📜
२. बोज्झङ्गसंयुत्तं
१. पब्बतवग्गो
१. हिमवन्तसुत्तं
१८२. सावत्थिनिदानं ¶ ¶ ¶ . ‘‘सेय्यथापि, भिक्खवे, हिमवन्तं ¶ पब्बतराजानं निस्साय नागा कायं वड्ढेन्ति, बलं गाहेन्ति; ते तत्थ कायं वड्ढेत्वा बलं गाहेत्वा कुसोब्भे ओतरन्ति, कुसोब्भे ओतरित्वा महासोब्भे ओतरन्ति, महासोब्भे ओतरित्वा कुन्नदियो ओतरन्ति, कुन्नदियो ओतरित्वा महानदियो ओतरन्ति, महानदियो ओतरित्वा महासमुद्दसागरं ओतरन्ति; ते तत्थ महन्तत्तं वेपुल्लत्तं आपज्जन्ति कायेन; एवमेव खो, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय सत्त बोज्झङ्गे भावेन्तो सत्त बोज्झङ्गे बहुलीकरोन्तो महन्तत्तं वेपुल्लत्तं पापुणाति धम्मेसु. कथञ्च, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय सत्त बोज्झङ्गे भावेन्तो सत्त बोज्झङ्गे बहुलीकरोन्तो महन्तत्तं वेपुल्लत्तं पापुणाति धम्मेसूति? इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं; धम्मविचयसम्बोज्झङ्गं ¶ भावेति…पे… वीरियसम्बोज्झङ्गं भावेति…पे… पीतिसम्बोज्झङ्गं भावेति…पे… पस्सद्धिसम्बोज्झङ्गं भावेति…पे… समाधिसम्बोज्झङ्गं भावेति…पे… उपेक्खासम्बोज्झङ्गं ¶ भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं खो, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय सत्त बोज्झङ्गे भावेन्तो सत्त बोज्झङ्गे बहुलीकरोन्तो महन्तत्तं वेपुल्लत्तं पापुणाति धम्मेसू’’ति. पठमं.
२. कायसुत्तं
१८३. सावत्थिनिदानं ¶ . ‘‘सेय्यथापि, भिक्खवे, अयं कायो आहारट्ठितिको, आहारं पटिच्च तिट्ठति, अनाहारो नो तिट्ठति; एवमेव खो, भिक्खवे, पञ्च नीवरणा आहारट्ठितिका, आहारं पटिच्च तिट्ठन्ति, अनाहारा नो तिट्ठन्ति.
‘‘को ¶ च, भिक्खवे, आहारो अनुप्पन्नस्स वा कामच्छन्दस्स उप्पादाय, उप्पन्नस्स वा कामच्छन्दस्स भिय्योभावाय वेपुल्लाय? अत्थि, भिक्खवे, सुभनिमित्तं. तत्थ अयोनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा कामच्छन्दस्स उप्पादाय, उप्पन्नस्स वा कामच्छन्दस्स भिय्योभावाय वेपुल्लाय.
‘‘को च, भिक्खवे, आहारो अनुप्पन्नस्स वा ब्यापादस्स उप्पादाय, उप्पन्नस्स वा ब्यापादस्स भिय्योभावाय वेपुल्लाय? अत्थि, भिक्खवे, पटिघनिमित्तं. तत्थ अयोनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा ब्यापादस्स उप्पादाय, उप्पन्नस्स वा ब्यापादस्स भिय्योभावाय वेपुल्लाय.
‘‘को च, भिक्खवे, आहारो अनुप्पन्नस्स वा थिनमिद्धस्स उप्पादाय, उप्पन्नस्स वा थिनमिद्धस्स भिय्योभावाय वेपुल्लाय? अत्थि ¶ , भिक्खवे, अरति तन्दि विजम्भिता भत्तसम्मदो चेतसो च लीनत्तं. तत्थ अयोनिसोमनसिकारबहुलीकारो ¶ – अयमाहारो अनुप्पन्नस्स वा थिनमिद्धस्स उप्पादाय, उप्पन्नस्स वा थिनमिद्धस्स भिय्योभावाय वेपुल्लाय.
‘‘को च, भिक्खवे, आहारो अनुप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स उप्पादाय, उप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स भिय्योभावाय वेपुल्लाय? अत्थि, भिक्खवे, चेतसो अवूपसमो. तत्थ अयोनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स उप्पादाय, उप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स भिय्योभावाय वेपुल्लाय.
‘‘को च, भिक्खवे, आहारो अनुप्पन्नाय वा विचिकिच्छाय उप्पादाय, उप्पन्नाय वा विचिकिच्छाय भिय्योभावाय वेपुल्लाय? अत्थि, भिक्खवे, विचिकिच्छाट्ठानीया धम्मा. तत्थ अयोनिसोमनसिकारबहुलीकारो ¶ – अयमाहारो अनुप्पन्नाय वा विचिकिच्छाय उप्पादाय, उप्पन्नाय वा विचिकिच्छाय भिय्योभावाय वेपुल्लाय.
‘‘सेय्यथापि, भिक्खवे, अयं कायो आहारट्ठितिको, आहारं पटिच्च तिट्ठति, अनाहारो नो तिट्ठति; एवमेव खो, भिक्खवे, इमे पञ्च नीवरणा आहारट्ठितिका, आहारं पटिच्च तिट्ठन्ति, अनाहारा नो तिट्ठन्ति.
‘‘सेय्यथापि ¶ , भिक्खवे, अयं कायो आहारट्ठितिको, आहारं पटिच्च ¶ तिट्ठति, अनाहारो नो तिट्ठति; एवमेव खो, भिक्खवे, सत्त बोज्झङ्गा आहारट्ठितिका, आहारं पटिच्च तिट्ठन्ति, अनाहारा नो तिट्ठन्ति.
‘‘को च, भिक्खवे, आहारो अनुप्पन्नस्स वा सतिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा सतिसम्बोज्झङ्गस्स भावनाय पारिपूरिया? अत्थि, भिक्खवे, सतिसम्बोज्झङ्गट्ठानीया धम्मा. तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा सतिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा सतिसम्बोज्झङ्गस्स भावनाय पारिपूरिया.
‘‘को ¶ च, भिक्खवे, आहारो अनुप्पन्नस्स वा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा धम्मविचयसम्बोज्झङ्गस्स भावनाय पारिपूरिया? अत्थि, भिक्खवे, कुसलाकुसला धम्मा, सावज्जानवज्जा धम्मा, हीनपणीता धम्मा, कण्हसुक्कसप्पटिभागा धम्मा. तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा धम्मविचयसम्बोज्झङ्गस्स भावनाय पारिपूरिया.
‘‘को च, भिक्खवे, आहारो अनुप्पन्नस्स वा वीरियसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा वीरियसम्बोज्झङ्गस्स भावनाय पारिपूरिया? अत्थि, भिक्खवे, आरम्भधातु [आरब्भधातु (स्या. क.)] निक्कमधातु परक्कमधातु. तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स ¶ वा वीरियसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा वीरियसम्बोज्झङ्गस्स भावनाय पारिपूरिया.
‘‘को ¶ च, भिक्खवे, आहारो अनुप्पन्नस्स वा पीतिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा पीतिसम्बोज्झङ्गस्स भावनाय पारिपूरिया? अत्थि, भिक्खवे, पीतिसम्बोज्झङ्गट्ठानीया धम्मा. तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा पीतिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा पीतिसम्बोज्झङ्गस्स भावनाय पारिपूरिया.
‘‘को च, भिक्खवे, आहारो अनुप्पन्नस्स वा पस्सद्धिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा पस्सद्धिसम्बोज्झङ्गस्स भावनाय पारिपूरिया? अत्थि, भिक्खवे ¶ , कायपस्सद्धि, चित्तपस्सद्धि. तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा पस्सद्धिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा पस्सद्धिसम्बोज्झङ्गस्स भावनाय पारिपूरिया.
‘‘को च, भिक्खवे, आहारो अनुप्पन्नस्स वा समाधिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा समाधिसम्बोज्झङ्गस्स भावनाय पारिपूरिया? अत्थि, भिक्खवे, समथनिमित्तं [समाधिनिमित्तं (स्या.)] अब्यग्गनिमित्तं. तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा समाधिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा समाधिसम्बोज्झङ्गस्स भावनाय पारिपूरिया.
‘‘को ¶ ¶ च, भिक्खवे, आहारो अनुप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स भावनाय पारिपूरिया? अत्थि, भिक्खवे, उपेक्खासम्बोज्झङ्गट्ठानीया धम्मा. तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स भावनाय पारिपूरिया.
‘‘सेय्यथापि, भिक्खवे, अयं कायो आहारट्ठितिको, आहारं पटिच्च तिट्ठति, अनाहारो नो तिट्ठति; एवमेव खो, भिक्खवे, इमे सत्त बोज्झङ्गा आहारट्ठितिका, आहारं पटिच्च तिट्ठन्ति, अनाहारा नो तिट्ठन्ती’’ति. दुतियं.
३. सीलसुत्तं
१८४. ‘‘ये ते, भिक्खवे, भिक्खू सीलसम्पन्ना समाधिसम्पन्ना ञाणसम्पन्ना विमुत्तिसम्पन्ना ¶ विमुत्तिञाणदस्सनसम्पन्ना, दस्सनम्पाहं, भिक्खवे, तेसं भिक्खूनं बहुकारं [बहूपकारं (स्या.)] वदामि; सवनम्पाहं, भिक्खवे, तेसं भिक्खूनं बहुकारं वदामि; उपसङ्कमनम्पाहं, भिक्खवे, तेसं भिक्खूनं बहुकारं वदामि; पयिरुपासनम्पाहं, भिक्खवे, तेसं भिक्खूनं बहुकारं वदामि; अनुस्सतिम्पाहं, भिक्खवे, तेसं भिक्खूनं बहुकारं वदामि; अनुपब्बज्जम्पाहं, भिक्खवे, तेसं भिक्खूनं बहुकारं वदामि. तं किस्स हेतु? तथारूपानं, भिक्खवे, भिक्खूनं धम्मं सुत्वा द्वयेन वूपकासेन वूपकट्ठो [द्वयेन वूपकट्ठो (सी. स्या.)] विहरति – कायवूपकासेन च चित्तवूपकासेन च. सो तथा वूपकट्ठो विहरन्तो तं धम्मं अनुस्सरति अनुवितक्केति.
‘‘यस्मिं ¶ ¶ समये, भिक्खवे, भिक्खु तथा वूपकट्ठो विहरन्तो तं धम्मं अनुस्सरति अनुवितक्केति, सतिसम्बोज्झङ्गो ¶ तस्मिं समये भिक्खुनो आरद्धो होति; सतिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति; सतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति. सो तथा सतो विहरन्तो तं धम्मं पञ्ञाय पविचिनति पविचरति परिवीमंसमापज्जति.
‘‘यस्मिं समये, भिक्खवे, भिक्खु तथा सतो विहरन्तो तं धम्मं पञ्ञाय पविचिनति पविचरति परिवीमंसमापज्जति, धम्मविचयसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति; धम्मविचयसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति; धम्मविचयसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति. तस्स तं धम्मं पञ्ञाय पविचिनतो पविचरतो परिवीमंसमापज्जतो आरद्धं होति वीरियं असल्लीनं.
‘‘यस्मिं समये, भिक्खवे, भिक्खुनो तं धम्मं पञ्ञाय पविचिनतो पविचरतो परिवीमंसमापज्जतो आरद्धं होति वीरियं असल्लीनं, वीरियसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति; वीरियसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति; वीरियसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति. आरद्धवीरियस्स उप्पज्जति पीति निरामिसा.
‘‘यस्मिं समये, भिक्खवे, भिक्खुनो आरद्धवीरियस्स उप्पज्जति पीति ¶ निरामिसा, पीतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति; पीतिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति; पीतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति. पीतिमनस्स कायोपि पस्सम्भति, चित्तम्पि पस्सम्भति.
‘‘यस्मिं ¶ समये, भिक्खवे, भिक्खुनो पीतिमनस्स कायोपि पस्सम्भति चित्तम्पि पस्सम्भति, पस्सद्धिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति; पस्सद्धिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति; पस्सद्धिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं ¶ गच्छति. पस्सद्धकायस्स सुखिनो चित्तं समाधियति.
‘‘यस्मिं समये, भिक्खवे, भिक्खुनो पस्सद्धकायस्स सुखिनो चित्तं समाधियति, समाधिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति ¶ ; समाधिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति; समाधिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति. सो तथासमाहितं चित्तं साधुकं अज्झुपेक्खिता होति.
‘‘यस्मिं समये, भिक्खवे, भिक्खु तथासमाहितं चित्तं साधुकं अज्झुपेक्खिता होति, उपेक्खासम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति; उपेक्खासम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति; उपेक्खासम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति.
‘‘एवं भावितेसु खो, भिक्खवे, सत्तसु सम्बोज्झङ्गेसु एवं बहुलीकतेसु सत्त फला सत्तानिसंसा पाटिकङ्खा. कतमे सत्त फला ¶ सत्तानिसंसा? दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेति. नो चे दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेति, अथ मरणकाले अञ्ञं आराधेति. नो चे दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेति, नो चे मरणकाले अञ्ञं आराधेति, अथ पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया अन्तरापरिनिब्बायी होति. नो चे दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेति, नो चे मरणकाले अञ्ञं आराधेति, नो चे पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया अन्तरापरिनिब्बायी होति, अथ पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया उपहच्चपरिनिब्बायी होति. नो चे दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेति, नो चे मरणकाले अञ्ञं आराधेति, नो चे पञ्चन्नं ¶ ओरम्भागियानं संयोजनानं परिक्खया अन्तरापरिनिब्बायी होति, नो चे पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया उपहच्चपरिनिब्बायी होति, अथ पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया असङ्खारपरिनिब्बायी होति. नो चे दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेति, नो चे मरणकाले अञ्ञं आराधेति, नो चे पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया अन्तरापरिनिब्बायी होति, नो चे पञ्चन्नं ओरम्भागियानं ¶ संयोजनानं परिक्खया उपहच्चपरिनिब्बायी होति, नो चे पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया असङ्खारपरिनिब्बायी होति, अथ ¶ पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ससङ्खारपरिनिब्बायी होति. नो चे दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेति, नो चे मरणकाले अञ्ञं आराधेति, नो चे पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया अन्तरापरिनिब्बायी होति ¶ , नो चे पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया उपहच्चपरिनिब्बायी होति, नो चे पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया असङ्खारपरिनिब्बायी होति, नो चे पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया ससङ्खारपरिनिब्बायी होति, अथ पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया उद्धंसोतो होति अकनिट्ठगामी. एवं भावितेसु खो, भिक्खवे, सत्तसु बोज्झङ्गेसु एवं बहुलीकतेसु इमे सत्त फला सत्तानिसंसा पाटिकङ्खा’’ति. ततियं.
४. वत्थसुत्तं
१८५. एकं समयं आयस्मा सारिपुत्तो सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तत्र खो आयस्मा सारिपुत्तो भिक्खू आमन्तेसि – ‘‘आवुसो, भिक्खवो’’ति! ‘‘आवुसो’’ति ¶ खो ते भिक्खू आयस्मतो सारिपुत्तस्स पच्चस्सोसुं. आयस्मा सारिपुत्तो एतदवोच –
‘‘सत्तिमे, आवुसो, बोज्झङ्गा. कतमे सत्त? सतिसम्बोज्झङ्गो, धम्मविचयसम्बोज्झङ्गो, वीरियसम्बोज्झङ्गो, पीतिसम्बोज्झङ्गो, पस्सद्धिसम्बोज्झङ्गो, समाधिसम्बोज्झङ्गो, उपेक्खासम्बोज्झङ्गो – इमे खो, आवुसो, सत्त बोज्झङ्गा. इमेसं ख्वाहं, आवुसो, सत्तन्नं बोज्झङ्गानं येन येन बोज्झङ्गेन ¶ आकङ्खामि पुब्बण्हसमयं विहरितुं, तेन तेन बोज्झङ्गेन पुब्बण्हसमयं विहरामि; येन येन बोज्झङ्गेन आकङ्खामि मज्झन्हिकं समयं विहरितुं, तेन तेन बोज्झङ्गेन मज्झन्हिकं समयं विहरामि; येन येन बोज्झङ्गेन आकङ्खामि सायन्हसमयं विहरितुं, तेन तेन बोज्झङ्गेन सायन्हसमयं विहरामि. सतिसम्बोज्झङ्गो इति चे मे, आवुसो, होति, ‘अप्पमाणो’ति मे होति, ‘सुसमारद्धो’ति मे होति, तिट्ठन्तञ्च नं ‘तिट्ठती’ति पजानामि. सचेपि मे चवति, ‘इदप्पच्चया मे चवती’ति पजानामि…पे… ¶ उपेक्खासम्बोज्झङ्गो इति चे मे, आवुसो, होति, ‘अप्पमाणो’ति मे होति, ‘सुसमारद्धो’ति मे होति, तिट्ठन्तञ्च नं ‘तिट्ठती’ति पजानामि. सचेपि मे चवति, ‘इदप्पच्चया मे चवती’ति पजानामि.
‘‘सेय्यथापि, आवुसो, रञ्ञो वा राजमहामत्तस्स वा नानारत्तानं दुस्सानं दुस्सकरण्डको पूरो अस्स. सो यञ्ञदेव दुस्सयुगं आकङ्खेय्य ¶ पुब्बण्हसमयं पारुपितुं, तं तदेव दुस्सयुगं पुब्बण्हसमयं पारुपेय्य; यञ्ञदेव दुस्सयुगं आकङ्खेय्य मज्झन्हिकं समयं पारुपितुं, तं तदेव दुस्सयुगं मज्झन्हिकं समयं पारुपेय्य; यञ्ञदेव दुस्सयुगं आकङ्खेय्य सायन्हसमयं पारुपितुं, तं तदेव दुस्सयुगं सायन्हसमयं पारुपेय्य. एवमेव ¶ ख्वाहं, आवुसो, इमेसं सत्तन्नं बोज्झङ्गानं येन येन बोज्झङ्गेन आकङ्खामि पुब्बण्हसमयं विहरितुं, तेन तेन बोज्झङ्गेन पुब्बण्हसमयं विहरामि; ¶ येन येन बोज्झङ्गेन आकङ्खामि मज्झन्हिकं समयं विहरितुं, तेन तेन बोज्झङ्गेन मज्झन्हिकं समयं विहरामि; येन येन बोज्झङ्गेन आकङ्खामि सायन्हसमयं विहरितुं, तेन तेन बोज्झङ्गेन सायन्हसमयं विहरामि. सतिसम्बोज्झङ्गो इति चे मे, आवुसो, होति, ‘अप्पमाणो’ति मे होति, ‘सुसमारद्धो’ति मे होति, तिट्ठन्तञ्च नं ‘तिट्ठती’ति पजानामि. सचेपि मे चवति, ‘इदप्पच्चया मे चवती’ति पजानामि…पे… ¶ उपेक्खासम्बोज्झङ्गो इति चे मे, आवुसो, होति, ‘अप्पमाणो’ति मे होति, ‘सुसमारद्धो’ति मे होति, तिट्ठन्तञ्च नं ‘तिट्ठती’ति पजानामि. सचेपि मे चवति, ‘इदप्पच्चया मे चवती’ति पजानामी’’ति. चतुत्थं.
५. भिक्खुसुत्तं
१८६. सावत्थिनिदानं. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि…पे… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘‘बोज्झङ्गा, बोज्झङ्गा’ति, भन्ते, वुच्चन्ति. कित्तावता नु खो, भन्ते, ‘बोज्झङ्गा’ति वुच्चन्ती’’ति? ‘‘बोधाय संवत्तन्तीति खो, भिक्खु, तस्मा ‘बोज्झङ्गा’ति वुच्चन्ति. इध, भिक्खु, सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. तस्सिमे सत्त बोज्झङ्गे भावयतो कामासवापि चित्तं विमुच्चति ¶ , भवासवापि चित्तं विमुच्चति, अविज्जासवापि चित्तं विमुच्चति. विमुत्तस्मिं विमुत्तमिति ञाणं होति. ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति. बोधाय संवत्तन्तीति, भिक्खु, तस्मा ‘बोज्झङ्गा’ति वुच्चन्ती’’ति. पञ्चमं.
६. कुण्डलियसुत्तं
१८७. एकं ¶ ¶ ¶ समयं भगवा साकेते विहरति अञ्जनवने मिगदाये. अथ खो कुण्डलियो परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो कुण्डलियो परिब्बाजको भगवन्तं एतदवोच – ‘‘अहमस्मि, भो गोतम, आरामनिस्सयी [आरामनिसादी (सी.), आरामनियादी (स्या.)] परिसावचरो. तस्स मय्हं, भो गोतम, पच्छाभत्तं भुत्तपातरासस्स अयमाचारो [अयमाहारो (स्या. क.)] होति – आरामेन आरामं उय्यानेन उय्यानं अनुचङ्कमामि अनुविचरामि. सो तत्थ पस्सामि एके समणब्राह्मणे इतिवादप्पमोक्खानिसंसञ्चेव कथं कथेन्ते उपारम्भानिसंसञ्च – ‘भवं पन गोतमो किमानिसंसो विहरती’’’ति? ‘‘विज्जाविमुत्तिफलानिसंसो खो, कुण्डलिय, तथागतो विहरती’’ति.
‘‘कतमे पन, भो गोतम, धम्मा भाविता बहुलीकता विज्जाविमुत्तिं परिपूरेन्ती’’ति? ‘‘सत्त खो, कुण्डलिय, बोज्झङ्गा भाविता बहुलीकता विज्जाविमुत्तिं परिपूरेन्ती’’ति. ‘‘कतमे पन, भो गोतम, धम्मा भाविता बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ती’’ति? ‘‘चत्तारो खो, कुण्डलिय, सतिपट्ठाना भाविता बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ती’’ति ¶ . ‘‘कतमे पन, भो गोतम, धम्मा भाविता, बहुलीकता चत्तारो सतिपट्ठाने परिपूरेन्ती’’ति? ‘‘तीणि खो, कुण्डलिय, सुचरितानि भावितानि बहुलीकतानि चत्तारो सतिपट्ठाने परिपूरेन्ती’’ति. ‘‘कतमे पन, भो गोतम, धम्मा भाविता बहुलीकता तीणि सुचरितानि परिपूरेन्ती’’ति? ‘‘इन्द्रियसंवरो ¶ खो, कुण्डलिय, भावितो बहुलीकतो तीणि सुचरितानि परिपूरेती’’ति.
‘‘कथं भावितो च, कुण्डलिय, इन्द्रियसंवरो कथं बहुलीकतो तीणि सुचरितानि परिपूरेतीति? इध, कुण्डलिय, भिक्खु चक्खुना रूपं दिस्वा मनापं नाभिज्झति नाभिहंसति, न रागं जनेति. तस्स ठितो च कायो होति, ठितं चित्तं अज्झत्तं सुसण्ठितं सुविमुत्तं. चक्खुना खो पनेव रूपं दिस्वा अमनापं न मङ्कु होति अप्पतिट्ठितचित्तो अदीनमानसो अब्यापन्नचेतसो. तस्स ठितो च कायो होति ठितं चित्तं अज्झत्तं सुसण्ठितं सुविमुत्तं.
‘‘पुन ¶ चपरं, कुण्डलिय, भिक्खु सोतेन सद्दं सुत्वा…पे… ¶ घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा…पे… मनसा धम्मं विञ्ञाय मनापं नाभिज्झति नाभिहंसति, न रागं जनेति. तस्स ठितो च कायो होति, ठितं चित्तं अज्झत्तं सुसण्ठितं सुविमुत्तं. मनसा खो पनेव धम्मं विञ्ञाय अमनापं न मङ्कु होति अप्पतिट्ठितचित्तो अदीनमानसो अब्यापन्नचेतसो. तस्स ठितो च कायो होति, ठितं चित्तं अज्झत्तं सुसण्ठितं सुविमुत्तं.
‘‘यतो खो, कुण्डलिय, भिक्खुनो चक्खुना रूपं दिस्वा मनापामनापेसु रूपेसु ¶ ठितो च कायो होति, ठितं चित्तं अज्झत्तं सुसण्ठितं सुविमुत्तं. सोतेन सद्दं सुत्वा…पे… घानेन गन्धं घायित्वा…पे… जिव्हाय रसं सायित्वा…पे… कायेन फोट्ठब्बं फुसित्वा…पे… मनसा धम्मं विञ्ञाय मनापामनापेसु धम्मेसु ठितो च कायो होति, ठितं चित्तं अज्झत्तं सुसण्ठितं सुविमुत्तं ¶ . एवं भावितो खो, कुण्डलिय, इन्द्रियसंवरो एवं बहुलीकतो तीणि सुचरितानि परिपूरेति.
‘‘कथं भावितानि च, कुण्डलिय, तीणि सुचरितानि कथं बहुलीकतानि चत्तारो सतिपट्ठाने परिपूरेन्ति? इध, कुण्डलिय, भिक्खु कायदुच्चरितं पहाय कायसुचरितं भावेति, वचीदुच्चरितं ¶ पहाय वचीसुचरितं भावेति, मनोदुच्चरितं पहाय मनोसुचरितं भावेति. एवं भावितानि खो, कुण्डलिय, तीणि सुचरितानि एवं बहुलीकतानि चत्तारो सतिपट्ठाने परिपूरेन्ति.
‘‘कथं भाविता च, कुण्डलिय, चत्तारो सतिपट्ठाना कथं बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ति? इध, कुण्डलिय, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. एवं भाविता खो, कुण्डलिय, चत्तारो सतिपट्ठाना एवं बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ति.
‘‘कथं ¶ भाविता च, कुण्डलिय, सत्त बोज्झङ्गा कथं बहुलीकता विज्जाविमुत्तिं परिपूरेन्ति? इध, कुण्डलिय, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… उपेक्खासम्बोज्झङ्गं ¶ भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं भाविता खो, कुण्डलिय, सत्त बोज्झङ्गा एवं बहुलीकता विज्जाविमुत्तिं परिपूरेन्ती’’ति.
एवं वुत्ते कुण्डलियो परिब्बाजको भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतम! सेय्यथापि, भो गोतम, निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य, चक्खुमन्तो रूपानि दक्खन्तीति; एवमेव भोता गोतमेन अनेकपरियायेन धम्मो पकासितो. एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. छट्ठं.
७. कूटागारसुत्तं
१८८. ‘‘सेय्यथापि ¶ , भिक्खवे, कूटागारस्स या काचि गोपानसियो, सब्बा ता कूटनिन्ना कूटपोणा कूटपब्भारा; एवमेव खो, भिक्खवे, भिक्खु सत्त बोज्झङ्गे भावेन्तो सत्त बोज्झङ्गे बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो.
‘‘कथञ्च ¶ , भिक्खवे, भिक्खु सत्त बोज्झङ्गे भावेन्तो सत्त बोज्झङ्गे बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो ¶ ? इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं खो, भिक्खवे, भिक्खु सत्त बोज्झङ्गे भावेन्तो सत्त बोज्झङ्गे बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति. सत्तमं.
८. उपवानसुत्तं
१८९. एकं समयं आयस्मा च उपवानो आयस्मा च सारिपुत्तो कोसम्बियं विहरन्ति घोसितारामे. अथ खो आयस्मा सारिपुत्तो सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा उपवानो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता उपवानेन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो आयस्मन्तं उपवानं एतदवोच –
‘‘जानेय्य ¶ नु खो, आवुसो उपवान, भिक्खु ‘पच्चत्तं योनिसोमनसिकारा एवं सुसमारद्धा मे सत्त बोज्झङ्गा फासुविहाराय संवत्तन्ती’’’ति? ‘‘जानेय्य खो, आवुसो सारिपुत्त ¶ , भिक्खु ‘पच्चत्तं योनिसोमनसिकारा एवं सुसमारद्धा मे सत्त बोज्झङ्गा फासुविहाराय संवत्तन्ती’’’ति.
‘‘सतिसम्बोज्झङ्गं खो, आवुसो, भिक्खु आरब्भमानो पजानाति ‘चित्तञ्च मे सुविमुत्तं, थिनमिद्धञ्च मे सुसमूहतं, उद्धच्चकुक्कुच्चञ्च मे सुप्पटिविनीतं, आरद्धञ्च मे वीरियं, अट्ठिंकत्वा मनसि करोमि, नो ¶ च लीन’न्ति…पे… उपेक्खासम्बोज्झङ्गं आवुसो, भिक्खु आरब्भमानो पजानाति ‘चित्तञ्च ¶ मे सुविमुत्तं, थिनमिद्धञ्च मे सुसमूहतं, उद्धच्चकुक्कुच्चञ्च मे सुप्पटिविनीतं, आरद्धञ्च मे वीरियं, अट्ठिंकत्वा मनसि करोमि, नो च लीन’न्ति. एवं खो, आवुसो सारिपुत्त, भिक्खु जानेय्य ‘पच्चत्तं योनिसोमनसिकारा एवं सुसमारद्धा मे सत्त बोज्झङ्गा फासुविहाराय संवत्तन्ती’’ति. अट्ठमं.
९. पठमउप्पन्नसुत्तं
१९०. ‘‘सत्तिमे, भिक्खवे, बोज्झङ्गा भाविता बहुलीकता अनुप्पन्ना उप्पज्जन्ति, नाञ्ञत्र तथागतस्स पातुभावा अरहतो सम्मासम्बुद्धस्स. कतमे सत्त? सतिसम्बोज्झङ्गो…पे… ¶ उपेक्खासम्बोज्झङ्गो – इमे खो, भिक्खवे, सत्त बोज्झङ्गा भाविता बहुलीकता अनुप्पन्ना उप्पज्जन्ति, नाञ्ञत्र तथागतस्स पातुभावा अरहतो सम्मासम्बुद्धस्सा’’ति. नवमं.
१०. दुतियउप्पन्नसुत्तं
१९१. ‘‘सत्तिमे, भिक्खवे, बोज्झङ्गा भाविता बहुलीकता अनुप्पन्ना उप्पज्जन्ति, नाञ्ञत्र सुगतविनया. कतमे सत्त? सतिसम्बोज्झङ्गो…पे… उपेक्खासम्बोज्झङ्गो – इमे खो, भिक्खवे, सत्त बोज्झङ्गा भाविता बहुलीकता अनुप्पन्ना उप्पज्जन्ति, नाञ्ञत्र सुगतविनया’’ति. दसमं.
पब्बतवग्गो पठमो.
तस्सुद्दानं –
हिमवन्तं ¶ कायं सीलं, वत्थं भिक्खु च कुण्डलि;
कूटञ्च उपवानञ्च, उप्पन्ना अपरे दुवेति.
२. गिलानवग्गो
१. पाणसुत्तं
१९२. ‘‘सेय्यथापि ¶ ¶ ¶ , भिक्खवे, ये केचि पाणा चत्तारो इरियापथे कप्पेन्ति – कालेन गमनं, कालेन ठानं, कालेन निसज्जं, कालेन सेय्यं, सब्बे ते पथविं निस्साय पथवियं पतिट्ठाय एवमेते चत्तारो इरियापथे कप्पेन्ति; एवमेव खो, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय सत्त बोज्झङ्गे भावेति, सत्त बोज्झङ्गे बहुलीकरोति.
‘‘कथञ्च ¶ , भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय सत्त बोज्झङ्गे भावेति सत्त बोज्झङ्गे बहुलीकरोति? इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं खो, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय सत्त बोज्झङ्गे भावेति, सत्त बोज्झङ्गे बहुलीकरोती’’ति. पठमं.
२. पठमसूरियूपमसुत्तं
१९३. ‘‘सूरियस्स, भिक्खवे, उदयतो एतं पुब्बङ्गमं एतं पुब्बनिमित्तं, यदिदं – अरुणुग्गं; एवमेव खो, भिक्खवे, भिक्खुनो सत्तन्नं बोज्झङ्गानं उप्पादाय एतं पुब्बङ्गमं एतं पुब्बनिमित्तं, यदिदं – कल्याणमित्तता. कल्याणमित्तस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – सत्त बोज्झङ्गे भावेस्सति, सत्त बोज्झङ्गे बहुलीकरिस्सति.
‘‘कथञ्च ¶ , भिक्खवे, भिक्खु कल्याणमित्तो सत्त बोज्झङ्गे भावेति सत्त बोज्झङ्गे बहुलीकरोति? इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं…पे… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं खो, भिक्खवे, भिक्खु ¶ कल्याणमित्तो सत्त बोज्झङ्गे भावेति, सत्त बोज्झङ्गे बहुलीकरोती’’ति. दुतियं.
३. दुतियसूरियूपमसुत्तं
१९४. ‘‘सूरियस्स ¶ , भिक्खवे, उदयतो एतं पुब्बङ्गमं एतं पुब्बनिमित्तं, यदिदं – अरुणुग्गं; एवमेव खो, भिक्खवे, भिक्खुनो सत्तन्नं बोज्झङ्गानं उप्पादाय एतं पुब्बङ्गमं एतं ¶ पुब्बनिमित्तं, यदिदं – योनिसोमनसिकारो. योनिसोमनसिकारसम्पन्नस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – सत्त बोज्झङ्गे भावेस्सति, सत्त बोज्झङ्गे बहुलीकरिस्सति.
‘‘कथञ्च, भिक्खवे, भिक्खु योनिसोमनसिकारसम्पन्नो सत्त बोज्झङ्गे भावेति, सत्त बोज्झङ्गे बहुलीकरोति? इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं…पे… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं खो, भिक्खवे, भिक्खु योनिसोमनसिकारसम्पन्नो सत्त बोज्झङ्गे भावेति, सत्त बोज्झङ्गे बहुलीकरोती’’ति. ततियं.
४. पठमगिलानसुत्तं
१९५. एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन आयस्मा महाकस्सपो पिप्पलिगुहायं [विप्फलिगुहायं (सी.)] विहरति आबाधिको दुक्खितो बाळ्हगिलानो. अथ ¶ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा महाकस्सपो तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा आयस्मन्तं महाकस्सपं एतदवोच –
‘‘कच्चि ते, कस्सप, खमनीयं कच्चि यापनीयं? कच्चि दुक्खा वेदना पटिक्कमन्ति, नो अभिक्कमन्ति; पटिक्कमोसानं पञ्ञायति, नो अभिक्कमो’’ति? ‘‘न ¶ मे, भन्ते, खमनीयं, न यापनीयं. बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ति; अभिक्कमोसानं पञ्ञायति, नो पटिक्कमो’’ति.
‘‘सत्तिमे, कस्सप, बोज्झङ्गा मया सम्मदक्खाता भाविता बहुलीकता अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ति. कतमे सत्त? सतिसम्बोज्झङ्गो खो, कस्सप, मया सम्मदक्खातो भावितो बहुलीकतो अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति…पे… ¶ उपेक्खासम्बोज्झङ्गो खो, कस्सप, मया सम्मदक्खातो भावितो बहुलीकतो अभिञ्ञाय सम्बोधाय ¶ निब्बानाय संवत्तति. इमे खो, कस्सप, सत्त बोज्झङ्गा मया सम्मदक्खाता भाविता बहुलीकता अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ती’’ति. ‘‘तग्घ, भगवा, बोज्झङ्गा; तग्घ, सुगत, बोज्झङ्गा’’ति.
इदमवोच भगवा. अत्तमनो आयस्मा महाकस्सपो भगवतो भासितं अभिनन्दि. वुट्ठहि चायस्मा महाकस्सपो तम्हा आबाधा. तथापहीनो चायस्मतो महाकस्सपस्स सो आबाधो अहोसीति. चतुत्थं.
५. दुतियगिलानसुत्तं
१९६. एकं ¶ समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन आयस्मा महामोग्गल्लानो गिज्झकूटे पब्बते विहरति आबाधिको दुक्खितो बाळ्हगिलानो. अथ खो भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा महामोग्गल्लानो तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा आयस्मन्तं महामोग्गल्लानं एतदवोच –
‘‘कच्चि ते, मोग्गल्लान, खमनीयं कच्चि यापनीयं? कच्चि दुक्खा वेदना पटिक्कमन्ति, नो अभिक्कमन्ति; पटिक्कमोसानं पञ्ञायति, नो अभिक्कमो’’ति? ‘‘न मे, भन्ते, खमनीयं, न यापनीयं. बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ति; अभिक्कमोसानं पञ्ञायति, नो पटिक्कमो’’ति.
‘‘सत्तिमे, मोग्गल्लान, बोज्झङ्गा मया सम्मदक्खाता भाविता बहुलीकता अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ति. कतमे सत्त? सतिसम्बोज्झङ्गो खो, मोग्गल्लान, मया सम्मदक्खातो भावितो बहुलीकतो अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति…पे… ¶ उपेक्खासम्बोज्झङ्गो खो, मोग्गल्लान, मया सम्मदक्खातो भावितो बहुलीकतो अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति. इमे खो, मोग्गल्लान, सत्त बोज्झङ्गा मया सम्मदक्खाता भाविता बहुलीकता अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ती’’ति. ‘‘तग्घ ¶ , भगवा, बोज्झङ्गा; तग्घ, सुगत, बोज्झङ्गा’’ति.
इदमवोच ¶ भगवा. अत्तमनो आयस्मा महामोग्गल्लानो भगवतो भासितं अभिनन्दि. वुट्ठहि चायस्मा महामोग्गल्लानो तम्हा आबाधा. तथापहीनो चायस्मतो महामोग्गल्लानस्स सो आबाधो अहोसीति. पञ्चमं.
६. ततियगिलानसुत्तं
१९७. एकं ¶ समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन भगवा आबाधिको होति दुक्खितो बाळ्हगिलानो. अथ खो आयस्मा महाचुन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं महाचुन्दं भगवा एतदवोच – ‘‘पटिभन्तु तं, चुन्द, बोज्झङ्गा’’ति.
‘‘सत्तिमे, भन्ते, बोज्झङ्गा भगवता सम्मदक्खाता भाविता बहुलीकता अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ति. कतमे सत्त? सतिसम्बोज्झङ्गो खो, भन्ते, भगवता सम्मदक्खातो भावितो बहुलीकतो अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति…पे… ¶ उपेक्खासम्बोज्झङ्गो खो, भन्ते, भगवता सम्मदक्खातो भावितो बहुलीकतो अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति. इमे खो, भन्ते, सत्त बोज्झङ्गा भगवता सम्मदक्खाता भाविता बहुलीकता अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ती’’ति. ‘‘तग्घ ¶ , चुन्द, बोज्झङ्गा; तग्घ, चुन्द, बोज्झङ्गा’’ति.
इदमवोचायस्मा चुन्दो. समनुञ्ञो सत्था अहोसि. वुट्ठहि च भगवा तम्हा आबाधा. तथापहीनो च भगवतो सो आबाधो अहोसीति. छट्ठं.
७. पारङ्गमसुत्तं
१९८. ‘‘सत्तिमे, भिक्खवे, बोज्झङ्गा भाविता बहुलीकता अपारा पारं गमनाय संवत्तन्ति. कतमे सत्त? सतिसम्बोज्झङ्गो…पे… उपेक्खासम्बोज्झङ्गो – इमे खो, भिक्खवे, सत्त बोज्झङ्गा भाविता बहुलीकता अपारा पारं गमनाय संवत्तन्ती’’ति.
‘‘अप्पका ¶ ¶ ते मनुस्सेसु, ये जना पारगामिनो;
अथायं इतरा पजा, तीरमेवानुधावति.
‘‘ये च खो सम्मदक्खाते, धम्मे धम्मानुवत्तिनो;
ते जना पारमेस्सन्ति, मच्चुधेय्यं सुदुत्तरं.
‘‘कण्हं धम्मं विप्पहाय, सुक्कं भावेथ पण्डितो;
ओका अनोकमागम्म, विवेके यत्थ दूरमं.
‘‘तत्राभिरतिमिच्छेय्य ¶ , हित्वा कामे अकिञ्चनो;
परियोदपेय्य अत्तानं, चित्तक्लेसेहि पण्डितो.
‘‘येसं सम्बोधियङ्गेसु, सम्मा चित्तं सुभावितं;
आदानप्पटिनिस्सग्गे, अनुपादाय ये रता;
खीणासवा जुतिमन्तो, ते लोके परिनिब्बुता’’ति. सत्तमं;
८. विरद्धसुत्तं
१९९. ‘‘येसं केसञ्चि, भिक्खवे, सत्त बोज्झङ्गा विरद्धा, विरद्धो तेसं ¶ अरियो मग्गो सम्मा दुक्खक्खयगामी. येसं केसञ्चि, भिक्खवे, सत्त बोज्झङ्गा आरद्धा, आरद्धो तेसं अरियो मग्गो सम्मा दुक्खक्खयगामी. कतमे सत्त? सतिसम्बोज्झङ्गो…पे… उपेक्खासम्बोज्झङ्गो – येसं केसञ्चि, भिक्खवे, इमे सत्त बोज्झङ्गा विरद्धा, विरद्धो तेसं अरियो मग्गो सम्मा दुक्खक्खयगामी. येसं केसञ्चि, भिक्खवे, इमे सत्त बोज्झङ्गा आरद्धा, आरद्धो तेसं अरियो मग्गो सम्मा दुक्खक्खयगामी’’ति. अट्ठमं.
९. अरियसुत्तं
२००. ‘‘सत्तिमे, भिक्खवे, बोज्झङ्गा भाविता बहुलीकता अरिया निय्यानिका नीयन्ति तक्करस्स सम्मा दुक्खक्खयाय. कतमे सत्त? सतिसम्बोज्झङ्गो…पे… उपेक्खासम्बोज्झङ्गो – इमे खो, भिक्खवे, सत्त बोज्झङ्गा भाविता बहुलीकता अरिया निय्यानिका नीयन्ति तक्करस्स सम्मा दुक्खक्खयाया’’ति. नवमं.
१०. निब्बिदासुत्तं
२०१. ‘‘सत्तिमे ¶ , भिक्खवे, बोज्झङ्गा भाविता बहुलीकता एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ति. कतमे सत्त? सतिसम्बोज्झङ्गो…पे… उपेक्खासम्बोज्झङ्गो – इमे खो, भिक्खवे, सत्त बोज्झङ्गा भाविता बहुलीकता ¶ एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ती’’ति. दसमं.
गिलानवग्गो ¶ दुतियो.
तस्सुद्दानं –
पाणा ¶ सूरियूपमा द्वे, गिलाना अपरे तयो;
पारङ्गामी विरद्धो च, अरियो निब्बिदाय चाति.
३. उदायिवग्गो
१. बोधायसुत्तं
२०२. अथ ¶ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि…पे… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच –
‘‘‘बोज्झङ्गा, बोज्झङ्गा’ति, भन्ते, वुच्चन्ति. कित्तावता नु खो, भन्ते, ‘बोज्झङ्गा’ति वुच्चन्ती’’ति? ‘‘‘बोधाय संवत्तन्ती’ति खो, भिक्खु, तस्मा बोज्झङ्गाति वुच्चन्ति. इध, भिक्खु, सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं…पे… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. ‘बोधाय संवत्तन्ती’ति खो, भिक्खु, तस्मा ‘बोज्झङ्गा’ति वुच्चन्ती’’ति. पठमं.
२. बोज्झङ्गदेसनासुत्तं
२०३. ‘‘सत्त ¶ वो, भिक्खवे, बोज्झङ्गे देसेस्सामि; तं सुणाथ. कतमे च, भिक्खवे, सत्त बोज्झङ्गा? सतिसम्बोज्झङ्गो…पे… उपेक्खासम्बोज्झङ्गो – इमे खो, भिक्खवे, सत्त बोज्झङ्गा’’ति. दुतियं.
३. ठानियसुत्तं
२०४. ‘‘कामरागट्ठानियानं ¶ ¶ , [कामरागट्ठानीयानं (सी.)] भिक्खवे, धम्मानं मनसिकारबहुलीकारा अनुप्पन्नो चेव कामच्छन्दो उप्पज्जति, उप्पन्नो च कामच्छन्दो भिय्योभावाय वेपुल्लाय संवत्तति. ब्यापादट्ठानियानं, भिक्खवे, धम्मानं मनसिकारबहुलीकारा अनुप्पन्नो चेव ब्यापादो उप्पज्जति, उप्पन्नो च ब्यापादो भिय्योभावाय ¶ वेपुल्लाय संवत्तति. थिनमिद्धट्ठानियानं, भिक्खवे, धम्मानं मनसिकारबहुलीकारा अनुप्पन्नञ्चेव थिनमिद्धं उप्पज्जति, उप्पन्नञ्च थिनमिद्धं भिय्योभावाय वेपुल्लायं संवत्तति. उद्धच्चकुक्कुच्चट्ठानियानं, भिक्खवे, धम्मानं मनसिकारबहुलीकारा अनुप्पन्नञ्चेव उद्धच्चकुक्कुच्चं उप्पज्जति, उप्पन्नञ्च उद्धच्चकुक्कुच्चं भिय्योभावाय वेपुल्लाय संवत्तति. विचिकिच्छाट्ठानियानं, भिक्खवे, धम्मानं मनसिकारबहुलीकारा अनुप्पन्ना चेव विचिकिच्छा उप्पज्जति, उप्पन्ना च विचिकिच्छा भिय्योभावाय वेपुल्लाय संवत्तति.
‘‘सतिसम्बोज्झङ्गट्ठानियानं, भिक्खवे, धम्मानं मनसिकारबहुलीकारा अनुप्पन्नो चेव सतिसम्बोज्झङ्गो उप्पज्जति, उप्पन्नो च सतिसम्बोज्झङ्गो भावनापारिपूरिं गच्छति…पे… ¶ उपेक्खासम्बोज्झङ्गट्ठानियानं, भिक्खवे, धम्मानं मनसिकारबहुलीकारा अनुप्पन्नो चेव उपेक्खासम्बोज्झङ्गो उप्पज्जति, उप्पन्नो च उपेक्खासम्बोज्झङ्गो भावनापारिपूरिं गच्छती’’ति. ततियं.
४. अयोनिसोमनसिकारसुत्तं
२०५. ‘‘अयोनिसो, भिक्खवे, मनसिकरोतो अनुप्पन्नो चेव कामच्छन्दो उप्पज्जति, उप्पन्नो च कामच्छन्दो भिय्योभावाय वेपुल्लाय संवत्तति; अनुप्पन्नो ¶ चेव ब्यापादो उप्पज्जति, उप्पन्नो च ब्यापादो भिय्योभावाय वेपुल्लाय संवत्तति; अनुप्पन्नञ्चेव ¶ थिनमिद्धं उप्पज्जति, उप्पन्नञ्च थिनमिद्धं भिय्योभावाय वेपुल्लाय संवत्तति; अनुप्पन्नञ्चेव उद्धच्चकुक्कुच्चं उप्पज्जति, उप्पन्नञ्च उद्धच्चकुक्कुच्चं भिय्योभावाय वेपुल्लाय संवत्तति; अनुप्पन्ना चेव विचिकिच्छा उप्पज्जति, उप्पन्ना च विचिकिच्छा भिय्योभावाय वेपुल्लाय संवत्तति; अनुप्पन्नो चेव सतिसम्बोज्झङ्गो नुप्पज्जति, उप्पन्नो च सतिसम्बोज्झङ्गो निरुज्झति…पे… अनुप्पन्नो चेव उपेक्खासम्बोज्झङ्गो नुप्पज्जति, उप्पन्नो च उपेक्खासम्बोज्झङ्गो निरुज्झति.
योनिसो ¶ च खो, भिक्खवे, मनसिकरोतो अनुप्पन्नो चेव कामच्छन्दो नुप्पज्जति, उप्पन्नो च कामच्छन्दो पहीयति; अनुप्पन्नो चेव ब्यापादो नुप्पज्जति, उप्पन्नो च ब्यापादो पहीयति; अनुप्पन्नञ्चेव थिनमिद्धं नुप्पज्जति, उप्पन्नञ्च थिनमिद्धं पहीयति; अनुप्पन्नञ्चेव उद्धच्चकुक्कुच्चं ¶ नुप्पज्जति, उप्पन्नञ्च उद्धच्चकुक्कुच्चं पहीयति; अनुप्पन्ना चेव विचिकिच्छा नुप्पज्जति, उप्पन्ना च विचिकिच्छा पहीयति.
‘‘अनुप्पन्नो चेव सतिसम्बोज्झङ्गो उप्पज्जति, उप्पन्नो च सतिसम्बोज्झङ्गो भावनापारिपूरिं गच्छति…पे… अनुप्पन्नो चेव उपेक्खासम्बोज्झङ्गो उप्पज्जति, उप्पन्नो च उपेक्खासम्बोज्झङ्गो भावनापारिपूरिं गच्छती’’ति. चतुत्थं.
५. अपरिहानियसुत्तं
२०६. ‘‘सत्त ¶ वो, भिक्खवे, अपरिहानिये धम्मे देसेस्सामि; तं सुणाथ. कतमे ¶ च, भिक्खवे, सत्त अपरिहानिया धम्मा? यदिदं – सत्त बोज्झङ्गा. कतमे सत्त? सतिसम्बोज्झङ्गो…पे… उपेक्खासम्बोज्झङ्गो – इमे खो, भिक्खवे, सत्त अपरिहानिया धम्मा’’ति. पञ्चमं.
६. तण्हक्खयसुत्तं
२०७. ‘‘यो, भिक्खवे, मग्गो या पटिपदा तण्हक्खयाय संवत्तति, तं मग्गं तं पटिपदं भावेथ. कतमो च, भिक्खवे, मग्गो कतमा च पटिपदा तण्हक्खयाय संवत्तति? यदिदं – सत्त बोज्झङ्गा. कतमे सत्त? सतिसम्बोज्झङ्गो…पे… उपेक्खासम्बोज्झङ्गो’’ति. एवं वुत्ते आयस्मा उदायी भगवन्तं एतदवोच – ‘‘कथं भाविता नु खो, भन्ते, सत्त बोज्झङ्गा, कथं बहुलीकता तण्हक्खयाय संवत्तन्ती’’ति?
‘‘इध ¶ , उदायि, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं विपुलं महग्गतं अप्पमाणं अब्यापज्जं [अब्यापज्झं (सी. स्या. पी.)]. तस्स सतिसम्बोज्झङ्गं भावयतो विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं विपुलं महग्गतं अप्पमाणं अब्यापज्जं तण्हा पहीयति. तण्हाय पहाना कम्मं पहीयति. कम्मस्स पहाना दुक्खं पहीयति…पे… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं ¶ निरोधनिस्सितं वोस्सग्गपरिणामिं विपुलं महग्गतं अप्पमाणं अब्यापज्जं. तस्स उपेक्खासम्बोज्झङ्गं भावयतो विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं विपुलं महग्गतं अप्पमाणं अब्यापज्जं तण्हा पहीयति ¶ तण्हाय पहाना कम्मं पहीयति ¶ . कम्मस्स पहाना दुक्खं पहीयति. इति खो, उदायि, तण्हक्खया कम्मक्खयो, कम्मक्खया दुक्खक्खयो’’ति. छट्ठं.
७. तण्हानिरोधसुत्तं
२०८. ‘‘यो ¶ , भिक्खवे, मग्गो या पटिपदा तण्हानिरोधाय संवत्तति, तं मग्गं तं पटिपदं भावेथ. कतमो च, भिक्खवे, मग्गो कतमा च पटिपदा तण्हानिरोधाय संवत्तति? यदिदं – सत्त बोज्झङ्गा. कतमे सत्त? सतिसम्बोज्झङ्गो…पे… उपेक्खासम्बोज्झङ्गो. कथं भाविता, च भिक्खवे, सत्त बोज्झङ्गा कथं बहुलीकता तण्हानिरोधाय संवत्तन्ति?
‘‘इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं भाविता खो, भिक्खवे, सत्त बोज्झङ्गा एवं बहुलीकता तण्हानिरोधाय संवत्तन्ती’’ति. सत्तमं.
८. निब्बेधभागियसुत्तं
२०९. ‘‘निब्बेधभागियं वो, भिक्खवे, मग्गं देसेस्सामि; तं सुणाथ. कतमो च, भिक्खवे, निब्बेधभागियो मग्गो? यदिदं – सत्त बोज्झङ्गा. कतमे सत्त? सतिसम्बोज्झङ्गो…पे… उपेक्खासम्बोज्झङ्गो’’ति. एवं वुत्ते आयस्मा उदायी भगवन्तं एतदवोच – ‘‘कथं भाविता नु खो, भन्ते, सत्त बोज्झङ्गा कथं बहुलीकता निब्बेधाय संवत्तन्ती’’ति?
‘‘इध, उदायि, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं विपुलं महग्गतं अप्पमाणं ¶ अब्यापज्जं. सो सतिसम्बोज्झङ्गं भावितेन चित्तेन अनिब्बिद्धपुब्बं अप्पदालितपुब्बं लोभक्खन्धं निब्बिज्झति पदालेति ¶ ; अनिब्बिद्धपुब्बं अप्पदालितपुब्बं ¶ दोसक्खन्धं निब्बिज्झति पदालेति; अनिब्बिद्धपुब्बं अप्पदालितपुब्बं मोहक्खन्धं निब्बिज्झति पदालेति…पे… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं ¶ वोस्सग्गपरिणामिं विपुलं महग्गतं अप्पमाणं अब्यापज्जं. सो उपेक्खासम्बोज्झङ्गं भावितेन चित्तेन अनिब्बिद्धपुब्बं अप्पदालितपुब्बं लोभक्खन्धं निब्बिज्झति पदालेति; अनिब्बिद्धपुब्बं अप्पदालितपुब्बं दोसक्खन्धं निब्बिज्झति पदालेति; अनिब्बिद्धपुब्बं अप्पदालितपुब्बं मोहक्खन्धं निब्बिज्झति पदालेति. एवं भाविता खो, उदायि, सत्त बोज्झङ्गा एवं बहुलीकता निब्बेधाय संवत्तन्ती’’ति. अट्ठमं.
९. एकधम्मसुत्तं
२१०. ‘‘नाहं ¶ , भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि, यो एवं भावितो बहुलीकतो संयोजनीयानं धम्मानं पहानाय संवत्तति, यथयिदं, भिक्खवे, सत्त बोज्झङ्गा. कतमे सत्त? सतिसम्बोज्झङ्गो…पे… उपेक्खासम्बोज्झङ्गो. कथं भाविता च, भिक्खवे, सत्त बोज्झङ्गा कथं बहुलीकता संयोजनीयानं धम्मानं पहानाय संवत्तन्ति?
‘‘इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं…पे… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं भाविता खो, भिक्खवे, सत्त बोज्झङ्गा एवं बहुलीकता संयोजनीयानं धम्मानं पहानाय संवत्तन्ति.
‘‘कतमे ¶ ¶ च, भिक्खवे, संयोजनीया धम्मा? चक्खु, भिक्खवे, संयोजनीयो धम्मो. एत्थेते उप्पज्जन्ति संयोजनविनिबन्धा अज्झोसाना…पे… जिव्हा संयोजनीया धम्मा. एत्थेते उप्पज्जन्ति संयोजनविनिबन्धा अज्झोसाना…पे… मनो संयोजनीयो धम्मो. एत्थेते उप्पज्जन्ति संयोजनविनिबन्धा अज्झोसाना. इमे वुच्चन्ति, भिक्खवे, संयोजनीया धम्मा’’ति. नवमं.
१०. उदायिसुत्तं
२११. एकं समयं भगवा सुम्भेसु विहरति सेतकं नाम सुम्भानं निगमो. अथ खो आयस्मा उदायी येन भगवा तेनुपसङ्कमि…पे… एकमन्तं निसिन्नो खो आयस्मा उदायी भगवन्तं एतदवोच –
‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! याव बहुकतञ्च मे, भन्ते, भगवति पेमञ्च गारवो ¶ च हिरी च ओत्तप्पञ्च. अहञ्हि, भन्ते, पुब्बे अगारिकभूतो समानो ¶ अबहुकतो अहोसिं धम्मेन [धम्मे (?)] अबहुकतो सङ्घेन. सो ख्वाहं भगवति पेमञ्च गारवञ्च हिरिञ्च ओत्तप्पञ्च सम्पस्समानो अगारस्मा अनगारियं पब्बजितो. तस्स मे भगवा धम्मं देसेसि – ‘इति रूपं, इति रूपस्स समुदयो, इति रूपस्स अत्थङ्गमो; इति वेदना…पे… इति सञ्ञा… इति सङ्खारा… इति विञ्ञाणं, इति विञ्ञाणस्स समुदयो, इति विञ्ञाणस्स अत्थङ्गमो’ति.
‘‘सो ख्वाहं, भन्ते, सुञ्ञागारगतो इमेसं पञ्चुपादानक्खन्धानं ¶ उक्कुज्जावकुज्जं सम्परिवत्तेन्तो ‘इदं दुक्ख’न्ति यथाभूतं अब्भञ्ञासिं, ‘अयं दुक्खसमुदयो’ति ¶ यथाभूतं अब्भञ्ञासिं, ‘अयं दुक्खनिरोधो’ति यथाभूतं अब्भञ्ञासिं, ‘अयं दुक्खनिरोधगामिनी पटिपदा’ति यथाभूतं अब्भञ्ञासिं. धम्मो च मे, भन्ते, अभिसमितो, मग्गो च मे पटिलद्धो; यो मे भावितो बहुलीकतो तथा तथा विहरन्तं तथत्ताय उपनेस्सति यथाहं – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानिस्सामि.
‘‘सतिसम्बोज्झङ्गो मे, भन्ते, पटिलद्धो, यो मे भावितो बहुलीकतो तथा तथा विहरन्तं तथत्ताय उपनेस्सति यथाहं – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानिस्सामि…पे… ¶ उपेक्खासम्बोज्झङ्गो मे, भन्ते, पटिलद्धो, यो मे भावितो बहुलीकतो तथा तथा विहरन्तं तथत्ताय उपनेस्सति यथाहं – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानिस्सामि. अयं खो मे, भन्ते, मग्गो पटिलद्धो, यो मे भावितो बहुलीकतो तथा तथा विहरन्तं तथत्ताय उपनेस्सति यथाहं – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानिस्सामी’’ति.
‘‘साधु साधु, उदायि! एसो हि ते, उदायि, मग्गो पटिलद्धो, यो ते भावितो बहुलीकतो तथा तथा विहरन्तं तथत्ताय उपनेस्सति यथा त्वं – ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं ¶ करणीयं, नापरं इत्थत्ताया’ति पजानिस्ससी’’ति. दसमं.
उदायिवग्गो ततियो.
तस्सुद्दानं –
बोधाय ¶ देसना ठाना, अयोनिसो चापरिहानी;
खयो निरोधो निब्बेधो, एकधम्मो उदायिनाति.
४. नीवरणवग्गो
१. पठमकुसलसुत्तं
२१२. ‘‘ये ¶ ¶ केचि, भिक्खवे, धम्मा कुसला कुसलभागिया कुसलपक्खिका, सब्बे ते अप्पमादमूलका अप्पमादसमोसरणा; अप्पमादो तेसं धम्मानं अग्गमक्खायति. अप्पमत्तस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – सत्त बोज्झङ्गे भावेस्सति, सत्त बोज्झङ्गे बहुलीकरिस्सति.
‘‘कथञ्च, भिक्खवे, भिक्खु अप्पमत्तो सत्त बोज्झङ्गे भावेति, सत्त बोज्झङ्गे बहुलीकरोति ¶ ? इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं…पे… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं खो, भिक्खवे, भिक्खु अप्पमत्तो सत्त बोज्झङ्गे भावेति, सत्त बोज्झङ्गे बहुलीकरोती’’ति. पठमं.
२. दुतियकुसलसुत्तं
२१३. ‘‘ये केचि, भिक्खवे, धम्मा कुसला कुसलभागिया कुसलपक्खिका, सब्बे ते योनिसोमनसिकारमूलका योनिसोमनसिकारसमोसरणा; योनिसोमनसिकारो तेसं धम्मानं अग्गमक्खायति. योनिसोमनसिकारसम्पन्नस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – सत्त बोज्झङ्गे भावेस्सति, सत्त बोज्झङ्गे बहुलीकरिस्सति.
‘‘कथञ्च, भिक्खवे, भिक्खु योनिसोमनसिकारसम्पन्नो सत्त बोज्झङ्गे ¶ भावेति, सत्त बोज्झङ्गे बहुलीकरोति? इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं…पे… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं खो, भिक्खवे ¶ , भिक्खु योनिसोमनसिकारसम्पन्नो सत्त बोज्झङ्गे भावेति, सत्त बोज्झङ्गे बहुलीकरोती’’ति. दुतियं.
३. उपक्किलेससुत्तं
२१४. ‘‘पञ्चिमे ¶ , भिक्खवे, जातरूपस्स उपक्किलेसा, येहि उपक्किलेसेहि उपक्किलिट्ठं जातरूपं न चेव मुदु होति न च कम्मनियं, न च पभस्सरं पभङ्गु च, न च सम्मा उपेति कम्माय. कतमे पञ्च? अयो, भिक्खवे, जातरूपस्स उपक्किलेसो, येन उपक्किलेसेन उपक्किलिट्ठं जातरूपं न चेव मुदु होति न च कम्मनियं, न च पभस्सरं पभङ्गु च, न च सम्मा उपेति कम्माय. लोहं, भिक्खवे, जातरूपस्स उपक्किलेसो, येन उपक्किलेसेन उपक्किलिट्ठं जातरूपं…पे… तिपु, भिक्खवे, जातरूपस्स उपक्किलेसो…पे… ¶ सीसं, भिक्खवे, जातरूपस्स उपक्किलेसो…पे… सज्झु, भिक्खवे, जातरूपस्स उपक्किलेसो, येन उपक्किलेसेन उपक्किलिट्ठं जातरूपं न चेव मुदु होति न च कम्मनियं, न च पभस्सरं पभङ्गु च, न च सम्मा उपेति कम्माय. इमे ¶ खो, भिक्खवे, पञ्च जातरूपस्स उपक्किलेसा, येहि उपक्किलेसेहि उपक्किलिट्ठं जातरूपं न चेव मुदु होति न च कम्मनियं, न च पभस्सरं पभङ्गु च, न च सम्मा उपेति कम्माय.
‘‘एवमेव खो, भिक्खवे, पञ्चिमे चित्तस्स उपक्किलेसा, येहि उपक्किलेसेहि उपक्किलिट्ठं चित्तं न चेव मुदु होति न च कम्मनियं, न च पभस्सरं पभङ्गु च, न च सम्मा समाधियति आसवानं खयाय. कतमे पञ्च? कामच्छन्दो, भिक्खवे, चित्तस्स उपक्किलेसो, येन उपक्किलेसेन उपक्किलिट्ठं चित्तं न चेव मुदु होति न च कम्मनियं, न च पभस्सरं पभङ्गु च, न च सम्मा समाधियति आसवानं खयाय…पे… इमे ¶ खो, भिक्खवे, पञ्च चित्तस्स उपेक्किलेसा, येहि उपक्किलेसेहि उपक्किलिट्ठं चित्तं न चेव मुदु होति न च कम्मनियं, न च पभस्सरं पभङ्गु च, न च सम्मा समाधियति आसवानं खयाया’’ति. ततियं.
४. अनुपक्किलेससुत्तं
२१५. ‘‘सत्तिमे ¶ , भिक्खवे, बोज्झङ्गा अनावरणा अनीवरणा चेतसो अनुपक्किलेसा भाविता बहुलीकता विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तन्ति ¶ . कतमे सत्त? सतिसम्बोज्झङ्गो, भिक्खवे, अनावरणो अनीवरणो ¶ चेतसो अनुपक्किलेसो भावितो बहुलीकतो विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तति…पे… उपेक्खासम्बोज्झङ्गो, भिक्खवे, अनावरणो अनीवरणो चेतसो अनुपक्किलेसो भावितो बहुलीकतो विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तति. इमे खो, भिक्खवे, सत्त बोज्झङ्गा अनावरणा अनीवरणा चेतसो अनुपक्किलेसा भाविता बहुलीकता विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तन्ती’’ति. चतुत्थं.
५. अयोनिसोमनसिकारसुत्तं
२१६. ‘‘अयोनिसो, भिक्खवे, मनसिकरोतो अनुप्पन्नो चेव कामच्छन्दो उप्पज्जति, उप्पन्नो च कामच्छन्दो भिय्योभावाय वेपुल्लाय संवत्तति; अनुप्पन्नो चेव ब्यापादो उप्पज्जति, उप्पन्नो च ब्यापादो भिय्योभावाय वेपुल्लाय संवत्तति; अनुप्पन्नञ्चेव थिनमिद्धं उप्पज्जति, उप्पन्नञ्च थिनमिद्धं भिय्योभावाय वेपुल्लाय संवत्तति; अनुप्पन्नञ्चेव उद्धच्चकुक्कुच्चं उप्पज्जति, उप्पन्नञ्च उद्धच्चकुक्कुच्चं भिय्योभावाय वेपुल्लाय संवत्तति; अनुप्पन्ना ¶ चेव विचिकिच्छा उप्पज्जति, उप्पन्ना च विचिकिच्छा ¶ भिय्योभावाय वेपुल्लाय संवत्तती’’ति. पञ्चमं.
६. योनिसोमनसिकारसुत्तं
२१७. ‘‘योनिसो ¶ च खो, भिक्खवे, मनसिकरोतो अनुप्पन्नो चेव सतिसम्बोज्झङ्गो उप्पज्जति, उप्पन्नो च सतिसम्बोज्झङ्गो भावनापारिपूरिं गच्छति…पे… अनुप्पन्नो चेव उपेक्खासम्बोज्झङ्गो उप्पज्जति, उप्पन्नो च उपेक्खासम्बोज्झङ्गो भावनापारिपूरिं गच्छती’’ति. छट्ठं.
७. बुद्धिसुत्तं
२१८. ‘‘सत्तिमे, भिक्खवे, बोज्झङ्गा भाविता बहुलीकता बुद्धिया अपरिहानाय संवत्तन्ति. कतमे सत्त? सतिसम्बोज्झङ्गो…पे… उपेक्खासम्बोज्झङ्गो. इमे खो, भिक्खवे, सत्त बोज्झङ्गा भाविता बहुलीकता बुद्धिया अपरिहानाय संवत्तन्ती’’ति. सत्तमं.
८. आवरणनीवरणसुत्तं
२१९. ‘‘पञ्चिमे, भिक्खवे, आवरणा नीवरणा चेतसो उपक्किलेसा पञ्ञाय दुब्बलीकरणा. कतमे पञ्च? कामच्छन्दो, भिक्खवे, आवरणो नीवरणो ¶ चेतसो उपक्किलेसो पञ्ञाय दुब्बलीकरणो. ब्यापादो, भिक्खवे, आवरणो नीवरणो चेतसो उपक्किलेसो पञ्ञाय दुब्बलीकरणो. थिनमिद्धं, भिक्खवे, आवरणं नीवरणं चेतसो उपक्किलेसं पञ्ञाय दुब्बलीकरणं. उद्धच्चकुक्कुच्चं ¶ , भिक्खवे, आवरणं नीवरणं चेतसो उपक्किलेसं पञ्ञाय दुब्बलीकरणं. विचिकिच्छा, भिक्खवे, आवरणा नीवरणा चेतसो उपक्किलेसा ¶ पञ्ञाय दुब्बलीकरणा. इमे खो, भिक्खवे, पञ्च आवरणा नीवरणा चेतसो उपक्किलेसा पञ्ञाय दुब्बलीकरणा.
‘‘सत्तिमे ¶ , भिक्खवे, बोज्झङ्गा अनावरणा अनीवरणा चेतसो अनुपक्किलेसा भाविता बहुलीकता विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तन्ति. कतमे सत्त? सतिसम्बोज्झङ्गो, भिक्खवे, अनावरणो अनीवरणो चेतसो अनुपक्किलेसो भावितो बहुलीकतो विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तति…पे… उपेक्खासम्बोज्झङ्गो, भिक्खवे, अनावरणो अनीवरणो चेतसो अनुपक्किलेसो भावितो बहुलीकतो विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तति. इमे खो, भिक्खवे, सत्त बोज्झङ्गा अनावरणा अनीवरणा चेतसो अनुपक्किलेसा भाविता बहुलीकता विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तन्तीति.
‘‘यस्मिं, भिक्खवे, समये अरियसावको अट्ठिं कत्वा मनसि कत्वा सब्बं चेतसो समन्नाहरित्वा ओहितसोतो धम्मं सुणाति, इमस्स पञ्च नीवरणा तस्मिं समये न होन्ति. सत्त बोज्झङ्गा तस्मिं समये भावनापारिपूरिं गच्छन्ति.
‘‘कतमे पञ्च नीवरणा तस्मिं समये न होन्ति? कामच्छन्दनीवरणं तस्मिं समये न होति, ब्यापादनीवरणं तस्मिं समये न होति, थिनमिद्धनीवरणं तस्मिं समये न होति, उद्धच्चकुक्कुच्चनीवरणं तस्मिं समये न होति, विचिकिच्छानीवरणं तस्मिं समये न होति. इमस्स पञ्च नीवरणा तस्मिं समये न होन्ति.
‘‘कतमे सत्त बोज्झङ्गा तस्मिं समये भावनापारिपूरिं गच्छन्ति ¶ ? सतिसम्बोज्झङ्गो तस्मिं समये भावनापारिपूरिं गच्छति…पे… ¶ उपेक्खासम्बोज्झङ्गो तस्मिं समये भावनापारिपूरिं गच्छति. इमे सत्त बोज्झङ्गा तस्मिं समये भावनापारिपूरिं गच्छन्ति. यस्मिं ¶ , भिक्खवे, समये अरियसावको अट्ठिं कत्वा मनसि कत्वा सब्बं चेतसो समन्नाहरित्वा ओहितसोतो ¶ धम्मं सुणाति, इमस्स पञ्च नीवरणा तस्मिं समये न होन्ति. इमे सत्त बोज्झङ्गा तस्मिं समये भावनापारिपूरिं गच्छन्ती’’ति. अट्ठमं.
९. रुक्खसुत्तं
२२०. ‘‘सन्ति, भिक्खवे, महारुक्खा अणुबीजा महाकाया रुक्खानं अज्झारुहा, येहि रुक्खा अज्झारूळ्हा ओभग्गविभग्गा विपतिता सेन्ति. कतमे च ते, भिक्खवे, महारुक्खा अणुबीजा महाकाया रुक्खानं अज्झारुहा, येहि रुक्खा अज्झारूळ्हा ओभग्गविभग्गा विपतिता सेन्ति [सेन्ति. सेय्यथिदं (कत्थचि)]? अस्सत्थो, निग्रोधो, पिलक्खो, उदुम्बरो, कच्छको, कपित्थनो – इमे खो ते, भिक्खवे, महारुक्खा अणुबीजा महाकाया रुक्खानं अज्झारुहा, येहि रुक्खा अज्झारूळ्हा ओभग्गविभग्गा विपतिता सेन्ति. एवमेव खो, भिक्खवे, इधेकच्चो कुलपुत्तो यादिसके कामे ओहाय अगारस्मा अनगारियं पब्बजितो होति, सो तादिसकेहि कामेहि ततो वा पापिट्ठतरेहि ओभग्गविभग्गो विपतितो सेति.
‘‘पञ्चिमे, भिक्खवे, आवरणा नीवरणा चेतसो अज्झारुहा पञ्ञाय ¶ दुब्बलीकरणा. कतमे पञ्च? कामच्छन्दो, भिक्खवे, आवरणो नीवरणो चेतसो अज्झारुहो पञ्ञाय दुब्बलीकरणो. ब्यापादो, भिक्खवे, आवरणो नीवरणो चेतसो अज्झारुहो पञ्ञाय दुब्बलीकरणो. थिनमिद्धं, भिक्खवे, आवरणं नीवरणं चेतसो अज्झारुहं पञ्ञाय दुब्बलीकरणं. उद्धच्चकुक्कुच्चं, भिक्खवे, आवरणं नीवरणं चेतसो अज्झारुहं पञ्ञाय दुब्बलीकरणं. विचिकिच्छा, भिक्खवे, आवरणा नीवरणा चेतसो अज्झारुहा पञ्ञाय दुब्बलीकरणा. इमे खो, भिक्खवे ¶ , पञ्च आवरणा नीवरणा चेतसो अज्झारुहा पञ्ञाय दुब्बलीकरणा.
‘‘सत्तिमे ¶ , भिक्खवे, बोज्झङ्गा अनावरणा अनीवरणा चेतसो अनज्झारुहा भाविता बहुलीकता विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तन्ति. कतमे सत्त? सतिसम्बोज्झङ्गो, भिक्खवे, अनावरणो अनीवरणो चेतसो अनज्झारुहो भावितो बहुलीकतो विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तति…पे… उपेक्खासम्बोज्झङ्गो, भिक्खवे, अनावरणो ¶ अनीवरणो चेतसो अनज्झारुहो भावितो बहुलीकतो विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तति. इमे खो, भिक्खवे, सत्त बोज्झङ्गा अनावरणा अनीवरणा चेतसो अनज्झारुहा भाविता बहुलीकता विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तन्ती’’ति. नवमं.
१०. नीवरणसुत्तं
२२१. ‘‘पञ्चिमे, भिक्खवे, नीवरणा अन्धकरणा अचक्खुकरणा अञ्ञाणकरणा पञ्ञानिरोधिका विघातपक्खिया अनिब्बानसंवत्तनिका. कतमे पञ्च? कामच्छन्दनीवरणं, भिक्खवे, अन्धकरणं अचक्खुकरणं अञ्ञाणकरणं पञ्ञानिरोधिकं विघातपक्खियं अनिब्बानसंवत्तनिकं ¶ . ब्यापादनीवरणं, भिक्खवे…पे… थिनमिद्धनीवरणं, भिक्खवे… उद्धच्चकुक्कुच्चनीवरणं, भिक्खवे… विचिकिच्छानीवरणं, भिक्खवे, अन्धकरणं अचक्खुकरणं अञ्ञाणकरणं पञ्ञानिरोधिकं विघातपक्खियं अनिब्बानसंवत्तनिकं. इमे खो, भिक्खवे, पञ्च नीवरणा अन्धकरणा अचक्खुकरणा अञ्ञाणकरणा पञ्ञानिरोधिका विघातपक्खिया अनिब्बानसंवत्तनिका.
‘‘सत्तिमे, भिक्खवे, बोज्झङ्गा चक्खुकरणा ञाणकरणा पञ्ञाबुद्धिया अविघातपक्खिया निब्बानसंवत्तनिका. कतमे सत्त? सतिसम्बोज्झङ्गो, भिक्खवे, चक्खुकरणो ञाणकरणो पञ्ञाबुद्धियो अविघातपक्खियो निब्बानसंवत्तनिको…पे… ¶ उपेक्खासम्बोज्झङ्गो, भिक्खवे, चक्खुकरणो ञाणकरणो पञ्ञाबुद्धियो अविघातपक्खियो निब्बानसंवत्तनिको. इमे खो, भिक्खवे ¶ , सत्त बोज्झङ्गा चक्खुकरणा ञाणकरणा पञ्ञाबुद्धिया अविघातपक्खिया निब्बानसंवत्तनिका’’ति. दसमं.
नीवरणवग्गो चतुत्थो.
तस्सुद्दानं –
द्वे कुसला किलेसा च, द्वे योनिसो च बुद्धि च;
आवरणा नीवरणा रुक्खं, नीवरणञ्च ते दसाति.
५. चक्कवत्तिवग्गो
१. विधासुत्तं
२२२. सावत्थिनिदानं ¶ ¶ . ‘‘ये हि केचि, भिक्खवे, अतीतमद्धानं समणा वा ब्राह्मणा वा तिस्सो विधा पजहिंसु, सब्बे ते सत्तन्नं बोज्झङ्गानं भावितत्ता बहुलीकतत्ता. ये हि केचि, भिक्खवे, अनागतमद्धानं समणा वा ब्राह्मणा वा तिस्सो विधा पजहिस्सन्ति, सब्बे ते सत्तन्नं बोज्झङ्गानं भावितत्ता बहुलीकतत्ता. ये हि केचि, भिक्खवे, एतरहि समणा वा ब्राह्मणा वा तिस्सो विधा पजहन्ति, सब्बे ते सत्तन्नं बोज्झङ्गानं भावितत्ता बहुलीकतत्ता. कतमेसं सत्तन्नं बोज्झङ्गानं? सतिसम्बोज्झङ्गस्स…पे… उपेक्खासम्बोज्झङ्गस्स. ये हि केचि, भिक्खवे, अतीतमद्धानं समणा वा ब्राह्मणा वा तिस्सो विधा पजहिंसु…पे… पजहिस्सन्ति…पे… पजहन्ति, सब्बे ते इमेसंयेव सत्तन्नं बोज्झङ्गानं भावितत्ता बहुलीकतत्ता’’ति. पठमं.
२. चक्कवत्तिसुत्तं
२२३. ‘‘रञ्ञो ¶ ¶ , भिक्खवे, चक्कवत्तिस्स पातुभावा सत्तन्नं रतनानं पातुभावो होति. कतमेसं सत्तन्नं? चक्करतनस्स पातुभावो होति, हत्थिरतनस्स पातुभावो होति, अस्सरतनस्स पातुभावो होति, मणिरतनस्स पातुभावो होति, इत्थिरतनस्स पातुभावो होति, गहपतिरतनस्स पातुभावो होति, परिणायकरतनस्स पातुभावो होति ¶ . रञ्ञो, भिक्खवे, चक्कवत्तिस्स पातुभावा इमेसं सत्तन्नं रतनानं पातुभावो होति.
‘‘तथागतस्स, भिक्खवे, पातुभावा अरहतो सम्मासम्बुद्धस्स सत्तन्नं बोज्झङ्गरतनानं पातुभावो होति. कतमेसं सत्तन्नं? सतिसम्बोज्झङ्गस्स रतनस्स पातुभावो होति…पे… उपेक्खासम्बोज्झङ्गस्स रतनस्स पातुभावो होति. तथागतस्स, भिक्खवे, पातुभावा अरहतो सम्मासम्बुद्धस्स इमेसं सत्तन्नं बोज्झङ्गरतनानं पातुभावो होती’’ति. दुतियं.
३. मारसुत्तं
२२४. ‘‘मारसेनप्पमद्दनं ¶ वो, भिक्खवे, मग्गं देसेस्सामि; तं सुणाथ. कतमो च, भिक्खवे, मारसेनप्पमद्दनो मग्गो? यदिदं – सत्त बोज्झङ्गा. कतमे सत्त? सतिसम्बोज्झङ्गो…पे… उपेक्खासम्बोज्झङ्गो – अयं खो, भिक्खवे, मारसेनप्पमद्दनो मग्गो’’ति. ततियं.
४. दुप्पञ्ञसुत्तं
२२५. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि…पे… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘‘दुप्पञ्ञो एळमूगो, दुप्पञ्ञो एळमूगो’ति ¶ , भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, ‘दुप्पञ्ञो एळमूगो’ति वुच्चती’’ति? ‘‘सत्तन्नं खो, भिक्खु, बोज्झङ्गानं अभावितत्ता अबहुलीकतत्ता ‘दुप्पञ्ञो एळमूगो’ति वुच्चति. कतमेसं ¶ सत्तन्नं? सतिसम्बोज्झङ्गस्स…पे… उपेक्खासम्बोज्झङ्गस्स – इमेसं खो, भिक्खु ¶ , सत्तन्नं बोज्झङ्गानं अभावितत्ता अबहुलीकतत्ता ‘दुप्पञ्ञो एळमूगो’ति वुच्चती’’ति. चतुत्थं.
५. पञ्ञवन्तसुत्तं
२२६. ‘‘‘पञ्ञवा अनेळमूगो, पञ्ञवा अनेळमूगो’ति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, ‘पञ्ञवा अनेळमूगो’ति वुच्चती’’ति? ‘‘सत्तन्नं खो, भिक्खु, बोज्झङ्गानं भावितत्ता बहुलीकतत्ता ‘पञ्ञवा अनेळमूगो’ति वुच्चति. कतमेसं सत्तन्नं? सतिसम्बोज्झङ्गस्स…पे… उपेक्खासम्बोज्झङ्गस्स – इमेसं खो, भिक्खु, सत्तन्नं बोज्झङ्गानं भावितत्ता बहुलीकतत्ता ‘पञ्ञवा अनेळमूगो’ति वुच्चती’’ति. पञ्चमं.
६. दलिद्दसुत्तं
२२७. ‘‘‘दलिद्दो, दलिद्दो’ति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, ‘दलिद्दो’ति वुच्चती’’ति? ‘‘सत्तन्नं खो, भिक्खु, बोज्झङ्गानं अभावितत्ता अबहुलीकतत्ता ‘दलिद्दो’ति वुच्चति. कतमेसं सत्तन्नं? सतिसम्बोज्झङ्गस्स…पे… उपेक्खासम्बोज्झङ्गस्स – इमेसं खो, भिक्खु, सत्तन्नं बोज्झङ्गानं अभावितत्ता अबहुलीकतत्ता ‘दलिद्दो’ति वुच्चती’’ति. छट्ठं.
७. अदलिद्दसुत्तं
२२८. ‘‘‘अदलिद्दो ¶ , अदलिद्दो’ति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, ‘अदलिद्दो’ति वुच्चती’’ति? ‘‘सत्तन्नं खो, भिक्खु, बोज्झङ्गानं भावितत्ता बहुलीकतत्ता ‘अदलिद्दो’ति वुच्चति. कतमेसं सत्तन्नं? सतिसम्बोज्झङ्गस्स ¶ …पे… उपेक्खासम्बोज्झङ्गस्स – इमेसं ¶ खो, भिक्खु, सत्तन्नं बोज्झङ्गानं भावितत्ता बहुलीकतत्ता ‘अदलिद्दो’ति वुच्चती’’ति. सत्तमं.
८. आदिच्चसुत्तं
२२९. ‘‘आदिच्चस्स ¶ , भिक्खवे, उदयतो एतं पुब्बङ्गमं एतं पुब्बनिमित्तं, यदिदं – अरुणुग्गं. एवमेव खो, भिक्खवे, भिक्खुनो सत्तन्नं बोज्झङ्गानं उप्पादाय एतं पुब्बङ्गमं एतं पुब्बनिमित्तं, यदिदं – कल्याणमित्तता. कल्याणमित्तस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – सत्त बोज्झङ्गे भावेस्सति, सत्त बोज्झङ्गे बहुलीकरिस्सति. कथञ्च, भिक्खवे, भिक्खु कल्याणमित्तो सत्त बोज्झङ्गे भावेति, सत्त बोज्झङ्गे बहुलीकरोति? इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं…पे… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं खो, भिक्खवे, भिक्खु कल्याणमित्तो सत्त बोज्झङ्गे भावेति, सत्त बोज्झङ्गे बहुलीकरोती’’ति. अट्ठमं.
९. अज्झत्तिकङ्गसुत्तं
२३०. ‘‘अज्झत्तिकं, भिक्खवे, अङ्गन्ति करित्वा नाञ्ञं एकङ्गम्पि समनुपस्सामि सत्तन्नं बोज्झङ्गानं उप्पादाय, यथयिदं – भिक्खवे, योनिसोमनसिकारो. योनिसोमनसिकारसम्पन्नस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – सत्त बोज्झङ्गे भावेस्सति, सत्त बोज्झङ्गे बहुलीकरिस्सति. कथञ्च, भिक्खवे, भिक्खु योनिसोमनसिकारसम्पन्नो सत्त बोज्झङ्गे ¶ भावेति, सत्त बोज्झङ्गे बहुलीकरोति? इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं…पे… उपेक्खासम्बोज्झङ्गं भावेति ¶ विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं खो, भिक्खवे, भिक्खु योनिसोमनसिकारसम्पन्नो सत्त बोज्झङ्गे भावेति, सत्त बोज्झङ्गे बहुलीकरोती’’ति. नवमं.
१०. बाहिरङ्गसुत्तं
२३१. ‘‘बाहिरं ¶ ¶ , भिक्खवे, अङ्गन्ति करित्वा नाञ्ञं एकङ्गम्पि समनुपस्सामि सत्तन्नं बोज्झङ्गानं उप्पादाय, यथयिदं – भिक्खवे, कल्याणमित्तता. कल्याणमित्तस्सेतं, भिक्खवे, भिक्खुनो पाटिकङ्खं – सत्त बोज्झङ्गे भावेस्सति, सत्त बोज्झङ्गे बहुलीकरिस्सति. कथञ्च, भिक्खवे, भिक्खु कल्याणमित्तो सत्त बोज्झङ्गे भावेति, सत्त बोज्झङ्गे बहुलीकरोति? इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं…पे… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं खो, भिक्खवे, भिक्खु कल्याणमित्तो सत्त बोज्झङ्गे भावेति, सत्त बोज्झङ्गे बहुलीकरोती’’ति. दसमं.
चक्कवत्तिवग्गो पञ्चमो.
तस्सुद्दानं –
विधा चक्कवत्ति मारो, दुप्पञ्ञो पञ्ञवेन च;
दलिद्दो अदलिद्दो च, आदिच्चङ्गेन ते दसाति.
६. साकच्छवग्गो
१. आहारसुत्तं
२३२. सावत्थिनिदानं ¶ . ‘‘पञ्चन्नञ्च, भिक्खवे, नीवरणानं सत्तन्नञ्च बोज्झङ्गानं आहारञ्च अनाहारञ्च देसेस्सामि; तं सुणाथ. को च, भिक्खवे, आहारो अनुप्पन्नस्स वा कामच्छन्दस्स उप्पादाय, उप्पन्नस्स वा कामच्छन्दस्स भिय्योभावाय ¶ वेपुल्लाय? अत्थि, भिक्खवे ¶ , सुभनिमित्तं. तत्थ अयोनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा कामच्छन्दस्स उप्पादाय, उप्पन्नस्स वा कामच्छन्दस्स भिय्योभावाय वेपुल्लाय.
‘‘को च, भिक्खवे, आहारो अनुप्पन्नस्स वा ब्यापादस्स उप्पादाय, उप्पन्नस्स वा ब्यापादस्स भिय्योभावाय वेपुल्लाय? अत्थि, भिक्खवे, पटिघनिमित्तं ¶ . तत्थ अयोनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा ब्यापादस्स उप्पादाय, उप्पन्नस्स वा ब्यापादस्स भिय्योभावाय वेपुल्लाय.
‘‘को च, भिक्खवे, आहारो अनुप्पन्नस्स वा थिनमिद्धस्स उप्पादाय, उप्पन्नस्स वा थिनमिद्धस्स भिय्योभावाय वेपुल्लाय? अत्थि, भिक्खवे, अरति तन्दि विजम्भिता भत्तसम्मदो चेतसो च लीनत्तं. तत्थ अयोनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा थिनमिद्धस्स उप्पादाय, उप्पन्नस्स वा थिनमिद्धस्स भिय्योभावाय ¶ वेपुल्लाय.
‘‘को च, भिक्खवे, आहारो अनुप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स उप्पादाय, उप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स भिय्योभावाय वेपुल्लाय? अत्थि, भिक्खवे, चेतसो अवूपसमो. तत्थ अयोनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स उप्पादाय, उप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स भिय्योभावाय वेपुल्लाय.
‘‘को च, भिक्खवे, आहारो अनुप्पन्नाय वा विचिकिच्छाय उप्पादाय, उप्पन्नाय वा विचिकिच्छाय भिय्योभावाय वेपुल्लाय? अत्थि, भिक्खवे, विचिकिच्छाट्ठानीया धम्मा. तत्थ अयोनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नाय वा विचिकिच्छाय उप्पादाय, उप्पन्नाय वा विचिकिच्छाय भिय्योभावाय वेपुल्लाय.
‘‘को च, भिक्खवे, आहारो अनुप्पन्नस्स वा सतिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा सतिसम्बोज्झङ्गस्स भावनाय पारिपूरिया? अत्थि, भिक्खवे, सतिसम्बोज्झङ्गट्ठानीया ¶ धम्मा. तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा सतिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा सतिसम्बोज्झङ्गस्स भावनाय पारिपूरिया.
‘‘को ¶ च, भिक्खवे, आहारो अनुप्पन्नस्स वा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा धम्मविचयसम्बोज्झङ्गस्स भावनाय ¶ पारिपूरिया? अत्थि, भिक्खवे, कुसलाकुसला धम्मा सावज्जानवज्जा धम्मा हीनपणीता धम्मा कण्हसुक्कसप्पटिभागा धम्मा. तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा धम्मविचयसम्बोज्झङ्गस्स भावनाय पारिपूरिया.
‘‘को ¶ च, भिक्खवे, आहारो अनुप्पन्नस्स वा वीरियसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा वीरियसम्बोज्झङ्गस्स भावनाय पारिपूरिया? अत्थि, भिक्खवे, आरम्भधातु निक्कमधातु परक्कमधातु. तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा वीरियसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा वीरियसम्बोज्झङ्गस्स भावनाय पारिपूरिया.
‘‘को च, भिक्खवे, आहारो अनुप्पन्नस्स वा पीतिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा पीतिसम्बोज्झङ्गस्स भावनाय पारिपूरिया? अत्थि, भिक्खवे, पीतिसम्बोज्झङ्गट्ठानीया धम्मा. तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा पीतिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा पीतिसम्बोज्झङ्गस्स भावनाय पारिपूरिया.
‘‘को च, भिक्खवे, आहारो अनुप्पन्नस्स वा पस्सद्धिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा पस्सद्धिसम्बोज्झङ्गस्स भावनाय पारिपूरिया? अत्थि, भिक्खवे, कायप्पस्सद्धि चित्तप्पस्सद्धि ¶ . तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा पस्सद्धिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा पस्सद्धिसम्बोज्झङ्गस्स भावनाय पारिपूरिया.
‘‘को ¶ च, भिक्खवे, आहारो अनुप्पन्नस्स वा समाधिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा समाधिसम्बोज्झङ्गस्स भावनाय पारिपूरिया? अत्थि, भिक्खवे, समथनिमित्तं अब्यग्गनिमित्तं. तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा समाधिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा समाधिसम्बोज्झङ्गस्स भावनाय पारिपूरिया.
‘‘को च, भिक्खवे, आहारो अनुप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स भावनाय पारिपूरिया? अत्थि, भिक्खवे, उपेक्खासम्बोज्झङ्गट्ठानीया ¶ धम्मा. तत्थ योनिसोमनसिकारबहुलीकारो – अयमाहारो अनुप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स भावनाय पारिपूरिया.
‘‘को च, भिक्खवे, अनाहारो अनुप्पन्नस्स वा कामच्छन्दस्स उप्पादाय, उप्पन्नस्स वा कामच्छन्दस्स भिय्योभावाय वेपुल्लाय? अत्थि, भिक्खवे, असुभनिमित्तं ¶ . तत्थ योनिसोमनसिकारबहुलीकारो – अयमनाहारो अनुप्पन्नस्स वा कामच्छन्दस्स उप्पादाय, उप्पन्नस्स वा कामच्छन्दस्स भिय्योभावाय वेपुल्लाय.
‘‘को ¶ च, भिक्खवे, अनाहारो अनुप्पन्नस्स वा ब्यापादस्स उप्पादाय, उप्पन्नस्स वा ब्यापादस्स भिय्योभावाय वेपुल्लाय? अत्थि, भिक्खवे, मेत्ताचेतोविमुत्ति. तत्थ योनिसोमनसिकारबहुलीकारो – अयमनाहारो अनुप्पन्नस्स वा ब्यापादस्स उप्पादाय, उप्पन्नस्स वा ब्यापादस्स भिय्योभावाय वेपुल्लाय.
‘‘को च, भिक्खवे, अनाहारो अनुप्पन्नस्स वा थिनमिद्धस्स उप्पादाय, उप्पन्नस्स वा थिनमिद्धस्स भिय्योभावाय वेपुल्लाय? अत्थि, भिक्खवे, आरम्भधातु निक्कमधातु परक्कमधातु. तत्थ योनिसोमनसिकारबहुलीकारो – अयमनाहारो अनुप्पन्नस्स वा थिनमिद्धस्स उप्पादाय ¶ , उप्पन्नस्स वा थिनमिद्धस्स भिय्योभावाय वेपुल्लाय.
‘‘को च, भिक्खवे, अनाहारो अनुप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स उप्पादाय, उप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स भिय्योभावाय वेपुल्लाय? अत्थि, भिक्खवे, चेतसो वूपसमो. तत्थ योनिसोमनसिकारबहुलीकारो – अयमनाहारो अनुप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स उप्पादाय, उप्पन्नस्स वा उद्धच्चकुक्कुच्चस्स भिय्योभावाय वेपुल्लाय.
‘‘को च, भिक्खवे, अनाहारो अनुप्पन्नाय वा विचिकिच्छाय उप्पादाय, उप्पन्नाय वा विचिकिच्छाय भिय्योभावाय वेपुल्लाय? अत्थि, भिक्खवे, कुसलाकुसला धम्मा सावज्जानवज्जा धम्मा हीनपणीता धम्मा कण्हसुक्कसप्पटिभागा धम्मा. तत्थ योनिसोमनसिकारबहुलीकारो ¶ ¶ – अयमनाहारो अनुप्पन्नाय वा विचिकिच्छाय उप्पादाय, उप्पन्नाय वा विचिकिच्छाय भिय्योभावाय वेपुल्लाय.
‘‘को च, भिक्खवे, अनाहारो अनुप्पन्नस्स वा सतिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा सतिसम्बोज्झङ्गस्स भावनाय पारिपूरिया? अत्थि, भिक्खवे, सतिसम्बोज्झङ्गट्ठानीया धम्मा. तत्थ अमनसिकारबहुलीकारो – अयमनाहारो अनुप्पन्नस्स वा सतिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा सतिसम्बोज्झङ्गस्स भावनाय पारिपूरिया.
‘‘को ¶ च, भिक्खवे, अनाहारो अनुप्पन्नस्स वा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा धम्मविचयसम्बोज्झङ्गस्स भावनाय पारिपूरिया? अत्थि, भिक्खवे, कुसलाकुसला धम्मा सावज्जानवज्जा धम्मा हीनपणीता धम्मा कण्हसुक्कसप्पटिभागा धम्मा. तत्थ अमनसिकारबहुलीकारो – अयमनाहारो अनुप्पन्नस्स वा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा धम्मविचयसम्बोज्झङ्गस्स भावनाय पारिपूरिया.
‘‘को च, भिक्खवे, अनाहारो अनुप्पन्नस्स वा वीरियसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा वीरियसम्बोज्झङ्गस्स ¶ भावनाय पारिपूरिया? अत्थि, भिक्खवे, आरम्भधातु निक्कमधातु परक्कमधातु. तत्थ अमनसिकारबहुलीकारो – अयमनाहारो अनुप्पन्नस्स वा वीरियसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा वीरियसम्बोज्झङ्गस्स ¶ भावनाय पारिपूरिया.
‘‘को च, भिक्खवे, अनाहारो अनुप्पन्नस्स वा पीतिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा पीतिसम्बोज्झङ्गस्स भावनाय पारिपूरिया? अत्थि, भिक्खवे, पीतिसम्बोज्झङ्गट्ठानीया धम्मा. तत्थ अमनसिकारबहुलीकारो – अयमनाहारो अनुप्पन्नस्स वा पीतिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा पीतिसम्बोज्झङ्गस्स भावनाय पारिपूरिया.
‘‘को च, भिक्खवे, अनाहारो अनुप्पन्नस्स वा पस्सद्धिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा पस्सद्धिसम्बोज्झङ्गस्स भावनाय पारिपूरिया? अत्थि, भिक्खवे, कायप्पस्सद्धि चित्तप्पस्सद्धि. तत्थ अमनसिकारबहुलीकारो – अयमनाहारो अनुप्पन्नस्स वा पस्सद्धिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा पस्सद्धिसम्बोज्झङ्गस्स भावनाय पारिपूरिया.
‘‘को ¶ च, भिक्खवे, अनाहारो अनुप्पन्नस्स वा समाधिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा समाधिसम्बोज्झङ्गस्स भावनाय पारिपूरिया? अत्थि, भिक्खवे, समथनिमित्तं अब्यग्गनिमित्तं. तत्थ अमनसिकारबहुलीकारो – अयमनाहारो अनुप्पन्नस्स वा समाधिसम्बोज्झङ्गस्स उप्पादाय, उप्पन्नस्स वा समाधिसम्बोज्झङ्गस्स भावनाय पारिपूरिया.
‘‘को च, भिक्खवे, अनाहारो अनुप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स ¶ उप्पादाय, उप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स भावनाय पारिपूरिया? अत्थि, भिक्खवे, उपेक्खासम्बोज्झङ्गट्ठानीया धम्मा. तत्थ अमनसिकारबहुलीकारो – अयमनाहारो अनुप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स उप्पादाय ¶ , उप्पन्नस्स वा उपेक्खासम्बोज्झङ्गस्स भावनाय पारिपूरिया’’ति. पठमं.
२. परियायसुत्तं
२३३. अथ ¶ खो सम्बहुला भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पविसिंसु. अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘अतिप्पगो खो ताव सावत्थियं पिण्डाय चरितुं. यंनून मयं येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमेय्यामा’’ति.
अथ खो ते भिक्खू येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमिंसु; उपसङ्कमित्वा तेहि अञ्ञतित्थियेहि परिब्बाजकेहि सद्धिं सम्मोदिंसु. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ने खो ते भिक्खू अञ्ञतित्थिया परिब्बाजका एतदवोचुं –
‘‘समणो, आवुसो, गोतमो सावकानं एवं धम्मं देसेति – ‘एथ तुम्हे, भिक्खवे, पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे सत्त बोज्झङ्गे यथाभूतं भावेथा’ति. मयम्पि खो, आवुसो, सावकानं एवं धम्मं देसेम – ‘एथ तुम्हे, आवुसो, पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे सत्त बोज्झङ्गे यथाभूतं भावेथा’ति. इध नो, आवुसो, को विसेसो, को ¶ अधिप्पयासो, किं नानाकरणं समणस्स वा ¶ गोतमस्स अम्हाकं वा, यदिदं – धम्मदेसनाय वा धम्मदेसनं, अनुसासनिया वा अनुसासनि’’न्ति?
अथ खो ते भिक्खू तेसं अञ्ञतित्थियानं परिब्बाजकानं भासितं नेव अभिनन्दिंसु नप्पटिक्कोसिंसु; अनभिनन्दित्वा अप्पटिक्कोसित्वा उट्ठायासना पक्कमिंसु – ‘‘भगवतो सन्तिके एतस्स भासितस्स अत्थं आजानिस्सामा’’ति. अथ खो ते भिक्खू सावत्थिं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं ¶ निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं –
‘‘इध ¶ मयं, भन्ते, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पविसिम्ह. तेसं नो, भन्ते, अम्हाकं एतदहोसि – ‘अतिप्पगो खो ताव सावत्थियं पिण्डाय चरितुं, यंनून मयं येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमेय्यामा’ति. अथ खो मयं, भन्ते, येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमिम्ह; उपसङ्कमित्वा तेहि अञ्ञतित्थियेहि परिब्बाजकेहि सद्धिं सम्मोदिम्ह. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिम्ह. एकमन्तं निसिन्ने खो अम्हे, भन्ते, अञ्ञतित्थिया परिब्बाजका एतदवोचुं –
‘‘समणो, आवुसो, गोतमो सावकानं एवं धम्मं देसेति ‘एथ तुम्हे, भिक्खवे, पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय ¶ दुब्बलीकरणे सत्त बोज्झङ्गे यथाभूतं भावेथा’ति. मयम्पि खो, आवुसो, सावकानं एवं धम्मं देसेम – ‘एथ तुम्हे, आवुसो, पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे सत्त बोज्झङ्गे यथाभूतं भावेथा’ति. इध नो, आवुसो, को विसेसो, को अधिप्पयासो, किं नानाकरणं समणस्स वा गोतमस्स अम्हाकं वा, यदिदं – धम्मदेसनाय वा धम्मदेसनं, अनुसासनिया वा अनुसासनि’’न्ति?
‘‘अथ खो मयं, भन्ते, तेसं अञ्ञतित्थियानं परिब्बाजकानं भासितं नेव अभिनन्दिम्ह नप्पटिक्कोसिम्ह, अनभिनन्दित्वा अप्पटिक्कोसित्वा उट्ठायासना पक्कमिम्ह – ‘भगवतो सन्तिके एतस्स भासितस्स अत्थं आजानिस्सामा’’’ति.
‘‘एवंवादिनो ¶ , भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवमस्सु वचनीया – ‘अत्थि पनावुसो, परियायो, यं परियायं आगम्म पञ्च नीवरणा दस होन्ति, सत्त बोज्झङ्गा चतुद्दसा’ति. एवं पुट्ठा, भिक्खवे, अञ्ञतित्थिया परिब्बाजका न चेव सम्पायिस्सन्ति, उत्तरिञ्च विघातं आपज्जिस्सन्ति. तं किस्स हेतु? यथा तं, भिक्खवे, अविसयस्मिं. ‘‘नाहं तं, भिक्खवे, पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय, यो इमेसं पञ्हानं वेय्याकरणेन चित्तं आराधेय्य, अञ्ञत्र तथागतेन वा तथागतसावकेन वा इतो वा पन सुत्वा’’.
‘‘कतमो ¶ ¶ ¶ च, भिक्खवे, परियायो, यं परियायं आगम्म पञ्च नीवरणा दस होन्ति? यदपि, भिक्खवे, अज्झत्तं कामच्छन्दो तदपि नीवरणं, यदपि बहिद्धा कामच्छन्दो तदपि नीवरणं. ‘कामच्छन्दनीवरण’न्ति इति हिदं उद्देसं गच्छति. तदमिनापेतं परियायेन द्वयं होति. यदपि, भिक्खवे, अज्झत्तं ब्यापादो तदपि नीवरणं, यदपि बहिद्धा ब्यापादो तदपि नीवरणं. ‘ब्यापादनीवरण’न्ति इति हिदं उद्देसं गच्छति. तदमिनापेतं परियायेन द्वयं होति. यदपि, भिक्खवे, थिनं तदपि नीवरणं, यदपि मिद्धं तदपि नीवरणं. ‘थिनमिद्धनीवरण’न्ति इति हिदं उद्देसं गच्छति. तदमिनापेतं परियायेन द्वयं होति. यदपि, भिक्खवे, उद्धच्चं तदपि नीवरणं, यदपि कुक्कुच्चं तदपि नीवरणं. ‘उद्धच्चकुक्कुच्चनीवरण’न्ति इति हिदं उद्देसं गच्छति. तदमिनापेतं परियायेन द्वयं होति. यदपि, भिक्खवे, अज्झत्तं धम्मेसु विचिकिच्छा तदपि नीवरणं, यदपि बहिद्धा धम्मेसु विचिकिच्छा तदपि नीवरणं. ‘विचिकिच्छानीवरण’न्ति इति हिदं उद्देसं गच्छति. तदमिनापेतं परियायेन द्वयं होति. अयं खो, भिक्खवे, परियायो, यं परियायं आगम्म पञ्च नीवरणा दस होन्ति.
‘‘कतमो ¶ च, भिक्खवे, परियायो, यं परियायं आगम्म सत्त बोज्झङ्गा चतुद्दस होन्ति? यदपि, भिक्खवे, अज्झत्तं धम्मेसु सति तदपि सतिसम्बोज्झङ्गो, यदपि बहिद्धा धम्मेसु सति तदपि सतिसम्बोज्झङ्गो. ‘सतिसम्बोज्झङ्गो’ति इति हिदं उद्देसं गच्छति. तदमिनापेतं परियायेन द्वयं होति.
‘‘यदपि ¶ , भिक्खवे, अज्झत्तं धम्मेसु पञ्ञाय पविचिनति [पविचिनाति (क.)] पविचरति परिवीमंसमापज्जति ¶ तदपि धम्मविचयसम्बोज्झङ्गो, यदपि बहिद्धा धम्मेसु पञ्ञाय पविचिनति पविचरति परिवीमंसमापज्जति तदपि धम्मविचयसम्बोज्झङ्गो. ‘धम्मविचयसम्बोज्झङ्गो’ति इति हिदं उद्देसं गच्छति. तदमिनापेतं परियायेन द्वयं होति.
‘‘यदपि, भिक्खवे, कायिकं वीरियं तदपि वीरियसम्बोज्झङ्गो, यदपि चेतसिकं वीरियं तदपि वीरियसम्बोज्झङ्गो. ‘वीरियसम्बोज्झङ्गो’ति इति हिदं उद्देसं गच्छति. तदमिनापेतं परियायेन द्वयं होति.
‘‘यदपि ¶ , भिक्खवे, सवितक्कसविचारा पीति तदपि पीतिसम्बोज्झङ्गो, यदपि अवितक्कअविचारा पीति तदपि पीतिसम्बोज्झङ्गो. ‘पीतिसम्बोज्झङ्गो’ति इति हिदं उद्देसं गच्छति. तदमिनापेतं परियायेन द्वयं होति.
‘‘यदपि, भिक्खवे, कायप्पस्सद्धि तदपि पस्सद्धिसम्बोज्झङ्गो, यदपि चित्तप्पस्सद्धि तदपि पस्सद्धिसम्बोज्झङ्गो. ‘पस्सद्धिसम्बोज्झङ्गो’ति ¶ इति हिदं उद्देसं गच्छति. तदमिनापेतं परियायेन द्वयं होति.
‘‘यदपि, भिक्खवे, सवितक्को सविचारो समाधि तदपि समाधिसम्बोज्झङ्गो, यदपि अवितक्कअविचारो समाधि तदपि समाधिसम्बोज्झङ्गो. ‘समाधिसम्बोज्झङ्गो’ति इति हिदं उद्देसं गच्छति. तदमिनापेतं परियायेन द्वयं होति.
‘‘यदपि, भिक्खवे, अज्झत्तं धम्मेसु उपेक्खा तदपि उपेक्खासम्बोज्झङ्गो, यदपि बहिद्धा धम्मेसु उपेक्खा तदपि उपेक्खासम्बोज्झङ्गो. ‘उपेक्खासम्बोज्झङ्गो’ति इति हिदं उद्देसं गच्छति. तदमिनापेतं परियायेन द्वयं होति. अयं खो, भिक्खवे, परियायो, यं परियायं आगम्म सत्त बोज्झङ्गा चतुद्दसा’’ति. दुतियं.
३. अग्गिसुत्तं
२३४. अथ ¶ खो सम्बहुला भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थियं ¶ पिण्डाय पविसिंसु ¶ . (परियायसुत्तसदिसं).
‘‘एवंवादिनो, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवमस्सु वचनीया – ‘यस्मिं, आवुसो, समये लीनं चित्तं होति, कतमेसं तस्मिं समये बोज्झङ्गानं अकालो भावनाय, कतमेसं तस्मिं समये बोज्झङ्गानं कालो भावनाय? यस्मिं पनावुसो, समये उद्धतं चित्तं होति, कतमेसं तस्मिं समये बोज्झङ्गानं अकालो भावनाय, कतमेसं तस्मिं समये बोज्झङ्गानं कालो भावनाया’ति? एवं पुट्ठा ¶ , भिक्खवे, अञ्ञतित्थिया परिब्बाजका न चेव सम्पायिस्सन्ति, उत्तरिञ्च विघातं आपज्जिस्सन्ति. तं किस्स हेतु? यथा तं, भिक्खवे, अविसयस्मिं.
‘‘नाहं तं, भिक्खवे, पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय यो इमेसं पञ्हानं वेय्याकरणेन ¶ चित्तं आराधेय्य, अञ्ञत्र तथागतेन वा तथागतसावकेन वा इतो वा पन सुत्वा.
‘‘यस्मिं, भिक्खवे, समये लीनं चित्तं होति, अकालो तस्मिं समये पस्सद्धिसम्बोज्झङ्गस्स भावनाय, अकालो समाधिसम्बोज्झङ्गस्स भावनाय, अकालो उपेक्खासम्बोज्झङ्गस्स भावनाय. तं किस्स हेतु? लीनं, भिक्खवे, चित्तं तं एतेहि धम्मेहि दुस्समुट्ठापयं होति.
‘‘सेय्यथापि, भिक्खवे, पुरिसो परित्तं अग्गिं उज्जालेतुकामो अस्स. सो तत्थ अल्लानि ¶ चेव तिणानि पक्खिपेय्य, अल्लानि च गोमयानि पक्खिपेय्य, अल्लानि च कट्ठानि पक्खिपेय्य ¶ , उदकवातञ्च ददेय्य, पंसुकेन च ओकिरेय्य; भब्बो नु खो सो पुरिसो परित्तं अग्गिं उज्जालितु’’न्ति? ‘‘नो हेतं, भन्ते’’.
‘‘एवमेव खो, भिक्खवे, यस्मिं समये लीनं चित्तं होति, अकालो तस्मिं समये पस्सद्धिसम्बोज्झङ्गस्स भावनाय, अकालो समाधिसम्बोज्झङ्गस्स भावनाय, अकालो उपेक्खासम्बोज्झङ्गस्स भावनाय. तं किस्स हेतु? लीनं, भिक्खवे, चित्तं तं एतेहि धम्मेहि दुस्समुट्ठापयं होति.
‘‘यस्मिञ्च खो, भिक्खवे, समये लीनं चित्तं होति, कालो तस्मिं ¶ समये धम्मविचयसम्बोज्झङ्गस्स भावनाय, कालो वीरियसम्बोज्झङ्गस्स भावनाय, कालो पीतिसम्बोज्झङ्गस्स भावनाय. तं किस्स हेतु? लीनं, भिक्खवे, चित्तं तं एतेहि धम्मेहि सुसमुट्ठापयं होति.
‘‘सेय्यथापि, भिक्खवे, पुरिसो परित्तं अग्गिं उज्जालेतुकामो अस्स. सो तत्थ सुक्खानि चेव तिणानि पक्खिपेय्य, सुक्खानि गोमयानि पक्खिपेय्य, सुक्खानि कट्ठानि पक्खिपेय्य, मुखवातञ्च ददेय्य, न च पंसुकेन ओकिरेय्य; भब्बो नु खो सो पुरिसो परित्तं अग्गिं उज्जालितु’’न्ति? ‘‘एवं, भन्ते’’.
‘‘एवमेव खो, भिक्खवे, यस्मिं समये लीनं चित्तं होति, कालो तस्मिं समये धम्मविचयसम्बोज्झङ्गस्स भावनाय, कालो वीरियसम्बोज्झङ्गस्स भावनाय, कालो पीतिसम्बोज्झङ्गस्स भावनाय. तं किस्स हेतु? लीनं, भिक्खवे, चित्तं तं एतेहि धम्मेहि सुसमुट्ठापयं होति.
‘‘यस्मिं ¶ , भिक्खवे, समये उद्धत्तं चित्तं होति, अकालो तस्मिं समये धम्मविचयसम्बोज्झङ्गस्स भावनाय, अकालो वीरियसम्बोज्झङ्गस्स भावनाय, अकालो पीतिसम्बोज्झङ्गस्स ¶ भावनाय. तं किस्स हेतु? उद्धतं, भिक्खवे, चित्तं तं एतेहि धम्मेहि दुवूपसमयं होति.
‘‘सेय्यथापि ¶ , भिक्खवे, पुरिसो महन्तं अग्गिक्खन्धं निब्बापेतुकामो अस्स. सो तत्थ सुक्खानि चेव तिणानि पक्खिपेय्य, सुक्खानि च गोमयानि पक्खिपेय्य, सुक्खानि च कट्ठानि पक्खिपेय्य, मुखवातञ्च ददेय्य, न च पंसुकेन ओकिरेय्य; भब्बो नु खो सो पुरिसो ¶ महन्तं अग्गिक्खन्धं निब्बापेतु’’न्ति? ‘‘नो हेतं, भन्ते’’.
‘‘एवमेव खो, भिक्खवे, यस्मिं समये उद्धतं चित्तं होति, अकालो तस्मिं समये धम्मविचयसम्बोज्झङ्गस्स भावनाय, अकालो वीरियसम्बोज्झङ्गस्स भावनाय, अकालो पीतिसम्बोज्झङ्गस्स भावनाय. तं किस्स हेतु? उद्धतं, भिक्खवे, चित्तं तं एतेहि धम्मेहि दुवूपसमयं होति.
‘‘यस्मिञ्च खो, भिक्खवे, समये उद्धतं चित्तं होति, कालो तस्मिं समये पस्सद्धिसम्बोज्झङ्गस्स भावनाय, कालो समाधिसम्बोज्झङ्गस्स भावनाय, कालो उपेक्खासम्बोज्झङ्गस्स भावनाय. तं किस्स हेतु? उद्धतं, भिक्खवे, चित्तं तं एतेहि धम्मेहि सुवूपसमयं होति.
‘‘सेय्यथापि, भिक्खवे, पुरिसो महन्तं अग्गिक्खन्धं निब्बापेतुकामो अस्स. सो तत्थ अल्लानि चेव तिणानि पक्खिपेय्य, अल्लानि च गोमयानि पक्खिपेय्य, अल्लानि च कट्ठानि पक्खिपेय्य, उदकवातञ्च ददेय्य, पंसुकेन च ओकिरेय्य; भब्बो नु खो सो पुरिसो महन्तं अग्गिक्खन्धं निब्बापेतु’’न्ति? ‘‘एवं, भन्ते’’.
‘‘एवमेव खो, भिक्खवे, यस्मिं समये उद्धतं चित्तं ¶ होति, कालो तस्मिं समये पस्सद्धिसम्बोज्झङ्गस्स भावनाय, कालो समाधिसम्बोज्झङ्गस्स भावनाय, कालो उपेक्खासम्बोज्झङ्गस्स भावनाय. तं किस्स हेतु? उद्धतं, भिक्खवे, चित्तं तं एतेहि धम्मेहि सुवूपसमयं होति. सतिञ्च ख्वाहं, भिक्खवे, सब्बत्थिकं वदामी’’ति. ततियं.
४. मेत्तासहगतसुत्तं
२३५. एकं ¶ ¶ समयं भगवा कोलियेसु विहरति हलिद्दवसनं नाम कोलियानं निगमो. अथ खो सम्बहुला भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय हलिद्दवसनं पिण्डाय पविसिंसु ¶ . अथ खो तेसं भिक्खूनं एतदहोसि – ‘‘अतिप्पगो खो ताव हलिद्दवसने पिण्डाय चरितुं. यंनून मयं येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमेय्यामा’’ति.
अथ खो ते भिक्खू येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमिंसु; उपसङ्कमित्वा तेहि अञ्ञतित्थियेहि परिब्बाजकेहि सद्धिं सम्मोदिंसु. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ने खो ते भिक्खू अञ्ञतित्थिया परिब्बाजका एतदवोचुं –
‘‘समणो, आवुसो, गोतमो सावकानं एवं धम्मं देसेति – ‘एथ तुम्हे, भिक्खवे, पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरथ, तथा दुतियं, तथा ततियं, तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मेत्तासहगतेन चेतसा ¶ विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरथ. करुणासहगतेन चेतसा एकं दिसं फरित्वा विहरथ, तथा दुतियं, तथा ततियं, तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय ¶ सब्बावन्तं लोकं करुणासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरथ. मुदितासहगतेन चेतसा एकं दिसं फरित्वा विहरथ, तथा दुतियं, तथा ततियं, तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं मुदितासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरथ. उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरथ, तथा दुतियं, तथा ततियं, तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरथा’’’ति.
‘‘मयम्पि ¶ खो, आवुसो, सावकानं एवं धम्मं देसेम – ‘एथ तुम्हे, आवुसो, पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरथ…पे… करुणासहगतेन चेतसा… मुदितासहगतेन चेतसा… उपेक्खासहगतेन चेतसा ¶ एकं दिसं फरित्वा विहरथ, तथा दुतियं, तथा ततियं, तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरथा’ति. इध नो, आवुसो, को विसेसो, को अधिप्पयासो, किं नानाकरणं समणस्स वा गोतमस्स अम्हाकं वा, यदिदं – धम्मदेसनाय ¶ वा ¶ धम्मदेसनं, अनुसासनिया वा अनुसासनि’’न्ति?
अथ खो ते भिक्खू तेसं अञ्ञतित्थियानं परिब्बाजकानं भासितं नेव अभिनन्दिंसु नप्पटिक्कोसिंसु. अनभिनन्दित्वा अप्पटिक्कोसित्वा उट्ठायासना पक्कमिंसु – ‘‘भगवतो सन्तिके एतस्स भासितस्स अत्थं आजानिस्सामा’’ति. अथ खो ते भिक्खू हलिद्दवसने पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं –
‘‘इध मयं, भन्ते, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय हलिद्दवसने पिण्डाय पविसिम्ह. तेसं नो, भन्ते, अम्हाकं एतदहोसि – ‘अतिप्पगो खो ताव हलिद्दवसने पिण्डाय चरितुं. यंनून मयं येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमेय्यामा’’’ति.
‘‘अथ खो मयं, भन्ते, येन अञ्ञतित्थियानं परिब्बाजकानं आरामो तेनुपसङ्कमिम्ह, उपसङ्कमित्वा तेहि अञ्ञतित्थियेहि परिब्बाजकेहि सद्धिं सम्मोदिम्ह. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिम्ह. एकमन्तं निसिन्ने खो अम्हे, भन्ते, ते अञ्ञतित्थिया परिब्बाजका एतदवोचुं –
‘‘समणो, आवुसो, गोतमो सावकानं एवं धम्मं देसेति – ‘एथ ¶ तुम्हे, भिक्खवे, पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे मेत्तासहगतेन चेतसा एकं दिसं फरित्वा ¶ विहरथ…पे… करुणासहगतेन चेतसा ¶ … मुदितासहगतेन चेतसा… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरथ, तथा दुतियं, तथा ततियं, तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन ¶ अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरथा’’’ति.
‘‘मयम्पि खो, आवुसो, सावकानं एवं धम्मं देसेम – ‘एथ तुम्हे, आवुसो, पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरथ…पे… करुणासहगतेन चेतसा…पे… मुदितासहगतेन चेतसा…पे… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरथ, तथा दुतियं, तथा ततियं, तथा चतुत्थं; इति उद्धमधो तिरियं सब्बधि सब्बत्तताय सब्बावन्तं लोकं उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा ¶ विहरथा’ति. इध नो, आवुसो, को विसेसो, को अधिप्पयासो, किं नानाकरणं समणस्स वा गोतमस्स अम्हाकं वा, यदिदं, धम्मदेसनाय वा धम्मदेसनं, अनुसासनिया वा अनुसासनि’’न्ति?
अथ खो मयं, भन्ते, तेसं अञ्ञतित्थियानं परिब्बाजकानं भासितं नेव अभिनन्दिम्ह नप्पटिक्कोसिम्ह, अनभिनन्दित्वा अप्पटिक्कोसित्वा उट्ठायासना पक्कमिम्ह – ‘भगवतो सन्तिके एतस्स भासितस्स अत्थं आजानिस्सामा’ति.
‘‘एवंवादिनो, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवमस्सु वचनीया – ‘कथं भाविता पनावुसो, मेत्ताचेतोविमुत्ति, किंगतिका होति, किंपरमा, किंफला, किंपरियोसाना? कथं भाविता पनावुसो, करुणाचेतोविमुत्ति, किंगतिका होति, किंपरमा, किंफला, किंपरियोसाना? कथं भाविता पनावुसो, मुदिताचेतोविमुत्ति, किंगतिका होति, किंपरमा, किंफला, किंपरियोसाना? कथं भाविता पनावुसो, उपेक्खाचेतोविमुत्ति, किंगतिका होति, किंपरमा, किंफला, किंपरियोसाना’’’ति? एवं पुट्ठा, भिक्खवे, अञ्ञतित्थिया ¶ परिब्बाजका न चेव सम्पायिस्सन्ति, उत्तरिञ्च विघातं आपज्जिस्सन्ति. तं किस्स हेतु? यथा तं, भिक्खवे, अविसयस्मिं. ‘‘नाहं तं, भिक्खवे, पस्सामि सदेवके ¶ लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय, यो इमेसं पञ्हानं वेय्याकरणेन चित्तं आराधेय्य, अञ्ञत्र तथागतेन वा तथागतसावकेन ¶ वा इतो वा पन सुत्वा’’.
‘‘कथं ¶ भाविता च, भिक्खवे, मेत्ताचेतोविमुत्ति, किंगतिका होति, किंपरमा, किंफला, किंपरियोसाना? इध, भिक्खवे, भिक्खु मेत्तासहगतं सतिसम्बोज्झङ्गं भावेति…पे… मेत्तासहगतं उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. सो सचे आकङ्खति ‘अप्पटिकूले पटिकूलसञ्ञी विहरेय्य’न्ति, पटिकूलसञ्ञी तत्थ विहरति. सचे आकङ्खति ‘पटिकूले अप्पटिकूलसञ्ञी विहरेय्य’न्ति, अप्पटिकूलसञ्ञी तत्थ विहरति. सचे आकङ्खति ‘अप्पटिकूले च पटिकूले च पटिकूलसञ्ञी विहरेय्य’न्ति, पटिकूलसञ्ञी तत्थ विहरति. सचे आकङ्खति ‘पटिकूले च अप्पटिकूले च अप्पटिकूलसञ्ञी विहरेय्य’न्ति, अप्पटिकूलसञ्ञी तत्थ विहरति. सचे आकङ्खति ‘अप्पटिकूलञ्च पटिकूलञ्च तदुभयं अभिनिवज्जेत्वा उपेक्खको विहरेय्यं सतो सम्पजानो’ति, उपेक्खको च तत्थ विहरति सतो सम्पजानो, सुभं वा खो पन विमोक्खं उपसम्पज्ज विहरति. सुभपरमाहं, भिक्खवे, मेत्ताचेतोविमुत्तिं वदामि, इधपञ्ञस्स भिक्खुनो उत्तरिविमुत्तिं अप्पटिविज्झतो.
‘‘कथं भाविता च, भिक्खवे, करुणाचेतोविमुत्ति, किंगतिका होति, किंपरमा, किंफला, किंपरियोसाना? इध, भिक्खवे, भिक्खु करुणासहगतं सतिसम्बोज्झङ्गं भावेति…पे… ¶ करुणासहगतं उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं ¶ . सो सचे आकङ्खति ‘अप्पटिकूले पटिकूलसञ्ञी विहरेय्य’न्ति, पटिकूलसञ्ञी तत्थ विहरति…पे… सचे आकङ्खति ‘अप्पटिकूलञ्च पटिकूलञ्च तदुभयं अभिनिवज्जेत्वा उपेक्खको विहरेय्यं सतो सम्पजानो’ति, उपेक्खको तत्थ विहरति सतो सम्पजानो. सब्बसो वा पन रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति. आकासानञ्चायतनपरमाहं ¶ , भिक्खवे, करुणाचेतोविमुत्तिं ¶ वदामि, इधपञ्ञस्स भिक्खुनो उत्तरिविमुत्तिं अप्पटिविज्झतो.
‘‘कथं भाविता च, भिक्खवे, मुदिताचेतोविमुत्ति, किंगतिका होति, किंपरमा, किंफला, किंपरियोसाना? इध, भिक्खवे, भिक्खु मुदितासहगतं सतिसम्बोज्झङ्गं भावेति…पे… मुदितासहगतं उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. सो सचे आकङ्खति ‘अप्पटिकूले पटिकूलसञ्ञी विहरेय्य’न्ति, पटिकूलसञ्ञी तत्थ विहरति ¶ …पे… सचे आकङ्खति ‘अप्पटिकूलञ्च पटिकूलञ्च तदुभयं अभिनिवज्जेत्वा उपेक्खको विहरेय्यं सतो सम्पजानो’ति, उपेक्खको तत्थ विहरति सतो सम्पजानो. सब्बसो वा पन आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति. विञ्ञाणञ्चायतनपरमाहं, भिक्खवे, मुदिताचेतोविमुत्तिं वदामि, इधपञ्ञस्स भिक्खुनो उत्तरिविमुत्तिं अप्पटिविज्झतो.
‘‘कथं ¶ भाविता च, भिक्खवे, उपेक्खाचेतोविमुत्ति, किंगतिका होति, किंपरमा, किंफला, किंपरियोसाना? इध, भिक्खवे, भिक्खु उपेक्खासहगतं सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… उपेक्खासहगतं उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. सो सचे आकङ्खति ‘अप्पटिकूले पटिकूलसञ्ञी विहरेय्य’न्ति, पटिकूलसञ्ञी तत्थ विहरति. सचे आकङ्खति ‘पटिकूले अप्पटिकूलसञ्ञी विहरेय्य’न्ति, अप्पटिकूलसञ्ञी तत्थ विहरति. सचे आकङ्खति ‘अप्पटिकूले च पटिकूले च पटिकूलसञ्ञी विहरेय्य’न्ति, पटिकूलसञ्ञी तत्थ विहरति. सचे आकङ्खति ‘पटिकूले च अप्पटिकूले च अप्पटिकूलसञ्ञी विहरेय्य’न्ति, अप्पटिकूलसञ्ञी तत्थ विहरति. सचे आकङ्खति ‘अप्पटिकूलञ्च पटिकूलञ्च तदुभयं अभिनिवज्जेत्वा उपेक्खको विहरेय्यं सतो सम्पजानो’ति, उपेक्खको तत्थ विहरति सतो सम्पजानो. सब्बसो ¶ वा पन विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति. आकिञ्चञ्ञायतनपरमाहं, भिक्खवे, उपेक्खाचेतोविमुत्तिं वदामि, इधपञ्ञस्स भिक्खुनो उत्तरिविमुत्तिं अप्पटिविज्झतो’’ति. चतुत्थं.
५. सङ्गारवसुत्तं
२३६. सावत्थिनिदानं ¶ ¶ . अथ खो सङ्गारवो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सङ्गारवो ब्राह्मणो भगवन्तं एतदवोच –
‘‘को ¶ नु खो, भो गोतम, हेतु, को पच्चयो येनेकदा दीघरत्तं सज्झायकतापि मन्ता नप्पटिभन्ति, पगेव असज्झायकता? को पन, भो गोतम, हेतु, को पच्चयो येनेकदा दीघरत्तं असज्झायकतापि मन्ता पटिभन्ति, पगेव सज्झायकता’’ति?
‘‘यस्मिं खो, ब्राह्मण, समये कामरागपरियुट्ठितेन चेतसा विहरति कामरागपरेतेन, उप्पन्नस्स च कामरागस्स निस्सरणं यथाभूतं नप्पजानाति, अत्तत्थम्पि तस्मिं समये यथाभूतं न जानाति न पस्सति, परत्थम्पि तस्मिं समये यथाभूतं न जानाति न पस्सति, उभयत्थम्पि तस्मिं समये यथाभूतं न जानाति न पस्सति; दीघरत्तं सज्झायकतापि मन्ता नप्पटिभन्ति, पगेव असज्झायकता.
‘‘सेय्यथापि, ब्राह्मण, उदपत्तो संसट्ठो लाखाय वा हलिद्दिया वा नीलिया वा मञ्जिट्ठाय वा. तत्थ चक्खुमा पुरिसो सकं मुखनिमित्तं पच्चवेक्खमानो यथाभूतं न जानेय्य न पस्सेय्य. एवमेव खो, ब्राह्मण, यस्मिं समये कामरागपरियुट्ठितेन चेतसा विहरति कामरागपरेतेन, उप्पन्नस्स च कामरागस्स निस्सरणं यथाभूतं नप्पजानाति, अत्तत्थम्पि तस्मिं ¶ समये यथाभूतं न जानाति न पस्सति, परत्थम्पि…पे… उभयत्थम्पि तस्मिं समये यथाभूतं न जानाति न पस्सति; दीघरत्तं सज्झायकतापि मन्ता नप्पटिभन्ति, पगेव असज्झायकता.
‘‘पुन ¶ चपरं, ब्राह्मण, यस्मिं समये ब्यापादपरियुट्ठितेन चेतसा विहरति ब्यापादपरेतेन, उप्पन्नस्स च ब्यापादस्स निस्सरणं यथाभूतं नप्पजानाति, अत्तत्थम्पि तस्मिं समये यथाभूतं न जानाति न पस्सति, परत्थम्पि…पे… ¶ उभयत्थम्पि तस्मिं समये यथाभूतं न जानाति न पस्सति; दीघरत्तं सज्झायकतापि मन्ता नप्पटिभन्ति, पगेव असज्झायकता.
‘‘सेय्यथापि, ब्राह्मण, उदपत्तो अग्गिना सन्तत्तो पक्कुथितो [पक्कुधितो (क.), उक्कट्ठितो (सी.), उक्कुट्ठितो (स्या.)] उस्मुदकजातो ¶ [उस्सदकजातो (सी.), उस्मादकजातो (स्या.)]. तत्थ चक्खुमा पुरिसो सकं मुखनिमित्तं पच्चवेक्खमानो यथाभूतं न जानेय्य न पस्सेय्य. एवमेव खो, ब्राह्मण, यस्मिं समये ब्यापादपरियुट्ठितेन चेतसा विहरति ब्यापादपरेतेन, उप्पन्नस्स च ब्यापादस्स निस्सरणं यथाभूतं नप्पजानाति, अत्तत्थम्पि तस्मिं समये यथाभूतं न जानाति न पस्सति, परत्थम्पि तस्मिं समये…पे… उभयत्थम्पि तस्मिं समये यथाभूतं न जानाति न पस्सति; दीघरत्तं सज्झायकतापि मन्ता नप्पटिभन्ति, पगेव असज्झायकता.
‘‘पुन चपरं, ब्राह्मण, यस्मिं समये थिनमिद्धपरियुट्ठितेन चेतसा विहरति थिनमिद्धपरेतेन, उप्पन्नस्स च थिनमिद्धस्स निस्सरणं यथाभूतं नप्पजानाति, अत्तत्थम्पि तस्मिं समये यथाभूतं न जानाति न पस्सति, परत्थम्पि…पे… उभयत्थम्पि तस्मिं समये ¶ यथाभूतं न जानाति न पस्सति; दीघरत्तं सज्झायकतापि मन्ता नप्पटिभन्ति, पगेव असज्झायकता.
‘‘सेय्यथापि, ब्राह्मण, उदपत्तो सेवालपणकपरियोनद्धो. तत्थ चक्खुमा पुरिसो सकं मुखनिमित्तं पच्चवेक्खमानो ¶ यथाभूतं न जानेय्य न पस्सेय्य. एवमेव खो, ब्राह्मण, यस्मिं समये थिनमिद्धपरियुट्ठितेन चेतसा विहरति थिनमिद्धपरेतेन, उप्पन्नस्स च थिनमिद्धस्स निस्सरणं यथाभूतं नप्पजानाति, अत्तत्थम्पि तस्मिं समये यथाभूतं न जानाति न पस्सति, परत्थम्पि…पे… उभयत्थम्पि तस्मिं समये यथाभूतं न जानाति न पस्सति; दीघरत्तं सज्झायकतापि मन्ता नप्पटिभन्ति, पगेव असज्झायकता.
‘‘पुन चपरं, ब्राह्मण, यस्मिं समये उद्धच्चकुक्कुच्चपरियुट्ठितेन चेतसा विहरति उद्धच्चकुक्कुच्चपरेतेन, उप्पन्नस्स च उद्धच्चकुक्कुच्चस्स निस्सरणं यथाभूतं नप्पजानाति, अत्तत्थम्पि तस्मिं समये यथाभूतं न जानाति न पस्सति, परत्थम्पि…पे… ¶ उभयत्थम्पि तस्मिं समये यथाभूतं न जानाति न पस्सति; दीघरत्तं सज्झायकतापि मन्ता नप्पटिभन्ति, पगेव असज्झायकता.
‘‘सेय्यथापि, ब्राह्मण, उदपत्तो वातेरितो चलितो भन्तो ऊमिजातो. तत्थ चक्खुमा पुरिसो सकं मुखनिमित्तं पच्चवेक्खमानो यथाभूतं ¶ ¶ न जानेय्य न पस्सेय्य. एवमेव खो, ब्राह्मण, यस्मिं समये उद्धच्चकुक्कुच्चपरियुट्ठितेन चेतसा विहरति उद्धच्चकुक्कुच्चपरेतेन, उप्पन्नस्स च उद्धच्चकुक्कुच्चस्स निस्सरणं यथाभूतं नप्पजानाति, अत्तत्थम्पि तस्मिं समये यथाभूतं न जानाति न पस्सति, परत्थम्पि…पे… उभयत्थम्पि तस्मिं समये यथाभूतं न जानाति न पस्सति; दीघरत्तं सज्झायकतापि मन्ता नप्पटिभन्ति, पगेव असज्झायकता.
‘‘पुन चपरं, ब्राह्मण, यस्मिं समये विचिकिच्छापरियुट्ठितेन चेतसा विहरति विचिकिच्छापरेतेन, उप्पन्नाय च विचिकिच्छाय निस्सरणं यथाभूतं नप्पजानाति, अत्तत्थम्पि तस्मिं समये यथाभूतं न जानाति न पस्सति, परत्थम्पि…पे… उभयत्थम्पि… दीघरत्तं सज्झायकतापि मन्ता नप्पटिभन्ति, पगेव असज्झायकता.
‘‘सेय्यथापि, ब्राह्मण, उदपत्तो आविलो लुळितो कललीभूतो अन्धकारे निक्खित्तो. तत्थ चक्खुमा पुरिसो सकं मुखनिमित्तं पच्चवेक्खमानो यथाभूतं न जानेय्य न ¶ पस्सेय्य. एवमेव खो, ब्राह्मण, यस्मिं समये विचिकिच्छापरियुट्ठितेन चेतसा विहरति विचिकिच्छापरेतेन, उप्पन्नाय च विचिकिच्छाय निस्सरणं यथाभूतं नप्पजानाति, अत्तत्थम्पि तस्मिं समये यथाभूतं न जानाति न पस्सति, परत्थम्पि तस्मिं समये यथाभूतं न जानाति ¶ न पस्सति, उभयत्थम्पि तस्मिं समये यथाभूतं न जानाति न पस्सति; दीघरत्तं सज्झायकतापि मन्ता नप्पटिभन्ति, पगेव असज्झायकता. अयं खो, ब्राह्मण, हेतु अयं पच्चयो येनेकदा दीघरत्तं सज्झायकतापि मन्ता नप्पटिभन्ति, पगेव असज्झायकता.
‘‘यस्मिञ्च खो, ब्राह्मण, समये न कामरागपरियुट्ठितेन चेतसा विहरति न कामरागपरेतेन, उप्पन्नस्स च कामरागस्स निस्सरणं यथाभूतं पजानाति, अत्तत्थम्पि तस्मिं समये ¶ यथाभूतं जानाति पस्सति, परत्थम्पि तस्मिं समये यथाभूतं जानाति पस्सति, उभयत्थम्पि तस्मिं समये यथाभूतं जानाति पस्सति; दीघरत्तं असज्झायकतापि मन्ता पटिभन्ति, पगेव सज्झायकता.
‘‘सेय्यथापि ¶ , ब्राह्मण, उदपत्तो असंसट्ठो लाखाय वा हलिद्दिया वा नीलिया वा मञ्जिट्ठाय वा. तत्थ चक्खुमा पुरिसो सकं मुखनिमित्तं पच्चवेक्खमानो यथाभूतं जानेय्य पस्सेय्य. एवमेव खो, ब्राह्मण, यस्मिं समये न कामरागपरियुट्ठितेन चेतसा विहरति न कामरागपरेतेन, उप्पन्नस्स च कामरागस्स निस्सरणं यथाभूतं पजानाति…पे….
‘‘पुन चपरं, ब्राह्मण, यस्मिं समये न ब्यापादपरियुट्ठितेन चेतसा विहरति न ब्यापादपरेतेन, उप्पन्नस्स च ¶ ब्यापादस्स निस्सरणं यथाभूतं पजानाति, अत्तत्थम्पि तस्मिं समये यथाभूतं जानाति पस्सति, परत्थम्पि…पे… उभयत्थम्पि… दीघरत्तं असज्झायकतापि मन्ता पटिभन्ति, पगेव सज्झायकता.
‘‘सेय्यथापि, ब्राह्मण, उदपत्तो न अग्गिना सन्तत्तो न पक्कुथितो न उस्मुदकजातो, तत्थ चक्खुमा पुरिसो सकं मुखनिमित्तं पच्चवेक्खमानो यथाभूतं जानेय्य पस्सेय्य ¶ . एवमेव खो, ब्राह्मण, यस्मिं समये न ब्यापादपरियुट्ठितेन चेतसा विहरति न ब्यापादपरेतेन, उप्पन्नस्स च ब्यापादस्स निस्सरणं यथाभूतं पजानाति, अत्तत्थम्पि तस्मिं समये यथाभूतं जानाति पस्सति, परत्थम्पि…पे… उभयत्थम्पि… दीघरत्तं असज्झायकतापि मन्ता पटिभन्ति, पगेव सज्झायकता.
‘‘पुन चपरं, ब्राह्मण, यस्मिं समये न थिनमिद्धपरियुट्ठितेन चेतसा विहरति न थिनमिद्धपरेतेन, उप्पन्नस्स च थिनमिद्धस्स निस्सरणं यथाभूतं पजानाति, अत्तत्थम्पि तस्मिं समये यथाभूतं जानाति पस्सति, परत्थम्पि…पे… उभयत्थम्पि ¶ … दीघरत्तं असज्झायकतापि मन्ता पटिभन्ति, पगेव सज्झायकता.
‘‘सेय्यथापि, ब्राह्मण, उदपत्तो न सेवालपणकपरियोनद्धो. तत्थ चक्खुमा पुरिसो सकं मुखनिमित्तं पच्चवेक्खमानो यथाभूतं ¶ जानेय्य पस्सेय्य. एवमेव खो, ब्राह्मण, यस्मिं समये न थिनमिद्धपरियुट्ठितेन चेतसा विहरति न थिनमिद्धपरेतेन, उप्पन्नस्स च थिनमिद्धस्स निस्सरणं यथाभूतं पजानाति, अत्तत्थम्पि तस्मिं समये यथाभूतं जानाति पस्सति, परत्थम्पि…पे… उभयत्थम्पि… दीघरत्तं असज्झायकतापि मन्ता पटिभन्ति, पगेव सज्झायकता.
‘‘पुन ¶ चपरं, ब्राह्मण, यस्मिं समये न उद्धच्चकुक्कुच्चपरियुट्ठितेन चेतसा विहरति न उद्धच्चकुक्कुच्चपरेतेन, उप्पन्नस्स च उद्धच्चकुक्कुच्चस्स निस्सरणं यथाभूतं पजानाति, अत्तत्थम्पि तस्मिं समये यथाभूतं जानाति पस्सति, परत्थम्पि…पे… उभयत्थम्पि… दीघरत्तं असज्झायकतापि मन्ता पटिभन्ति, पगेव सज्झायकता.
‘‘सेय्यथापि, ब्राह्मण, उदपत्तो न वातेरितो न चलितो न भन्तो न ऊमिजातो. तत्थ चक्खुमा पुरिसो सकं मुखनिमित्तं पच्चवेक्खमानो यथाभूतं जानेय्य पस्सेय्य. एवमेव खो, ब्राह्मण, यस्मिं समये न उद्धच्चकुक्कुच्चपरियुट्ठितेन चेतसा विहरति न उद्धच्चकुक्कुच्चपरेतेन, उप्पन्नस्स च उद्धच्चकुक्कुच्चस्स निस्सरणं यथाभूतं पजानाति, अत्तत्थम्पि तस्मिं समये यथाभूतं जानाति पस्सति, परत्थम्पि…पे… उभयत्थम्पि… दीघरत्तं असज्झायकतापि मन्ता पटिभन्ति, पगेव सज्झायकता.
‘‘पुन ¶ चपरं, ब्राह्मण, यस्मिं समये न विचिकिच्छापरियुट्ठितेन चेतसा विहरति न विचिकिच्छापरेतेन, उप्पन्नाय च विचिकिच्छाय निस्सरणं यथाभूतं पजानाति [पजानाति पस्सति (स्या.)], अत्तत्थम्पि तस्मिं समये यथाभूतं जानाति पस्सति, परत्थम्पि तस्मिं समये यथाभूतं जानाति पस्सति; उभयत्थम्पि तस्मिं समये यथाभूतं जानाति पस्सति; दीघरत्तं असज्झायकतापि मन्ता पटिभन्ति, पगेव सज्झायकता.
‘‘सेय्यथापि ¶ , ब्राह्मण, उदपत्तो अच्छो विप्पसन्नो अनाविलो आलोके निक्खित्तो. तत्थ चक्खुमा पुरिसो सकं मुखनिमित्तं पच्चवेक्खमानो यथाभूतं जानेय्य पस्सेय्य. एवमेव खो, ब्राह्मण, यस्मिं समये न विचिकिच्छापरियुट्ठितेन चेतसा विहरति न विचिकिच्छापरेतेन, उप्पन्नाय च विचिकिच्छाय निस्सरणं यथाभूतं पजानाति, अत्तत्थम्पि तस्मिं समये यथाभूतं जानाति पस्सति, परत्थम्पि तस्मिं समये यथाभूतं जानाति पस्सति, उभयत्थम्पि तस्मिं समये यथाभूतं जानाति पस्सति; दीघरत्तं असज्झायकतापि मन्ता पटिभन्ति, पगेव सज्झायकता. अयं ¶ खो, ब्राह्मण, हेतु अयं पच्चयो येनेकदा दीघरत्तं असज्झायकतापि मन्ता पटिभन्ति, पगेव सज्झायकता.
‘‘सत्तिमे ¶ , ब्राह्मण, बोज्झङ्गा अनावरणा अनीवरणा चेतसो अनुपक्किलेसा भाविता बहुलीकता विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तन्ति. कतमे सत्त? सतिसम्बोज्झङ्गो खो, ब्राह्मण, अनावरणो ¶ अनीवरणो चेतसो अनुपक्किलेसो भावितो बहुलीकतो विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तति…पे… उपेक्खासम्बोज्झङ्गो खो, ब्राह्मण, अनावरणो अनीवरणो चेतसो अनुपक्किलेसो भावितो बहुलीकतो विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तति. इमे खो, ब्राह्मण, सत्त बोज्झङ्गा अनावरणा अनीवरणा चेतसो अनुपक्किलेसा भाविता बहुलीकता विज्जाविमुत्तिफलसच्छिकिरियाय संवत्तन्ती’’ति. एवं वुत्ते सङ्गारवो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम…पे… ¶ उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. पञ्चमं.
६. अभयसुत्तं
२३७. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते. अथ खो अभयो राजकुमारो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो अभयो राजकुमारो भगवन्तं एतदवोच – ‘‘पूरणो, भन्ते, कस्सपो एवमाह – ‘नत्थि हेतु, नत्थि पच्चयो अञ्ञाणाय अदस्सनाय. अहेतु, अप्पच्चयो [अप्पच्चया (सी.), अप्पच्चयं (?)] अञ्ञाणं अदस्सनं होति. नत्थि हेतु, नत्थि पच्चयो ञाणाय दस्सनाय. अहेतु, अप्पच्चयो ञाणं दस्सनं होती’ति. इध भगवा किमाहा’’ति? ‘‘अत्थि, राजकुमार, हेतु, अत्थि पच्चयो अञ्ञाणाय अदस्सनाय. सहेतु, सप्पच्चयो [सप्पच्चया (सी.), सप्पच्चयं (?)] अञ्ञाणं अदस्सनं होति. अत्थि ¶ , राजकुमार, हेतु, अत्थि पच्चयो ञाणाय दस्सनाय. सहेतु, सप्पच्चयो ञाणं ¶ दस्सनं होती’’ति.
‘‘कतमो पन, भन्ते, हेतु, कतमो पच्चयो अञ्ञाणाय अदस्सनाय? कथं सहेतु, सप्पच्चयो अञ्ञाणं अदस्सनं होती’’ति? ‘‘यस्मिं खो, राजकुमार, समये कामरागपरियुट्ठितेन चेतसा विहरति कामरागपरेतेन, उप्पन्नस्स च कामरागस्स निस्सरणं यथाभूतं न जानाति न पस्सति – अयम्पि खो, राजकुमार, हेतु, अयं ¶ पच्चयो अञ्ञाणाय अदस्सनाय. एवम्पि सहेतु सप्पच्चयो अञ्ञाणं अदस्सनं होति.
‘‘पुन चपरं, राजकुमार, यस्मिं समये ब्यापादपरियुट्ठितेन चेतसा विहरति ब्यापादपरेतेन…पे… थिनमिद्धपरियुट्ठितेन… उद्धच्चकुक्कुच्चपरियुट्ठितेन… विचिकिच्छापरियुट्ठितेन चेतसा विहरति विचिकिच्छापरेतेन, उप्पन्नाय च विचिकिच्छाय निस्सरणं यथाभूतं न जानाति न पस्सति – अयम्पि खो, राजकुमार, हेतु, अयं ¶ पच्चयो अञ्ञाणाय अदस्सनाय. एवम्पि सहेतु सप्पच्चयो अञ्ञाणं अदस्सनं होती’’ति.
‘‘को ¶ नामायं, भन्ते, धम्मपरियायो’’ति? ‘‘नीवरणा नामेते, राजकुमारा’’ति. ‘‘तग्घ, भगवा, नीवरणा; तग्घ, सुगत, नीवरणा! एकमेकेनपि खो, भन्ते, नीवरणेन अभिभूतो यथाभूतं न जानेय्य न पस्सेय्य, को पन वादो पञ्चहि नीवरणेहि?
‘‘कतमो पन, भन्ते, हेतु, कतमो पच्चयो ञाणाय दस्सनाय? कथं सहेतु, सप्पच्चयो ञाणं दस्सनं होती’’ति? ‘‘इध ¶ , राजकुमार, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. सो सतिसम्बोज्झङ्गं भावितेन चित्तेन यथाभूतं जानाति पस्सति – अयम्पि खो, राजकुमार, हेतु, अयं पच्चयो ञाणाय दस्सनाय. एवम्पि सहेतु, सप्पच्चयो ञाणं दस्सनं होति.
‘‘पुन चपरं, राजकुमार, भिक्खु…पे… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. सो उपेक्खासम्बोज्झङ्गं भावितेन चित्तेन यथाभूतं जानाति पस्सति – अयम्पि खो, राजकुमार, हेतु, अयं पच्चयो ञाणाय दस्सनाय. एवं सहेतु, सप्पच्चयो ञाणं दस्सनं होती’’ति.
‘‘को नामायं, भन्ते, धम्मपरियायो’’ति? ‘‘बोज्झङ्गा नामेते, राजकुमारा’’ति. ‘‘तग्घ, भगवा, बोज्झङ्गा; तग्घ, सुगत, बोज्झङ्गा! एकमेकेनपि खो, भन्ते, बोज्झङ्गेन समन्नागतो यथाभूतं ¶ जानेय्य पस्सेय्य, को पन वादो सत्तहि बोज्झङ्गेहि? योपि मे, भन्ते, गिज्झकूटं पब्बतं आरोहन्तस्स ¶ कायकिलमथो चित्तकिलमथो, सोपि मे पटिप्पस्सद्धो, धम्मो च मे अभिसमितो’’ति. छट्ठं.
साकच्छवग्गो छट्ठो.
तस्सुद्दानं –
आहारा ¶ परियायमग्गि, मेत्तं सङ्गारवेन च;
अभयो पुच्छितो पञ्हं, गिज्झकूटम्हि पब्बतेति.
७. आनापानवग्गो
१. अट्ठिकमहप्फलसुत्तं
२३८. सावत्थिनिदानं ¶ ¶ . ‘‘अट्ठिकसञ्ञा, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा. कथं भाविता च, भिक्खवे, अट्ठिकसञ्ञा कथं बहुलीकता महप्फला होति महानिसंसा? इध, भिक्खवे, भिक्खु अट्ठिकसञ्ञासहगतं सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… अट्ठिकसञ्ञासहगतं उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं भाविता खो, भिक्खवे, अट्ठिकसञ्ञा एवं बहुलीकता महप्फला होति महानिसंसा’’ति.
अञ्ञतरफलसुत्तं
‘‘अट्ठिकसञ्ञाय, भिक्खवे, भाविताय बहुलीकताय द्विन्नं फलानं अञ्ञतरं फलं पाटिकङ्खं – दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता. कथं भाविताय च खो ¶ , भिक्खवे, अट्ठिकसञ्ञाय कथं बहुलीकताय द्विन्नं फलानं अञ्ञतरं फलं पाटिकङ्खं – दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता? इध, भिक्खवे, भिक्खु अट्ठिकसञ्ञासहगतं सतिसम्बोज्झङ्गं भावेति…पे… अट्ठिकसञ्ञासहगतं उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं भाविताय खो, भिक्खवे, अट्ठिकसञ्ञाय एवं बहुलीकताय ¶ द्विन्नं फलानं अञ्ञतरं फलं ¶ पाटिकङ्खं – दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता’’ति.
महत्थसुत्तं
‘‘अट्ठिकसञ्ञा ¶ , भिक्खवे, भाविता बहुलीकता महतो अत्थाय संवत्तति. कथं भाविता च, भिक्खवे, अट्ठिकसञ्ञा कथं बहुलीकता महतो अत्थाय संवत्तति? इध, भिक्खवे, भिक्खु अट्ठिकसञ्ञासहगतं सतिसम्बोज्झङ्गं भावेति…पे… अट्ठिकसञ्ञासहगतं उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं भाविता खो, भिक्खवे, अट्ठिकसञ्ञा एवं बहुलीकता महतो अत्थाय संवत्तती’’ति.
योगक्खेमसुत्तं
‘‘अट्ठिकसञ्ञा, भिक्खवे, भाविता बहुलीकता महतो योगक्खेमाय संवत्तति. कथं भाविता च, भिक्खवे, अट्ठिकसञ्ञा कथं बहुलीकता महतो योगक्खेमाय संवत्तति? इध, भिक्खवे, भिक्खु अट्ठिकसञ्ञासहगतं सतिसम्बोज्झङ्गं भावेति…पे… अट्ठिकसञ्ञासहगतं उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं भाविता खो, भिक्खवे, अट्ठिकसञ्ञा एवं बहुलीकता महतो योगक्खेमाय संवत्तती’’ति.
संवेगसुत्तं
‘‘अट्ठिकसञ्ञा ¶ , भिक्खवे, भाविता बहुलीकता महतो संवेगाय संवत्तति. कथं भाविता च, भिक्खवे, अट्ठिकसञ्ञा कथं बहुलीकता महतो संवेगाय संवत्तति? इध, भिक्खवे, भिक्खु अट्ठिकसञ्ञासहगतं सतिसम्बोज्झङ्गं भावेति…पे… अट्ठिकसञ्ञासहगतं ¶ उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं भाविता खो, भिक्खवे, अट्ठिकसञ्ञा एवं बहुलीकता महतो संवेगाय संवत्तती’’ति.
फासुविहारसुत्तं
‘‘अट्ठिकसञ्ञा ¶ ¶ , भिक्खवे, भाविता बहुलीकता महतो फासुविहाराय संवत्तति. कथं भाविता च, भिक्खवे, अट्ठिकसञ्ञा कथं बहुलीकता महतो फासुविहाराय संवत्तति? इध, भिक्खवे, भिक्खु अट्ठिकसञ्ञासहगतं सतिसम्बोज्झङ्गं भावेति…पे… अट्ठिकसञ्ञासहगतं उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं भाविता खो, भिक्खवे, अट्ठिकसञ्ञा एवं बहुलीकता महतो फासुविहाराय संवत्तती’’ति. पठमं.
२. पुळवकसुत्तं
२३९. ‘‘पुळवकसञ्ञा [पुळुवकसञ्ञा (क.)], भिक्खवे, भाविता…पे… ¶ दुतियं.
३. विनीलकसुत्तं
२४०. ‘‘विनीलकसञ्ञा, भिक्खवे…पे… ततियं.
४. विच्छिद्दकसुत्तं
२४१. ‘‘विच्छिद्दकसञ्ञा, भिक्खवे…पे… ¶ चतुत्थं.
५. उद्धुमातकसुत्तं
२४२. ‘‘उद्धुमातकसञ्ञा, भिक्खवे…पे… पञ्चमं.
६. मेत्तासुत्तं
२४३. ‘‘मेत्ता, भिक्खवे, भाविता…पे… ¶ छट्ठं.
७. करुणासुत्तं
२४४. ‘‘करुणा, भिक्खवे, भाविता…पे… सत्तमं.
८. मुदितासुत्तं
२४५. ‘‘मुदिता, भिक्खवे, भाविता…पे… ¶ अट्ठमं.
९. उपेक्खासुत्तं
२४६. ‘‘उपेक्खा ¶ , भिक्खवे, भाविता…पे… नवमं.
१०. आनापानसुत्तं
२४७. ‘‘आनापानस्सति ¶ ¶ , भिक्खवे, भाविता…पे… दसमं.
आनापानवग्गो सत्तमो.
तस्सुद्दानं –
अट्ठिकपुळवकं विनीलकं, विच्छिद्दकं उद्धुमातेन पञ्चमं;
मेत्ता करुणा मुदिता उपेक्खा, आनापानेन ते दसाति.
८. निरोधवग्गो
१. असुभसुत्तं
२४८. ‘‘असुभसञ्ञा ¶ , भिक्खवे…पे… पठमं.
२. मरणसुत्तं
२४९. ‘‘मरणसञ्ञा ¶ , भिक्खवे…पे… ¶ दुतियं.
३. आहारेपटिकूलसुत्तं
२५०. ‘‘आहारे पटिकूलसञ्ञा, भिक्खवे…पे… ततियं.
४. अनभिरतिसुत्तं
२५१. ‘‘सब्बलोके अनभिरतिसञ्ञा, भिक्खवे…पे… ¶ चतुत्थं.
५. अनिच्चसुत्तं
२५२. ‘‘अनिच्चसञ्ञा, भिक्खवे…पे… पञ्चमं.
६. दुक्खसुत्तं
२५३. ‘‘अनिच्चे दुक्खसञ्ञा, भिक्खवे…पे… ¶ छट्ठं.
७. अनत्तसुत्तं
२५४. ‘‘दुक्खे ¶ ¶ अनत्तसञ्ञा, भिक्खवे…पे… ¶ सत्तमं.
८. पहानसुत्तं
२५५. ‘‘पहानसञ्ञा, भिक्खवे…पे… अट्ठमं.
९. विरागसुत्तं
२५६. ‘‘विरागसञ्ञा, भिक्खवे…पे… ¶ नवमं.
१०. निरोधसुत्तं
२५७. ‘‘निरोधसञ्ञा, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा. कथं भाविता च, भिक्खवे, निरोधसञ्ञा कथं बहुलीकता महप्फला होति महानिसंसा? इध, भिक्खवे, भिक्खु निरोधसञ्ञासहगतं सतिसम्बोज्झङ्गं भावेति…पे… निरोधसञ्ञासहगतं उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं भाविता खो, भिक्खवे, निरोधसञ्ञा एवं बहुलीकता महप्फला होति महानिसंसाति.
‘‘निरोधसञ्ञाय, भिक्खवे, भाविताय बहुलीकताय द्विन्नं फलानं अञ्ञतरं फलं पाटिकङ्खं – दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता. कथं भाविताय, भिक्खवे, निरोधसञ्ञाय कथं बहुलीकताय द्विन्नं फलानं अञ्ञतरं फलं पाटिकङ्खं – दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता? इध, भिक्खवे, भिक्खु ¶ निरोधसञ्ञासहगतं सतिसम्बोज्झङ्गं भावेति…पे… निरोधसञ्ञासहगतं उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं भाविताय खो, भिक्खवे, निरोधसञ्ञाय एवं बहुलीकताय द्विन्नं फलानं अञ्ञतरं फलं पाटिकङ्खं – दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता’’ति.
‘‘निरोधसञ्ञा, भिक्खवे, भाविता बहुलीकता महतो अत्थाय संवत्तति, महतो योगक्खेमाय संवत्तति, महतो संवेगाय संवत्तति, महतो फासुविहाराय संवत्तति. कथं भाविता च, भिक्खवे, निरोधसञ्ञा कथं बहुलीकता ¶ महतो अत्थाय संवत्तति, महतो योगक्खेमाय ¶ संवत्तति, महतो संवेगाय संवत्तति, महतो फासुविहाराय संवत्तति? इध, भिक्खवे ¶ , भिक्खु निरोधसञ्ञासहगतं सतिसम्बोज्झङ्गं भावेति…पे… निरोधसञ्ञासहगतं उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं भाविता खो, भिक्खवे, निरोधसञ्ञा एवं बहुलीकता महतो अत्थाय संवत्तति, महतो योगक्खेमाय संवत्तति, महतो संवेगाय संवत्तति, महतो फासुविहाराय संवत्तती’’ति. दसमं.
निरोधवग्गो अट्ठमो.
तस्सुद्दानं –
असुभमरणआहारे, पटिकूलअनभिरतेन [पटिकूलेन च सब्बलोके (स्या.)];
अनिच्चदुक्खअनत्तपहानं, विरागनिरोधेन ते दसाति.
९. गङ्गापेय्यालवग्गो
१-१२. गङ्गानदीआदिसुत्तं
२५८-२६९. ‘‘सेय्यथापि, भिक्खवे, गङ्गा नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु सत्त बोज्झङ्गे भावेन्तो सत्त बोज्झङ्गे बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो ¶ निब्बानपब्भारो. कथञ्च, भिक्खवे, भिक्खु सत्त बोज्झङ्गे भावेन्तो सत्त बोज्झङ्गे बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो? इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति…पे… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… एवं खो, भिक्खवे, भिक्खु सत्त बोज्झङ्गे भावेन्तो सत्त बोज्झङ्गे बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति. (याव एसना पाळि वित्थारेतब्बा).
गङ्गापेय्यालवग्गो नवमो.
तस्सुद्दानं –
छ ¶ ¶ ¶ पाचीनतो निन्ना, छ निन्ना च समुद्दतो;
द्वेते छ द्वादस होन्ति, वग्गो तेन पवुच्चतीति.
१०. अप्पमादवग्गो
१-१०. तथागतादिसुत्तं
२७०. ‘‘यावता, भिक्खवे, सत्ता अपदा वा द्विपदा वा चतुप्पदा वा बहुप्पदा वाति वित्थारेतब्बं ¶ .
अप्पमादवग्गो दसमो.
तस्सुद्दानं –
तथागतं पदं कूटं, मूलं सारेन वस्सिकं;
राजा चन्दिमसूरिया च, वत्थेन दसमं पदन्ति.
(अप्पमादवग्गो बोज्झङ्गसंयुत्तस्स बोज्झङ्गवसेन वित्थारेतब्बा).
११. बलकरणीयवग्गो
१-१२. बलादिसुत्तं
२८०. ‘‘सेय्यथापि, भिक्खवे, ये केचि बलकरणीया कम्मन्ता करीयन्ति…पे… ¶ .
बलकरणीयवग्गो एकादसमो.
तस्सुद्दानं –
बलं ¶ बीजञ्च नागो च, रुक्खो कुम्भेन सूकिया;
आकासेन च द्वे मेघा, नावा आगन्तुका नदीति.
(बलकरणीयवग्गो बोज्झङ्गसंयुत्तस्स बोज्झङ्गवसेन वित्थारेतब्बा).
१२. एसनावग्गो
१-१०. एसनादिसुत्तं
२९२. ‘‘तिस्सो ¶ ¶ इमा, भिक्खवे, एसना. कतमा तिस्सो? कामेसना, भवेसना, ब्रह्मचरियेसनाति वित्थारेतब्बं.
एसनावग्गो द्वादसमो.
तस्सुद्दानं –
एसना विधा आसवो, भवो च दुक्खता तिस्सो;
खिलं मलञ्च नीघो च, वेदना तण्हा तसिनाय चाति.
(बोज्झङ्गसंयुत्तस्स एसनापेय्यालं विवेकनिस्सिततो वित्थारेतब्बं).
१३. ओघवग्गो
१-८. ओघादिसुत्तं
३०२. ‘‘चत्तारोमे भिक्खवे ¶ , ओघा. कतमे चत्तारो? कामोघो, भवोघो, दिट्ठोघो, अविज्जोघोति वित्थारेतब्बं.
१०. उद्धम्भागियसुत्तं
३११. सावत्थिनिदानं. ‘‘पञ्चिमानि, भिक्खवे, उद्धम्भागियानि संयोजनानि. कतमानि पञ्च? रूपरागो, अरूपरागो, मानो, उद्धच्चं, अविज्जा ¶ – इमानि खो, भिक्खवे ¶ , पञ्चुद्धम्भागियानि संयोजनानि. इमेसं खो, भिक्खवे, पञ्चन्नं उद्धम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय सत्त बोज्झङ्गा भावेतब्बा. कतमे सत्त? इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… उपेक्खासम्बोज्झङ्गं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं… अमतोगधं अमतपरायनं अमतपरियोसानं… निब्बाननिन्नं निब्बानपोणं निब्बानपब्भारं. इमेसं खो, भिक्खवे, भिक्खु पञ्चन्नं उद्धम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय इमे सत्त बोज्झङ्गा भावेतब्बा’’ति. दसमं.
ओघवग्गो तेरसमो.
तस्सुद्दानं –
ओघो ¶ ¶ योगो उपादानं, गन्था अनुसयेन च;
कामगुणा नीवरणा, खन्धा ओरुद्धम्भागियानीति.
१४. पुनगङ्गापेय्यालवग्गो
पुनगङ्गानदीआदिसुत्तं
वग्गो चुद्दसमो.
उद्दानं –
छ ¶ पाचीनतो निन्ना, छ निन्ना च समुद्दतो;
द्वेते छ द्वादस होन्ति, वग्गो तेन पवुच्चतीति.
(बोज्झङ्गसंयुत्तस्स गङ्गापेय्यालं रागवसेन वित्थारेतब्बं).
१५. पुनअप्पमादवग्गो
तथागतादिसुत्तं
पन्नरसमो.
उद्दानं –
तथागतं पदं कूटं, मूलं सारेन वस्सिकं;
राजा चन्दिमसूरिया च, वत्थेन दसमं पदन्ति.
(अप्पमादवग्गो रागवसेन वित्थारेतब्बो).
१६. पुनबलकरणीयवग्गो
पुनबलादिसुत्तं
सोळसमो.
उद्दानं –
बलं ¶ बीजञ्च नागो च, रुक्खो कुम्भेन सूकिया;
आकासेन च द्वे मेघा, नावा आगन्तुका नदीति.
(बोज्झङ्गसंयुत्तस्स बलकरणीयवग्गो रागवसेन वित्थारेतब्बो).
१७. पुनएसनावग्गो
पुनएसनादिसुत्तं
पुनएसनावग्गो सत्तरसमो.
उद्दानं –
एसना विधा आसवो, भवो च दुक्खता तिस्सो;
खिलं मलञ्च नीघो च, वेदनातण्हा तसिनाय चाति.
१८. पुनओघवग्गो
पुनओघादिसुत्तं
बोज्झङ्गसंयुतस्स पुनओघवग्गो अट्ठारसमो.
उद्दानं –
ओघो योगो उपादानं, गन्था अनुसयेन च;
कामगुणा नीवरणा, खन्धा ओरुद्धम्भागियानीति.
(रागविनयपरियोसान-दोसविनयपरियोसान-मोहविनयपरियोसानवग्गो वित्थारेतब्बो). (यदपि मग्गसंयुत्तं वित्थारेतब्बं, तदपि बोज्झङ्गसंयुत्तं वित्थारेतब्बं).
बोज्झङ्गसंयुत्तं दुतियं.