📜
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
संयुत्तनिकायो
महावग्गो
१. मग्गसंयुत्तं
१. अविज्जावग्गो
१. अविज्जासुत्तं
१. एवं ¶ ¶ ¶ ¶ मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘अविज्जा, भिक्खवे, पुब्बङ्गमा अकुसलानं धम्मानं समापत्तिया, अन्वदेव [अनुदेव (सी. पी. क.)] अहिरिकं अनोत्तप्पं ¶ . अविज्जागतस्स, भिक्खवे, अविद्दसुनो मिच्छादिट्ठि पहोति; मिच्छादिट्ठिस्स मिच्छासङ्कप्पो पहोति; मिच्छासङ्कप्पस्स मिच्छावाचा पहोति; मिच्छावाचस्स मिच्छाकम्मन्तो पहोति; मिच्छाकम्मन्तस्स मिच्छाआजीवो पहोति; मिच्छाआजीवस्स मिच्छावायामो पहोति; मिच्छावायामस्स मिच्छासति पहोति; मिच्छासतिस्स मिच्छासमाधि पहोति.
‘‘विज्जा ¶ च खो, भिक्खवे, पुब्बङ्गमा कुसलानं धम्मानं समापत्तिया, अन्वदेव हिरोत्तप्पं. विज्जागतस्स, भिक्खवे ¶ , विद्दसुनो सम्मादिट्ठि ¶ पहोति; सम्मादिट्ठिस्स सम्मासङ्कप्पो पहोति; सम्मासङ्कप्पस्स सम्मावाचा पहोति; सम्मावाचस्स सम्माकम्मन्तो पहोति; सम्माकम्मन्तस्स सम्माआजीवो पहोति; सम्माआजीवस्स सम्मावायामो पहोति; सम्मावायामस्स सम्मासति पहोति; सम्मासतिस्स सम्मासमाधि पहोती’’ति. पठमं.
२. उपड्ढसुत्तं
२. एवं मे सुतं – एकं समयं भगवा सक्येसु विहरति नगरकं नाम [नागरकं नाम (सी.), सक्करं नाम (स्या. क.)] सक्यानं निगमो. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘उपड्ढमिदं, भन्ते, ब्रह्मचरियं, यदिदं – कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता’’ति.
‘‘मा हेवं, आनन्द, मा हेवं, आनन्द! सकलमेविदं, आनन्द, ब्रह्मचरियं, यदिदं – कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता. कल्याणमित्तस्सेतं, आनन्द, भिक्खुनो पाटिकङ्खं कल्याणसहायस्स कल्याणसम्पवङ्कस्स – अरियं अट्ठङ्गिकं मग्गं भावेस्सति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सति.
‘‘कथञ्चानन्द, भिक्खु कल्याणमित्तो कल्याणसहायो कल्याणसम्पवङ्को अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इधानन्द, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं; सम्मासङ्कप्पं भावेति विवेकनिस्सितं ¶ …पे… सम्मावाचं भावेति ¶ …पे… सम्माकम्मन्तं भावेति…पे… सम्माआजीवं भावेति…पे… सम्मावायामं भावेति…पे… सम्मासतिं भावेति…पे… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं खो, आनन्द, भिक्खु कल्याणमित्तो कल्याणसहायो कल्याणसम्पवङ्को अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति.
‘‘तदमिनापेतं ¶ ¶ , आनन्द, परियायेन वेदितब्बं यथा सकलमेविदं ब्रह्मचरियं, यदिदं – कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता. ममञ्हि, आनन्द, कल्याणमित्तं आगम्म जातिधम्मा सत्ता जातिया परिमुच्चन्ति; जराधम्मा सत्ता जराय परिमुच्चन्ति; मरणधम्मा सत्ता मरणेन परिमुच्चन्ति; सोकपरिदेवदुक्खदोमनस्सुपायासधम्मा सत्ता सोकपरिदेवदुक्खदोमनस्सुपायासेहि परिमुच्चन्ति. इमिना खो एतं, आनन्द, परियायेन वेदितब्बं यथा सकलमेविदं ब्रह्मचरियं, यदिदं – कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता’’ति. दुतियं.
३. सारिपुत्तसुत्तं
३. सावत्थिनिदानं. अथ खो आयस्मा सारिपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘सकलमिदं, भन्ते, ब्रह्मचरियं, यदिदं – कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता’’ति.
‘‘साधु ¶ साधु, सारिपुत्त! सकलमिदं, सारिपुत्त, ब्रह्मचरियं, यदिदं – कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता. कल्याणमित्तस्सेतं, सारिपुत्त, भिक्खुनो पाटिकङ्खं कल्याणसहायस्स कल्याणसम्पवङ्कस्स – अरियं अट्ठङ्गिकं मग्गं भावेस्सति, अरियं अट्ठङ्गिकं मग्गं ¶ बहुलीकरिस्सति. कथञ्च, सारिपुत्त, भिक्खु कल्याणमित्तो कल्याणसहायो कल्याणसम्पवङ्को अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति?
‘‘इध, सारिपुत्त, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं ¶ वोस्सग्गपरिणामिं. एवं खो, सारिपुत्त, भिक्खु कल्याणमित्तो कल्याणसहायो कल्याणसम्पवङ्को अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति.
‘‘तदमिनापेतं, सारिपुत्त, परियायेन वेदितब्बं यथा सकलमिदं ब्रह्मचरियं, यदिदं – कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता. ममञ्हि, सारिपुत्त, कल्याणमित्तं आगम्म जातिधम्मा सत्ता जातिया ¶ परिमुच्चन्ति; जराधम्मा सत्ता जराय परिमुच्चन्ति; मरणधम्मा सत्ता मरणेन परिमुच्चन्ति; सोकपरिदेवदुक्खदोमनस्सुपायासधम्मा सत्ता सोकपरिदेवदुक्खदोमनस्सुपायासेहि परिमुच्चन्ति. इमिना खो एतं, सारिपुत्त, परियायेन वेदितब्बं ¶ यथा सकलमिदं ब्रह्मचरियं, यदिदं – कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता’’ति. ततियं.
४. जाणुस्सोणिब्राह्मणसुत्तं
४. सावत्थिनिदानं. अथ खो आयस्मा आनन्दो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि. अद्दसा खो आयस्मा आनन्दो जाणुस्सोणिं ब्राह्मणं सब्बसेतेन वळवाभिरथेन [वळभीरथेन (सी.)] सावत्थिया निय्यायन्तं. सेता सुदं अस्सा युत्ता होन्ति सेतालङ्कारा, सेतो रथो, सेतपरिवारो, सेता रस्मियो, सेता पतोदलट्ठि, सेतं छत्तं, सेतं उण्हीसं ¶ , सेतानि वत्थानि, सेता उपाहना, सेताय सुदं वालबीजनिया बीजीयति. तमेनं जनो दिस्वा एवमाह – ‘‘ब्रह्मं वत, भो, यानं! ब्रह्मयानरूपं वत, भो’’ति!!
अथ खो आयस्मा आनन्दो सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन भगवा तेनुपसङ्कमि ¶ ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच –
‘‘इधाहं, भन्ते, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसिं. अद्दसं ख्वाहं, भन्ते, जाणुस्सोणिं ब्राह्मणं सब्बसेतेन वळवाभिरथेन सावत्थिया निय्यायन्तं. सेता सुदं अस्सा युत्ता होन्ति सेतालङ्कारा, सेतो रथो, सेतपरिवारो, सेता रस्मियो, सेता पतोदलट्ठि, सेतं छत्तं, सेतं उण्हीसं, सेतानि वत्थानि, सेता ¶ उपाहना, सेताय सुदं वालबीजनिया बीजीयति. तमेनं जनो दिस्वा एवमाह – ‘ब्रह्मं वत, भो, यानं! ब्रह्मयानरूपं वत, भो’ति!! सक्का नु खो, भन्ते, इमस्मिं धम्मविनये ब्रह्मयानं पञ्ञापेतु’’न्ति?
‘‘सक्का ¶ , आनन्दा’’ति भगवा अवोच – ‘‘इमस्सेव खो एतं, आनन्द, अरियस्स अट्ठङ्गिकस्स मग्गस्स अधिवचनं – ‘ब्रह्मयानं’ इतिपि, ‘धम्मयानं’ इतिपि, ‘अनुत्तरो सङ्गामविजयो’ इतिपी’’ति.
‘‘सम्मादिट्ठि, आनन्द, भाविता बहुलीकता रागविनयपरियोसाना होति, दोसविनयपरियोसाना होति, मोहविनयपरियोसाना होति. सम्मासङ्कप्पो, आनन्द, भावितो बहुलीकतो रागविनयपरियोसानो होति, दोसविनयपरियोसानो होति, मोहविनयपरियोसानो होति. सम्मावाचा, आनन्द, भाविता बहुलीकता रागविनयपरियोसाना होति, दोस…पे… मोहविनयपरियोसाना होति. सम्माकम्मन्तो, आनन्द, भावितो बहुलीकतो रागविनयपरियोसानो होति, दोस… मोहविनयपरियोसानो होति. सम्माआजीवो, आनन्द, भावितो बहुलीकतो रागविनयपरियोसानो होति, दोस… मोहविनयपरियोसानो होति ¶ . सम्मावायामो, आनन्द, भावितो बहुलीकतो रागविनयपरियोसानो ¶ होति, दोस… मोहविनयपरियोसानो होति. सम्मासति, आनन्द, भाविता बहुलीकता रागविनयपरियोसाना होति, दोस… मोहविनयपरियोसाना होति. सम्मासमाधि, आनन्द, भावितो बहुलीकतो रागविनयपरियोसानो ¶ होति, दोस… मोहविनयपरियोसानो होति.
‘‘इमिना खो एतं, आनन्द, परियायेन वेदितब्बं यथा इमस्सेवेतं अरियस्स अट्ठङ्गिकस्स मग्गस्स अधिवचनं – ‘ब्रह्मयानं’ इतिपि, ‘धम्मयानं’ इतिपि, ‘अनुत्तरो सङ्गामविजयो’ इतिपी’’ति. इदमवोच भगवा. इदं वत्वान सुगतो अथापरं एतदवोच सत्था –
‘‘यस्स सद्धा च पञ्ञा च, धम्मा युत्ता सदा धुरं;
हिरी ईसा मनो योत्तं, सति आरक्खसारथि.
‘‘रथो सीलपरिक्खारो, झानक्खो चक्कवीरियो;
उपेक्खा धुरसमाधि, अनिच्छा परिवारणं.
‘‘अब्यापादो अविहिंसा, विवेको यस्स आवुधं;
तितिक्खा चम्मसन्नाहो [वम्मसन्नाहो (सी.)], योगक्खेमाय वत्तति.
‘‘एतदत्तनि ¶ ¶ सम्भूतं, ब्रह्मयानं अनुत्तरं;
निय्यन्ति धीरा लोकम्हा, अञ्ञदत्थु जयं जय’’न्ति. चतुत्थं;
५. किमत्थियसुत्तं
५. सावत्थिनिदानं. अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु…पे… एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं –
‘‘इध नो, भन्ते, अञ्ञतित्थिया परिब्बाजका अम्हे एवं पुच्छन्ति – ‘किमत्थियं, आवुसो, समणे गोतमे ब्रह्मचरियं वुस्सती’ति? एवं पुट्ठा मयं, भन्ते, तेसं अञ्ञतित्थियानं ¶ परिब्बाजकानं एवं ब्याकरोम – ‘दुक्खस्स खो, आवुसो, परिञ्ञत्थं भगवति ब्रह्मचरियं वुस्सती’ति. कच्चि मयं, भन्ते, एवं पुट्ठा एवं ब्याकरमाना वुत्तवादिनो चेव भगवतो होम, न च भगवन्तं अभूतेन अब्भाचिक्खाम, धम्मस्स चानुधम्मं ¶ ब्याकरोम, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छती’’ति?
‘‘तग्घ तुम्हे, भिक्खवे, एवं पुट्ठा एवं ब्याकरमाना वुत्तवादिनो चेव मे होथ, न च मं अभूतेन अब्भाचिक्खथ, धम्मस्स चानुधम्मं ब्याकरोथ, न च कोचि सहधम्मिको वादानुवादो गारय्हं ठानं आगच्छति. दुक्खस्स हि परिञ्ञत्थं मयि ब्रह्मचरियं वुस्सति. सचे वो, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं पुच्छेय्युं – ‘अत्थि पनावुसो, मग्गो, अत्थि पटिपदा एतस्स दुक्खस्स ¶ परिञ्ञाया’ति, एवं पुट्ठा तुम्हे, भिक्खवे, तेसं अञ्ञतित्थियानं परिब्बाजकानं एवं ब्याकरेय्याथ – ‘अत्थि खो, आवुसो, मग्गो, अत्थि पटिपदा एतस्स दुक्खस्स परिञ्ञाया’’’ति.
‘‘कतमो च, भिक्खवे, मग्गो, कतमा पटिपदा एतस्स दुक्खस्स परिञ्ञायाति? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. अयं, भिक्खवे, मग्गो, अयं पटिपदा एतस्स दुक्खस्स परिञ्ञायाति. एवं पुट्ठा तुम्हे, भिक्खवे, तेसं अञ्ञतित्थियानं परिब्बाजकानं एवं ब्याकरेय्याथा’’ति. पञ्चमं.
६. पठमअञ्ञतरभिक्खुसुत्तं
६. सावत्थिनिदानं ¶ . अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि…पे… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘‘ब्रह्मचरियं, ब्रह्मचरिय’न्ति, भन्ते, वुच्चति. कतमं नु खो, भन्ते, ब्रह्मचरियं, कतमं ब्रह्मचरियपरियोसान’’न्ति?
‘‘अयमेव खो, भिक्खु, अरियो अट्ठङ्गिको मग्गो ब्रह्मचरियं, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि ¶ ¶ . यो खो, भिक्खु, रागक्खयो दोसक्खयो मोहक्खयो – इदं ब्रह्मचरियपरियोसान’’न्ति. छट्ठं.
७. दुतियअञ्ञतरभिक्खुसुत्तं
७. सावत्थिनिदानं. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि…पे… एकमन्तं ¶ निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच –
‘‘‘रागविनयो दोसविनयो मोहविनयो’ति, भन्ते, वुच्चति. किस्स नु खो एतं, भन्ते, अधिवचनं – ‘रागविनयो दोसविनयो मोहविनयो’’’ति? ‘‘निब्बानधातुया खो एतं, भिक्खु, अधिवचनं – ‘रागविनयो दोसविनयो मोहविनयो’ति. आसवानं खयो तेन वुच्चती’’ति.
एवं वुत्ते सो भिक्खु भगवन्तं एतदवोच – ‘‘‘अमतं, अमत’न्ति, भन्ते, वुच्चति. कतमं नु खो, भन्ते, अमतं, कतमो अमतगामिमग्गो’’ति? ‘‘यो खो, भिक्खु, रागक्खयो दोसक्खयो मोहक्खयो – इदं वुच्चति अमतं. अयमेव अरियो अट्ठङ्गिको मग्गो अमतगामिमग्गो, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधी’’ति. सत्तमं.
८. विभङ्गसुत्तं
८. सावत्थिनिदानं. ‘‘अरियं वो, भिक्खवे, अट्ठङ्गिकं मग्गं देसेस्सामि विभजिस्सामि. तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –
‘‘कतमो च, भिक्खवे, अरियो अट्ठङ्गिको मग्गो? सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि.
‘‘कतमा च, भिक्खवे, सम्मादिट्ठि? यं खो, भिक्खवे, दुक्खे ¶ ञाणं, दुक्खसमुदये ञाणं ¶ , दुक्खनिरोधे ¶ ञाणं, दुक्खनिरोधगामिनिया पटिपदाय ञाणं – अयं वुच्चति, भिक्खवे, सम्मादिट्ठि.
‘‘कतमो च, भिक्खवे, सम्मासङ्कप्पो? यो खो, भिक्खवे, नेक्खम्मसङ्कप्पो ¶ , अब्यापादसङ्कप्पो, अविहिंसासङ्कप्पो – अयं वुच्चति, भिक्खवे, सम्मासङ्कप्पो.
‘‘कतमा च, भिक्खवे, सम्मावाचा? या खो, भिक्खवे, मुसावादा वेरमणी, पिसुणाय वाचाय वेरमणी, फरुसाय वाचाय वेरमणी, सम्फप्पलापा वेरमणी – अयं वुच्चति, भिक्खवे, सम्मावाचा.
‘‘कतमो च, भिक्खवे, सम्माकम्मन्तो? या खो, भिक्खवे, पाणातिपाता वेरमणी, अदिन्नादाना वेरमणी, अब्रह्मचरिया वेरमणी – अयं वुच्चति, भिक्खवे, सम्माकम्मन्तो.
‘‘कतमो च, भिक्खवे, सम्माआजीवो? इध, भिक्खवे, अरियसावको मिच्छाआजीवं पहाय सम्माआजीवेन जीवितं कप्पेति – अयं वुच्चति, भिक्खवे, सम्माआजीवो.
‘‘कतमो च, भिक्खवे, सम्मावायामो? इध, भिक्खवे, भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति, उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति…पे… अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति…पे… उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति – अयं ¶ वुच्चति, भिक्खवे, सम्मावायामो.
‘‘कतमा च, भिक्खवे, सम्मासति? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो ¶ सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; धम्मेसु धम्मानुपस्सी विहरति ¶ आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं – अयं वुच्चति, भिक्खवे, सम्मासति.
‘‘कतमो ¶ च, भिक्खवे, सम्मासमाधि? इध, भिक्खवे, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरति. सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति – अयं वुच्चति, भिक्खवे, सम्मासमाधी’’ति. अट्ठमं.
९. सूकसुत्तं
९. सावत्थिनिदानं ¶ . ‘‘सेय्यथापि, भिक्खवे, सालिसूकं वा यवसूकं वा मिच्छापणिहितं हत्थेन वा पादेन वा अक्कन्तं हत्थं वा पादं वा भिन्दिस्सति [भेच्छति (क.)], लोहितं वा उप्पादेस्सतीति – नेतं ठानं विज्जति. तं किस्स हेतु? मिच्छापणिहितत्ता, भिक्खवे, सूकस्स. एवमेव खो, भिक्खवे, सो वत भिक्खु मिच्छापणिहिताय दिट्ठिया मिच्छापणिहिताय मग्गभावनाय अविज्जं भिन्दिस्सति, विज्जं उप्पादेस्सति, निब्बानं सच्छिकरिस्सतीति – नेतं ठानं विज्जति. तं किस्स हेतु? मिच्छापणिहितत्ता, भिक्खवे, दिट्ठिया.
‘‘सेय्यथापि, भिक्खवे, सालिसूकं वा यवसूकं वा सम्मापणिहितं हत्थेन वा पादेन वा अक्कन्तं हत्थं वा पादं वा भिन्दिस्सति, लोहितं वा उप्पादेस्सतीति – ठानमेतं विज्जति. तं किस्स हेतु? सम्मापणिहितत्ता, भिक्खवे ¶ , सूकस्स. एवमेव खो, भिक्खवे, सो वत भिक्खु सम्मापणिहिताय दिट्ठिया सम्मापणिहिताय मग्गभावनाय अविज्जं ¶ भिन्दिस्सति, विज्जं उप्पादेस्सति, निब्बानं सच्छिकरिस्सतीति – ठानमेतं विज्जति. तं किस्स हेतु? सम्मापणिहितत्ता, भिक्खवे, दिट्ठिया.
‘‘कथञ्च, भिक्खवे, भिक्खु सम्मापणिहिताय दिट्ठिया सम्मापणिहिताय मग्गभावनाय अविज्जं भिन्दति, विज्जं उप्पादेति, निब्बानं सच्छिकरोतीति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं ¶ वोस्सग्गपरिणामिं…पे… सम्मासमाधिं ¶ भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं खो, भिक्खवे, भिक्खु सम्मापणिहिताय दिट्ठिया सम्मापणिहिताय मग्गभावनाय अविज्जं भिन्दति, विज्जं उप्पादेति, निब्बानं सच्छिकरोती’’ति. नवमं.
१०. नन्दियसुत्तं
१०. सावत्थिनिदानं. अथ खो नन्दियो परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो नन्दियो परिब्बाजको भगवन्तं एतदवोच – ‘‘कति नु खो, भो गोतम, धम्मा भाविता बहुलीकता निब्बानङ्गमा होन्ति निब्बानपरायना निब्बानपरियोसाना’’ति?
‘‘अट्ठिमे खो, नन्दिय, धम्मा भाविता बहुलीकता निब्बानङ्गमा होन्ति निब्बानपरायना निब्बानपरियोसाना. कतमे अट्ठ? सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. इमे खो, नन्दिय, अट्ठ धम्मा भाविता बहुलीकता निब्बानङ्गमा होन्ति निब्बानपरायना निब्बानपरियोसाना’’ति. एवं वुत्ते नन्दियो परिब्बाजको भगवन्तं एतदवोच – ‘‘अभिक्कन्तं ¶ , भो गोतम, अभिक्कन्तं, भो गोतम ¶ ¶ …पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. दसमं.
अविज्जावग्गो पठमो.
तस्सुद्दानं –
अविज्जञ्च उपड्ढञ्च, सारिपुत्तो च ब्राह्मणो;
किमत्थियो च द्वे भिक्खू, विभङ्गो सूकनन्दियाति.
२. विहारवग्गो
१. पठमविहारसुत्तं
११. सावत्थिनिदानं ¶ . ‘‘इच्छामहं, भिक्खवे, अड्ढमासं पटिसल्लियितुं. नम्हि केनचि उपसङ्कमितब्बो, अञ्ञत्र एकेन पिण्डपातनीहारकेना’’ति. ‘‘एवं, भन्ते’’ति ¶ खो ते भिक्खू भगवतो पटिस्सुत्वा नास्सुध कोचि भगवन्तं उपसङ्कमति, अञ्ञत्र एकेन पिण्डपातनीहारकेन.
अथ खो भगवा तस्स अड्ढमासस्स अच्चयेन पटिसल्लाना वुट्ठितो भिक्खू आमन्तेसि – ‘‘येन स्वाहं, भिक्खवे, विहारेन पठमाभिसम्बुद्धो विहरामि, तस्स पदेसेन विहासिं. सो एवं पजानामि – ‘मिच्छादिट्ठिपच्चयापि वेदयितं; सम्मादिट्ठिपच्चयापि वेदयितं…पे… ¶ मिच्छासमाधिपच्चयापि वेदयितं; सम्मासमाधिपच्चयापि वेदयितं; छन्दपच्चयापि वेदयितं; वितक्कपच्चयापि वेदयितं; सञ्ञापच्चयापि वेदयितं; छन्दो च अवूपसन्तो होति, वितक्को च अवूपसन्तो होति, सञ्ञा च अवूपसन्ता होति, तप्पच्चयापि वेदयितं; छन्दो ¶ च वूपसन्तो होति, वितक्को च वूपसन्तो होति, सञ्ञा च वूपसन्ता होति, तप्पच्चयापि वेदयितं; अप्पत्तस्स पत्तिया अत्थि आयामं [वायामं (सी. स्या.)], तस्मिम्पि ठाने अनुप्पत्ते तप्पच्चयापि वेदयित’’’न्ति. पठमं.
२. दुतियविहारसुत्तं
१२. सावत्थिनिदानं. ‘‘इच्छामहं, भिक्खवे, तेमासं पटिसल्लियितुं. नम्हि केनचि उपसङ्कमितब्बो, अञ्ञत्र एकेन पिण्डपातनीहारकेना’’ति ¶ . ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पटिस्सुत्वा नास्सुध कोचि भगवन्तं उपसङ्कमति, अञ्ञत्र एकेन पिण्डपातनीहारकेन.
अथ खो भगवा तस्स तेमासस्स अच्चयेन पटिसल्लाना वुट्ठितो भिक्खू आमन्तेसि – ‘‘येन स्वाहं, भिक्खवे, विहारेन पठमाभिसम्बुद्धो विहरामि, तस्स पदेसेन विहासिं. सो एवं पजानामि – ‘मिच्छादिट्ठिपच्चयापि वेदयितं; मिच्छादिट्ठिवूपसमपच्चयापि वेदयितं; सम्मादिट्ठिपच्चयापि वेदयितं; सम्मादिट्ठिवूपसमपच्चयापि वेदयितं…पे… ¶ मिच्छासमाधिपच्चयापि वेदयितं; मिच्छासमाधिवूपसमपच्चयापि वेदयितं, सम्मासमाधिपच्चयापि वेदयितं; सम्मासमाधिवूपसमपच्चयापि वेदयितं; छन्दपच्चयापि वेदयितं; छन्दवूपसमपच्चयापि वेदयितं; वितक्कपच्चयापि वेदयितं; वितक्कवूपसमपच्चयापि वेदयितं; सञ्ञापच्चयापि वेदयितं; सञ्ञावूपसमपच्चयापि वेदयितं; छन्दो च अवूपसन्तो होति, वितक्को च अवूपसन्तो होति, सञ्ञा च अवूपसन्ता होति, तप्पच्चयापि वेदयितं; छन्दो ¶ च वूपसन्तो होति ¶ , वितक्को च वूपसन्तो होति, सञ्ञा च वूपसन्ता होति, तप्पच्चयापि वेदयितं; अप्पत्तस्स पत्तिया अत्थि आयामं [वायामं (सी. स्या.)], तस्मिम्पि ठाने अनुप्पत्ते तप्पच्चयापि वेदयित’’’न्ति. दुतियं.
३. सेक्खसुत्तं
१३. सावत्थिनिदानं. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि…पे… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच ¶ – ‘‘‘सेक्खो, सेक्खो’ति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, सेक्खो होती’’ति?
‘‘इध, भिक्खु, सेक्खाय सम्मादिट्ठिया समन्नागतो होति…पे… सेक्खेन सम्मासमाधिना समन्नागतो होति. एत्तावता खो, भिक्खु, सेक्खो होती’’ति. ततियं.
४. पठमउप्पादसुत्तं
१४. सावत्थिनिदानं. ‘‘अट्ठिमे, भिक्खवे, धम्मा भाविता बहुलीकता अनुप्पन्ना उप्पज्जन्ति, नाञ्ञत्र तथागतस्स पातुभावा अरहतो सम्मासम्बुद्धस्स. कतमे अट्ठ? सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. इमे खो, भिक्खवे, अट्ठ धम्मा भाविता बहुलीकता अनुप्पन्ना उप्पज्जन्ति, नाञ्ञत्र तथागतस्स पातुभावा अरहतो सम्मासम्बुद्धस्सा’’ति. चतुत्थं.
५. दुतियउप्पादसुत्तं
१५. सावत्थिनिदानं ¶ . ‘‘अट्ठिमे, भिक्खवे, धम्मा भाविता बहुलीकता अनुप्पन्ना उप्पज्जन्ति, नाञ्ञत्र सुगतविनया. कतमे अट्ठ? सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि ¶ . इमे खो, भिक्खवे, अट्ठ धम्मा भाविता बहुलीकता अनुप्पन्ना उप्पज्जन्ति, नाञ्ञत्र सुगतविनया’’ति. पञ्चमं.
६. पठमपरिसुद्धसुत्तं
१६. सावत्थिनिदानं. ‘‘अट्ठिमे, भिक्खवे, धम्मा परिसुद्धा परियोदाता अनङ्गणा विगतूपक्किलेसा अनुप्पन्ना उप्पज्जन्ति, नाञ्ञत्र तथागतस्स पातुभावा अरहतो सम्मासम्बुद्धस्स. कतमे अट्ठ? सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. इमे खो, भिक्खवे, अट्ठ धम्मा परिसुद्धा परियोदाता ¶ अनङ्गणा विगतूपक्किलेसा ¶ अनुप्पन्ना उप्पज्जन्ति, नाञ्ञत्र तथागतस्स पातुभावा अरहतो सम्मासम्बुद्धस्सा’’ति. छट्ठं.
७. दुतियपरिसुद्धसुत्तं
१७. सावत्थिनिदानं. ‘‘अट्ठिमे, भिक्खवे, धम्मा परिसुद्धा परियोदाता अनङ्गणा विगतूपक्किलेसा अनुप्पन्ना उप्पज्जन्ति, नाञ्ञत्र सुगतविनया. कतमे अट्ठ? सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. इमे खो, भिक्खवे, अट्ठ धम्मा परिसुद्धा परियोदाता अनङ्गणा विगतूपक्किलेसा अनुप्पन्ना उप्पज्जन्ति, नाञ्ञत्र सुगतविनया’’ति. सत्तमं.
८. पठमकुक्कुटारामसुत्तं
१८. एवं मे सुतं – एकं समयं आयस्मा च आनन्दो आयस्मा च भद्दो पाटलिपुत्ते विहरन्ति कुक्कुटारामे. अथ खो आयस्मा भद्दो सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता आनन्देन सद्धिं सम्मोदि. सम्मोदनीयं ¶ कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा भद्दो आयस्मन्तं आनन्दं एतदवोच –
‘‘‘अब्रह्मचरियं, अब्रह्मचरिय’न्ति, आवुसो आनन्द, वुच्चति. कतमं नु खो, आवुसो, अब्रह्मचरिय’’न्ति? ‘‘साधु ¶ साधु, आवुसो भद्द! भद्दको खो ते, आवुसो भद्द, उम्मङ्गो, भद्दकं पटिभानं, कल्याणी परिपुच्छा. एवञ्हि त्वं, आवुसो भद्द, पुच्छसि – ‘अब्रह्मचरियं, अब्रह्मचरियन्ति, आवुसो आनन्द, वुच्चति. कतमं नु खो, आवुसो, अब्रह्मचरिय’’’न्ति? ‘‘एवमावुसो’’ति. ‘‘अयमेव खो ¶ , आवुसो, अट्ठङ्गिको मिच्छामग्गो अब्रह्मचरियं, सेय्यथिदं – मिच्छादिट्ठि…पे… मिच्छासमाधी’’ति. अट्ठमं.
९. दुतियकुक्कुटारामसुत्तं
१९. पाटलिपुत्तनिदानं. ‘‘‘ब्रह्मचरियं, ब्रह्मचरिय’न्ति, आवुसो आनन्द, वुच्चति. कतमं नु खो, आवुसो, ब्रह्मचरियं, कतमं ब्रह्मचरियपरियोसान’’न्ति? ‘‘साधु साधु, आवुसो भद्द! भद्दको खो ते, आवुसो भद्द, उम्मङ्गो, भद्दकं पटिभानं, कल्याणी परिपुच्छा. एवञ्हि त्वं, आवुसो भद्द, पुच्छसि – ‘ब्रह्मचरियं, ब्रह्मचरियन्ति, आवुसो आनन्द, वुच्चति. कतमं नु खो, आवुसो ¶ , ब्रह्मचरियं, कतमं ब्रह्मचरियपरियोसान’’’न्ति? ‘‘एवमावुसो’’ति. ‘‘अयमेव खो, आवुसो, अरियो अट्ठङ्गिको मग्गो ब्रह्मचरियं, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. यो खो, आवुसो, रागक्खयो दोसक्खयो मोहक्खयो – इदं ब्रह्मचरियपरियोसान’’न्ति. नवमं.
१०. ततियकुक्कुटारामसुत्तं
२०. पाटलिपुत्तनिदानं. ‘‘‘ब्रह्मचरियं, ब्रह्मचरिय’न्ति, आवुसो आनन्द, वुच्चति. कतमं नु खो, आवुसो, ब्रह्मचरियं, कतमो ब्रह्मचारी, कतमं ब्रह्मचरियपरियोसान’’न्ति? ‘‘साधु ¶ साधु, आवुसो भद्द! भद्दको खो ते, आवुसो भद्द, उम्मङ्गो, भद्दकं पटिभानं, कल्याणी परिपुच्छा. एवञ्हि त्वं, आवुसो भद्द, पुच्छसि – ‘ब्रह्मचरियं, ब्रह्मचरियन्ति, आवुसो ¶ आनन्द, वुच्चति. कतमं नु खो, आवुसो, ब्रह्मचरियं, कतमो ब्रह्मचारी, कतमं ब्रह्मचरियपरियोसान’’’न्ति? ‘‘एवमावुसो’’ति. ‘‘अयमेव खो, आवुसो, अरियो अट्ठङ्गिको ¶ मग्गो ब्रह्मचरियं, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. यो खो, आवुसो, इमिना अरियेन अट्ठङ्गिकेन मग्गेन समन्नागतो – अयं वुच्चति ब्रह्मचारी. यो खो, आवुसो, रागक्खयो दोसक्खयो मोहक्खयो – इदं ब्रह्मचरियपरियोसान’’न्ति. दसमं.
तीणि सुत्तन्तानि एकनिदानानि.विहारवग्गो दुतियो.
तस्सुद्दानं –
द्वे विहारा च सेक्खो च, उप्पादा अपरे दुवे;
परिसुद्धेन द्वे वुत्ता, कुक्कुटारामेन तयोति.
३. मिच्छत्तवग्गो
१. मिच्छत्तसुत्तं
२१. सावत्थिनिदानं ¶ . ‘‘मिच्छत्तञ्च वो, भिक्खवे, देसेस्सामि, सम्मत्तञ्च. तं सुणाथ. कतमञ्च ¶ , भिक्खवे, मिच्छत्तं? सेय्यथिदं – मिच्छादिट्ठि…पे… मिच्छासमाधि ¶ . इदं वुच्चति, भिक्खवे, मिच्छत्तं. कतमञ्च, भिक्खवे, सम्मत्तं? सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. इदं वुच्चति, भिक्खवे, सम्मत्त’’न्ति. पठमं.
२. अकुसलधम्मसुत्तं
२२. सावत्थिनिदानं. ‘‘अकुसले च खो, भिक्खवे, धम्मे देसेस्सामि, कुसले च धम्मे. तं सुणाथ. कतमे च, भिक्खवे, अकुसला धम्मा? सेय्यथिदं – मिच्छादिट्ठि…पे… मिच्छासमाधि. इमे वुच्चन्ति, भिक्खवे, अकुसला धम्मा. कतमे च, भिक्खवे, कुसला धम्मा ¶ ? सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. इमे वुच्चन्ति, भिक्खवे, कुसला धम्मा’’ति. दुतियं.
३. पठमपटिपदासुत्तं
२३. सावत्थिनिदानं. ‘‘मिच्छापटिपदञ्च वो, भिक्खवे, देसेस्सामि, सम्मापटिपदञ्च. तं सुणाथ. कतमा च, भिक्खवे, मिच्छापटिपदा? सेय्यथिदं – मिच्छादिट्ठि…पे… मिच्छासमाधि. अयं वुच्चति, भिक्खवे, मिच्छापटिपदा. कतमा ¶ च, भिक्खवे, सम्मापटिपदा? सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. अयं वुच्चति, भिक्खवे, सम्मापटिपदा’’ति. ततियं.
४. दुतियपटिपदासुत्तं
२४. सावत्थिनिदानं. ‘‘गिहिनो वाहं, भिक्खवे, पब्बजितस्स वा मिच्छापटिपदं न वण्णेमि. गिहि वा, भिक्खवे, पब्बजितो वा मिच्छापटिपन्नो मिच्छापटिपत्ताधिकरणहेतु ¶ नाराधको होति ञायं धम्मं कुसलं’’.
‘‘कतमा च, भिक्खवे, मिच्छापटिपदा? सेय्यथिदं – मिच्छादिट्ठि…पे… मिच्छासमाधि. अयं वुच्चति, भिक्खवे, मिच्छापटिपदा. गिहिनो वाहं, भिक्खवे, पब्बजितस्स वा मिच्छापटिपदं न वण्णेमि. गिहि वा, भिक्खवे, पब्बजितो वा मिच्छापटिपन्नो मिच्छापटिपत्ताधिकरणहेतु नाराधको होति ञायं धम्मं कुसलं.
‘‘गिहिनो वाहं, भिक्खवे, पब्बजितस्स वा सम्मापटिपदं वण्णेमि. गिहि वा, भिक्खवे, पब्बजितो वा सम्मापटिपन्नो सम्मापटिपत्ताधिकरणहेतु आराधको होति ञायं धम्मं कुसलं. कतमा च, भिक्खवे, सम्मापटिपदा? सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. अयं वुच्चति, भिक्खवे, सम्मापटिपदा. गिहिनो वाहं, भिक्खवे, पब्बजितस्स वा सम्मापटिपदं वण्णेमि. गिहि वा, भिक्खवे ¶ , पब्बजितो वा सम्मापटिपन्नो सम्मापटिपत्ताधिकरणहेतु आराधको होति ञायं धम्मं कुसल’’न्ति. चतुत्थं.
५. पठमअसप्पुरिससुत्तं
२५. सावत्थिनिदानं ¶ . ‘‘असप्पुरिसञ्च वो, भिक्खवे, देसेस्सामि, सप्पुरिसञ्च ¶ . तं सुणाथ. कतमो च, भिक्खवे, असप्पुरिसो? इध, भिक्खवे, एकच्चो मिच्छादिट्ठिको होति, मिच्छासङ्कप्पो, मिच्छावाचो, मिच्छाकम्मन्तो, मिच्छाआजीवो, मिच्छावायामो, मिच्छासति, मिच्छासमाधि – अयं वुच्चति, भिक्खवे, असप्पुरिसो’’.
‘‘कतमो च, भिक्खवे, सप्पुरिसो? इध, भिक्खवे, एकच्चो सम्मादिट्ठिको होति, सम्मासङ्कप्पो, सम्मावाचो, सम्माकम्मन्तो ¶ , सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि – अयं वुच्चति, भिक्खवे, सप्पुरिसो’’ति. पञ्चमं.
६. दुतियअसप्पुरिससुत्तं
२६. सावत्थिनिदानं. ‘‘असप्पुरिसञ्च वो, भिक्खवे, देसेस्सामि, असप्पुरिसेन असप्पुरिसतरञ्च. सप्पुरिसञ्च वो, भिक्खवे, देसेस्सामि सप्पुरिसेन सप्पुरिसतरञ्च. तं सुणाथ. कतमो च, भिक्खवे, असप्पुरिसो? इध, भिक्खवे, एकच्चो मिच्छादिट्ठिको होति…पे… मिच्छासमाधि – अयं वुच्चति, भिक्खवे, असप्पुरिसो’’.
‘‘कतमो च, भिक्खवे, असप्पुरिसेन असप्पुरिसतरो? इध, भिक्खवे, एकच्चो मिच्छादिट्ठिको होति…पे… मिच्छासमाधि, मिच्छाञाणी, मिच्छाविमुत्ति – अयं वुच्चति, भिक्खवे, असप्पुरिसेन असप्पुरिसतरो.
‘‘कतमो च, भिक्खवे, सप्पुरिसो? इध, भिक्खवे, एकच्चो सम्मादिट्ठिको ¶ होति…पे… सम्मासमाधि – अयं वुच्चति, भिक्खवे, सप्पुरिसो.
‘‘कतमो च, भिक्खवे, सप्पुरिसेन सप्पुरिसतरो? इध, भिक्खवे, एकच्चो सम्मादिट्ठिको होति…पे… सम्मासमाधि, सम्माञाणी, सम्माविमुत्ति – अयं वुच्चति, भिक्खवे, सप्पुरिसेन सप्पुरिसतरो’’ति. छट्ठं.
७. कुम्भसुत्तं
२७. सावत्थिनिदानं ¶ ¶ . ‘‘सेय्यथापि, भिक्खवे, कुम्भो अनाधारो सुप्पवत्तियो होति, साधारो दुप्पवत्तियो होति; एवमेव खो, भिक्खवे, चित्तं अनाधारं सुप्पवत्तियं होति, साधारं दुप्पवत्तियं होति. को ¶ च, भिक्खवे, चित्तस्स आधारो? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. अयं चित्तस्स आधारो. सेय्यथापि, भिक्खवे, कुम्भो अनाधारो सुप्पवत्तियो होति, साधारो दुप्पवत्तियो होति; एवमेव खो, भिक्खवे, चित्तं अनाधारं सुप्पवत्तियं होति, साधारं दुप्पवत्तियं होती’’ति. सत्तमं.
८. समाधिसुत्तं
२८. सावत्थिनिदानं. ‘‘अरियं वो, भिक्खवे, सम्मासमाधिं देसेस्सामि सउपनिसं सपरिक्खारं. तं सुणाथ. कतमो च, भिक्खवे, अरियो सम्मासमाधि सउपनिसो सपरिक्खारो? सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासति [सम्मासमाधि (सी. स्या. कं. क.)]. या ¶ खो, भिक्खवे, इमेहि सत्तहङ्गेहि चित्तस्स एकग्गता सपरिक्खारता [सपरिक्खता (सी. पी.)] – अयं वुच्चति, भिक्खवे, अरियो सम्मासमाधि सउपनिसो इतिपि सपरिक्खारो इतिपी’’ति. अट्ठमं.
९. वेदनासुत्तं
२९. सावत्थिनिदानं. ‘‘तिस्सो इमा, भिक्खवे, वेदना. कतमा तिस्सो? सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा खो, भिक्खवे, तिस्सो वेदना. इमासं खो, भिक्खवे, तिस्सन्नं वेदनानं परिञ्ञाय अरियो अट्ठङ्गिको मग्गो भावेतब्बो. कतमो अरियो अट्ठङ्गिको मग्गो? सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि ¶ . इमासं खो, भिक्खवे, तिस्सन्नं वेदनानं परिञ्ञाय अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति. नवमं.
१०. उत्तियसुत्तं
३०. सावत्थिनिदानं ¶ . अथ खो आयस्मा उत्तियो येन भगवा तेनुपसङ्कमि…पे… एकमन्तं निसिन्नो खो आयस्मा उत्तियो भगवन्तं एतदवोच – ‘‘इध मय्हं, भन्ते, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को ¶ उदपादि – ‘पञ्च कामगुणा वुत्ता भगवता. कतमे नु खो पञ्च कामगुणा वुत्ता भगवता’’’ति? ‘‘साधु साधु, उत्तिय! पञ्चिमे खो, उत्तिय, कामगुणा वुत्ता मया. कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्ञेय्या सद्दा…पे… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या ¶ फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया – इमे खो, उत्तिय, पञ्च कामगुणा वुत्ता मया. इमेसं खो, उत्तिय, पञ्चन्नं कामगुणानं पहानाय अरियो अट्ठङ्गिको मग्गो भावेतब्बो. कतमो अरियो अट्ठङ्गिको मग्गो? सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. इमेसं खो, उत्तिय, पञ्चन्नं कामगुणानं पहानाय अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति. दसमं.
मिच्छत्तवग्गो ततियो.
तस्सुद्दानं –
मिच्छत्तं अकुसलं धम्मं, दुवे पटिपदापि च;
असप्पुरिसेन द्वे कुम्भो, समाधि वेदनुत्तियेनाति.
४. पटिपत्तिवग्गो
१. पठमपटिपत्तिसुत्तं
३१. सावत्थिनिदानं ¶ ¶ . ‘‘मिच्छापटिपत्तिञ्च वो, भिक्खवे, देसेस्सामि, सम्मापटिपत्तिञ्च ¶ . तं सुणाथ. कतमा च, भिक्खवे, मिच्छापटिपत्ति? सेय्यथिदं – मिच्छादिट्ठि…पे… मिच्छासमाधि. अयं वुच्चति, भिक्खवे, मिच्छापटिपत्ति. कतमा च, भिक्खवे, सम्मापटिपत्ति? सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. अयं वुच्चति, भिक्खवे, सम्मापटिपत्ती’’ति. पठमं.
२. दुतियपटिपत्तिसुत्तं
३२. सावत्थिनिदानं. ‘‘मिच्छापटिपन्नञ्च वो, भिक्खवे, देसेस्सामि, सम्मापटिपन्नञ्च. तं सुणाथ. कतमो च, भिक्खवे, मिच्छापटिपन्नो? इध, भिक्खवे, एकच्चो मिच्छादिट्ठिको होति…पे… मिच्छासमाधि – अयं वुच्चति, भिक्खवे ¶ , मिच्छापटिपन्नो. कतमो च, भिक्खवे, सम्मापटिपन्नो? इध, भिक्खवे, एकच्चो सम्मादिट्ठिको होति…पे… सम्मासमाधि – अयं वुच्चति, भिक्खवे, सम्मापटिपन्नो’’ति. दुतियं.
३. विरद्धसुत्तं
३३. सावत्थिनिदानं. ‘‘येसं केसञ्चि, भिक्खवे, अरियो अट्ठङ्गिको मग्गो विरद्धो, विरद्धो तेसं अरियो अट्ठङ्गिको मग्गो सम्मा दुक्खक्खयगामी. येसं केसञ्चि, भिक्खवे, अरियो अट्ठङ्गिको मग्गो आरद्धो, आरद्धो तेसं अरियो अट्ठङ्गिको मग्गो सम्मा दुक्खक्खयगामी. कतमो ¶ ¶ च, भिक्खवे, अरियो अट्ठङ्गिको मग्गो? सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. येसं केसञ्चि, भिक्खवे, अयं अरियो अट्ठङ्गिको मग्गो विरद्धो, विरद्धो तेसं अरियो अट्ठङ्गिको मग्गो सम्मा दुक्खक्खयगामी. येसं केसञ्चि, भिक्खवे, अयं अरियो अट्ठङ्गिको मग्गो आरद्धो, आरद्धो तेसं अरियो अट्ठङ्गिको मग्गो सम्मा दुक्खक्खयगामी’’ति. ततियं.
४. पारङ्गमसुत्तं
३४. सावत्थिनिदानं. ‘‘अट्ठिमे, भिक्खवे, धम्मा भाविता बहुलीकता अपारा पारं गमनाय ¶ संवत्तन्ति. कतमे अट्ठ? सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. इमे खो, भिक्खवे, अट्ठ धम्मा भाविता बहुलीकता अपारा पारं गमनाय संवत्तन्ती’’ति.
इदमवोच भगवा. इदं वत्वान सुगतो अथापरं एतदवोच सत्था –
‘‘अप्पका ते मनुस्सेसु, ये जना पारगामिनो;
अथायं इतरा पजा, तीरमेवानुधावति.
‘‘ये च खो सम्मदक्खाते, धम्मे धम्मानुवत्तिनो;
ते जना पारमेस्सन्ति, मच्चुधेय्यं सुदुत्तरं.
‘‘कण्हं धम्मं विप्पहाय, सुक्कं भावेथ पण्डितो;
ओका अनोकमागम्म, विवेके यत्थ दूरमं.
‘‘तत्राभिरतिमिच्छेय्य, हित्वा कामे अकिञ्चनो;
परियोदपेय्य अत्तानं, चित्तक्लेसेहि पण्डितो.
‘‘येसं ¶ ¶ सम्बोधियङ्गेसु, सम्मा चित्तं सुभावितं;
आदानपटिनिस्सग्गे, अनुपादाय ये रता;
खीणासवा जुतिमन्तो, ते लोके परिनिब्बुता’’ति. चतुत्थं;
५. पठमसामञ्ञसुत्तं
३५. सावत्थिनिदानं ¶ . ‘‘सामञ्ञञ्च वो, भिक्खवे, देसेस्सामि, सामञ्ञफलानि च. तं सुणाथ. कतमञ्च, भिक्खवे, सामञ्ञं? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. इदं वुच्चति, भिक्खवे, सामञ्ञं. कतमानि च, भिक्खवे, सामञ्ञफलानि? सोतापत्तिफलं, सकदागामिफलं, अनागामिफलं, अरहत्तफलं – इमानि वुच्चन्ति, भिक्खवे, सामञ्ञफलानी’’ति. पञ्चमं.
६. दुतियसामञ्ञसुत्तं
३६. सावत्थिनिदानं ¶ . ‘‘सामञ्ञञ्च वो, भिक्खवे, देसेस्सामि, सामञ्ञत्थञ्च. तं सुणाथ. कतमञ्च खो, भिक्खवे, सामञ्ञं? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. इदं वुच्चति, भिक्खवे, सामञ्ञं. कतमो च, भिक्खवे, सामञ्ञत्थो? यो खो, भिक्खवे, रागक्खयो दोसक्खयो मोहक्खयो – अयं वुच्चति, भिक्खवे, सामञ्ञत्थो’’ति. छट्ठं.
७. पठमब्रह्मञ्ञसुत्तं
३७. सावत्थिनिदानं. ‘‘ब्रह्मञ्ञञ्च वो, भिक्खवे, देसेस्सामि, ब्रह्मञ्ञफलानि च. तं सुणाथ. कतमञ्च खो, भिक्खवे, ब्रह्मञ्ञं? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. इदं वुच्चति, भिक्खवे, ब्रह्मञ्ञं. कतमानि च, भिक्खवे, ब्रह्मञ्ञफलानि ¶ ? सोतापत्तिफलं ¶ , सकदागामिफलं, अनागामिफलं, अरहत्तफलं – इमानि वुच्चन्ति, भिक्खवे, ब्रह्मञ्ञफलानी’’ति. सत्तमं.
८. दुतियब्रह्मञ्ञसुत्तं
३८. सावत्थिनिदानं. ‘‘ब्रह्मञ्ञञ्च वो, भिक्खवे, देसेस्सामि, ब्रह्मञ्ञत्थञ्च. तं सुणाथ. कतमञ्च, भिक्खवे, ब्रह्मञ्ञं? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. इदं वुच्चति, भिक्खवे, ब्रह्मञ्ञं. कतमो ¶ च, भिक्खवे, ब्रह्मञ्ञत्थो? यो खो, भिक्खवे, रागक्खयो दोसक्खयो मोहक्खयो – अयं वुच्चति, भिक्खवे, ब्रह्मञ्ञत्थो’’ति. अट्ठमं.
९. पठमब्रह्मचरियसुत्तं
३९. सावत्थिनिदानं. ‘‘ब्रह्मचरियञ्च वो, भिक्खवे, देसेस्सामि, ब्रह्मचरियफलानि च. तं सुणाथ. कतमञ्च, भिक्खवे, ब्रह्मचरियं? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं ¶ – सम्मादिट्ठि…पे… सम्मासमाधि. इदं वुच्चति, भिक्खवे, ब्रह्मचरियं. कतमानि ¶ च, भिक्खवे, ब्रह्मचरियफलानि? सोतापत्तिफलं, सकदागामिफलं, अनागामिफलं, अरहत्तफलं – इमानि वुच्चन्ति, भिक्खवे, ब्रह्मचरियफलानी’’ति. नवमं.
१०. दुतियब्रह्मचरियसुत्तं
४०. सावत्थिनिदानं. ‘‘ब्रह्मचरियञ्च वो, भिक्खवे, देसेस्सामि, ब्रह्मचरियत्थञ्च. तं सुणाथ. कतमञ्च, भिक्खवे, ब्रह्मचरियं? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. इदं वुच्चति, भिक्खवे, ब्रह्मचरियं. कतमो ¶ च, भिक्खवे, ब्रह्मचरियत्थो? यो खो, भिक्खवे, रागक्खयो दोसक्खयो मोहक्खयो – अयं वुच्चति, भिक्खवे, ब्रह्मचरियत्थो’’ति. दसमं.
पटिपत्तिवग्गो चतुत्थो.
तस्सुद्दानं –
पटिपत्ति पटिपन्नो च, विरद्धञ्च पारंगमा;
सामञ्ञेन च द्वे वुत्ता, ब्रह्मञ्ञा अपरे दुवे;
ब्रह्मचरियेन द्वे वुत्ता, वग्गो तेन पवुच्चतीति.
५. अञ्ञतित्थियपेय्यालवग्गो
१. रागविरागसुत्तं
४१. सावत्थिनिदानं ¶ . ‘‘सचे वो, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं पुच्छेय्युं – ‘किमत्थियं, आवुसो, समणे गोतमे ब्रह्मचरियं वुस्सती’ति, एवं ¶ पुट्ठा तुम्हे, भिक्खवे, तेसं अञ्ञतित्थियानं परिब्बाजकानं एवं ब्याकरेय्याथ – ‘रागविरागत्थं खो, आवुसो, भगवति ब्रह्मचरियं वुस्सती’ति. सचे पन वो, भिक्खवे, अञ्ञतित्थिया परिब्बाजका ¶ एवं पुच्छेय्युं – ‘अत्थि पनावुसो, मग्गो, अत्थि पटिपदा रागविरागाया’ति, एवं पुट्ठा तुम्हे, भिक्खवे, तेसं अञ्ञतित्थियानं परिब्बाजकानं एवं ब्याकरेय्याथ – ‘अत्थि खो, आवुसो, मग्गो, अत्थि पटिपदा रागविरागाया’ति. कतमो च, भिक्खवे, मग्गो, कतमा च पटिपदा रागविरागाय ¶ ? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. अयं, भिक्खवे, मग्गो, अयं पटिपदा रागविरागायाति. एवं पुट्ठा तुम्हे, भिक्खवे, तेसं अञ्ञतित्थियानं परिब्बाजकानं एवं ब्याकरेय्याथा’’ति. पठमं.
२-७. संयोजनप्पहानादिसुत्तछक्कं
४२-४७. ‘‘सचे वो, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं पुच्छेय्युं – ‘किमत्थियं, आवुसो, समणे गोतमे ब्रह्मचरियं वुस्सती’ति, एवं पुट्ठा तुम्हे, भिक्खवे, तेसं अञ्ञतित्थियानं ¶ परिब्बाजकानं एवं ब्याकरेय्याथ – ‘संयोजनप्पहानत्थं खो, आवुसो, भगवति ब्रह्मचरियं वुस्सती’ति…पे… ‘अनुसयसमुग्घातनत्थं खो, आवुसो, भगवति ब्रह्मचरियं वुस्सती’ति…पे… ‘अद्धानपरिञ्ञत्थं खो, आवुसो, भगवति ब्रह्मचरियं वुस्सती’ति…पे… ‘आसवानं खयत्थं खो, आवुसो, भगवति ब्रह्मचरियं वुस्सती’ति…पे… ‘विज्जाविमुत्तिफलसच्छिकिरियत्थं खो, आवुसो, भगवति ब्रह्मचरियं वुस्सती’ति…पे… ‘ञाणदस्सनत्थं खो, आवुसो, भगवति ब्रह्मचरियं वुस्सती’ति…पे…. सत्तमं.
८. अनुपादापरिनिब्बानसुत्तं
४८. सावत्थिनिदानं. ‘‘सचे ¶ वो, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं पुच्छेय्युं – ‘किमत्थियं, आवुसो, समणे गोतमे ब्रह्मचरियं वुस्सती’ति, एवं पुट्ठा तुम्हे, भिक्खवे, तेसं अञ्ञतित्थियानं परिब्बाजकानं एवं ब्याकरेय्याथ – ‘अनुपादापरिनिब्बानत्थं खो, आवुसो, भगवति ब्रह्मचरियं वुस्सती’ति. सचे पन वो, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं पुच्छेय्युं – ‘अत्थि पनावुसो, मग्गो, अत्थि पटिपदा अनुपादापरिनिब्बानाया’ति, एवं पुट्ठा तुम्हे, भिक्खवे, तेसं अञ्ञतित्थियानं ¶ परिब्बाजकानं एवं ब्याकरेय्याथ ¶ – ‘अत्थि खो, आवुसो, मग्गो, अत्थि पटिपदा अनुपादापरिनिब्बानाया’ति ¶ . कतमो च, भिक्खवे, मग्गो, कतमा च पटिपदा अनुपादापरिनिब्बानाय? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे… सम्मासमाधि. अयं, भिक्खवे, मग्गो, अयं पटिपदा अनुपादापरिनिब्बानायाति. एवं पुट्ठा तुम्हे, भिक्खवे, तेसं अञ्ञतित्थियानं परिब्बाजकानं एवं ब्याकरेय्याथा’’ति. अट्ठमं.
अञ्ञतित्थियपेय्यालवग्गो पञ्चमो.
तस्सुद्दानं –
विरागसंयोजनं अनुसयं, अद्धानं आसवा खया;
विज्जाविमुत्तिञाणञ्च, अनुपादाय अट्ठमी.
६. सूरियपेय्यालवग्गो
१. कल्याणमित्तसुत्तं
४९. सावत्थिनिदानं ¶ . ‘‘सूरियस्स, भिक्खवे, उदयतो एतं पुब्बङ्गमं एतं पुब्बनिमित्तं, यदिदं – अरुणुग्गं; एवमेव खो, भिक्खवे ¶ , भिक्खुनो अरियस्स अट्ठङ्गिकस्स मग्गस्स उप्पादाय एतं पुब्बङ्गमं एतं पुब्बनिमित्तं, यदिदं – कल्याणमित्तता. कल्याणमित्तस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – अरियं अट्ठङ्गिकं मग्गं भावेस्सति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सति. कथञ्च, भिक्खवे, भिक्खु कल्याणमित्तो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… ¶ सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं खो, भिक्खवे, भिक्खु कल्याणमित्तो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोती’’ति. पठमं.
२-६. सीलसम्पदादिसुत्तपञ्चकं
५०-५४. ‘‘सूरियस्स, भिक्खवे, उदयतो एतं पुब्बङ्गमं एतं पुब्बनिमित्तं, यदिदं – अरुणुग्गं; एवमेव खो, भिक्खवे, भिक्खुनो अरियस्स अट्ठङ्गिकस्स मग्गस्स उप्पादाय ¶ एतं पुब्बङ्गमं एतं पुब्बनिमित्तं, यदिदं – सीलसम्पदा. सीलसम्पन्नस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं… यदिदं ¶ – छन्दसम्पदा… यदिदं – अत्तसम्पदा… यदिदं – दिट्ठिसम्पदा… यदिदं – अप्पमादसम्पदा…. छट्ठं.
७. योनिसोमनसिकारसम्पदासुत्तं
५५. ‘‘सूरियस्स ¶ , भिक्खवे, उदयतो एतं पुब्बङ्गमं एतं पुब्बनिमित्तं, यदिदं – अरुणुग्गं; एवमेव खो, भिक्खवे, भिक्खुनो अरियस्स अट्ठङ्गिकस्स मग्गस्स उप्पादाय एतं पुब्बङ्गमं एतं पुब्बनिम्मित्तं, यदिदं – योनिसोमनसिकारसम्पदा. योनिसोमनसिकारसम्पन्नस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – अरियं अट्ठङ्गिकं मग्गं भावेस्सति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सति. कथञ्च, भिक्खवे, भिक्खु योनिसोमनसिकारसम्पन्नो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं खो, भिक्खवे, भिक्खु योनिसोमनसिकारसम्पन्नो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोती’’ति. सत्तमं.
१. कल्याणमित्तसुत्तं
५६. ‘‘सूरियस्स ¶ , भिक्खवे, उदयतो एतं पुब्बङ्गमं एतं पुब्बनिमित्तं, यदिदं – अरुणुग्गं; एवमेव खो, भिक्खवे, भिक्खुनो अरियस्स अट्ठङ्गिकस्स मग्गस्स उप्पादाय एतं पुब्बङ्गमं एतं पुब्बनिमित्तं ¶ , यदिदं – कल्याणमित्तता. कल्याणमित्तस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – अरियं अट्ठङ्गिकं मग्गं भावेस्सति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सति. कथञ्च, भिक्खवे, भिक्खु कल्याणमित्तो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं…पे… सम्मासमाधिं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं. एवं खो, भिक्खवे, भिक्खु कल्याणमित्तो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोती’’ति. पठमं.
२-६. सीलसम्पदादिसुत्तपञ्चकं
५७-६१. ‘‘सूरियस्स ¶ , भिक्खवे, उदयतो एतं पुब्बङ्गमं एतं पुब्बनिमित्तं, यदिदं – अरुणुग्गं; एवमेव खो, भिक्खवे, भिक्खुनो अरियस्स अट्ठङ्गिकस्स मग्गस्स उप्पादाय एतं पुब्बङ्गमं एतं पुब्बनिमित्तं, यदिदं – सीलसम्पदा…पे… यदिदं ¶ – छन्दसम्पदा…पे… यदिदं – अत्तसम्पदा…पे… यदिदं – दिट्ठिसम्पदा…पे… यदिदं – अप्पमादसम्पदा…पे…. छट्ठं.
७. योनिसोमनसिकारसम्पदासुत्तं
६२. ‘‘यदिदं ¶ – योनिसोमनसिकारसम्पदा. योनिसोमनसिकारसम्पन्नस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – अरियं अट्ठङ्गिकं मग्गं भावेस्सति, अरियं अट्ठङ्गिकं ¶ मग्गं बहुलीकरिस्सति. कथञ्च, भिक्खवे, भिक्खु योनिसोमनसिकारसम्पन्नो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं…पे… सम्मासमाधिं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं. एवं खो, भिक्खवे, भिक्खु योनिसोमनसिकारसम्पन्नो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोती’’ति. सत्तमं.
सूरियपेय्यालवग्गो छट्ठो.
तस्सुद्दानं –
कल्याणमित्तं सीलञ्च, छन्दो च अत्तसम्पदा;
दिट्ठि च अप्पमादो च, योनिसो भवति सत्तमं.
७. एकधम्मपेय्यालवग्गो
१. कल्याणमित्तसुत्तं
६३. सावत्थिनिदानं ¶ . ‘‘एकधम्मो, भिक्खवे, बहूपकारो अरियस्स अट्ठङ्गिकस्स मग्गस्स उप्पादाय. कतमो एकधम्मो? यदिदं – कल्याणमित्तता. कल्याणमित्तस्सेतं ¶ ¶ , भिक्खवे, भिक्खुनो पाटिकङ्खं – अरियं अट्ठङ्गिकं मग्गं भावेस्सति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सति. कथञ्च, भिक्खवे, भिक्खु कल्याणमित्तो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… सम्मासमाधिं भावेति विवेकनिस्सितं ¶ विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं खो, भिक्खवे, भिक्खु कल्याणमित्तो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोती’’ति. पठमं.
२-६. सीलसम्पदादिसुत्तपञ्चकं
६४-६८. ‘‘एकधम्मो, भिक्खवे, बहूपकारो अरियस्स अट्ठङ्गिकस्स मग्गस्स उप्पादाय. कतमो एकधम्मो? यदिदं – सीलसम्पदा…पे… यदिदं – छन्दसम्पदा…पे… यदिदं – अत्तसम्पदा…पे… यदिदं – दिट्ठिसम्पदा…पे… यदिदं ¶ – अप्पमादसम्पदा…पे…. छट्ठं.
७. योनिसोमनसिकारसम्पदासुत्तं
६९. ‘‘यदिदं – योनिसोमनसिकारसम्पदा. योनिसोमनसिकारसम्पन्नस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – अरियं अट्ठङ्गिकं मग्गं भावेस्सति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सति. कथञ्च, भिक्खवे, भिक्खु ¶ योनिसोमनसिकारसम्पन्नो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं खो, भिक्खवे, भिक्खु योनिसोमनसिकारसम्पन्नो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोती’’ति. सत्तमं.
१. कल्याणमित्तसुत्तं
७०. सावत्थिनिदानं. ‘‘एकधम्मो, भिक्खवे, बहूपकारो अरियस्स अट्ठङ्गिकस्स मग्गस्स उप्पादाय. कतमो एकधम्मो? यदिदं – कल्याणमित्तता. कल्याणमित्तस्सेतं ¶ , भिक्खवे, भिक्खुनो पाटिकङ्खं – अरियं अट्ठङ्गिकं मग्गं भावेस्सति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सति. कथञ्च, भिक्खवे, भिक्खु कल्याणमित्तो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं ¶ अट्ठङ्गिकं मग्गं बहुलीकरोति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं ¶ मोहविनयपरियोसानं…पे… सम्मासमाधिं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं. एवं खो, भिक्खवे, भिक्खु कल्याणमित्तो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोती’’ति. पठमं.
२-६. सीलसम्पदादिसुत्तपञ्चकं
७१-७५. सावत्थिनिदानं. ‘‘एकधम्मो, भिक्खवे, बहूपकारो अरियस्स अट्ठङ्गिकस्स मग्गस्स उप्पादाय. कतमो एकधम्मो? यदिदं – सीलसम्पदा…पे… यदिदं – छन्दसम्पदा…पे… यदिदं – अत्तसम्पदा…पे… यदिदं – दिट्ठिसम्पदा…पे… यदिदं ¶ – अप्पमादसम्पदा…पे…. छट्ठं.
७. योनिसोमनसिकारसम्पदासुत्तं
७६. ‘‘यदिदं – योनिसोमनसिकारसम्पदा. योनिसोमनसिकारसम्पन्नस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – अरियं अट्ठङ्गिकं मग्गं भावेस्सति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सति. कथञ्च, भिक्खवे, भिक्खु योनिसोमनसिकारसम्पन्नो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति…पे… सम्मासमाधिं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं. एवं खो, भिक्खवे, भिक्खु योनिसोमनसिकारसम्पन्नो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोती’’ति. सत्तमं.
एकधम्मपेय्यालवग्गो सत्तमो.
तस्सुद्दानं –
कल्याणमित्तं ¶ सीलञ्च, छन्दो च अत्तसम्पदा;
दिट्ठि च अप्पमादो च, योनिसो भवति सत्तमं.
८. दुतियएकधम्मपेय्यालवग्गो
१. कल्याणमित्तसुत्तं
७७. सावत्थिनिदानं ¶ ¶ ¶ . ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, येन अनुप्पन्नो वा अरियो अट्ठङ्गिको मग्गो उप्पज्जति, उप्पन्नो वा अरियो अट्ठङ्गिको मग्गो भावनापारिपूरिं गच्छति, यथयिदं, भिक्खवे, कल्याणमित्तता. कल्याणमित्तस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – अरियं अट्ठङ्गिकं मग्गं भावेस्सति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सति. कथञ्च, भिक्खवे, भिक्खु कल्याणमित्तो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इध ¶ , भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं…पे… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं खो, भिक्खवे, भिक्खु कल्याणमित्तो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोती’’ति. पठमं.
२-६. सीलसम्पदादिसुत्तपञ्चकं
७८-८२. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, येन अनुप्पन्नो वा अरियो अट्ठङ्गिको मग्गो उप्पज्जति, उप्पन्नो वा अरियो अट्ठङ्गिको मग्गो भावनापारिपूरिं गच्छति, यथयिदं ¶ , भिक्खवे, सीलसम्पदा…पे… यथयिदं, भिक्खवे, छन्दसम्पदा…पे… यथयिदं, भिक्खवे, अत्तसम्पदा…पे… यथयिदं, भिक्खवे, दिट्ठिसम्पदा…पे… यथयिदं, भिक्खवे, अप्पमादसम्पदा…पे…. छट्ठं.
७. योनिसोमनसिकारसम्पदासुत्तं
८३. ‘‘यथयिदं ¶ , भिक्खवे, योनिसोमनसिकारसम्पदा. योनिसोमनसिकारसम्पन्नस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – अरियं अट्ठङ्गिकं मग्गं भावेस्सति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सति. कथञ्च, भिक्खवे, भिक्खु योनिसोमनसिकारसम्पन्नो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं…पे… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं खो, भिक्खवे, भिक्खु ¶ योनिसोमनसिकारसम्पन्नो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोती’’ति. सत्तमं.
१. कल्याणमित्तसुत्तं
८४. ‘‘नाहं ¶ , भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, येन अनुप्पन्नो वा अरियो अट्ठङ्गिको मग्गो उप्पज्जति, उप्पन्नो वा अरियो अट्ठङ्गिको मग्गो भावनापारिपूरिं गच्छति, यथयिदं, भिक्खवे, कल्याणमित्तता. कल्याणमित्तस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – अरियं अट्ठङ्गिकं मग्गं भावेस्सति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सति. कथञ्च, भिक्खवे, भिक्खु कल्याणमित्तो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इध, भिक्खवे, भिक्खु ¶ सम्मादिट्ठिं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं…पे… सम्मासमाधिं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं. एवं खो, भिक्खवे, भिक्खु कल्याणमित्तो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोती’’ति. पठमं.
२-६. सीलसम्पदादिसुत्तपञ्चकं
८५-८९. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, येन अनुप्पन्नो वा अरियो अट्ठङ्गिको मग्गो उप्पज्जति, उप्पन्नो वा अरियो अट्ठङ्गिको मग्गो भावनापारिपूरिं गच्छति, यथयिदं, भिक्खवे, सीलसम्पदा…पे… यथयिदं, भिक्खवे, छन्दसम्पदा…पे… यथयिदं, भिक्खवे, अत्तसम्पदा…पे… यथयिदं ¶ , भिक्खवे, दिट्ठिसम्पदा…पे… यथयिदं, भिक्खवे, अप्पमादसम्पदा…पे…. छट्ठं.
७. योनिसोमनसिकारसम्पदासुत्तं
९०. ‘‘यथयिदं, भिक्खवे, योनिसोमनसिकारसम्पदा. योनिसोमनसिकारसम्पन्नस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – अरियं अट्ठङ्गिकं मग्गं भावेस्सति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सति. कथञ्च, भिक्खवे, भिक्खु योनिसोमनसिकारसम्पन्नो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इध ¶ , भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति रागविनयपरियोसानं ¶ दोसविनयपरियोसानं मोहविनयपरियोसानं…पे… सम्मासमाधिं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं. एवं खो ¶ , भिक्खवे, भिक्खु योनिसोमनसिकारसम्पन्नो अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोती’’ति. सत्तमं.
दुतियएकधम्मपेय्यालवग्गो अट्ठमो.
तस्सुद्दानं –
कल्याणमित्तं सीलञ्च, छन्दो च अत्तसम्पदा;
दिट्ठि च अप्पमादो च, योनिसो भवति सत्तमं.
१. गङ्गापेय्यालवग्गो
१. पठमपाचीननिन्नसुत्तं
९१. सावत्थिनिदानं ¶ . ‘‘सेय्यथापि, भिक्खवे, गङ्गा नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो. कथञ्च, भिक्खवे ¶ , भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति. पठमं.
२-५. दुतियादिपाचीननिन्नसुत्तचतुक्कं
९२-९५. ‘‘सेय्यथापि, भिक्खवे, यमुना नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे…पे… सेय्यथापि ¶ , भिक्खवे, अचिरवती नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे…पे… सेय्यथापि, भिक्खवे, सरभू नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे…पे… सेय्यथापि ¶ , भिक्खवे, मही नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे…पे…. पञ्चमं.
६. छट्ठपाचीननिन्नसुत्तं
९६. ‘‘सेय्यथापि ¶ , भिक्खवे, या काचिमा महानदियो, सेय्यथिदं – गङ्गा, यमुना, अचिरवती, सरभू, मही, सब्बा ता पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो. कथञ्च, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं ¶ अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं…पे… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति. छट्ठं.
१. पठमसमुद्दनिन्नसुत्तं
९७. ‘‘सेय्यथापि ¶ , भिक्खवे, गङ्गा नदी समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो. कथञ्च, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं…पे… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति. पठमं.
२-६. दुतियादिसमुद्दनिन्नसुत्तपञ्चकं
९८-१०२. ‘‘सेय्यथापि, भिक्खवे, यमुना नदी समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… सेय्यथापि, भिक्खवे, अचिरवती नदी समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… सेय्यथापि ¶ , भिक्खवे, सरभू नदी समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… सेय्यथापि, भिक्खवे, मही ¶ नदी समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… सेय्यथापि, भिक्खवे, या काचिमा महानदियो, सेय्यथिदं – गङ्गा, यमुना, अचिरवती, सरभू, मही, सब्बा ता समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं ¶ बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो. कथञ्च, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं ¶ मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति. छट्ठं.
गङ्गापेय्यालवग्गो पठमो.
तस्सुद्दानं –
छ पाचीनतो निन्ना, छ निन्ना च समुद्दतो;
एते द्वे छ द्वादस होन्ति, वग्गो तेन पवुच्चतीति;
गङ्गापेय्याली पाचीननिन्नवाचनमग्गी, विवेकनिस्सितं द्वादसकी पठमकी.
२. दुतियगङ्गापेय्यालवग्गो
१. पठमपाचीननिन्नसुत्तं
१०३. ‘‘सेय्यथापि, भिक्खवे, गङ्गा नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो. कथञ्च ¶ , भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति रागविनयपरियोसानं ¶ दोसविनयपरियोसानं मोहविनयपरियोसानं…पे… सम्मासमाधिं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं. एवं खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति. पठमं.
२-६. दुतियादिपाचीननिन्नसुत्तपञ्चकं
१०४. ‘‘सेय्यथापि ¶ , भिक्खवे, यमुना नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… दुतियं.
१०५. ‘‘सेय्यथापि, भिक्खवे, अचिरवती नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… ततियं.
१०६. ‘‘सेय्यथापि, भिक्खवे, सरभू नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… ¶ चतुत्थं.
१०७. ‘‘सेय्यथापि, भिक्खवे, मही नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… पञ्चमं.
१०८. ‘‘सेय्यथापि, भिक्खवे, या काचिमा महानदियो, सेय्यथिदं – गङ्गा, यमुना, अचिरवती, सरभू, मही, सब्बा ता ¶ पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… छट्ठं.
१. पठमसमुद्दनिन्नसुत्तं
१०९. ‘‘सेय्यथापि, भिक्खवे, गङ्गा नदी समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो. कथञ्च, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो ¶ निब्बानपब्भारो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं…पे… सम्मासमाधिं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं. एवं खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति. पठमं.
२-६. दुतियादिसमुद्दनिन्नसुत्तपञ्चकं
११०. ‘‘सेय्यथापि, भिक्खवे, यमुना नदी समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… दुतियं.
१११. ‘‘सेय्यथापि, भिक्खवे, अचिरवती ¶ नदी समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… ततियं.
११२. ‘‘सेय्यथापि ¶ , भिक्खवे, सरभू नदी समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… ¶ चतुत्थं.
११३. ‘‘सेय्यथापि, भिक्खवे, मही नदी समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… पञ्चमं.
११४. ‘‘सेय्यथापि, भिक्खवे, या काचिमा महानदियो, सेय्यथिदं – गङ्गा, यमुना, अचिरवती, सरभू, मही, सब्बा ता समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो. कथञ्च, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं…पे… ¶ सम्मासमाधिं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं. एवं खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति. छट्ठं.
(रागविनयद्वादसकी दुतियकी समुद्दनिन्नन्ति).
१. पठमपाचीननिन्नसुत्तं
११५. ‘‘सेय्यथापि, भिक्खवे, गङ्गा नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु अरियं ¶ अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो. कथञ्च, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति अमतोगधं अमतपरायनं अमतपरियोसानं…पे… सम्मासमाधिं भावेति अमतोगधं अमतपरायनं अमतपरियोसानं. एवं खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति. पठमं.
२-६. दुतियादिपाचीननिन्नसुत्तपञ्चकं
११६. सेय्यथापि ¶ , भिक्खवे, यमुना नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… दुतियं.
११७. ‘‘सेय्यथापि, भिक्खवे, अचिरवती नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा ¶ ; एवमेव खो, भिक्खवे, भिक्खु…पे… ततियं.
११८. ‘‘सेय्यथापि, भिक्खवे, सरभू नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… चतुत्थं.
११९. ‘‘सेय्यथापि, भिक्खवे, मही नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… पञ्चमं.
१२०. ‘‘सेय्यथापि, भिक्खवे, या काचिमा महानदियो, सेय्यथिदं – गङ्गा, यमुना, अचिरवती, सरभू, मही, सब्बा ता पाचीननिन्ना ¶ पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… ¶ छट्ठं.
१. पठमसमुद्दनिन्नसुत्तं
१२१. ‘‘सेय्यथापि, भिक्खवे, गङ्गा नदी समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो. कथञ्च, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो? इध ¶ , भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति अमतोगधं अमतपरायनं अमतपरियोसानं…पे… सम्मासमाधिं भावेति अमतोगधं अमतपरायनं अमतपरियोसानं. एवं खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति. पठमं.
२-६. दुतियादिसमुद्दनिन्नसुत्तपञ्चकं
१२२-१२६. ‘‘सेय्यथापि, भिक्खवे, यमुना नदी समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… सेय्यथापि, भिक्खवे, अचिरवती नदी समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… सेय्यथापि, भिक्खवे, सरभू नदी समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… सेय्यथापि, भिक्खवे, मही नदी समुद्दनिन्ना समुद्दपोणा ¶ समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… सेय्यथापि, भिक्खवे, या काचिमा महानदियो, सेय्यथिदं – गङ्गा ¶ , यमुना, अचिरवती, सरभू, मही, सब्बा ता समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं ¶ अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो. कथञ्च, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति अमतोगधं अमतपरायनं अमतपरियोसानं…पे… सम्मासमाधिं भावेति अमतोगधं अमतपरायनं अमतपरियोसानं. एवं खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति. छट्ठं.
(अमतोगधद्वादसकी ततियकी).
१. पठमपाचीननिन्नसुत्तं
१२७. ‘‘सेय्यथापि, भिक्खवे, गङ्गा नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो. कथञ्च, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो ¶ निब्बानपब्भारो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति निब्बाननिन्नं निब्बानपोणं निब्बानपब्भारं…पे… सम्मासमाधिं भावेति निब्बाननिन्नं निब्बानपोणं निब्बानपब्भारं. एवं खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति. पठमं.
२-६. दुतियादिपाचीननिन्नसुत्तपञ्चकं
१२८-१३२. ‘‘सेय्यथापि ¶ , भिक्खवे, यमुना नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… सेय्यथापि, भिक्खवे, अचिरवती नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… सेय्यथापि, भिक्खवे, सरभू नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… सेय्यथापि, भिक्खवे, मही नदी पाचीननिन्ना पाचीनपोणा ¶ पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… सेय्यथापि, भिक्खवे, या काचिमा महानदियो, सेय्यथिदं – गङ्गा, यमुना, अचिरवती, सरभू, मही, सब्बा ता पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो. कथञ्च, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो ¶ निब्बानपब्भारो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति निब्बाननिन्नं निब्बानपोणं निब्बानपब्भारं…पे… सम्मासमाधिं भावेति निब्बाननिन्नं निब्बानपोणं निब्बानपब्भारं. एवं खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति. छट्ठं.
१. पठमसमुद्दनिन्नसुत्तं
१३३. ‘‘सेय्यथापि, भिक्खवे, गङ्गा नदी समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो. कथञ्च, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति निब्बाननिन्नं निब्बानपोणं निब्बानपब्भारं…पे… सम्मासमाधिं भावेति निब्बाननिन्नं निब्बानपोणं निब्बानपब्भारं. एवं खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति. पठमं.
२-६. दुतियादिसमुद्दनिन्नसुत्तपञ्चकं
१३४-१३८. ‘‘सेय्यथापि ¶ , भिक्खवे, यमुना नदी समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… सेय्यथापि ¶ , भिक्खवे, अचिरवती नदी समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… सेय्यथापि, भिक्खवे, सरभू नदी समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… सेय्यथापि, भिक्खवे, मही नदी समुद्दनिन्ना ¶ समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु…पे… सेय्यथापि, भिक्खवे, या काचिमा महानदियो, सेय्यथिदं – गङ्गा, यमुना, अचिरवती सरभू, मही, सब्बा ता समुद्दनिन्ना समुद्दपोणा समुद्दपब्भारा; एवमेव खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो. कथञ्च, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति निब्बाननिन्नं निब्बानपोणं निब्बानपब्भारं…पे… सम्मासमाधिं भावेति निब्बाननिन्नं निब्बानपोणं निब्बानपब्भारं. एवं खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति. छट्ठं.
(गङ्गापेय्याली).
दुतियगङ्गापेय्यालवग्गो दुतियो.
तस्सुद्दानं –
छ ¶ पाचीनतो निन्ना, छ निन्ना च समुद्दतो;
एते द्वे छ द्वादस होन्ति, वग्गो तेन पवुच्चतीति;
निब्बाननिन्नो द्वादसकी, चतुत्थकी छट्ठा नवकी.
५. अप्पमादपेय्यालवग्गो
१. तथागतसुत्तं
१३९. सावत्थिनिदानं ¶ ¶ . ‘‘यावता, भिक्खवे, सत्ता अपदा वा द्विपदा [दिपदा (सी.)] वा चतुप्पदा वा बहुप्पदा [बहुपदा (?)] वा रूपिनो वा अरूपिनो वा सञ्ञिनो वा असञ्ञिनो ¶ वा नेवसञ्ञीनासञ्ञिनो वा, तथागतो तेसं अग्गमक्खायति अरहं सम्मासम्बुद्धो; एवमेव खो, भिक्खवे, ये केचि कुसला धम्मा, सब्बे ते अप्पमादमूलका अप्पमादसमोसरणा; अप्पमादो तेसं धम्मानं अग्गमक्खायति. अप्पमत्तस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – अरियं अट्ठङ्गिकं मग्गं भावेस्सति अरियं अट्ठङ्गिकं मग्गं ¶ बहुलीकरिस्सति. कथञ्च, भिक्खवे, भिक्खु अप्पमत्तो अरियं अट्ठङ्गिकं मग्गं भावेति अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं खो, भिक्खवे, भिक्खु अप्पमत्तो अरियं अट्ठङ्गिकं मग्गं भावेति अरियं अट्ठङ्गिकं मग्गं बहुलीकरोती’’ति.
‘‘यावता, भिक्खवे, सत्ता अपदा वा द्विपदा वा चतुप्पदा वा बहुप्पदा वा रूपिनो वा अरूपिनो वा सञ्ञिनो वा असञ्ञिनो वा नेवसञ्ञीनासञ्ञिनो वा, तथागतो ¶ तेसं अग्गमक्खायति अरहं सम्मासम्बुद्धो; एवमेव खो, भिक्खवे, ये केचि कुसला धम्मा, सब्बे ते अप्पमादमूलका अप्पमादसमोसरणा; अप्पमादो तेसं धम्मानं अग्गमक्खायति. अप्पमत्तस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – अरियं अट्ठङ्गिकं मग्गं भावेस्सति, अरियं अट्ठङ्गिकं ¶ मग्गं बहुलीकरिस्सति. कथञ्च ¶ , भिक्खवे, भिक्खु अप्पमत्तो अरियं अट्ठङ्गिकं मग्गं भावेति अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं…पे… सम्मासमाधिं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं. एवं खो, भिक्खवे, भिक्खु अप्पमत्तो अरियं अट्ठङ्गिकं मग्गं भावेति अरियं अट्ठङ्गिकं मग्गं बहुलीकरोती’’ति.
‘‘यावता, भिक्खवे, सत्ता अपदा वा द्विपदा वा चतुप्पदा वा बहुप्पदा वा रूपिनो वा अरूपिनो वा सञ्ञिनो वा असञ्ञिनो वा नेवसञ्ञीनासञ्ञिनो वा, तथागतो तेसं अग्गमक्खायति अरहं सम्मासम्बुद्धो; एवमेव खो, भिक्खवे, ये केचि कुसला धम्मा, सब्बे ते अप्पमादमूलका अप्पमादसमोसरणा; अप्पमादो तेसं धम्मानं अग्गमक्खायति. अप्पमत्तस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – अरियं अट्ठङ्गिकं मग्गं भावेस्सति अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सति. कथञ्च, भिक्खवे, भिक्खु अप्पमत्तो अरियं अट्ठङ्गिकं मग्गं भावेति अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इध ¶ , भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति अमतोगधं अमतपरायनं अमतपरियोसानं…पे… सम्मासमाधिं भावेति अमतोगधं अमतपरायनं अमतपरियोसानं. एवं खो, भिक्खवे, भिक्खु ¶ अप्पमत्तो अरियं अट्ठङ्गिकं मग्गं भावेति अरियं अट्ठङ्गिकं मग्गं बहुलीकरोती’’ति.
‘‘यावता ¶ , भिक्खवे, सत्ता अपदा वा द्विपदा वा चतुप्पदा वा बहुप्पदा वा रूपिनो वा अरूपिनो वा सञ्ञिनो वा असञ्ञिनो वा नेवसञ्ञीनासञ्ञिनो वा, तथागतो तेसं अग्गमक्खायति अरहं सम्मासम्बुद्धो; एवमेव खो, भिक्खवे, ये केचि कुसला धम्मा, सब्बे ते अप्पमादमूलका अप्पमादसमोसरणा; अप्पमादो तेसं धम्मानं अग्गमक्खायति. अप्पमत्तस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – अरियं अट्ठङ्गिकं मग्गं भावेस्सति अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सति. कथञ्च, भिक्खवे, भिक्खु अप्पमत्तो अरियं अट्ठङ्गिकं मग्गं भावेति अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति निब्बाननिन्नं निब्बानपोणं निब्बानपब्भारं…पे… सम्मासमाधिं भावेति निब्बाननिन्नं निब्बानपोणं निब्बानपब्भारं. एवं खो, भिक्खवे, भिक्खु अप्पमत्तो अरियं अट्ठङ्गिकं मग्गं भावेति अरियं अट्ठङ्गिकं मग्गं बहुलीकरोती’’ति. पठमं.
२. पदसुत्तं
१४०. ‘‘सेय्यथापि ¶ , भिक्खवे, यानि कानिचि जङ्गलानं पाणानं पदजातानि, सब्बानि तानि हत्थिपदे समोधानं गच्छन्ति; हत्थिपदं तेसं अग्गमक्खायति, यदिदं – महन्तत्तेन; एवमेव खो, भिक्खवे, ये केचि कुसला धम्मा, सब्बे ते अप्पमादमूलका अप्पमादसमोसरणा; अप्पमादो तेसं धम्मानं अग्गमक्खायति. अप्पमत्तस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – अरियं अट्ठङ्गिकं मग्गं भावेस्सति अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सति. कथञ्च, भिक्खवे, भिक्खु अप्पमत्तो अरियं अट्ठङ्गिकं मग्गं भावेति अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… एवं खो, भिक्खवे, भिक्खु अप्पमत्तो अरियं अट्ठङ्गिकं मग्गं भावेति अरियं अट्ठङ्गिकं मग्गं बहुलीकरोती’’ति. दुतियं.
३-७. कूटादिसुत्तपञ्चकं
१४१. ‘‘सेय्यथापि ¶ , भिक्खवे, कूटागारस्स या काचि गोपानसियो सब्बा ता कूटङ्गमा कूटनिन्ना कूटसमोसरणा; कूटं तासं अग्गमक्खायति ¶ ; एवमेव खो, भिक्खवे…पे… ततियं.
१४२. ‘‘सेय्यथापि ¶ , भिक्खवे, ये केचि मूलगन्धा, काळानुसारियं तेसं अग्गमक्खायति; एवमेव खो, भिक्खवे…पे… चतुत्थं.
१४३. ‘‘सेय्यथापि ¶ , भिक्खवे, ये केचि सारगन्धा, लोहितचन्दनं तेसं अग्गमक्खायति; एवमेव खो, भिक्खवे…पे… ¶ पञ्चमं.
१४४. ‘‘सेय्यथापि, भिक्खवे, ये केचि पुप्फगन्धा, वस्सिकं तेसं अग्गमक्खायति; एवमेव खो, भिक्खवे…पे… छट्ठं.
१४५. ‘‘सेय्यथापि, भिक्खवे, ये केचि कुट्टराजानो, सब्बे ते रञ्ञो चक्कवत्तिस्स अनुयन्ता भवन्ति, राजा तेसं चक्कवत्ति अग्गमक्खायति; एवमेव खो, भिक्खवे…पे… सत्तमं.
८-१०. चन्दिमादिसुत्तततियकं
१४६. ‘‘सेय्यथापि ¶ , भिक्खवे, या काचि तारकरूपानं पभा, सब्बा ता चन्दिमप्पभाय [चन्दिमापभाय (स्या. क.)] कलं नाग्घन्ति सोळसिं, चन्दप्पभा तासं अग्गमक्खायति; एवमेव खो, भिक्खवे…पे… अट्ठमं.
१४७. ‘‘सेय्यथापि, भिक्खवे, सरदसमये विद्धे विगतवलाहके देवे आदिच्चो नभं अब्भुस्सक्कमानो सब्बं आकासगतं तमगतं अभिविहच्च भासते च तपते च विरोचति च; एवमेव खो, भिक्खवे…पे… नवमं.
१४८. ‘‘सेय्यथापि ¶ , भिक्खवे, यानि कानिचि तन्तावुतानं वत्थानं, कासिकवत्थं तेसं अग्गमक्खायति; एवमेव खो, भिक्खवे, ये केचि कुसला धम्मा, सब्बे ते अप्पमादमूलका अप्पमादसमोसरणा; अप्पमादो तेसं धम्मानं अग्गमक्खायति. अप्पमत्तस्सेतं, भिक्खवे ¶ , भिक्खुनो पाटिकङ्खं – अरियं अट्ठङ्गिकं मग्गं भावेस्सति अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सति. कथञ्च ¶ , भिक्खवे, भिक्खु अप्पमत्तो अरियं अट्ठङ्गिकं मग्गं भावेति अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… एवं खो, भिक्खवे, भिक्खु अप्पमत्तो अरियं अट्ठङ्गिकं मग्गं भावेति अरियं अट्ठङ्गिकं मग्गं बहुलीकरोती’’ति. दसमं.
(यदपि तथागतं, तदपि वित्थारेतब्बं).
अप्पमादपेय्यालवग्गो पञ्चमो.
तस्सुद्दानं –
तथागतं ¶ पदं कूटं, मूलं सारो च वस्सिकं;
राजा चन्दिमसूरिया च, वत्थेन दसमं पदं.
६. बलकरणीयवग्गो
१. बलसुत्तं
१४९. सावत्थिनिदानं ¶ . ‘‘सेय्यथापि, भिक्खवे, ये केचि बलकरणीया कम्मन्ता करीयन्ति, सब्बे ते पथविं निस्साय पथवियं पतिट्ठाय ¶ एवमेते बलकरणीया कम्मन्ता करीयन्ति; एवमेव खो, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय अरियं अट्ठङ्गिकं मग्गं भावेति अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति. कथञ्च, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय अरियं अट्ठङ्गिकं मग्गं भावेति अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… एवं खो, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय अरियं अट्ठङ्गिकं मग्गं भावेति अरियं अट्ठङ्गिकं मग्गं बहुलीकरोती’’ति.
(परगङ्गापेय्यालीवण्णियतो परिपुण्णसुत्तन्ति वित्थारमग्गी).
‘‘सेय्यथापि ¶ , भिक्खवे, ये केचि बलकरणीया कम्मन्ता करीयन्ति, सब्बे ते पथविं निस्साय पथवियं पतिट्ठाय एवमेते बलकरणीया कम्मन्ता करीयन्ति; एवमेव खो, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय अरियं अट्ठङ्गिकं मग्गं भावेति अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति. कथञ्च ¶ , भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय अरियं अट्ठङ्गिकं मग्गं भावेति अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं…पे… सम्मासमाधिं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं. एवं खो, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय अरियं अट्ठङ्गिकं मग्गं भावेति अरियं अट्ठङ्गिकं मग्गं बहुलीकरोती’’ति.
‘‘सेय्यथापि ¶ , भिक्खवे, ये केचि बलकरणीया कम्मन्ता करीयन्ति, सब्बे ते पथविं निस्साय पथवियं पतिट्ठाय एवमेते बलकरणीया कम्मन्ता करीयन्ति; एवमेव खो, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय अरियं अट्ठङ्गिकं मग्गं भावेति अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति. कथञ्च, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय अरियं अट्ठङ्गिकं मग्गं भावेति अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति अमतोगधं अमतपरायनं अमतपरियोसानं…पे… सम्मासमाधिं भावेति अमतोगधं अमतपरायनं अमतपरियोसानं. एवं खो, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय अरियं अट्ठङ्गिकं मग्गं भावेति अरियं अट्ठङ्गिकं मग्गं बहुलीकरोती’’ति.
‘‘सेय्यथापि ¶ , भिक्खवे, ये केचि बलकरणीया कम्मन्ता ¶ करीयन्ति, सब्बे ते पथविं निस्साय पथवियं पतिट्ठाय एवमेते बलकरणीया कम्मन्ता करीयन्ति; एवमेव खो, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय अरियं अट्ठङ्गिकं मग्गं भावेति अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति. कथञ्च, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय अरियं अट्ठङ्गिकं मग्गं भावेति अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति निब्बाननिन्नं निब्बानपोणं निब्बानपब्भारं…पे… सम्मासमाधिं भावेति निब्बाननिन्नं निब्बानपोणं निब्बानपब्भारं. एवं खो, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय अरियं अट्ठङ्गिकं मग्गं भावेति अरियं अट्ठङ्गिकं मग्गं बहुलीकरोती’’ति. पठमं.
२. बीजसुत्तं
१५०. ‘‘सेय्यथापि, भिक्खवे, ये केचिमे बीजगामभूतगामा वुड्ढिं विरूळ्हिं वेपुल्लं आपज्जन्ति, सब्बे ते पथविं निस्साय पथवियं पतिट्ठाय एवमेते बीजगामभूतगामा वुड्ढिं विरूळ्हिं वेपुल्लं आपज्जन्ति; एवमेव खो, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो वुड्ढिं विरूळ्हिं वेपुल्लं पापुणाति धम्मेसु. कथञ्च, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो वुड्ढिं ¶ विरूळ्हिं वेपुल्लं पापुणाति धम्मेसु? इध, भिक्खवे ¶ , भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं…पे… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं ¶ वोस्सग्गपरिणामिं…पे… एवं खो, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो वुड्ढिं विरूळ्हिं वेपुल्लं पापुणाति धम्मेसू’’ति. दुतियं.
३. नागसुत्तं
१५१. ‘‘सेय्यथापि ¶ , भिक्खवे, हिमवन्तं पब्बतराजं निस्साय नागा कायं वड्ढेन्ति, बलं गाहेन्ति; ते तत्थ कायं वड्ढेत्वा बलं गाहेत्वा कुसोब्भे ओतरन्ति, कुसोब्भे [कुस्सुब्भे (सी. स्या.), कुसुब्भे (पी. क.)] ओतरित्वा महासोब्भे ओतरन्ति, महासोब्भे ओतरित्वा कुन्नदियो ओतरन्ति, कुन्नदियो ओतरित्वा महानदियो ओतरन्ति, महानदियो ओतरित्वा महासमुद्दं [महासमुद्दसागरं (सब्बत्थ) सं. नि. २.२३] ओतरन्ति, ते तत्थ महन्तत्तं वेपुल्लत्तं आपज्जन्ति कायेन; एवमेव खो, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो महन्तत्तं वेपुल्लत्तं पापुणाति धम्मेसु. कथञ्च, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो महन्तत्तं वेपुल्लत्तं पापुणाति धम्मेसु? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं ¶ निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… एवं खो, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो महन्तत्तं वेपुल्लत्तं पापुणाति धम्मेसू’’ति. ततियं.
४. रुक्खसुत्तं
१५२. ‘‘सेय्यथापि, भिक्खवे, रुक्खो पाचीननिन्नो पाचीनपोणो पाचीनपब्भारो. सो मूलच्छिन्नो [मूलच्छिन्दे कते (स्या.)] कतमेन पपतेय्या’’ति? ‘‘येन ¶ , भन्ते, निन्नो येन पोणो येन पब्भारो’’ति. ‘‘एवमेव खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो ¶ होति निब्बानपोणो निब्बानपब्भारो. कथञ्च, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… एवं खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति. चतुत्थं.
५. कुम्भसुत्तं
१५३. ‘‘सेय्यथापि ¶ , भिक्खवे, कुम्भो निक्कुज्जो वमतेव उदकं, नो पच्चावमति; एवमेव खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो वमतेव ¶ पापके अकुसले धम्मे, नो पच्चावमति. कथञ्च, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो वमतेव पापके अकुसले धम्मे, नो पच्चावमति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… एवं खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो वमतेव पापके अकुसले धम्मे, नो पच्चावमती’’ति. पञ्चमं.
६. सूकसुत्तं
१५४. ‘‘सेय्यथापि, भिक्खवे, सालिसूकं वा यवसूकं वा सम्मापणिहितं हत्थेन वा पादेन वा अक्कन्तं हत्थं वा पादं वा भिन्दिस्सति लोहितं वा उप्पादेस्सतीति – ठानमेतं विज्जति. तं किस्स हेतु? सम्मापणिहितत्ता, भिक्खवे, सूकस्स. एवमेव ¶ खो, भिक्खवे, भिक्खु सम्मापणिहिताय दिट्ठिया सम्मापणिहिताय मग्गभावनाय अविज्जं भिन्दिस्सति, विज्जं उप्पादेस्सति, निब्बानं सच्छिकरिस्सतीति – ठानमेतं विज्जति. तं किस्स हेतु? सम्मापणिहितत्ता, भिक्खवे, दिट्ठिया. कथञ्च, भिक्खवे, भिक्खु सम्मापणिहिताय दिट्ठिया सम्मापणिहिताय मग्गभावनाय अविज्जं भिन्दति, विज्जं उप्पादेति, निब्बानं सच्छिकरोति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं…पे… ¶ सम्मासमाधिं ¶ भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… एवं खो, भिक्खवे, भिक्खु सम्मापणिहिताय दिट्ठिया सम्मापणिहिताय मग्गभावनाय अविज्जं भिन्दति, विज्जं उप्पादेति, निब्बानं सच्छिकरोती’’ति. छट्ठं.
७. आकाससुत्तं
१५५. ‘‘सेय्यथापि ¶ , भिक्खवे, आकासे विविधा वाता वायन्ति – पुरत्थिमापि वाता वायन्ति, पच्छिमापि वाता वायन्ति, उत्तरापि वाता वायन्ति, दक्खिणापि वाता वायन्ति, सरजापि वाता वायन्ति, अरजापि वाता वायन्ति, सीतापि वाता वायन्ति, उण्हापि वाता वायन्ति, परित्तापि वाता वायन्ति, अधिमत्तापि वाता वायन्ति; एवमेव खो, भिक्खवे, भिक्खुनो अरियं अट्ठङ्गिकं मग्गं भावयतो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोतो चत्तारोपि सतिपट्ठाना भावनापारिपूरिं गच्छन्ति, चत्तारोपि सम्मप्पधाना भावनापारिपूरिं गच्छन्ति, चत्तारोपि इद्धिपादा भावनापारिपूरिं गच्छन्ति, पञ्चपि इन्द्रियानि भावनापारिपूरिं गच्छन्ति, पञ्चपि बलानि भावनापरिपूरिं गच्छन्ति, सत्तपि बोज्झङ्गा भावनापारिपूरिं गच्छन्ति. कथञ्च, भिक्खवे, भिक्खुनो अरियं अट्ठङ्गिकं मग्गं भावयतो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोतो चत्तारोपि सतिपट्ठाना भावनापारिपूरिं गच्छन्ति, चत्तारोपि सम्मप्पधाना भावनापारिपूरिं गच्छन्ति, चत्तारोपि इद्धिपादा भावनापारिपूरिं गच्छन्ति, पञ्चपि इन्द्रियानि भावनापारिपूरिं ¶ गच्छन्ति, पञ्चपि बलानि भावनापारिपूरिं गच्छन्ति, सत्तपि बोज्झङ्गा भावनापारिपूरिं गच्छन्ति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति…पे… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… एवं खो, भिक्खवे, भिक्खुनो अरियं अट्ठङ्गिकं मग्गं ¶ भावयतो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोतो चत्तारोपि सतिपट्ठाना भावनापारिपूरिं गच्छन्ति, चत्तारोपि सम्मप्पधाना भावनापारिपूरिं गच्छन्ति, चत्तारोपि इद्धिपादा भावनापारिपूरिं गच्छन्ति, पञ्चपि इन्द्रियानि भावनापारिपूरिं गच्छन्ति, पञ्चपि बलानि भावनापारिपूरिं गच्छन्ति, सत्तपि बोज्झङ्गा भावनापारिपूरिं गच्छन्ती’’ति. सत्तमं.
८. पठममेघसुत्तं
१५६. ‘‘सेय्यथापि, भिक्खवे, गिम्हानं पच्छिमे मासे ऊहतं रजोजल्लं, तमेनं महाअकालमेघो ठानसो अन्तरधापेति वूपसमेति; एवमेव ¶ खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो उप्पन्नुप्पन्ने पापके अकुसले धम्मे ठानसो अन्तरधापेति वूपसमेति. कथञ्च, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो ¶ अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो उप्पन्नुप्पन्ने पापके अकुसले धम्मे ठानसो अन्तरधापेति वूपसमेति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति…पे… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं ¶ निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… एवं खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो उप्पन्नुप्पन्ने पापके अकुसले धम्मे ठानसो अन्तरधापेति वूपसमेती’’ति. अट्ठमं.
९. दुतियमेघसुत्तं
१५७. ‘‘सेय्यथापि, भिक्खवे, उप्पन्नं महामेघं, तमेनं महावातो अन्तरायेव अन्तरधापेति वूपसमेति; एवमेव खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो उप्पन्नुप्पन्ने पापके अकुसले धम्मे अन्तरायेव अन्तरधापेति वूपसमेति. कथञ्च, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो उप्पन्नुप्पन्ने पापके अकुसले धम्मे अन्तरायेव अन्तरधापेति वूपसमेति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति…पे… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं ¶ वोस्सग्गपरिणामिं…पे… एवं खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो उप्पन्नुप्पन्ने पापके अकुसले धम्मे अन्तरायेव अन्तरधापेति वूपसमेती’’ति. नवमं.
१०. नावासुत्तं
१५८. ‘‘सेय्यथापि, भिक्खवे, सामुद्दिकाय नावाय वेत्तबन्धनबन्धाय छ मासानि उदके परियादाय [परियाताय (क.), परियाहताय (?)] हेमन्तिकेन थलं उक्खित्ताय वातातपपरेतानि बन्धनानि तानि पावुस्सकेन मेघेन अभिप्पवुट्ठानि ¶ अप्पकसिरेनेव पटिप्पस्सम्भन्ति, पूतिकानि भवन्ति; एवमेव खो, भिक्खवे, भिक्खुनो अरियं अट्ठङ्गिकं मग्गं भावयतो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोतो अप्पकसिरेनेव संयोजनानि पटिप्पस्सम्भन्ति, पूतिकानि भवन्ति ¶ . कथञ्च, भिक्खवे, भिक्खुनो अरियं अट्ठङ्गिकं मग्गं भावयतो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोतो अप्पकसिरेनेव संयोजनानि पटिप्पस्सम्भन्ति, पूतिकानि भवन्ति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति…पे… सम्मासमाधिं ¶ भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… एवं खो, भिक्खवे, भिक्खुनो अरियं अट्ठङ्गिकं मग्गं भावयतो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोतो अप्पकसिरेनेव संयोजनानि पटिप्पस्सम्भन्ति, पूतिकानि भवन्ती’’ति. दसमं.
११. आगन्तुकसुत्तं
१५९. ‘‘सेय्यथापि, भिक्खवे, आगन्तुकागारं. तत्थ पुरत्थिमायपि दिसाय आगन्त्वा वासं कप्पेन्ति, पच्छिमायपि दिसाय आगन्त्वा वासं कप्पेन्ति, उत्तरायपि दिसाय आगन्त्वा वासं कप्पेन्ति, दक्खिणायपि दिसाय आगन्त्वा वासं कप्पेन्ति, खत्तियापि आगन्त्वा वासं कप्पेन्ति, ब्राह्मणापि ¶ आगन्त्वा वासं कप्पेन्ति, वेस्सापि आगन्त्वा वासं कप्पेन्ति, सुद्दापि आगन्त्वा वासं कप्पेन्ति; एवमेव खो, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो ये धम्मा अभिञ्ञा परिञ्ञेय्या, ते धम्मे अभिञ्ञा परिजानाति ¶ , ये धम्मा अभिञ्ञा पहातब्बा, ते धम्मे अभिञ्ञा पजहति, ये धम्मा अभिञ्ञा सच्छिकातब्बा, ते धम्मे अभिञ्ञा सच्छिकरोति, ये धम्मा अभिञ्ञा भावेतब्बा, ते धम्मे अभिञ्ञा भावेति.
‘‘कतमे च, भिक्खवे, धम्मा अभिञ्ञा परिञ्ञेय्या? पञ्चुपादानक्खन्धातिस्स वचनीयं. कतमे पञ्च? सेय्यथिदं – रूपुपादानक्खन्धो…पे… विञ्ञाणुपादानक्खन्धो. इमे, भिक्खवे, धम्मा अभिञ्ञा परिञ्ञेय्या. कतमे च, भिक्खवे, धम्मा अभिञ्ञा पहातब्बा? अविज्जा च भवतण्हा च – इमे, भिक्खवे, धम्मा अभिञ्ञा पहातब्बा. कतमे च, भिक्खवे, धम्मा अभिञ्ञा सच्छिकातब्बा? विज्जा च विमुत्ति च – इमे, भिक्खवे, धम्मा अभिञ्ञा सच्छिकातब्बा. कतमे च, भिक्खवे, धम्मा अभिञ्ञा भावेतब्बा? समथो च विपस्सना च – इमे, भिक्खवे, धम्मा अभिञ्ञा भावेतब्बा. कथञ्च, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो, ये धम्मा अभिञ्ञा परिञ्ञेय्या ते धम्मे अभिञ्ञा परिजानाति…पे… ये ¶ धम्मा अभिञ्ञा भावेतब्बा, ते धम्मे अभिञ्ञा भावेति? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति…पे… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं ¶ निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… एवं खो, भिक्खवे, भिक्खु ¶ अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो ये धम्मा अभिञ्ञा परिञ्ञेय्या, ते धम्मे अभिञ्ञा परिजानाति, ये धम्मा अभिञ्ञा पहातब्बा, ते धम्मे अभिञ्ञा पजहति, ये धम्मा अभिञ्ञा सच्छिकातब्बा, ते धम्मे ¶ अभिञ्ञा सच्छिकरोति, ये धम्मा अभिञ्ञा भावेतब्बा, ते धम्मे अभिञ्ञा भावेती’’ति. एकादसमं.
१२. नदीसुत्तं
१६०. ‘‘सेय्यथापि, भिक्खवे, गङ्गा नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा. अथ महाजनकायो आगच्छेय्य कुद्दाल-पिटकं आदाय – ‘मयं इमं गङ्गं नदिं पच्छानिन्नं करिस्साम पच्छापोणं पच्छापब्भार’न्ति. तं किं मञ्ञथ, भिक्खवे, अपि नु सो महाजनकायो गङ्गं नदिं पच्छानिन्नं करेय्य पच्छापोणं पच्छापब्भार’’न्ति? ‘‘नो हेतं, भन्ते’’. ‘‘तं किस्स हेतु’’? ‘‘गङ्गा, भन्ते, नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा. सा न सुकरा पच्छानिन्नं कातुं पच्छापोणं पच्छापब्भारं. यावदेव पन सो महाजनकायो किलमथस्स विघातस्स भागी अस्सा’’ति. ‘‘एवमेव खो, भिक्खवे, भिक्खुं अरियं अट्ठङ्गिकं मग्गं भावेन्तं अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तं राजानो वा राजमहामत्ता वा मित्ता वा अमच्चा वा ञाती वा ञातिसालोहिता वा भोगेहि अभिहट्ठुं पवारेय्युं – ‘एहम्भो पुरिस, किं ते इमे कासावा अनुदहन्ति, किं मुण्डो कपालमनुसंचरसि! एहि, हीनायावत्तित्वा भोगे च भुञ्जस्सु, पुञ्ञानि च करोही’ति. सो ¶ वत, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेन्तो अरियं अट्ठङ्गिकं मग्गं बहुलीकरोन्तो सिक्खं पच्चक्खाय हीनायावत्तिस्सतीति – नेतं ठानं विज्जति. तं किस्स हेतु? यञ्हि तं, भिक्खवे, चित्तं दीघरत्तं विवेकनिन्नं विवेकपोणं विवेकपब्भारं तं वत हीनायावत्तिस्सतीति – नेतं ठानं विज्जति. कथञ्च, भिक्खवे, भिक्खु अरियं अट्ठङ्गिकं मग्गं भावेति अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इध ¶ , भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं…पे… ¶ सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… एवं खो, भिक्खवे, भिक्खु ¶ अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोती’’ति. (यदपि बलकरणीयं, तदपि वित्थारेतब्बं.) द्वादसमं.
बलकरणीयवग्गो छट्ठो.
तस्सुद्दानं –
बलं बीजञ्च नागो च, रुक्खो कुम्भेन सूकिया;
आकासेन च द्वे मेघा, नावा आगन्तुका नदीति.
७. एसनावग्गो
१. एसनासुत्तं
१६१. सावत्थिनिदानं ¶ . ‘‘तिस्सो इमा, भिक्खवे, एसना. कतमा तिस्सो? कामेसना, भवेसना, ब्रह्मचरियेसना – इमा खो, भिक्खवे, तिस्सो एसना. इमासं खो, भिक्खवे, तिस्सन्नं एसनानं अभिञ्ञाय अरियो अट्ठङ्गिको मग्गो भावेतब्बो. कतमो अरियो अट्ठङ्गिको मग्गो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं…पे… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. इमासं खो, भिक्खवे, तिस्सन्नं एसनानं अभिञ्ञाय अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति.
‘‘तिस्सो इमा खो, भिक्खवे, एसना. कतमा तिस्सो? कामेसना, भवेसना, ब्रह्मचरियेसना – इमा खो, भिक्खवे, तिस्सो एसना. इमासं खो, भिक्खवे, तिस्सन्नं एसनानं अभिञ्ञाय अरियो अट्ठङ्गिको मग्गो भावेतब्बो. कतमो अरियो अट्ठङ्गिको मग्गो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति…पे… ¶ सम्मासमाधिं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं. इमासं खो, भिक्खवे, तिस्सन्नं एसनानं अभिञ्ञाय अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति.
‘‘तिस्सो ¶ इमा खो, भिक्खवे, एसना. कतमा तिस्सो? कामेसना, भवेसना, ब्रह्मचरियेसना – इमा खो, भिक्खवे, तिस्सो एसना. इमासं खो ¶ , भिक्खवे, तिस्सन्नं एसनानं अभिञ्ञाय अरियो अट्ठङ्गिको मग्गो भावेतब्बो. कतमो अरियो अट्ठङ्गिको मग्गो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति…पे… सम्मासमाधिं भावेति अमतोगधं अमतपरायनं अमतपरियोसानं. इमासं खो, भिक्खवे, तिस्सन्नं एसनानं अभिञ्ञाय अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति.
‘‘तिस्सो इमा खो, भिक्खवे, एसना. कतमा तिस्सो? कामेसना, भवेसना, ब्रह्मचरियेसना – इमा खो, भिक्खवे, तिस्सो एसना. इमासं खो, भिक्खवे, तिस्सन्नं एसनानं अभिञ्ञाय अरियो अट्ठङ्गिको मग्गो भावेतब्बो. कतमो अरियो अट्ठङ्गिको मग्गो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति…पे… ¶ सम्मासमाधिं ¶ भावेति निब्बाननिन्नं निब्बानपोणं निब्बानपब्भारं. इमासं खो, भिक्खवे, तिस्सन्नं एसनानं अभिञ्ञाय अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति.
‘‘तिस्सो इमा, भिक्खवे, एसना. कतमा तिस्सो? कामेसना, भवेसना, ब्रह्मचरियेसना – इमा खो, भिक्खवे, तिस्सो ¶ एसना. इमासं खो, भिक्खवे, तिस्सन्नं एसनानं परिञ्ञाय…पे… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति. (यदपि अभिञ्ञा, तदपि परिञ्ञाय वित्थारेतब्बं.)
‘‘तिस्सो इमा, भिक्खवे, एसना. कतमा तिस्सो? कामेसना, भवेसना, ब्रह्मचरियेसना – इमा खो, भिक्खवे, तिस्सो एसना. इमासं खो, भिक्खवे, तिस्सन्नं एसनानं परिक्खयाय…पे… ¶ अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति. (यदपि अभिञ्ञा, तदपि परिक्खयाय वित्थारेतब्बं.)
‘‘तिस्सो इमा, भिक्खवे, एसना. कतमा तिस्सो? कामेसना, भवेसना, ब्रह्मचरियेसना – इमा खो, भिक्खवे, तिस्सो एसना. इमासं खो, भिक्खवे, तिस्सन्नं एसनानं पहानाय अरियो अट्ठङ्गिको मग्गो भावेतब्बो. कतमो अरियो अट्ठङ्गिको मग्गो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति…पे… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… इमासं खो, भिक्खवे, तिस्सन्नं एसनानं पहानाय अयं अरियो अट्ठङ्गिको मग्गो ¶ भावेतब्बो’’ति. (यदपि अभिञ्ञा, तदपि पहानाय वित्थारेतब्बं.) पठमं.
२. विधासुत्तं
१६२. ‘‘तिस्सो ¶ ¶ इमा, भिक्खवे, विधा. कतमा तिस्सो? ‘सेय्योहमस्मी’ति विधा, ‘सदिसोहमस्मी’ति विधा, ‘हीनोहमस्मी’ति विधा – इमा खो, भिक्खवे, तिस्सो विधा. इमासं खो, भिक्खवे, तिस्सन्नं विधानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय अरियो अट्ठङ्गिको मग्गो भावेतब्बो. कतमो अरियो अट्ठङ्गिको मग्गो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति…पे… ¶ सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… इमासं खो, भिक्खवे तिस्सन्नं विधानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति. (यथा एसना, एवं वित्थारेतब्बं). दुतियं.
३. आसवसुत्तं
१६३. ‘‘तयोमे, भिक्खवे, आसवा. कतमे तयो? कामासवो, भवासवो, अविज्जासवो – इमे खो, भिक्खवे, तयो आसवा. इमेसं खो, भिक्खवे, तिण्णन्नं आसवानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति. ततियं.
४. भवसुत्तं
१६४. ‘‘तयोमे, भिक्खवे, भवा. कतमे तयो? कामभवो ¶ , रूपभवो, अरूपभवो – इमे खो, भिक्खवे, तयो भवा. इमेसं खो, भिक्खवे, तिण्णन्नं भवानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे… ¶ अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति. चतुत्थं.
५. दुक्खतासुत्तं
१६५. ‘‘तिस्सो इमा, भिक्खवे, दुक्खता. कतमा तिस्सो? दुक्खदुक्खता, सङ्खारदुक्खता, विपरिणामदुक्खता – इमा खो, भिक्खवे, तिस्सो दुक्खता. इमासं खो, भिक्खवे, तिस्सन्नं दुक्खतानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे… अट्ठङ्गिको मग्गो भावेतब्बो’’ति. पञ्चमं.
६. खिलसुत्तं
१६६. ‘‘तयोमे ¶ ¶ , भिक्खवे, खिला. कतमे तयो? रागो खिलो, दोसो खिलो, मोहो खिलो – इमे खो, भिक्खवे, तयो खिला. इमेसं ¶ खो, भिक्खवे, तिण्णन्नं खिलानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति. छट्ठं.
७. मलसुत्तं
१६७. ‘‘तीणिमानि, भिक्खवे, मलानि. कतमानि तीणि? रागो मलं, दोसो मलं, मोहो मलं – इमानि खो, भिक्खवे, तीणि मलानि. इमेसं खो, भिक्खवे, तिण्णन्नं मलानं अभिञ्ञाय परिञ्ञाय ¶ परिक्खयाय पहानाय…पे… ¶ अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति. सत्तमं.
८. नीघसुत्तं
१६८. ‘‘तयोमे, भिक्खवे, नीघा. कतमे तयो? रागो नीघो, दोसो नीघो, मोहो नीघो – इमे खो, भिक्खवे, तयो नीघा. इमेसं खो, भिक्खवे, तिण्णन्नं नीघानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति. अट्ठमं.
९. वेदनासुत्तं
१६९. ‘‘तिस्सो इमा, भिक्खवे, वेदना. कतमा तिस्सो? सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा खो, भिक्खवे, तिस्सो वेदना. इमासं खो, भिक्खवे, तिस्सन्नं वेदनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे… ¶ अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति. नवमं.
१०. तण्हासुत्तं
१७०. ‘‘तिस्सो ¶ इमा, भिक्खवे, तण्हा. कतमा तिस्सो? कामतण्हा, भवतण्हा, विभवतण्हा – इमा खो, भिक्खवे, तिस्सो तण्हा. इमासं खो, भिक्खवे, तिस्सन्नं तण्हानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो. कतमो अरियो अट्ठङ्गिको मग्गो? इध, भिक्खवे ¶ , भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. इमासं खो, भिक्खवे, तिस्सन्नं तण्हानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति. दसमं.
११. तसिनासुत्तं
१७१. ‘‘तिस्सो ¶ इमा, भिक्खवे, तसिना. कतमा तिस्सो? कामतसिना, भवतसिना, विभवतसिना. इमासं खो, भिक्खवे, तिस्सन्नं तसिनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे… ¶ रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं…पे… अमतोगधं अमतपरायनं अमतपरियोसानं…पे… ¶ निब्बाननिन्नं निब्बानपोणं निब्बानपब्भारं. इमासं खो, भिक्खवे, तिस्सन्नं तसिनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति. एकादसमं.
एसनावग्गो सत्तमो.
तस्सुद्दानं –
एसना विधा आसवो, भवो च दुक्खता खिला;
मलं नीघो च वेदना, द्वे तण्हा तसिनाय चाति.
८. ओघवग्गो
१. ओघसुत्तं
१७२. सावत्थिनिदानं ¶ ¶ . ‘‘चत्तारोमे ¶ , भिक्खवे, ओघा. कतमे चत्तारो? कामोघो, भवोघो, दिट्ठोघो, अविज्जोघो – इमे खो, भिक्खवे, चत्तारो ओघा. इमेसं खो, भिक्खवे, चतुन्नं ओघानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति. (यथा एसना, एवं सब्बं वित्थारेतब्बं.) पठमं.
२. योगसुत्तं
१७३. ‘‘चत्तारोमे, भिक्खवे, योगा. कतमे चत्तारो? कामयोगो, भवयोगो, दिट्ठियोगो अविज्जायोगो – इमे खो, भिक्खवे, चत्तारो योगा. इमेसं खो, भिक्खवे, चतुन्नं योगानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे… ¶ अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति. दुतियं.
३. उपादानसुत्तं
१७४. ‘‘चत्तारिमानि ¶ , भिक्खवे, उपादानानि. कतमानि चत्तारि? कामुपादानं, दिट्ठुपादानं, सीलब्बतुपादानं, अत्तवादुपादानं – इमानि खो, भिक्खवे, चत्तारि उपादानानि. इमेसं खो, भिक्खवे, चतुन्नं उपादानानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति. ततियं.
४. गन्थसुत्तं
१७५. ‘‘चत्तारोमे ¶ , भिक्खवे, गन्था. कतमे चत्तारो? अभिज्झा कायगन्थो, ब्यापादो कायगन्थो, सीलब्बतपरामासो कायगन्थो, इदंसच्चाभिनिवेसो कायगन्थो – इमे ¶ खो, भिक्खवे, चत्तारो गन्था. इमेसं खो, भिक्खवे, चतुन्नं गन्थानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति. चतुत्थं.
५. अनुसयसुत्तं
१७६. ‘‘सत्तिमे, भिक्खवे, अनुसया. कतमे सत्त? कामरागानुसयो, पटिघानुसयो, दिट्ठानुसयो ¶ , विचिकिच्छानुसयो, मानानुसयो, भवरागानुसयो, अविज्जानुसयो – इमे खो, भिक्खवे, सत्तानुसया. इमेसं खो, भिक्खवे, सत्तन्नं अनुसयानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति. पञ्चमं.
६. कामगुणसुत्तं
१७७. ‘‘पञ्चिमे, भिक्खवे, कामगुणा. कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्ञेय्या सद्दा…पे… घानविञ्ञेय्या गन्धा…पे… जिव्हाविञ्ञेय्या रसा…पे… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया – इमे खो, भिक्खवे, पञ्च कामगुणा. इमेसं ¶ खो, भिक्खवे, पञ्चन्नं कामगुणानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति. छट्ठं.
७. नीवरणसुत्तं
१७८. ‘‘पञ्चिमानि ¶ , भिक्खवे, नीवरणानि. कतमानि पञ्च? कामच्छन्दनीवरणं, ब्यापादनीवरणं, थिनमिद्धनीवरणं, उद्धच्चकुक्कुच्चनीवरणं, विचिकिच्छानीवरणं – इमानि खो, भिक्खवे, पञ्च नीवरणानि. इमेसं खो, भिक्खवे, पञ्चन्नं नीवरणानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति. सत्तमं.
८. उपादानक्खन्धसुत्तं
१७९. ‘‘पञ्चिमे, भिक्खवे, उपादानक्खन्धा. कतमे पञ्च? सेय्यथिदं – रूपुपादानक्खन्धो ¶ , वेदनुपादानक्खन्धो ¶ , सञ्ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो. इमे खो, भिक्खवे, पञ्चुपादानक्खन्धा. इमेसं खो, भिक्खवे, पञ्चन्नं उपादानक्खन्धानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति. अट्ठमं.
९. ओरम्भागियसुत्तं
१८०. ‘‘पञ्चिमानि, भिक्खवे, ओरम्भागियानि संयोजनानि. कतमानि पञ्च? सक्कायदिट्ठि, विचिकिच्छा, सीलब्बतपरामासो, कामच्छन्दो, ब्यापादो – इमानि खो, भिक्खवे, पञ्चोरम्भागियानि ¶ संयोजनानि. इमेसं खो भिक्खवे, पञ्चन्नं ओरम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय…पे… अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति. नवमं.
१०. उद्धम्भागियसुत्तं
१८१. ‘‘पञ्चिमानि, भिक्खवे, उद्धम्भागियानि संयोजनानि. कतमानि पञ्च? रूपरागो, अरूपरागो, मानो, उद्धच्चं, अविज्जा – इमानि खो, भिक्खवे, पञ्चुद्धम्भागियानि संयोजनानि. इमेसं खो, भिक्खवे, पञ्चन्नं उद्धम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय अरियो अट्ठङ्गिको मग्गो भावेतब्बो. कतमो अरियो अट्ठङ्गिको मग्गो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं…पे… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. इमेसं खो, भिक्खवे, पञ्चन्नं उद्धम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय ¶ परिक्खयाय पहानाय अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति.
‘‘पञ्चिमानि, भिक्खवे, उद्धम्भागियानि संयोजनानि. कतमानि पञ्च? रूपरागो, अरूपरागो, मानो, उद्धच्चं, अविज्जा – इमानि खो, भिक्खवे, पञ्चुद्धम्भागियानि संयोजनानि. इमेसं ¶ खो, भिक्खवे, पञ्चन्नं उद्धम्भागियानं ¶ संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय अरियो अट्ठङ्गिको मग्गो भावेतब्बो. कतमो अरियो अट्ठङ्गिको ¶ मग्गो? इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति…पे… सम्मासमाधिं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं… अमतोगधं अमतपरायनं अमतपरियोसानं… निब्बाननिन्नं निब्बानपोणं निब्बानपब्भारं. इमेसं खो, भिक्खवे, पञ्चन्नं उद्धम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय अयं अरियो अट्ठङ्गिको मग्गो भावेतब्बो’’ति. दसमं.
ओघवग्गो अट्ठमो.
तस्सुद्दानं –
ओघो योगो उपादानं, गन्थं अनुसयेन च;
कामगुणा नीवरणं, खन्धा ओरुद्धम्भागियाति.
वग्गुद्दानं –
अविज्जावग्गो पठमो, दुतियं विहारं वुच्चति;
मिच्छत्तं ततियो वग्गो, चतुत्थं पटिपन्नेनेव.
तित्थियं ¶ पञ्चमो वग्गो, छट्ठो सूरियेन च;
बहुकते सत्तमो वग्गो, उप्पादो अट्ठमेन च.
दिवसवग्गो नवमो, दसमो अप्पमादेन च;
एकादसबलवग्गो, द्वादस एसना पाळियं;
ओघवग्गो भवति तेरसाति.
मग्गसंयुत्तं पठमं.