📜
८. अनुरुद्धसंयुत्तं
१. रहोगतवग्गो
१-२. पठमरहोगतसुत्तादिवण्णना
८९९-९००. अनुरुद्धसंयुत्तस्स ¶ ¶ ¶ पठमे आरद्धाति परिपुण्णा. सङ्खेपतो पनेत्थ छत्तिंसाय ठानेसु अरहत्तं पापेत्वा विपस्सना कथिता, दुतिये द्वादससु ठानेसु अरहत्तं पापेत्वा विपस्सना कथिता.
३. सुतनुसुत्तवण्णना
९०१. ततिये महाभिञ्ञतन्ति छअभिञ्ञाभावं. हीनं धम्मन्तिआदीसु इमाय पाळिया अत्थो वेदितब्बो –
‘‘कतमे धम्मा हीना? द्वादस अकुसलचित्तुप्पादा, इमे धम्मा हीना. कतमे धम्मा मज्झिमा? तीसु भूमीसु कुसलं, तीसु भूमीसु विपाको, तीसु भूमीसु किरियाब्याकतं सब्बञ्च रूपं, इमे धम्मा मज्झिमा. कतमे धम्मा पणीता? चत्तारो मग्गा अपरियापन्ना, चत्तारि च सामञ्ञफलानि निब्बानञ्च, इमे धम्मा पणीता’’ति (ध. स. १४२३-१४२५).
४-७. पठमकण्डकीसुत्तादिवण्णना
९०२-९०५. चतुत्थे कण्डकीवनेति महाकरमन्दवने. छट्ठे सहस्सं लोकन्ति इमिना थेरस्स ¶ सतत विहारो दस्सितो. थेरो हि पातोव मुखं धोवित्वा अतीतानागते कप्पसहस्सं अनुस्सरति. पच्चुप्पन्ने पन दसचक्कवाळसहस्सं एकावज्जनस्स आपाथमागच्छति. सत्तमं उत्तानमेव.
८. सलळागारसुत्तवण्णना
९०६. अट्ठमे ¶ सलळागारेति सलळरुक्खमयाय पण्णसालाय, सलळरुक्खस्स वा द्वारे ठितत्ता एवंनामके अगारे. इमस्मिं सुत्ते विपस्सनाय सद्धिं विपस्सकपुग्गलो कथितो.
९. अम्बपालिवनसुत्तवण्णना
९०७. नवमे ¶ आसभिं वाचन्ति अत्तनो अरहत्तभावदीपकं उत्तमवाचं. सेसं सब्बत्थ उत्तानत्थमेवाति.
रहोगतवग्गो पठमो.
२. दुतियवग्गवण्णना
९०९-९२२. दुतियवग्गे ठानञ्च ठानतोतिआदीहि थेरो दसबलञाणं पटिजानाति. किम्पनेतं सावकानं होतीति? एकदेसेन होति, सब्बञ्ञुबुद्धानं पनेतं निप्पदेसं सब्बाकारपरिपूरन्ति.
अनुरुद्धसंयुत्तवण्णना निट्ठिता.