्ता अपायो, दुक्खस्स गति पटिसरणन्ति. दुग्गति, दुक्कटकारिनो एत्थ विवसा निपतन्तीति विनिपातो. नवमं उत्तानमेव.
१०. ततियगिञ्जकावसथसुत्तवण्णना
१००६. दसमे ¶ परोपञ्ञासाति अतिरेकपञ्ञास. साधिकनवुतीति अतिरेकनवुति. छातिरेकानीति छहि अधिकानि. सो किर गामो किञ्चापि नातिमहा अहोसि, अरियसावका पनेत्थ बहू. तत्थ तत्थ अहिवातरोगेन एकप्पहारेनेव चतुवीसति पाणसतसहस्सानि कालमकंसु, तेसु अरियसावका एत्तका नाम अहेसुं. सेसं सब्बत्थ उत्तानमेवाति.
वेळुद्वारवग्गो पठमो.
२. राजकारामवग्गो
१. सहस्सभिक्खुनिसङ्घसुत्तवण्णना
१००७. दुतियस्स ¶ पठमे राजकारामेति रञ्ञा कारितत्ता एवं लद्धनामे आरामे, तं रञ्ञा पसेनदिकोसलेन कतं. पठमबोधियं किर लाभग्गयसग्गपत्तं सत्थारं दिस्वा तित्थिया चिन्तयिंसु – ‘‘समणो गोतमो लाभग्गयसग्गपत्तो, न खो पनेस अञ्ञं किञ्चि सीलं वा समाधिं वा निस्साय एवं लाभग्गयसग्गपत्तो. भूमिसीसं पन तेन गहितं, सचे मयम्पि जेतवनसमीपे आरामं कारापेतुं सक्कुणेय्याम, लाभग्गयसग्गपत्ता भवेय्यामा’’ति. ते अत्तनो अत्तनो उपट्ठाके समादपेत्वा सतसहस्समत्ते कहापणे लभित्वा ते आदाय रञ्ञो सन्तिकं अगमंसु. राजा ‘‘किं एत’’न्ति? पुच्छि. मयं जेतवनसमीपे तित्थियारामं करोम, सचे समणो गोतमो वा समणस्स गोतमस्स सावका वा आगन्त्वा वारेस्सन्ति, वारेतुं मा अदत्थाति लञ्जं अदंसु. राजा लञ्जं गहेत्वा ‘‘गच्छथ कारेथा’’ति आह.
ते ¶ गन्त्वा, अत्तनो उपट्ठाकेहि दब्बसम्भारे आहरापेत्वा, थम्भुस्सापनादीनि करोन्ता, उच्चासद्दा महासद्दा एककोलाहलं अकंसु. सत्था गन्धकुटितो निक्खम्म पमुखे ठत्वा ‘‘के पन ते, आनन्द, उच्चासद्दा महासद्दा केवट्टा मञ्ञे मच्छविलोपे’’ति?, पुच्छि. तित्थिया, भन्ते ¶ , जेतवनसमीपे तित्थियारामं करोन्तीति. आनन्द, इमे सासनेन पटिविरुद्धा भिक्खुसङ्घस्स अफासुविहारं करिस्सन्ति, रञ्ञो आरोचेत्वा वारापेहीति.
थेरो भिक्खुसङ्घेन सद्धिं गन्त्वा राजद्वारे अट्ठासि. रञ्ञो ‘‘थेरा, देव, आगता’’ति निवेदयिंसु. राजा लञ्जस्स गहितत्ता न निक्खमि. थेरा गन्त्वा सत्थु आरोचयिंसु. सत्था सारिपुत्तमोग्गल्लाने पेसेसि. राजा तेसम्पि दस्सनं न अदासि. ते आगन्त्वा सत्थु आरोचयिंसु ‘‘न, भन्ते, राजा निक्खन्तो’’ति. सत्था तङ्खणंयेव ब्याकासि – ‘‘अत्तनो रज्जे ठत्वा कालं कातुं न लभिस्सती’’ति.
दुतियदिवसे च सामंयेव भिक्खुसङ्घपरिवारो गन्त्वा ¶ राजद्वारे अट्ठासि. राजा ‘‘सत्था आगतो’’ति सुत्वा निक्खमित्वा, निवेसनं पवेसेत्वा, सारपल्लङ्के निसीदापेत्वा, यागुखज्जकं अदासि. सत्था परिभुत्तयागुखादनीयो ‘‘याव भत्तं निट्ठाति, ताव सत्थु सन्तिके निसीदिस्सामी’’ति आगन्त्वा निसिन्नं राजानं ‘‘तया, महाराज, इदं नाम कत’’न्ति अवत्वा, ‘‘कारणेनेव नं सञ्ञापेस्सामी’’ति इदं अतीतकारणं आहरि – महाराज, पब्बजिते नाम अञ्ञमञ्ञं युज्झापेतुं न वट्टति. अतीतेपि इसयो अञ्ञमञ्ञं युज्झापेत्वा सह रट्ठेन राजा समुद्दं पविट्ठोति. कदा भगवाति?
अतीते, महाराज, भरुरट्ठे भरुराजा नाम रज्जं कारेति. पञ्चसता पञ्चसता द्वे इसिगणा पब्बतपादतो लोणम्बिलसेवनत्थाय भरुनगरं गन्त्वा नगरस्स अविदूरे द्वे रुक्खा अत्थि, पठमं आगतो इसिगणो एकस्स रुक्खस्स मूले निसीदि, पच्छागतोपि एकस्साति. ते यथाभिरन्तं विहरित्वा पब्बतपादं एव अगमंसु. ते पुन आगच्छन्तापि अत्तनो रुक्खमूलेयेव निसीदन्ति. अद्धाने गच्छन्ते एको रुक्खो सुक्खि, तस्मिं सुक्खे आगता तापसा ‘‘अयं रुक्खो महा, अम्हाकम्पि तेसम्पि ¶ पहोस्सती’’ति इतरेसं रुक्खमूलस्स एकपदेसे निसीदिंसु. ते पच्छा आगच्छन्ता रुक्खमूलं अपविसित्वा बहि ठिताव ‘‘कस्मा तुम्हे एत्थ निसीदथा’’ति आहंसु. आचरिया अम्हाकं रुक्खो सुक्खो, अयं रुक्खो महा, तुम्हेपि पविसथ, तुम्हाकम्पि अम्हाकम्पि पहोस्सतीति. ते ‘‘न मयं पविसाम, निक्खमथ तुम्हे’’ति कथं वड्ढेत्वा ‘‘न तुम्हे अत्तनोव मनेन निक्खमिस्सथा’’ति हत्थादीसु गहेत्वा निक्कड्ढिंसु. ते ‘‘होतु सिक्खापेस्साम ने’’ति इद्धिया सोवण्णमयानि द्वे चक्कानि रजतमयञ्च ¶ अक्खं मापेत्वा पवट्टेन्ता राजद्वारं अगमिंसु. रञ्ञो ‘‘एवरूपं, देव, तापसा पण्णाकारं गहेत्वा ठिता’’ति निवेदयिंसु. राजा तुट्ठो ‘‘पक्कोसथा’’ति ते पक्कोसापेत्वा ‘‘महाकम्मं तुम्हेहि कतं, अत्थि वो किञ्चि मया कत्तब्ब’’न्ति आह. आम, महाराज, अम्हाकं निसिन्नट्ठानं एकरुक्खमूलं अत्थि, तं अञ्ञेहि इसीहि गहितं, तं नो दापेहीति. राजा ¶ पुरिसे पेसेत्वा तापसे निक्कड्ढापेसि.
ते बहि ठिता ‘‘किं नु खो दत्वा लभिंसू’’ति ओलोकयमाना ‘‘इदं नामा’’ति दिस्वा ‘‘मयम्पि लञ्जं दत्वा पुन गण्हिस्सामा’’ति इद्धिया सोवण्णमयं रथपञ्जरं मापेत्वा आदाय अगमंसु. राजा दिस्वा तुट्ठो – ‘‘किं, भन्ते, कातब्ब’’न्ति?, आह. महाराज अम्हाकं रुक्खमूले अञ्ञो इसिगणो निसिन्नो, तं नो रुक्खमूलं दापेहीति. राजा पुरिसे पेसेत्वा ते निक्कड्ढापेसि. तापसा अञ्ञमञ्ञं कलहं कत्वा, ‘‘अननुच्छविकं अम्हेहि कत’’न्ति विप्पटिसारिनो हुत्वा पब्बतपादमेव अगमंसु. ततो देवता ‘‘अयं राजा द्विन्नं इसिगणानं हत्थतो लञ्जं गहेत्वा अञ्ञमञ्ञं कलहं कारापेसी’’ति कुज्झित्वा महासमुद्दं उब्बट्टेत्वा तस्स रञ्ञो विजितं योजनसहस्समत्तट्ठानं समुद्दमेव अकंसूति.
‘‘इसीनमन्तरं कत्वा, भरुराजाति मे सुतं;
उच्छिन्नो सह रट्ठेहि, स राजा विभवङ्गतो’’ति. (जा. १.२.१२५) –
एवं भगवता इमस्मिं अतीते दस्सिते यस्मा बुद्धानं नाम कथा ओकप्पनिया होति, ‘‘तस्मा राजा अत्तनो किरियं सल्लक्खेत्वा अनुपधारेत्वा ¶ मया अकत्तब्बं कम्मं कत’’न्ति ‘‘गच्छथ, भणे, तित्थिये निक्कड्ढथा’’ति निक्कड्ढापेत्वा चिन्तेसि – ‘‘मया कारितो विहारो नाम नत्थि, तस्मिंयेव ठाने विहारं कारेस्सामी’’ति तेसं दब्बसम्भारेपि अदत्वा विहारं कारेसि. तं सन्धायेतं वुत्तं.
२-३. ब्राह्मणसुत्तादिवण्णना
१००८-९. दुतिये उदयगामिनिन्ति अत्तनो समये वड्ढिगामिनिं. मरणं आगमेय्यासीति मरणं इच्छेय्यासि, पत्थेय्यासि वा. ततियं उत्तानमेव.
४. दुग्गतिभयसुत्तवण्णना
१०१०. चतुत्थे ¶ सब्बदुग्गतिभयं समतिक्कन्तोति मनुस्सदोभग्गं पटिक्खित्तं.
५. दुग्गतिविनिपातभयसुत्तवण्णना
१०११. पञ्चमे ¶ सब्बदुग्गतिविनिपातभयं समतिक्कन्तोति मनुस्सदोभग्गेन सद्धिं चत्तारो अपाया पटिक्खित्ता.
६. पठममित्तामच्चसुत्तवण्णना
१०१२. छट्ठे मित्ताति अञ्ञमञ्ञस्स गेहे आमिसपरिभोगवसेन वोहारमित्ता. अमच्चाति आमन्तनपटिमन्तनइरियापथादीसु एकतो पवत्तकिच्चा. ञातीति सस्सुससुरपक्खिका. सालोहिताति समानलोहिता भातिभगिनिमातुलादयो.
७. दुतियमित्तामच्चसुत्तवण्णना
१०१३. सत्तमे अञ्ञथत्तं नाम पसादञ्ञथत्तं भावञ्ञथत्तं गतिअञ्ञथत्तं लक्खणञ्ञथत्तं विपरिणामञ्ञथत्तन्ति अनेकविधं. तत्थ महाभूतेसु भावञ्ञथत्तं अधिप्पेतं. सुवण्णादिभावेन हि घनसण्ठिताय पथविधातुया विलीयित्वा उदकभावं आपज्जमानाय पुरिमभावो विगच्छति, भावञ्ञथत्तं पञ्ञायति. लक्खणं पन न विगच्छति, कक्खळलक्खणाव होति. उच्छुरसादिभावेन च यूसाकारसण्ठिताय आपोधातुया ¶ सुस्सित्वा घनपथविभावं आपज्जमानाय पुरिमभावो विगच्छति, भावञ्ञथत्तं पञ्ञायति. लक्खणं पन न विगच्छति, आबन्धनलक्खणाव होति. तत्रिदं अञ्ञथत्तन्ति एत्थ पन गतिअञ्ञथत्तं अधिप्पेतं, तञ्हि अरियसावकस्स नत्थि. पसादञ्ञथत्तम्पि नत्थियेव, इध पन पसादफलं पकासेतुं गतिअञ्ञथत्तमेव दस्सितं. सेसं सब्बत्थ उत्तानमेवाति.
राजकारामवग्गो दुतियो.
३. सरणानिवग्गो
१-२. पठममहानामसुत्तादिवण्णना
१०१७-१८. ततियस्स ¶ ¶ पठमे इद्धन्ति तेलमधुफाणितादीहि समिद्धं. फीतन्ति हत्थूपगसीसूपगगीवूपगादिअलङ्कारवसेन सुपुप्फितं. आकिण्णमनुस्सन्ति निरन्तरमनुस्सं. सम्बाधब्यूहन्ति ब्यूहा वुच्चन्ति अविनिब्बिद्धरच्छायो, या पविट्ठमग्गेनेव निग्गच्छन्ति, ता सम्बाधा ब्यूहा बहुका एत्थाति सम्बाधब्यूहं. इमिनापि नगरस्स घनवासमेव दीपेति. भन्तेनाति इतो चितो च परिब्भमन्तेन उद्धतचारिना. दुतियं उत्तानमेव.
३. गोधसक्कसुत्तवण्णना
१०१९. ततिये भगवाव एतं जानेय्य एतेहि धम्मेहि समन्नागतं वा असमन्नागतं वाति इदं सो सक्को तीहि धम्मेहि समन्नागतस्स पुग्गलस्स सोतापन्नभावं, चतूहि वा धम्मेहि समन्नागतस्स सोतापन्नभावं भगवाव जानातीति अधिप्पायेन आह.
कोचिदेव धम्मसमुप्पादो उप्पज्जेय्याति किञ्चिदेव कारणं उप्पज्जेय्य. एकतो अस्स भगवा, एकतो भिक्खुसङ्घोति यस्मिं कारणे उप्पन्ने भगवा भिक्खुसङ्घेन नानालद्धिको हुत्वा एकं वादं वदन्तो एकतो अस्स, भिक्खुसङ्घोपि एकं वदन्तो एकतोति ¶ अत्थो. तेनेवाहन्ति यं वादं तुम्हे वदेथ, तमेवाहं गण्हेय्यन्ति. ननु च अरियसावकस्स रतनत्तये पसादनानत्तं नत्थि, अथ कस्मा एस एवमाहाति? भगवतो सब्बञ्ञुताय. एवञ्हिस्स होति ‘‘भिक्खुसङ्घो अत्तनो असब्बञ्ञुताय अजानित्वापि कथेय्य, सत्थु पन अञ्ञाणं नाम नत्थी’’ति. तस्मा एवमाह. अञ्ञत्र कल्याणा अञ्ञत्र कुसलाति कल्याणमेव कुसलमेव वदामि, न कल्याणकुसलविमुत्तन्ति. अपिचस्स अनवज्जनदोसो एसोति.
४. पठमसरणानिसक्कसुत्तवण्णना
१०२०. चतुत्थे ¶ ¶ इध महानाम एकच्चो पुग्गलोति इदं न केवलं सरणानि एव अपायतो मुत्तो, इमेपि पुग्गला मुत्ताति दस्सेतुं आरद्धं. मत्तसो निज्झानं खमन्तीति पमाणेन च ओलोकनं खमन्ति. इमिना धम्मानुसारिमग्गट्ठपुग्गलं दस्सेति. अगन्ता निरयन्ति मग्गट्ठपुग्गलो हि अपायतो परिमुत्तोति वा परिमुच्चिस्सतीति वा वत्तुं न वट्टति, परिमुच्चतीति पन वत्तुं वट्टति. यस्मा च परिमुच्चति, तस्मा गन्ता नाम न होतीति, ‘‘अगन्ता’’ति वुत्तो, न गच्छतीति अत्थो. सद्धामत्तं पेममत्तन्ति इमिना सद्धानुसारिमग्गट्ठपुग्गलं दस्सेति. महासालाति समीपे ठितेव चत्तारो महासाररुक्खे दस्सेन्तो आह. मरणकाले सिक्खं समादियीति मरणसमये तीसु सिक्खासु परिपूरकारी अहोसीति दस्सेति.
५. दुतियसरणानिसक्कसुत्तवण्णना
१०२१. पञ्चमे दुक्खेत्तन्ति विसमखेत्तं. दुब्भूमन्ति ऊसरभूमिं लोणूपहतं. खण्डानीति परिभिन्नानि. पूतीनीति उदकेन तेमेत्वा पूतिभावं आपन्नानि. वातातपहतानीति वातातपेन हतत्ता निरोजभावं गतानि. असारादानीति अनादिन्नसारानि अगहितसारानि. असुखसयितानीति न कोट्ठादीसु पक्खिपित्वा सुट्ठु ठपितानि. सुखसयितानीति ठपितट्ठानतो चत्तारो मासे अचलितानि.
६. पठमअनाथपिण्डिकसुत्तवण्णना
१०२२. छट्ठे ¶ ठानसो वेदना पटिप्पस्सम्भेय्याति खणेन वेदना पटिप्पस्सम्भेय्य. मिच्छाञाणेनाति ¶ मिच्छापच्चवेक्खणेन मिच्छाविमुत्तियाति अनिय्यानिकविमुत्तिया. तस्मा सद्धञ्च सीलञ्चाति गाथा वुत्तत्था एव. यत्र हि नामाति यो नाम.
७. दुतियअनाथपिण्डिकसुत्तवण्णना
१०२३. सत्तमे ¶ सम्परायिकं मरणभयन्ति सम्परायहेतुकं मरणभयं गिहिसामीचिकानीति गिहीनं अनुच्छविकानि. सेसं सब्बत्थ उत्तानमेवाति.
सरणानिवग्गो ततियो.
४. पुञ्ञाभिसन्दवग्गो
१. पठमपुञ्ञाभिसन्दसुत्तवण्णना
१०२७. चतुत्थस्स पठमे पुञ्ञाभिसन्दा कुसलाभिसन्दाति पुञ्ञनदियो कुसलनदियो. सुखस्साहाराति सुखस्स पच्चया.
४. पठमदेवपदसुत्तवण्णना
१०३०. चतुत्थे देवपदानीति देवानं ञाणेन, देवस्स वा ञाणेन अक्कन्तपदानि. विसुद्धियाति विसुज्झनत्थाय. परियोदपनायाति पुरियोदपनत्थाय जोतनत्थाय. इमस्मिं सुत्ते चत्तारोपि फलट्ठपुग्गला विसुद्धट्ठेन देवा नाम जाता.
८. वस्ससुत्तवण्णना
१०३४. अट्ठमे पारंगन्त्वाति पारं वुच्चति निब्बानं, तं पत्वाति अत्थो. आसवानं खयाय संवत्तन्तीति न पठमं निब्बानं गन्त्वा पच्छा संवत्तन्ति, गच्छमाना एव संवत्तन्ति. देसना पन एवं कता.
१०. नन्दियसक्कसुत्तवण्णना
१०३६. दसमे ¶ दिवा पविवेकाय रत्तिं पटिसल्लानायाति दिवा पविवेकत्थाय रत्तिं पटिसल्लानत्थाय ¶ . धम्मा न पातुभवन्तीति समथविपस्सना धम्मा न उप्पज्जन्ति. सेसं सब्बत्थ उत्तानमेवाति.
पुञ्ञाभिसन्दवग्गो चतुत्थो.
५. सगाथकपुञ्ञाभिसन्दवग्गो
१. पठमअभिअसन्दसुत्तवण्णना
१०३७. पञ्चमस्स ¶ पठमे असङ्ख्येय्योति आळ्हकगणनाय असङ्ख्येय्यो, योजनवसेन पनस्स सङ्ख्या अत्थि. बहुभेरवन्ति सविञ्ञाणकअविञ्ञाणकानं भेरवारम्मणानं वसेन बहुभेरवं. पुथूति बहु. सवन्तीति सन्दमाना. उपयन्तीति उपगच्छन्ति.
२. दुतियअभिसन्दसुत्तवण्णना
१०३८. दुतिये यत्थिमा महानदियो संसन्दन्ति समेन्तीति यस्मिं संभज्जे एता महानदियो एकीभवन्ति, निरन्तरा भवन्तीति अत्थो.
३. ततियअभिसन्दसुत्तवण्णना
१०३९. ततिये पुञ्ञकामोति पुञ्ञत्थिको. कुसले पतिट्ठितोति मग्गकुसले पतिट्ठितो. भावेति मग्गं अमतस्स पत्तियाति निब्बानस्स पापुणनत्थं अरहत्तमग्गं भावेति. धम्मसाराधिगमोति धम्मसारो वुच्चति अरियफलं धम्मसारो, अधिगमो अस्साति धम्मसाराधिगमो, अधिगतफलोति अत्थो. खये रतोति किलेसक्खये रतो.
४. पठममहद्धनसुत्तवण्णना
१०४०. चतुत्थे ¶ ¶ अड्ढो महद्धनोति सत्तविधेन अरियधनेन अड्ढो चेव महद्धनो च. तेनेव भोगेन महाभोगो. सेसं सब्बत्थ उत्तानमेवाति.
सगाथकपुञ्ञाभिसन्दवग्गो पञ्चमो.
६. सप्पञ्ञवग्गो
२. वस्संवुत्तसुत्तवण्णना
१०४८. छट्ठस्स दुतिये अयमधिप्पायो – सोतापन्नो भिक्खु एत्तकेन वोसानं अनापज्जित्वा तानेव इन्द्रियबलबोज्झङ्गानि समोधानेत्वा विपस्सनं वड्ढेत्वा सकदागामिमग्गं पापुणिस्सति, सकदागामी अनागामिमग्गं, अनागामी अरहत्तमग्गन्ति इममत्थं सन्धाय भगवता इमस्मिं सुत्ते सासने तन्ति पवेणी कथिताति.
३. धम्मदिन्नसुत्तवण्णना
१०४९. ततिये ¶ धम्मदिन्नोति सत्तसु जनेसु एको. बुद्धकालस्मिञ्हि धम्मदिन्नो उपासको, विसाखो उपासको, उग्गो गहपति, चित्तो गहपति, हत्थको आळवको, चूळअनाथपिण्डिको, महाअनाथपिण्डिकोति इमे सत्त जना पञ्चसतउपासकपरिवारा अहेसुं. एतेसु एस अञ्ञतरो.
गम्भीराति धम्मगम्भीरा सल्लसुत्तादयो. गम्भीरत्थाति अत्थगम्भीरा चेतनासुत्तन्तादयो. लोकुत्तराति लोकुत्तरत्थदीपका असङ्खतसंयुत्तादयो. सुञ्ञतप्पटिसंयुत्ताति सत्तसुञ्ञतादीपका खज्जनिकसुत्तन्तादयो. उपसम्पज्ज विहरिस्सामाति पटिलभित्वा विहरिस्साम. एवञ्हि वो, धम्मदिन्न, सिक्खितब्बन्ति एवं तुम्हेहि चन्दोपमपटिपदं रथविनीतपटिपदं मोनेय्यपटिपदं महाअरियवंसपटिपदं ¶ पूरेन्तेहि सिक्खितब्बं. इति सत्था इमेसं उपासकानं असय्हभारं आरोपेसि. कस्मा ¶ ? एते किर न अत्तनो भूमियं ठत्वा ओवादं याचिंसु, अविसेसेन पन सब्बभारं उक्खिपितुं समत्था विय ‘‘ओवदतु नो, भन्ते, भगवा’’ति याचिंसु. तेन तेसं सत्था असय्हभारं आरोपेन्तो एवमाह. न खो नेतन्ति न खो एतं. नकारो पनेत्थ ब्यञ्जनसन्धिमत्तमेवाति वेदितब्बो. तस्माति यस्मा इदानि अत्तनो भूमियं ठत्वा ओवादं याचथ, तस्मा.
४. गिलानसुत्तवण्णना
१०५०. चतुत्थे न खो पनेतन्ति न खो अम्हेहि एतं. सप्पञ्ञो उपासकोति सोतापन्नो अधिप्पेतो. अस्सासनीयेहि धम्मेहीति अस्सासकरेहि धम्मेहि. अस्सासतायस्माति अस्सासतु आयस्मा. मारिसोति मरणपटिबद्धो. मरणधम्मोति मरणसभावो. अधिमोचेहीति ठपेहि. अधिमोचितन्ति ठपितं. एवं ¶ विमुत्तचित्तस्साति एवं अरहत्तफलविमुत्तिया विमुत्तचित्तस्स. यदिदं विमुत्तिया विमुत्तन्ति यं इदं विमुत्तिं आरब्भ विमुत्तिया नानाकरणं वत्तब्बं सिया, न तं वदामि. भिक्खुसङ्घस्स हि चेतियङ्गणबोधियङ्गणवत्तेसु चेव असीतिक्खन्धकवत्तेसु चाति आगमनीयगुणेसु पमाणं नाम नत्थि, पटिविद्धे पन मग्गे वा फले वा उपासकानञ्च भिक्खूनञ्च नानाकरणं नत्थि.
९. पञ्ञापटिलाभसुत्तवण्णना
१०५५. नवमे पञ्ञापटिलाभाय संवत्तन्तीति एत्थ सत्त सेक्खा पञ्ञं पटिलभन्ति नाम, खीणासवो पटिलद्धपञ्ञो नामाति वेदितब्बो. परतो पञ्ञाबुद्धियातिआदीसुपि एसेव नयो. सेसं सब्बत्थ उत्तानमेवाति.
सप्पञ्ञवग्गो छट्ठो.
७. महापञ्ञवग्गो
१. महापञ्ञासुत्तवण्णना
१०५८. सत्तमे ¶ ¶ महापञ्ञताय संवत्तन्तीतिआदीसु ‘‘महन्ते अत्थे परिग्गण्हातीति महापञ्ञा’’तिआदिना पटिसम्भिदायं (पटि. म. २.४) वुत्तनयेनेव सब्बत्थ सब्बपदेसु अत्थो वेदितब्बो. सेसं सब्बत्थ उत्तानमेवाति.
सोतापत्तिसंयुत्तवण्णना निट्ठिता.