📜

३. सतिपट्ठानसंयुत्तं

१. अम्बपालिवग्गो

१. अम्बपालिसुत्तं

३६७. एवं मे सुतं – एकं समयं भगवा वेसालियं विहरति अम्बपालिवने. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘एकायनो अयं, भिक्खवे, मग्गो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं – चत्तारो सतिपट्ठाना. कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. एकायनो अयं, भिक्खवे, मग्गो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं – चत्तारो सतिपट्ठाना’’ति.

इदमवोच भगवा. अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति. पठमं.

२. सतिसुत्तं

३६८. एकं समयं भगवा वेसालियं विहरति अम्बपालिवने. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘सतो, भिक्खवे, भिक्खु विहरेय्य सम्पजानो. अयं वो अम्हाकं अनुसासनी. कथञ्च, भिक्खवे, भिक्खु सतो होति? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. एवं खो, भिक्खवे, भिक्खु सतो होति.

‘‘कथञ्च, भिक्खवे, भिक्खु सम्पजानो होति? इध, भिक्खवे, भिक्खु अभिक्कन्ते पटिक्कन्ते सम्पजानकारी होति, आलोकिते विलोकिते सम्पजानकारी होति, समिञ्जिते पसारिते सम्पजानकारी होति, सङ्घाटिपत्तचीवरधारणे सम्पजानकारी होति, असिते पीते खायिते सायिते सम्पजानकारी होति, उच्चारपस्सावकम्मे सम्पजानकारी होति, गते ठिते निसिन्ने सुत्ते जागरिते भासिते तुण्हीभावे सम्पजानकारी होति. एवं खो, भिक्खवे, भिक्खु सम्पजानकारी होति. सतो, भिक्खवे, भिक्खु विहरेय्य सम्पजानो. अयं वो अम्हाकं अनुसासनी’’ति. दुतियं.

३. भिक्खुसुत्तं

३६९. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु, यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति. ‘‘एवमेव पनिधेकच्चे मोघपुरिसा मञ्चेव [ममेव (सी.)] अज्झेसन्ति, धम्मे च भासिते ममेव अनुबन्धितब्बं मञ्ञन्ती’’ति. ‘‘देसेतु मे, भन्ते, भगवा संखित्तेन धम्मं, देसेतु सुगतो संखित्तेन धम्मं. अप्पेव नामाहं भगवतो भासितस्स अत्थं जानेय्यं, अप्पेव नामाहं भगवतो भासितस्स दायादो अस्स’’न्ति. ‘‘तस्मातिह त्वं, भिक्खु, आदिमेव विसोधेहि कुसलेसु धम्मेसु. को चादि कुसलानं धम्मानं? सीलञ्च सुविसुद्धं, दिट्ठि च उजुका. यतो खो ते, भिक्खु, सीलञ्च सुविसुद्धं भविस्सति दिट्ठि च उजुका, ततो त्वं, भिक्खु, सीलं निस्साय सीले पतिट्ठाय चत्तारो सतिपट्ठाने तिविधेन भावेय्यासि.

कतमे चत्तारो? इध त्वं, भिक्खु, अज्झत्तं वा काये कायानुपस्सी विहराहि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; बहिद्धा वा काये कायानुपस्सी विहराहि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; अज्झत्तबहिद्धा वा काये कायानुपस्सी विहराहि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. अज्झत्तं वा वेदनासु…पे… बहिद्धा वा वेदनासु…पे… अज्झत्तबहिद्धा वा वेदनासु वेदनानुपस्सी विहराहि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. अज्झत्तं वा चित्ते…पे… बहिद्धा वा चित्ते…पे… अज्झत्तबहिद्धा वा चित्ते चित्तानुपस्सी विहराहि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. अज्झत्तं वा धम्मेसु…पे… बहिद्धा वा धम्मेसु…पे… अज्झत्तबहिद्धा वा धम्मेसु धम्मानुपस्सी विहराहि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. यतो खो त्वं, भिक्खु, सीलं निस्साय सीले पतिट्ठाय इमे चत्तारो सतिपट्ठाने एवं तिविधेन भावेस्ससि, ततो तुय्हं, भिक्खु, या रत्ति वा दिवसो वा आगमिस्सति वुद्धियेव पाटिकङ्खा कुसलेसु धम्मेसु, नो परिहानी’’ति.

अथ खो सो भिक्खु भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो सो भिक्खु एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति . ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि. अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति. ततियं.

४. सालसुत्तं

३७०. एकं समयं भगवा कोसलेसु विहरति सालाय ब्राह्मणगामे. तत्र खो भगवा भिक्खू आमन्तेसि…पे… एतदवोच –

‘‘ये ते, भिक्खवे, भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं, ते वो, भिक्खवे, भिक्खू चतुन्नं सतिपट्ठानानं भावनाय समादपेतब्बा निवेसेतब्बा पतिट्ठापेतब्बा. कतमेसं चतुन्नं? एथ तुम्हे, आवुसो, काये कायानुपस्सिनो विहरथ आतापिनो सम्पजाना एकोदिभूता विप्पसन्नचित्ता समाहिता एकग्गचित्ता, कायस्स यथाभूतं ञाणाय; वेदनासु वेदनानुपस्सिनो विहरथ आतापिनो सम्पजाना एकोदिभूता विप्पसन्नचित्ता समाहिता एकग्गचित्ता, वेदनानं यथाभूतं ञाणाय; चित्ते चित्तानुपस्सिनो विहरथ आतापिनो सम्पजाना एकोदिभूता विप्पसन्नचित्ता समाहिता एकग्गचित्ता, चित्तस्स यथाभूतं ञाणाय; धम्मेसु धम्मानुपस्सिनो विहरथ आतापिनो सम्पजाना एकोदिभूता विप्पसन्नचित्ता समाहिता एकग्गचित्ता, धम्मानं यथाभूतं ञाणाय. येपि ते, भिक्खवे, भिक्खू सेखा अप्पत्तमानसा अनुत्तरं योगक्खेमं पत्थयमाना विहरन्ति, तेपि काये कायानुपस्सिनो विहरन्ति आतापिनो सम्पजाना एकोदिभूता विप्पसन्नचित्ता समाहिता एकग्गचित्ता , कायस्स परिञ्ञाय; वेदनासु वेदनानुपस्सिनो विहरन्ति आतापिनो सम्पजाना एकोदिभूता विप्पसन्नचित्ता समाहिता एकग्गचित्ता, वेदनानं परिञ्ञाय; चित्ते चित्तानुपस्सिनो विहरन्ति आतापिनो सम्पजाना एकोदिभूता विप्पसन्नचित्ता समाहिता एकग्गचित्ता, चित्तस्स परिञ्ञाय; धम्मेसु धम्मानुपस्सिनो विहरन्ति आतापिनो सम्पजाना एकोदिभूता विप्पसन्नचित्ता समाहिता एकग्गचित्ता, धम्मानं परिञ्ञाय.

‘‘येपि ते, भिक्खवे, भिक्खू अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञ्ञा विमुत्ता, तेपि काये कायानुपस्सिनो विहरन्ति आतापिनो सम्पजाना एकोदिभूता विप्पसन्नचित्ता समाहिता एकग्गचित्ता, कायेन विसंयुत्ता; वेदनासु वेदनानुपस्सिनो विहरन्ति आतापिनो सम्पजाना एकोदिभूता विप्पसन्नचित्ता समाहिता एकग्गचित्ता, वेदनाहि विसंयुत्ता; चित्ते चित्तानुपस्सिनो विहरन्ति आतापिनो सम्पजाना एकोदिभूता विप्पसन्नचित्ता समाहिता एकग्गचित्ता, चित्तेन विसंयुत्ता; धम्मेसु धम्मानुपस्सिनो विहरन्ति आतापिनो सम्पजाना एकोदिभूता विप्पसन्नचित्ता समाहिता एकग्गचित्ता, धम्मेहि विसंयुत्ता.

‘‘येपि ते, भिक्खवे, भिक्खू नवा अचिरपब्बजिता अधुनागता इमं धम्मविनयं, ते वो, भिक्खवे, भिक्खू इमेसं चतुन्नं सतिपट्ठानानं भावनाय समादपेतब्बा निवेसेतब्बा पतिट्ठापेतब्बा’’ति. चतुत्थं.

५. अकुसलरासिसुत्तं

३७१. सावत्थिनिदानं . तत्र खो भगवा एतदवोच – ‘‘‘अकुसलरासी’ति, भिक्खवे, वदमानो पञ्च नीवरणे सम्मा वदमानो वदेय्य. केवलो हायं, भिक्खवे, अकुसलरासि, यदिदं – पञ्च नीवरणा. कतमे पञ्च? कामच्छन्दनीवरणं , ब्यापादनीवरणं, थिनमिद्धनीवरणं, उद्धच्चकुक्कुच्चनीवरणं, विचिकिच्छानीवरणं. ‘अकुसलरासी’ति, भिक्खवे, वदमानो इमे पञ्च नीवरणे सम्मा वदमानो वदेय्य. केवलो हायं, भिक्खवे, अकुसलरासि, यदिदं – पञ्च नीवरणा.

‘‘‘कुसलरासी’ति, भिक्खवे, वदमानो चत्तारो सतिपट्ठाने सम्मा वदमानो वदेय्य. केवलो हायं, भिक्खवे, कुसलरासि, यदिदं – चत्तारो सतिपट्ठाना. कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं . ‘कुसलरासी’ति, भिक्खवे, वदमानो इमे चत्तारो सतिपट्ठाने सम्मा वदमानो वदेय्य. केवलो हायं, भिक्खवे, कुसलरासि, यदिदं – चत्तारो सतिपट्ठाना’’ति. पञ्चमं.

६. सकुणग्घिसुत्तं

३७२. ‘‘भूतपुब्बं, भिक्खवे, सकुणग्घि लापं सकुणं सहसा अज्झप्पत्ता अग्गहेसि. अथ खो, भिक्खवे, लापो सकुणो सकुणग्घिया हरियमानो एवं परिदेवसि – ‘मयमेवम्ह [मयमेवाम्ह (क.)] अलक्खिका, मयं अप्पपुञ्ञा, ये मयं अगोचरे चरिम्ह परविसये. सचेज्ज मयं गोचरे चरेय्याम सके पेत्तिके विसये, न म्यायं [न चायं (सी.)], सकुणग्घि, अलं अभविस्स, यदिदं – युद्धाया’ति. ‘को पन ते, लाप, गोचरो सको पेत्तिको विसयो’ति? ‘यदिदं – नङ्गलकट्ठकरणं लेड्डुट्ठान’’’न्ति. ‘‘अथ खो, भिक्खवे, सकुणग्घि सके बले अपत्थद्धा सके बले असंवदमाना [अवचमाना (सी.)] लापं सकुणं पमुञ्चि – ‘गच्छ खो त्वं, लाप, तत्रपि मे गन्त्वा न मोक्खसी’’’ति.

‘‘अथ खो, भिक्खवे, लापो सकुणो नङ्गलकट्ठकरणं लेड्डुट्ठानं गन्त्वा महन्तं लेड्डुं अभिरुहित्वा सकुणग्घिं वदमानो अट्ठासि – ‘एहि खो दानि मे, सकुणग्घि, एहि खो दानि मे, सकुणग्घी’ति. अथ खो सा, भिक्खवे, सकुणग्घि सके बले अपत्थद्धा सके बले असंवदमाना उभो पक्खे सन्नय्ह [सन्धाय (सी. स्या.)] लापं सकुणं सहसा अज्झप्पत्ता. यदा खो, भिक्खवे, अञ्ञासि लापो सकुणो ‘बहुआगतो खो म्यायं सकुणग्घी’ति, अथ तस्सेव लेड्डुस्स अन्तरं पच्चुपादि. अथ खो, भिक्खवे, सकुणग्घि तत्थेव उरं पच्चताळेसि. एवञ्हि तं [एवं हेतं (सी.)], भिक्खवे, होति यो अगोचरे चरति परविसये.

‘‘तस्मातिह, भिक्खवे, मा अगोचरे चरित्थ परविसये. अगोचरे, भिक्खवे, चरतं परविसये लच्छति मारो ओतारं, लच्छति मारो आरम्मणं. को च, भिक्खवे, भिक्खुनो अगोचरो परविसयो? यदिदं – पञ्च कामगुणा. कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्ञेय्या सद्दा…पे… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया – अयं, भिक्खवे, भिक्खुनो अगोचरो परविसयो.

‘‘गोचरे, भिक्खवे, चरथ सके पेत्तिके विसये. गोचरे, भिक्खवे, चरतं सके पेत्तिके विसये न लच्छति मारो ओतारं, न लच्छति मारो आरम्मणं. को च, भिक्खवे, भिक्खुनो गोचरो सको पेत्तिको विसयो? यदिदं – चत्तारो सतिपट्ठाना. कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं – अयं, भिक्खवे, भिक्खुनो गोचरो सको पेत्तिको विसयो’’ति. छट्ठं.

७. मक्कटसुत्तं

३७३. ‘‘अत्थि, भिक्खवे, हिमवतो पब्बतराजस्स दुग्गा विसमा देसा, यत्थ नेव मक्कटानं चारी न मनुस्सानं. अत्थि, भिक्खवे, हिमवतो पब्बतराजस्स दुग्गा विसमा देसा, यत्थ मक्कटानञ्हि खो चारी, न मनुस्सानं. अत्थि, भिक्खवे, हिमवतो पब्बतराजस्स समा भूमिभागा रमणीया, यत्थ मक्कटानञ्चेव चारी मनुस्सानञ्च. तत्र, भिक्खवे, लुद्दा मक्कटवीथीसु लेपं ओड्डेन्ति मक्कटानं बाधनाय.

‘‘तत्र, भिक्खवे, ये ते मक्कटा अबालजातिका अलोलजातिका, ते तं लेपं दिस्वा आरका परिवज्जन्ति. यो पन सो होति मक्कटो बालजातिको लोलजातिको, सो तं लेपं उपसङ्कमित्वा हत्थेन गण्हाति. सो तत्थ बज्झति. ‘हत्थं मोचेस्सामी’ति दुतियेन हत्थेन गण्हाति. सो तत्थ बज्झति. ‘उभो हत्थे मोचेस्सामी’ति पादेन गण्हाति. सो तत्थ बज्झति. ‘उभो हत्थे मोचेस्सामि पादञ्चा’ति दुतियेन पादेन गण्हाति. सो तत्थ बज्झति. ‘उभो हत्थे मोचेस्सामि पादे चा’ति तुण्डेन गण्हाति. सो तत्थ बज्झति. एवञ्हि सो, भिक्खवे, मक्कटो पञ्चोड्डितो थुनं सेति अनयं आपन्नो ब्यसनं आपन्नो यथाकामकरणीयो लुद्दस्स. तमेनं, भिक्खवे, लुद्दो विज्झित्वा तस्मिंयेव कट्ठकतङ्गारे [तस्मिंयेव मक्कटं उद्धरित्वा (सी. स्या.)] अवस्सज्जेत्वा येन कामं पक्कमति. एवं सो तं, भिक्खवे, होति यो अगोचरे चरति परविसये.

‘‘तस्मातिह, भिक्खवे, मा अगोचरे चरित्थ परविसये. अगोचरे, भिक्खवे, चरतं परविसये लच्छति मारो ओतारं, लच्छति मारो आरम्मणं. को च, भिक्खवे, भिक्खुनो अगोचरो परविसयो? यदिदं – पञ्च कामगुणा. कतमे पञ्च? चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्ञेय्या सद्दा…पे… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया. अयं, भिक्खवे, भिक्खुनो अगोचरो परविसयो.

‘‘गोचरे, भिक्खवे, चरथ सके पेत्तिके विसये. गोचरे, भिक्खवे , चरतं सके पेत्तिके विसये न लच्छति मारो ओतारं, न लच्छति मारो आरम्मणं. को च, भिक्खवे, भिक्खुनो गोचरो सको पेत्तिको विसयो? यदिदं – चत्तारो सतिपट्ठाना. कतमे चत्तारो ? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. अयं, भिक्खवे, भिक्खुनो गोचरो सको पेत्तिको विसयो’’ति. सत्तमं.

८. सूदसुत्तं

३७४. ‘‘सेय्यथापि, भिक्खवे, बालो अब्यत्तो अकुसलो सूदो राजानं वा राजमहामत्तं वा [राजमहामत्तानं वा (सी.)] नानच्चयेहि सूपेहि पच्चुपट्ठितो अस्स – अम्बिलग्गेहिपि, तित्तकग्गेहिपि, कटुकग्गेहिपि, मधुरग्गेहिपि, खारिकेहिपि, अखारिकेहिपि, लोणिकेहिपि, अलोणिकेहिपि.

‘‘स खो सो, भिक्खवे, बालो अब्यत्तो अकुसलो सूदो सकस्स भत्तु निमित्तं न उग्गण्हाति – ‘इदं वा मे अज्ज भत्तु सूपेय्यं रुच्चति, इमस्स वा अभिहरति, इमस्स वा बहुं गण्हाति, इमस्स वा वण्णं भासति. अम्बिलग्गं वा मे अज्ज भत्तु सूपेय्यं रुच्चति , अम्बिलग्गस्स वा अभिहरति, अम्बिलग्गस्स वा बहुं गण्हाति, अम्बिलग्गस्स वा वण्णं भासति. तित्तकग्गं वा मे अज्ज… कटुकग्गं वा मे अज्ज… मधुरग्गं वा मे अज्ज… खारिकं वा मे अज्ज… अखारिकं वा मे अज्ज… लोणिकं वा मे अज्ज… अलोणिकं वा मे अज्ज भत्तु सूपेय्यं रुच्चति, अलोणिकस्स वा अभिहरति, अलोणिकस्स वा बहुं गण्हाति, अलोणिकस्स वा वण्णं भासती’’’ति.

‘‘स खो सो, भिक्खवे, बालो अब्यत्तो अकुसलो सूदो न चेव लाभी होति अच्छादनस्स, न लाभी वेतनस्स, न लाभी अभिहारानं. तं किस्स हेतु? तथा हि सो, भिक्खवे, बालो अब्यत्तो अकुसलो सूदो सकस्स भत्तु निमित्तं न उग्गण्हाति. एवमेव खो, भिक्खवे, इधेकच्चो बालो अब्यत्तो अकुसलो भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. तस्स काये कायानुपस्सिनो विहरतो चित्तं न समाधियति, उपक्किलेसा न पहीयन्ति. सो तं निमित्तं न उग्गण्हाति. वेदनासु वेदनानुपस्सी विहरति…पे… चित्ते चित्तानुपस्सी विहरति …पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. तस्स धम्मेसु धम्मानुपस्सिनो विहरतो चित्तं न समाधियति, उपक्किलेसा न पहीयन्ति. सो तं निमित्तं न उग्गण्हाति.

‘‘स खो सो, भिक्खवे, बालो अब्यत्तो अकुसलो भिक्खु न चेव लाभी होति दिट्ठेव धम्मे सुखविहारानं, न लाभी सतिसम्पजञ्ञस्स . तं किस्स हेतु? तथा हि सो, भिक्खवे, बालो अब्यत्तो अकुसलो भिक्खु सकस्स चित्तस्स निमित्तं न उग्गण्हाति.

‘‘सेय्यथापि, भिक्खवे, पण्डितो ब्यत्तो कुसलो सूदो राजानं वा राजमहामत्तं वा नानच्चयेहि सूपेहि पच्चुपट्ठितो अस्स – अम्बिलग्गेहिपि, तित्तकग्गेहिपि, कटुकग्गेहिपि, मधुरग्गेहिपि, खारिकेहिपि, अखारिकेहिपि, लोणिकेहिपि, अलोणिकेहिपि.

‘‘स खो सो, भिक्खवे, पण्डितो ब्यत्तो कुसलो सूदो सकस्स भत्तु निमित्तं उग्गण्हाति – ‘इदं वा मे अज्ज भत्तु सूपेय्यं रुच्चति, इमस्स वा अभिहरति, इमस्स वा बहुं गण्हाति, इमस्स वा वण्णं भासति. अम्बिलग्गं वा मे अज्ज भत्तु सूपेय्यं रुच्चति , अम्बिलग्गस्स वा अभिहरति, अम्बिलग्गस्स वा बहुं गण्हाति, अम्बिलग्गस्स वा वण्णं भासति. तित्तकग्गं वा मे अज्ज… कटुकग्गं वा मे अज्ज… मधुरग्गं वा मे अज्ज… खारिकं वा मे अज्ज… अखारिकं वा मे अज्ज… लोणिकं वा मे अज्ज… अलोणिकं वा मे अज्ज भत्तु सूपेय्यं रुच्चति, अलोणिकस्स वा अभिहरति, अलोणिकस्स वा बहुं गण्हाति, अलोणिकस्स वा वण्णं भासती’’’ति.

‘‘स खो सो, भिक्खवे, पण्डितो ब्यत्तो कुसलो सूदो लाभी चेव होति अच्छादनस्स, लाभी वेतनस्स, लाभी अभिहारानं. तं किस्स हेतु? तथा हि सो, भिक्खवे, पण्डितो ब्यत्तो कुसलो सूदो सकस्स भत्तु निमित्तं उग्गण्हाति. एवमेव खो, भिक्खवे, इधेकच्चो पण्डितो ब्यत्तो कुसलो भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. तस्स काये कायानुपस्सिनो विहरतो चित्तं समाधियति, उपक्किलेसा पहीयन्ति . सो तं निमित्तं उग्गण्हाति. वेदनासु वेदनानुपस्सी विहरति…पे… चित्ते चित्तानुपस्सी विहरति…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. तस्स धम्मेसु धम्मानुपस्सिनो विहरतो चित्तं समाधियति, उपक्किलेसा पहीयन्ति. सो तं निमित्तं उग्गण्हाति.

‘‘स खो सो, भिक्खवे, पण्डितो ब्यत्तो कुसलो भिक्खु लाभी चेव होति दिट्ठेव धम्मे सुखविहारानं, लाभी होति सतिसम्पजञ्ञस्स. तं किस्स हेतु? तथा हि सो, भिक्खवे, पण्डितो ब्यत्तो कुसलो भिक्खु सकस्स चित्तस्स निमित्तं उग्गण्हाती’’ति. अट्ठमं.

९. गिलानसुत्तं

३७५. एवं मे सुतं – एकं समयं भगवा वेसालियं विहरति वेळुवगामके [बेलुवगामके (सी. स्या. कं. पी.)]. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘एथ तुम्हे, भिक्खवे, समन्ता वेसालिया यथामित्तं यथासन्दिट्ठं यथासम्भत्तं वस्सं उपेथ. इधेवाहं वेळुवगामके वस्सं उपगच्छामी’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पटिस्सुत्वा समन्ता वेसालिया यथामित्तं यथासन्दिट्ठं यथासम्भत्तं वस्सं उपगच्छुं. भगवा पन तत्थेव वेळुवगामके वस्सं उपगच्छि [उपगञ्छि (सी. पी.)].

अथ खो भगवतो वस्सूपगतस्स खरो आबाधो उप्पज्जि, बाळ्हा वेदना वत्तन्ति मारणन्तिका. तत्र सुदं भगवा सतो सम्पजानो अधिवासेसि अविहञ्ञमानो. अथ खो भगवतो एतदहोसि – ‘‘न खो मे तं पतिरूपं, योहं अनामन्तेत्वा उपट्ठाके अनपलोकेत्वा भिक्खुसङ्घं परिनिब्बायेय्यं. यंनूनाहं इमं आबाधं वीरियेन पटिपणामेत्वा जीवितसङ्खारं अधिट्ठाय विहरेय्य’’न्ति. अथ खो भगवा तं आबाधं वीरियेन पटिपणामेत्वा जीवितसङ्खारं अधिट्ठाय विहासि. (अथ खो भगवतो सो आबाधो पटिप्पस्सम्भि) [( ) दी. नि. २.१६४ दिस्सति].

अथ खो भगवा गिलाना वुट्ठितो [गिलानवुट्ठितो (सद्दनीति)] अचिरवुट्ठितो गेलञ्ञा विहारा निक्खमित्वा विहारपच्छायायं [विहारपच्छाछायायं (बहूसु)] पञ्ञत्ते आसने निसीदि. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘दिट्ठो मे, भन्ते, भगवतो फासु; दिट्ठं, भन्ते, भगवतो खमनीयं; दिट्ठं, भन्ते, भगवतो यापनीयं. अपि च मे, भन्ते, मधुरकजातो विय कायो, दिसापि मे न पक्खायन्ति, धम्मापि मं नप्पटिभन्ति भगवतो गेलञ्ञेन. अपि च मे, भन्ते, अहोसि काचिदेव अस्सासमत्ता – ‘न ताव भगवा परिनिब्बायिस्सति, न याव भगवा भिक्खुसङ्घं आरब्भ किञ्चिदेव उदाहरती’’’ति.

‘‘किं पन दानि, आनन्द, भिक्खुसङ्घो मयि पच्चासीसति [पच्चासिंसति (सी. स्या. कं. पी.)]? देसितो, आनन्द, मया धम्मो अनन्तरं अबाहिरं करित्वा. नत्थानन्द, तथागतस्स धम्मेसु आचरियमुट्ठि. यस्स नून, आनन्द, एवमस्स – ‘अहं भिक्खुसङ्घं परिहरिस्सामी’ति वा, ‘ममुद्देसिको भिक्खुसङ्घो’ति वा, सो नून, आनन्द, भिक्खुसङ्घं आरब्भ किञ्चिदेव उदाहरेय्य. तथागतस्स खो, आनन्द, न एवं होति – ‘अहं भिक्खुसङ्घं परिहरिस्सामी’ति वा , ‘ममुद्देसिको भिक्खुसङ्घो’ति वा. स किं [सो नून (सी. पी.)], आनन्द, तथागतो भिक्खुसङ्घं आरब्भ किञ्चिदेव उदाहरिस्सति! एतरहि खो पनाहं, आनन्द, जिण्णो वुद्धो महल्लको अद्धगतो वयोअनुप्पत्तो. आसीतिको मे वयो वत्तति. सेय्यथापि, आनन्द, जज्जरसकटं [जरसकटं (सब्बत्थ)] वेळमिस्सकेन [वेगमिस्सकेन (सी.), वेळुमिस्सकेन (स्या. कं.), वेधमिस्सकेन (पी. क.), वेखमिस्सकेन (क.)] यापेति; एवमेव खो, आनन्द, वेधमिस्सकेन मञ्ञे तथागतस्स कायो यापेति.

‘‘यस्मिं , आनन्द, समये तथागतो सब्बनिमित्तानं अमनसिकारा एकच्चानं वेदनानं निरोधा अनिमित्तं चेतोसमाधिं उपसम्पज्ज विहरति, फासुतरो [फासुतरं (सब्बत्थ)], आनन्द, तस्मिं समये तथागतस्स कायो होति [तथागतस्स होति (बहूसु)]. तस्मातिहानन्द, अत्तदीपा विहरथ अत्तसरणा अनञ्ञसरणा, धम्मदीपा धम्मसरणा अनञ्ञसरणा.

‘‘कथञ्चानन्द, भिक्खु अत्तदीपो विहरति अत्तसरणो अनञ्ञसरणो, धम्मदीपो धम्मसरणो अनञ्ञसरणो? इधानन्द, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. एवं खो, आनन्द, भिक्खु अत्तदीपो विहरति अत्तसरणो अनञ्ञसरणो, धम्मदीपो धम्मसरणो अनञ्ञसरणो. ये हि केचि, आनन्द, एतरहि वा ममच्चये वा अत्तदीपा विहरिस्सन्ति अत्तसरणा अनञ्ञसरणा, धम्मदीपा धम्मसरणा अनञ्ञसरणा ; तमतग्गे मेते, आनन्द, भिक्खू भविस्सन्ति ये केचि सिक्खाकामा’’ति. नवमं.

१०. भिक्खुनुपस्सयसुत्तं

३७६. अथ खो आयस्मा आनन्दो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन अञ्ञतरो भिक्खुनुपस्सयो तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. अथ खो सम्बहुला भिक्खुनियो येनायस्मा आनन्दो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ता भिक्खुनियो आयस्मन्तं आनन्दं एतदवोचुं –

‘‘इध, भन्ते आनन्द, सम्बहुला भिक्खुनियो चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्ता [सुपट्ठितचित्ता (सी. पी. क.)] विहरन्तियो उळारं पुब्बेनापरं विसेसं सञ्जानन्ती’’ति [सम्पजानन्तीति (क.)]. ‘‘एवमेतं , भगिनियो, एवमेतं, भगिनियो! यो हि कोचि, भगिनियो, भिक्खु वा भिक्खुनी वा चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्तो विहरति, तस्सेतं पाटिकङ्खं – ‘उळारं पुब्बेनापरं विसेसं सञ्जानिस्सती’’’ति.

अथ खो आयस्मा आनन्दो ता भिक्खुनियो धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कामि. अथ खो आयस्मा आनन्दो सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो येन भगवा तेनुपसङ्कमिं; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिं. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच –

‘‘इधाहं, भन्ते, पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन अञ्ञतरो भिक्खुनुपस्सयो तेनुपसङ्कमिं; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदिं. अथ खो, भन्ते, सम्बहुला भिक्खुनियो येनाहं तेनुपसङ्कमिंसु; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो, भन्ते, ता भिक्खुनियो मं एतदवोचुं – ‘इध, भन्ते आनन्द, सम्बहुला भिक्खुनियो चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्ता विहरन्तियो उळारं पुब्बेनापरं विसेसं सञ्जानन्ती’ति. एवं वुत्ताहं, भन्ते, ता भिक्खुनियो एतदवोचं – ‘एवमेतं, भगिनियो, एवमेतं, भगिनियो! यो हि कोचि, भगिनियो, भिक्खु वा भिक्खुनी वा चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्तो विहरति, तस्सेतं पाटिकङ्खं – उळारं पुब्बेनापरं विसेसं सञ्जानिस्सती’’’ति.

‘‘एवमेतं, आनन्द, एवमेतं, आनन्द! यो हि कोचि, आनन्द, भिक्खु वा भिक्खुनी वा चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्तो विहरति, तस्सेतं पाटिकङ्खं – ‘उळारं पुब्बेनापरं विसेसं सञ्जानिस्सति’’’ [सञ्जानिस्सतीति (बहूसु)].

‘‘कतमेसु चतूसु? इधानन्द, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. तस्स काये कायानुपस्सिनो विहरतो कायारम्मणो वा उप्पज्जति कायस्मिं परिळाहो, चेतसो वा लीनत्तं, बहिद्धा वा चित्तं विक्खिपति. तेनानन्द [तेनहानन्द (सी.)], भिक्खुना किस्मिञ्चिदेव पसादनीये निमित्ते चित्तं पणिदहितब्बं. तस्स किस्मिञ्चिदेव पसादनीये निमित्ते चित्तं पणिदहतो पामोज्जं जायति. पमुदितस्स पीति जायति. पीतिमनस्स कायो पस्सम्भति. पस्सद्धकायो सुखं वेदयति [वेदियति (सी.)]. सुखिनो चित्तं समाधियति. सो इति पटिसञ्चिक्खति – ‘यस्स ख्वाहं अत्थाय चित्तं पणिदहिं, सो मे अत्थो अभिनिप्फन्नो. हन्द, दानि पटिसंहरामी’ति. सो पटिसंहरति चेव न च वितक्केति न च विचारेति. ‘अवितक्कोम्हि अविचारो, अज्झत्तं सतिमा सुखमस्मी’ति पजानाति’’.

‘‘पुन चपरं, आनन्द, भिक्खु वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. तस्स धम्मेसु धम्मानुपस्सिनो विहरतो धम्मारम्मणो वा उप्पज्जति कायस्मिं परिळाहो, चेतसो वा लीनत्तं, बहिद्धा वा चित्तं विक्खिपति. तेनानन्द, भिक्खुना किस्मिञ्चिदेव पसादनीये निमित्ते चित्तं पणिदहितब्बं. तस्स किस्मिञ्चिदेव पसादनीये निमित्ते चित्तं पणिदहतो पामोज्जं जायति . पमुदितस्स पीति जायति. पीतिमनस्स कायो पस्सम्भति. पस्सद्धकायो सुखं वेदयति. सुखिनो चित्तं समाधियति. सो इति पटिसञ्चिक्खति – ‘यस्स ख्वाहं अत्थाय चित्तं पणिदहिं, सो मे अत्थो अभिनिप्फन्नो. हन्द, दानि पटिसंहरामी’ति. सो पटिसंहरति चेव न च वितक्केति न च विचारेति. ‘अवितक्कोम्हि अविचारो, अज्झत्तं सतिमा सुखमस्मी’ति पजानाति. एवं खो, आनन्द, पणिधाय भावना होति.

‘‘कथञ्चानन्द , अप्पणिधाय भावना होति? बहिद्धा , आनन्द, भिक्खु चित्तं अप्पणिधाय ‘अप्पणिहितं मे बहिद्धा चित्त’न्ति पजानाति. अथ पच्छापुरे ‘असंखित्तं विमुत्तं अप्पणिहित’न्ति पजानाति. अथ च पन ‘काये कायानुपस्सी विहरामि आतापी सम्पजानो सतिमा सुखमस्मी’ति पजानाति. बहिद्धा, आनन्द, भिक्खु चित्तं अप्पणिधाय ‘अप्पणिहितं मे बहिद्धा चित्त’न्ति पजानाति. अथ पच्छापुरे ‘असंखित्तं विमुत्तं अप्पणिहित’न्ति पजानाति. अथ च पन ‘वेदनासु वेदनानुपस्सी विहरामि आतापी सम्पजानो सतिमा सुखमस्मी’ति पजानाति. बहिद्धा, आनन्द, भिक्खु चित्तं अप्पणिधाय ‘अप्पणिहितं मे बहिद्धा चित्त’न्ति पजानाति. अथ पच्छापुरे ‘असंखित्तं विमुत्तं अप्पणिहित’न्ति पजानाति. अथ च पन ‘चित्ते चित्तानुपस्सी विहरामि आतापी सम्पजानो सतिमा सुखमस्मी’ति पजानाति. बहिद्धा, आनन्द, भिक्खु चित्तं अप्पणिधाय ‘अप्पणिहितं मे बहिद्धा चित्त’न्ति पजानाति. अथ पच्छापुरे ‘असंखित्तं विमुत्तं अप्पणिहित’न्ति पजानाति. अथ च पन ‘धम्मेसु धम्मानुपस्सी विहरामि आतापी सम्पजानो सतिमा सुखमस्मी’ति पजानाति. एवं खो, आनन्द, अप्पणिधाय भावना होति.

‘‘इति खो, आनन्द, देसिता मया पणिधाय भावना, देसिता अप्पणिधाय भावना. यं, आनन्द, सत्थारा करणीयं सावकानं हितेसिना अनुकम्पकेन अनुकम्पं उपादाय, कतं वो तं मया. एतानि, आनन्द, रुक्खमूलानि, एतानि सुञ्ञागारानि! झायथानन्द, मा पमादत्थ; मा पच्छा विप्पटिसारिनो अहुवत्थ! अयं वो अम्हाकं अनुसासनी’’ति.

इदमवोच भगवा. अत्तमनो आयस्मा आनन्दो भगवतो भासितं अभिनन्दीति. दसमं.

अम्बपालिवग्गो पठमो.

तस्सुद्दानं –

अम्बपालि सतो भिक्खु, साला कुसलरासि च;

सकुणग्धि मक्कटो सूदो, गिलानो भिक्खुनुपस्सयोति.

२. नालन्दवग्गो

१. महापुरिससुत्तं

३७७. सावत्थिनिदानं . अथ खो आयस्मा सारिपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘‘महापुरिसो, महापुरिसो’ति, भन्ते, वुच्चति. कित्तावता नु खो, भन्ते, महापुरिसो होती’’ति? ‘‘विमुत्तचित्तत्ता ख्वाहं, सारिपुत्त, ‘महापुरिसो’ति वदामि. अविमुत्तचित्तत्ता ‘नो महापुरिसो’ति वदामि’’.

‘‘कथञ्च, सारिपुत्त, विमुत्तचित्तो होति? इध, सारिपुत्त, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. तस्स काये कायानुपस्सिनो विहरतो चित्तं विरज्जति, विमुच्चति अनुपादाय आसवेहि. वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. तस्स धम्मेसु धम्मानुपस्सिनो विहरतो चित्तं विरज्जति, विमुच्चति अनुपादाय आसवेहि. एवं खो, सारिपुत्त, विमुत्तचित्तो होति. विमुत्तचित्तत्ता ख्वाहं, सारिपुत्त, ‘महापुरिसो’ति वदामि. अविमुत्तचित्तत्ता ‘नो महापुरिसो’ति वदामी’’ति. पठमं.

२. नालन्दसुत्तं

३७८. एकं समयं भगवा नालन्दायं विहरति पावारिकम्बवने. अथ खो आयस्मा सारिपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘एवंपसन्नो अहं, भन्ते, भगवति! न चाहु, न च भविस्सति, न चेतरहि विज्जति अञ्ञो समणो वा ब्राह्मणो वा भगवता भिय्योभिञ्ञतरो, यदिदं – सम्बोधिय’’न्ति. ‘‘उळारा खो त्यायं, सारिपुत्त, आसभी वाचा भासिता, एकंसो गहितो, सीहनादो नदितो – ‘एवंपसन्नो अहं, भन्ते, भगवति! न चाहु, न च भविस्सति न चेतरहि विज्जति अञ्ञो समणो वा ब्राह्मणो वा भगवता भिय्योभिञ्ञतरो, यदिदं – सम्बोधिय’’’न्ति.

‘‘किं नु ते, सारिपुत्त, ये ते अहेसुं अतीतमद्धानं अरहन्तो सम्मासम्बुद्धा, सब्बे ते भगवन्तो चेतसा चेतो परिच्च विदिता – ‘एवंसीला ते भगवन्तो अहेसुं’ इति वा, ‘एवंधम्मा ते भगवन्तो अहेसुं’ इति वा, ‘एवंपञ्ञा ते भगवन्तो अहेसुं’ इति वा, ‘एवंविहारिनो ते भगवन्तो अहेसुं’ इति वा, ‘एवंविमुत्ता ते भगवन्तो अहेसुं’ इति वा’’ति? ‘‘नो हेतं, भन्ते’’!

‘‘किं पन ते, सारिपुत्त, ये ते भविस्सन्ति अनागतमद्धानं अरहन्तो सम्मासम्बुद्धा, सब्बे ते भगवन्तो चेतसा चेतो परिच्च विदिता – ‘एवंसीला ते भगवन्तो भविस्सन्ति’ इति वा, ‘एवंधम्मा ते भगवन्तो भविस्सन्ति’ इति वा, ‘एवंपञ्ञा ते भगवन्तो भविस्सन्ति’ इति वा, ‘एवंविहारिनो ते भगवन्तो भविस्सन्ति’ इति वा, ‘एवंविमुत्ता ते भगवन्तो भविस्सन्ति’ इति वा’’ति? ‘‘नो हेतं, भन्ते’’.

‘‘किं पन त्याहं [किं पन ते (सी.)], सारिपुत्त, एतरहि, अरहं सम्मासम्बुद्धो चेतसा चेतो परिच्च विदितो – ‘एवंसीलो भगवा’ इति वा, ‘एवंधम्मो भगवा’ इति वा, ‘एवंपञ्ञो भगवा’ इति वा, ‘एवंविहारी भगवा’ इति वा, ‘एवंविमुत्तो भगवा’ इति वा’’ति? ‘‘नो हेतं, भन्ते’’.

‘‘एत्थ च ते, सारिपुत्त, अतीतानागतपच्चुप्पन्नेसु अरहन्तेसु सम्मासम्बुद्धेसु चेतोपरियञाणं [चेतोपरियायञाणं (बहूसु)] नत्थि. अथ किञ्चरहि त्यायं, सारिपुत्त, उळारा आसभी वाचा भासिता, एकंसो गहितो, सीहनादो नदितो – ‘एवंपसन्नो अहं, भन्ते, भगवति! न चाहु, न च भविस्सति, न चेतरहि विज्जति अञ्ञो समणो वा ब्राह्मणो वा भगवता’ भिय्योभिञ्ञतरो, यदिदं – सम्बोधिय’’न्ति?

‘‘न खो मे [न खो मे तं (स्या. कं. क.)], भन्ते, अतीतानागतपच्चुप्पन्नेसु अरहन्तेसु सम्मासम्बुद्धेसु चेतोपरियञाणं अत्थि, अपि च मे धम्मन्वयो विदितो. सेय्यथापि, भन्ते, रञ्ञो पच्चन्तिमं नगरं दळ्हुद्धापं [दळ्हुद्दापं (सी. पी. क.), दळ्हद्धापं (स्या. कं.)] दळ्हपाकारतोरणं एकद्वारं. तत्रस्स दोवारिको पण्डितो ब्यत्तो मेधावी अञ्ञातानं निवारेता ञातानं पवेसेता. सो तस्स नगरस्स समन्ता अनुपरियायपथं अनुक्कममानो न पस्सेय्य पाकारसन्धिं वा पाकारविवरं वा, अन्तमसो बिळारनिक्खमनमत्तम्पि. तस्स एवमस्स – ‘ये खो केचि ओळारिका पाणा इमं नगरं पविसन्ति वा निक्खमन्ति वा, सब्बे ते इमिनाव द्वारेन पविसन्ति वा निक्खमन्ति वा’ति. एवमेव खो मे, भन्ते, धम्मन्वयो विदितो – ‘येपि ते, भन्ते, अहेसुं अतीतमद्धानं अरहन्तो सम्मासम्बुद्धा, सब्बे ते भगवन्तो पञ्च नीवरणे पहाय, चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे, चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्ता, सत्त बोज्झङ्गे यथाभूतं भावेत्वा, अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झिंसु. येपि ते, भन्ते, भविस्सन्ति अनागतमद्धानं अरहन्तो सम्मासम्बुद्धा, सब्बे ते भगवन्तो पञ्च नीवरणे पहाय, चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे, चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्ता, सत्त बोज्झङ्गे यथाभूतं भावेत्वा, अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झिस्सन्ति. भगवापि, भन्ते, एतरहि अरहं सम्मासम्बुद्धो पञ्च नीवरणे पहाय, चेतसो उपक्किलेसे पञ्ञाय दुब्बलीकरणे, चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्तो, सत्त बोज्झङ्गे यथाभूतं भावेत्वा, अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’’’ति.

‘‘साधु साधु, सारिपुत्त! तस्मातिह त्वं, सारिपुत्त, इमं धम्मपरियायं अभिक्खणं भासेय्यासि भिक्खूनं भिक्खुनीनं उपासकानं उपासिकानं. येसम्पि हि, सारिपुत्त, मोघपुरिसानं भविस्सति तथागते कङ्खा वा विमति वा, तेसम्पिमं धम्मपरियायं सुत्वा या तथागते कङ्खा वा विमति वा सा पहीयिस्सती’’ति. दुतियं.

३. चुन्दसुत्तं

३७९. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. तेन खो पन समयेन आयस्मा सारिपुत्तो मगधेसु विहरति नालकगामके आबाधिको दुक्खितो बाळ्हगिलानो. चुन्दो च समणुद्देसो आयस्मतो सारिपुत्तस्स उपट्ठाको होति.

अथ खो आयस्मा सारिपुत्तो तेनेव आबाधेन परिनिब्बायि. अथ खो चुन्दो समणुद्देसो आयस्मतो सारिपुत्तस्स पत्तचीवरमादाय येन सावत्थि जेतवनं अनाथपिण्डिकस्स आरामो येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो चुन्दो समणुद्देसो आयस्मन्तं आनन्दं एतदवोच – ‘‘आयस्मा, भन्ते, सारिपुत्तो परिनिब्बुतो. इदमस्स पत्तचीवर’’न्ति.

‘‘अत्थि खो इदं, आवुसो चुन्द, कथापाभतं भगवन्तं दस्सनाय. आयामावुसो चुन्द, येन भगवा तेनुपसङ्कमिस्साम; उपसङ्कमित्वा भगवतो एतमत्थं आरोचेस्सामा’’ति. ‘‘एवं, भन्ते’’ति खो चुन्दो समणुद्देसो आयस्मतो आनन्दस्स पच्चस्सोसि.

अथ खो आयस्मा च आनन्दो चुन्दो च समणुद्देसो येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘अयं, भन्ते, चुन्दो समणुद्देसो एवमाह – ‘आयस्मा, भन्ते, सारिपुत्तो परिनिब्बुतो; इदमस्स पत्तचीवर’न्ति. अपि च मे, भन्ते, मधुरकजातो विय कायो, दिसापि मे न पक्खायन्ति, धम्मापि मं नप्पटिभन्ति ‘आयस्मा सारिपुत्तो परिनिब्बुतो’ति सुत्वा’’.

‘‘किं नु खो ते, आनन्द, सारिपुत्तो सीलक्खन्धं वा आदाय परिनिब्बुतो, समाधिक्खन्धं वा आदाय परिनिब्बुतो, पञ्ञाक्खन्धं वा आदाय परिनिब्बुतो, विमुत्तिक्खन्धं वा आदाय परिनिब्बुतो, विमुत्तिञाणदस्सनक्खन्धं वा आदाय परिनिब्बुतो’’ति? ‘‘न च खो मे, भन्ते, आयस्मा सारिपुत्तो सीलक्खन्धं वा आदाय परिनिब्बुतो, समाधिक्खन्धं वा…पे… पञ्ञाक्खन्धं वा… विमुत्तिक्खन्धं वा… विमुत्तिञाणदस्सनक्खन्धं वा आदाय परिनिब्बुतो. अपि च मे, भन्ते, आयस्मा सारिपुत्तो ओवादको अहोसि ओतिण्णो विञ्ञापको सन्दस्सको समादपको समुत्तेजको सम्पहंसको, अकिलासु धम्मदेसनाय, अनुग्गाहको सब्रह्मचारीनं. तं मयं आयस्मतो सारिपुत्तस्स धम्मोजं धम्मभोगं धम्मानुग्गहं अनुस्सरामा’’ति.

‘‘ननु तं, आनन्द, मया पटिकच्चेव [पटिगच्चेव (सी. पी.)] अक्खातं – ‘सब्बेहि पियेहि मनापेहि नानाभावो विनाभावो अञ्ञथाभावो . तं कुतेत्थ, आनन्द, लब्भा! यं तं जातं भूतं सङ्खतं पलोकधम्मं, तं वत मा पलुज्जीति – नेतं ठानं विज्जति. सेय्यथापि, आनन्द, महतो रुक्खस्स तिट्ठतो सारवतो यो महन्ततरो खन्धो सो पलुज्जेय्य; एवमेव खो आनन्द, महतो भिक्खुसङ्घस्स तिट्ठतो सारवतो सारिपुत्तो परिनिब्बुतो. तं कुतेत्थ, आनन्द, लब्भा! यं तं जातं भूतं सङ्खतं पलोकधम्मं, तं वत मा पलुज्जी’ति – नेतं ठानं विज्जति. तस्मातिहानन्द, अत्तदीपा विहरथ अत्तसरणा अनञ्ञसरणा, धम्मदीपा धम्मसरणा अनञ्ञसरणा.

‘‘कथञ्चानन्द, भिक्खु अत्तदीपो विहरति अत्तसरणो अनञ्ञसरणो, धम्मदीपो धम्मसरणो अनञ्ञसरणो? इधानन्द, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. एवं खो, आनन्द, भिक्खु अत्तदीपो विहरति अत्तसरणो अनञ्ञसरणो, धम्मदीपो धम्मसरणो अनञ्ञसरणो. ये हि केचि, आनन्द, एतरहि वा ममच्चये वा अत्तदीपा विहरिस्सन्ति अत्तसरणा अनञ्ञसरणा, धम्मदीपा धम्मसरणा अनञ्ञसरणा; तमतग्गे मेते, आनन्द, भिक्खू भविस्सन्ति ये केचि सिक्खाकामा’’ति. ततियं.

४. उक्कचेलसुत्तं

३८०. एकं समयं भगवा वज्जीसु विहरति उक्कचेलायं गङ्गाय नदिया तीरे महता भिक्खुसङ्घेन सद्धिं अचिरपरिनिब्बुतेसु सारिपुत्तमोग्गल्लानेसु. तेन खो पन समयेन भगवा भिक्खुसङ्घपरिवुतो अज्झोकासे निसिन्नो होति.

अथ खो भगवा तुण्हीभूतं भिक्खुसङ्घं अनुविलोकेत्वा भिक्खू आमन्तेसि – ‘‘अपि म्यायं, भिक्खवे, परिसा सुञ्ञा विय खायति परिनिब्बुतेसु सारिपुत्तमोग्गल्लानेसु. असुञ्ञा मे, भिक्खवे, परिसा होति , अनपेक्खा तस्सं दिसायं होति, यस्सं दिसायं सारिपुत्तमोग्गल्लाना विहरन्ति. ये हि ते, भिक्खवे, अहेसुं अतीतमद्धानं अरहन्तो सम्मासम्बुद्धा, तेसम्पि भगवन्तानं एतप्परमंयेव सावकयुगं [एतपरमंयेव (सी. स्या. कं. पी.)] अहोसि – सेय्यथापि मय्हं सारिपुत्तमोग्गल्लाना. येपि ते, भिक्खवे, भविस्सन्ति अनागतमद्धानं अरहन्तो सम्मासम्बुद्धा, तेसम्पि भगवन्तानं एतप्परमंयेव सावकयुगं भविस्सति – सेय्यथापि मय्हं सारिपुत्तमोग्गल्लाना. अच्छरियं, भिक्खवे, सावकानं! अब्भुतं, भिक्खवे, सावकानं! सत्थु च नाम सासनकरा भविस्सन्ति ओवादप्पटिकरा, चतुन्नञ्च परिसानं पिया भविस्सन्ति मनापा गरुभावनीया च! अच्छरियं, भिक्खवे, तथागतस्स, अब्भुतं, भिक्खवे, तथागतस्स! एवरूपेपि नाम सावकयुगे परिनिब्बुते नत्थि तथागतस्स सोको वा परिदेवो वा! तं कुतेत्थ, भिक्खवे, लब्भा! यं तं जातं भूतं सङ्खतं पलोकधम्मं, तं वत मा पलुज्जीति – नेतं ठानं विज्जति. सेय्यथापि, भिक्खवे, महतो रुक्खस्स तिट्ठतो सारवतो ये महन्ततरा खन्धा ते पलुज्जेय्युं; एवमेव खो, भिक्खवे, महतो भिक्खुसङ्घस्स तिट्ठतो सारवतो सारिपुत्तमोग्गल्लाना परिनिब्बुता. तं कुतेत्थ, भिक्खवे, लब्भा! यं तं जातं भूतं सङ्खतं पलोकधम्मं, तं वत मा पलुज्जीति – नेतं ठानं विज्जति. तस्मातिह, भिक्खवे, अत्तदीपा विहरथ अत्तसरणा अनञ्ञसरणा, धम्मदीपा धम्मसरणा अनञ्ञसरणा.

‘‘कथञ्च, भिक्खवे, भिक्खु अत्तदीपो विहरति अत्तसरणो अनञ्ञसरणो, धम्मदीपो धम्मसरणो अनञ्ञसरणो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. एवं खो, भिक्खवे, भिक्खु अत्तदीपो विहरति अत्तसरणो अनञ्ञसरणो, धम्मदीपो धम्मसरणो अनञ्ञसरणो. ये हि केचि, भिक्खवे, एतरहि वा ममच्चये वा अत्तदीपा विहरिस्सन्ति अत्तसरणा अनञ्ञसरणा, धम्मदीपा धम्मसरणा अनञ्ञसरणा; तमतग्गे मेते, भिक्खवे, भिक्खू भविस्सन्ति ये केचि सिक्खाकामा’’ति. चतुत्थं.

५. बाहियसुत्तं

३८१. सावत्थिनिदानं . अथ खो आयस्मा बाहियो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा बाहियो भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु, यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति. ‘‘तस्मातिह त्वं, बाहिय, आदिमेव विसोधेहि कुसलेसु धम्मेसु. को चादि कुसलानं धम्मानं? सीलञ्च सुविसुद्धं, दिट्ठि च उजुका. यतो च खो ते, बाहिय, सीलञ्च सुविसुद्धं भविस्सति, दिट्ठि च उजुका, ततो त्वं, बाहिय, सीलं निस्साय सीले पतिट्ठाय चत्तारो सतिपट्ठाने भावेय्यासि’’.

‘‘कतमे चत्तारो? इध, त्वं, बाहिय, काये कायानुपस्सी विहराहि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहराहि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. यतो खो त्वं, बाहिय, सीलं निस्साय सीले पतिट्ठाय इमे चत्तारो सतिपट्ठाने एवं भावेस्ससि, ततो तुय्हं, बाहिय, या रत्ति वा दिवसो वा आगमिस्सति, वुद्धियेव पाटिकङ्खा कुसलेसु धम्मेसु, नो परिहानी’’ति.

अथ खो आयस्मा बाहियो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो आयस्मा बाहियो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि . ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि. अञ्ञतरो च पनायस्मा बाहियो अरहतं अहोसीति. पञ्चमं.

६. उत्तियसुत्तं

३८२. सावत्थिनिदानं. अथ खो आयस्मा उत्तियो येन भगवा तेनुपसङ्कमि…पे… एकमन्तं निसिन्नो खो आयस्मा उत्तियो भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु, यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति. ‘‘तस्मातिह त्वं, उत्तिय, आदिमेव विसोधेहि कुसलेसु धम्मेसु. को चादि कुसलानं धम्मानं? सीलञ्च सुविसुद्धं, दिट्ठि च उजुका. यतो च खो ते, उत्तिय, सीलञ्च सुविसुद्धं भविस्सति, दिट्ठि च उजुका, ततो त्वं, उत्तिय, सीलं निस्साय सीले पतिट्ठाय चत्तारो सतिपट्ठाने भावेय्यासि’’.

‘‘कतमे चत्तारो? इध त्वं, उत्तिय, काये कायानुपस्सी विहराहि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहराहि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. यतो खो त्वं, उत्तिय, सीलं निस्साय सीले पतिट्ठाय इमे चत्तारो सतिपट्ठाने एवं भावेस्ससि, ततो त्वं, उत्तिय, गमिस्ससि मच्चुधेय्यस्स पार’’न्ति.

अथ खो आयस्मा उत्तियो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो आयस्मा उत्तियो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि. ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि. अञ्ञतरो च पनायस्मा उत्तियो अरहतं अहोसीति. छट्ठं.

७. अरियसुत्तं

३८३. ‘‘चत्तारोमे , भिक्खवे, सतिपट्ठाना भाविता बहुलीकता अरिया निय्यानिका निय्यन्ति तक्करस्स सम्मा दुक्खक्खयाय. कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. इमे खो, भिक्खवे, चत्तारो सतिपट्ठाना भाविता बहुलीकता अरिया निय्यानिका निय्यन्ति तक्करस्स सम्मा दुक्खक्खयाया’’ति. सत्तमं.

८. ब्रह्मसुत्तं

३८४. एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे अजपालनिग्रोधे पठमाभिसम्बुद्धो. अथ खो भगवतो रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘एकायनो अयं मग्गो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं – चत्तारो सतिपट्ठाना’’.

‘‘कतमे चत्तारो? काये वा भिक्खु कायानुपस्सी विहरेय्य आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु वा भिक्खु…पे… चित्ते वा भिक्खु…पे… धम्मेसु वा भिक्खु धम्मानुपस्सी विहरेय्य आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. एकायनो अयं मग्गो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं – चत्तारो सतिपट्ठाना’’ति.

अथ खो ब्रह्मा सहम्पति भगवतो चेतसा चेतोपरिवितक्कमञ्ञाय – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव – ब्रह्मलोके अन्तरहितो भगवतो पुरतो पातुरहोसि. अथ खो ब्रह्मा सहम्पति एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘एवमेतं, भगवा, एवमेतं, सुगत! एकायनो अयं, भन्ते, मग्गो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं – चत्तारो सतिपट्ठाना’’ .

‘‘कतमे चत्तारो? काये वा, भन्ते, भिक्खु कायानुपस्सी विहरेय्य आतापी सम्पजानो सतिमा , विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु वा, भन्ते, भिक्खु…पे… चित्ते वा, भन्ते, भिक्खु…पे… धम्मेसु वा, भन्ते, भिक्खु धम्मानुपस्सी विहरेय्य आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. एकायनो अयं, भन्ते, मग्गो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं – चत्तारो सतिपट्ठाना’’ति.

इदमवोच ब्रह्मा सहम्पति. इदं वत्वा अथापरं एतदवोच –

‘‘एकायनं जातिखयन्तदस्सी, मग्गं पजानाति हितानुकम्पी;

एतेन मग्गेन तरिंसु पुब्बे, तरिस्सन्ति ये च तरन्ति ओघ’’न्ति. अट्ठमं;

९. सेदकसुत्तं

३८५. एकं समयं भगवा सुम्भेसु विहरति सेदकं नाम सुम्भानं निगमो. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भूतपुब्बं, भिक्खवे, चण्डालवंसिको चण्डालवंसं उस्सापेत्वा मेदकथालिकं अन्तेवासिं आमन्तेसि – ‘एहि त्वं, सम्म मेदकथालिके, चण्डालवंसं अभिरुहित्वा मम उपरिखन्धे तिट्ठाही’ति. ‘एवं, आचरिया’ति खो, भिक्खवे, मेदकथालिका अन्तेवासी चण्डालवंसिकस्स पटिस्सुत्वा चण्डालवंसं अभिरुहित्वा आचरियस्स उपरिखन्धे अट्ठासि. अथ खो, भिक्खवे, चण्डालवंसिको मेदकथालिकं अन्तेवासिं एतदवोच – ‘त्वं, सम्म मेदकथालिके, ममं रक्ख, अहं तं रक्खिस्सामि. एवं मयं अञ्ञमञ्ञं गुत्ता अञ्ञमञ्ञं रक्खिता सिप्पानि चेव दस्सेस्साम, लाभञ्च [लाभे च (सी.)] लच्छाम, सोत्थिना च चण्डालवंसा ओरोहिस्सामा’ति. एवं वुत्ते, भिक्खवे, मेदकथालिका अन्तेवासी चण्डालवंसिकं एतदवोच – ‘न खो पनेतं, आचरिय, एवं भविस्सति. त्वं, आचरिय, अत्तानं रक्ख, अहं अत्तानं रक्खिस्सामि. एवं मयं अत्तगुत्ता अत्तरक्खिता सिप्पानि चेव दस्सेस्साम, लाभञ्च लच्छाम, सोत्थिना च चण्डालवंसा ओरोहिस्सामा’’’ति. ‘‘सो तत्थ ञायो’’ति भगवा एतदवोच, ‘‘यथा मेदकथालिका अन्तेवासी आचरियं अवोच. अत्तानं, भिक्खवे, रक्खिस्सामीति सतिपट्ठानं सेवितब्बं; परं रक्खिस्सामीति सतिपट्ठानं सेवितब्बं. अत्तानं, भिक्खवे, रक्खन्तो परं रक्खति, परं रक्खन्तो अत्तानं रक्खति’’.

‘‘कथञ्च , भिक्खवे, अत्तानं रक्खन्तो परं रक्खति? आसेवनाय, भावनाय, बहुलीकम्मेन – एवं खो, भिक्खवे, अत्तानं रक्खन्तो परं रक्खति. कथञ्च, भिक्खवे, परं रक्खन्तो अत्तानं रक्खति? खन्तिया, अविहिंसाय, मेत्तचित्तताय, अनुदयताय – एवं खो, भिक्खवे, परं रक्खन्तो अत्तानं रक्खति. अत्तानं, भिक्खवे, रक्खिस्सामीति सतिपट्ठानं सेवितब्बं; परं रक्खिस्सामीति सतिपट्ठानं सेवितब्बं. अत्तानं, भिक्खवे, रक्खन्तो परं रक्खति, परं रक्खन्तो अत्तानं रक्खती’’ति. नवमं.

१०. जनपदकल्याणीसुत्तं

३८६. एवं मे सुतं – एकं समयं भगवा सुम्भेसु विहरति सेदकं नाम सुम्भानं निगमो. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति. ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुं. भगवा एतदवोच –

‘‘सेय्यथापि, भिक्खवे, ‘जनपदकल्याणी, जनपदकल्याणी’ति खो, भिक्खवे, महाजनकायो सन्निपतेय्य. ‘सा खो पनस्स जनपदकल्याणी परमपासाविनी नच्चे, परमपासाविनी गीते. जनपदकल्याणी नच्चति गायती’ति खो, भिक्खवे, भिय्योसोमत्ताय महाजनकायो सन्निपतेय्य. अथ पुरिसो आगच्छेय्य जीवितुकामो अमरितुकामो सुखकामो दुक्खप्पटिकूलो. तमेनं एवं वदेय्य – ‘अयं ते, अम्भो पुरिस, समतित्तिको तेलपत्तो अन्तरेन च महासमज्जं अन्तरेन च जनपदकल्याणिया परिहरितब्बो. पुरिसो च ते उक्खित्तासिको पिट्ठितो पिट्ठितो अनुबन्धिस्सति. यत्थेव नं थोकम्पि छड्डेस्सति तत्थेव ते सिरो पातेस्सती’ति. तं किं मञ्ञथ, भिक्खवे, अपि नु सो पुरिसो अमुं तेलपत्तं अमनसिकरित्वा बहिद्धा पमादं आहरेय्या’’ति? ‘‘नो हेतं, भन्ते’’.

‘‘उपमा खो म्यायं, भिक्खवे, कता अत्थस्स विञ्ञापनाय. अयं चेवेत्थ अत्थो – समतित्तिको तेलपत्तोति खो, भिक्खवे, कायगताय एतं सतिया अधिवचनं. तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘कायगता सति नो भाविता भविस्सति बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा’ति. एवञ्हि खो, भिक्खवे, सिक्खितब्ब’’न्ति. दसमं.

नालन्दवग्गो दुतियो.

तस्सुद्दानं –

महापुरिसो नालन्दं, चुन्दो चेलञ्च बाहियो;

उत्तियो अरियो ब्रह्मा, सेदकं जनपदेन चाति.

३. सीलट्ठितिवग्गो

१. सीलसुत्तं

३८७. एवं मे सुतं – एकं समयं आयस्मा च आनन्दो आयस्मा च भद्दो पाटलिपुत्ते विहरन्ति कुक्कुटारामे. अथ खो आयस्मा भद्दो सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता आनन्देन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा भद्दो आयस्मन्तं आनन्दं एतदवोच – ‘‘यानिमानि, आवुसो आनन्द, कुसलानि सीलानि वुत्तानि भगवता, इमानि कुसलानि सीलानि किमत्थियानि वुत्तानि भगवता’’ति?

‘‘साधु साधु, आवुसो भद्द! भद्दको खो ते, आवुसो भद्द, उम्मङ्गो [उम्मग्गो (सी. स्या. कं.)], भद्दकं पटिभानं, कल्याणी परिपुच्छा. एवञ्हि त्वं, आवुसो भद्द, पुच्छसि – ‘यानिमानि आवुसो आनन्द, कुसलानि सीलानि वुत्तानि भगवता, इमानि कुसलानि सीलानि किमत्थियानि वुत्तानि भगवता’’’ति? ‘‘एवमावुसो’’ति. ‘‘यानिमानि, आवुसो भद्द, कुसलानि सीलानि वुत्तानि भगवता, इमानि कुसलानि सीलानि यावदेव चतुन्नं सतिपट्ठानानं भावनाय वुत्तानि भगवता’’.

‘‘कतमेसं चतुन्नं? इधावुसो, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं ; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. यानिमानि , आवुसो भद्द, कुसलानि सीलानि वुत्तानि भगवता, इमानि कुसलानि सीलानि यावदेव इमेसं चतुन्नं सतिपट्ठानानं भावनाय वुत्तानि भगवता’’ति. पठमं.

२. चिरट्ठितिसुत्तं

३८८. तंयेव निदानं. एकमन्तं निसिन्नो खो आयस्मा भद्दो आयस्मन्तं आनन्दं एतदवोच – ‘‘को नु खो, आवुसो आनन्द, हेतु, को पच्चयो येन तथागते परिनिब्बुते सद्धम्मो न चिरट्ठितिको होति? को पनावुसो आनन्द, हेतु, को पच्चयो येन तथागते परिनिब्बुते सद्धम्मो चिरट्ठितिको होती’’ति?

‘‘साधु साधु, आवुसो भद्द! भद्दको खो ते, आवुसो भद्द, उम्मङ्गो, भद्दकं पटिभानं, कल्याणी परिपुच्छा. एवञ्हि त्वं, आवुसो भद्द, पुच्छसि – ‘को नु खो, आवुसो आनन्द, हेतु, को पच्चयो येन तथागते परिनिब्बुते सद्धम्मो न चिरट्ठितिको होति? को पनावुसो आनन्द, हेतु, को पच्चयो येन तथागते परिनिब्बुते सद्धम्मो चिरट्ठितिको होती’’’ति? ‘‘एवमावुसो’’ति. ‘‘चतुन्नं खो, आवुसो, सतिपट्ठानानं अभावितत्ता अबहुलीकतत्ता तथागते परिनिब्बुते सद्धम्मो न चिरट्ठितिको होति. चतुन्नञ्च खो, आवुसो, सतिपट्ठानानं भावितत्ता बहुलीकतत्ता तथागते परिनिब्बुते सद्धम्मो चिरट्ठितिको होति’’.

‘‘कतमेसं चतुन्नं? इधावुसो , भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. इमेसं खो, आवुसो, चतुन्नं सतिपट्ठानानं अभावितत्ता अबहुलीकतत्ता तथागते परिनिब्बुते सद्धम्मो न चिरट्ठितिको होति. इमेसञ्च खो, आवुसो, चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता तथागते परिनिब्बुते सद्धम्मो चिरट्ठितिको होती’’ति. दुतियं.

३. परिहानसुत्तं

३८९. एकं समयं आयस्मा च आनन्दो आयस्मा च भद्दो पाटलिपुत्ते विहरन्ति कुक्कुटारामे. अथ खो आयस्मा भद्दो सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता आनन्देन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा भद्दो आयस्मन्तं आनन्दं एतदवोच – ‘‘को नु खो, आवुसो आनन्द, हेतु, को पच्चयो येन सद्धम्मपरिहानं होति? को नु खो, आवुसो आनन्द, हेतु, को पच्चयो येन सद्धम्मअपरिहानं होती’’ति?

‘‘साधु साधु, आवुसो भद्द! भद्दको खो ते, आवुसो भद्द, उम्मङ्गो, भद्दकं पटिभानं, कल्याणी परिपुच्छा. एवञ्हि त्वं, आवुसो भद्द, पुच्छसि – ‘को नु खो, आवुसो आनन्द, हेतु, को पच्चयो येन सद्धम्मपरिहानं होति? को पनावुसो आनन्द, हेतु, को पच्चयो येन सद्धम्मअपरिहानं होती’’’ति? ‘‘एवमावुसो’’ति. ‘‘चतुन्नं खो, आवुसो , सतिपट्ठानानं अभावितत्ता अबहुलीकतत्ता सद्धम्मपरिहानं होति. चतुन्नञ्च खो, आवुसो, सतिपट्ठानानं भावितत्ता बहुलीकतत्ता सद्धम्मअपरिहानं होति’’.

‘‘कतमेसं चतुन्नं? इधावुसो, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. इमेसं खो, आवुसो, चतुन्नं सतिपट्ठानानं अभावितत्ता अबहुलीकतत्ता सद्धम्मपरिहानं होति. इमेसञ्च खो, आवुसो, चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता सद्धम्मअपरिहानं होती’’ति. ततियं.

४. सुद्धसुत्तं

३९०. सावत्थिनिदानं. ‘‘चत्तारोमे, भिक्खवे, सतिपट्ठाना. कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु …पे… चित्ते …पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. इमे खो, भिक्खवे, चत्तारो सतिपट्ठाना’’ति. चतुत्थं.

५. अञ्ञतरब्राह्मणसुत्तं

३९१. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो अञ्ञतरो ब्राह्मणो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो ब्राह्मणो भगवन्तं एतदवोच – ‘‘को नु खो, भो गोतम, हेतु, को पच्चयो येन तथागते परिनिब्बुते सद्धम्मो न चिरट्ठितिको होति? को पन, भो गोतम, हेतु, को पच्चयो येन तथागते परिनिब्बुते सद्धम्मो चिरट्ठितिको होती’’ति?

‘‘चतुन्नं खो, ब्राह्मण, सतिपट्ठानानं अभावितत्ता अबहुलीकतत्ता तथागते परिनिब्बुते सद्धम्मो न चिरट्ठितिको होति. चतुन्नञ्च खो, ब्राह्मण, सतिपट्ठानानं भावितत्ता बहुलीकतत्ता तथागते परिनिब्बुते सद्धम्मो चिरट्ठितिको होति.

‘‘कतमेसं चतुन्नं? इध, ब्राह्मण, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. इमेसं खो, ब्राह्मण, चतुन्नं सतिपट्ठानानं अभावितत्ता अबहुलीकतत्ता तथागते परिनिब्बुते सद्धम्मो न चिरट्ठितिको होति. इमेसञ्च खो, ब्राह्मण, चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता तथागते परिनिब्बुते सद्धम्मो चिरट्ठितिको होती’’ति.

एवं वुत्ते सो ब्राह्मणो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं , भो गोतम…पे… उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति. पञ्चमं.

६. पदेससुत्तं

३९२. एकं समयं आयस्मा च सारिपुत्तो आयस्मा च महामोग्गल्लानो आयस्मा च अनुरुद्धो साकेते विहरन्ति कण्डकीवने [कण्टकीवने (सी. स्या. कं. पी.)]. अथ खो आयस्मा च सारिपुत्तो आयस्मा च महामोग्गल्लानो सायन्हसमयं पटिसल्लाना वुट्ठिता येनायस्मा अनिरुद्धो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मता अनुरुद्धेन सद्धिं सम्मोदिंसु. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो आयस्मन्तं अनुरुद्धं एतदवोच – ‘‘‘सेखो, सेखो’ति [सेक्खो सेक्खोति (स्या. कं.)], आवुसो अनुरुद्ध, वुच्चति. कित्तावता नु खो, आवुसो, सेखो होती’’ति? ‘‘चतुन्नं खो, आवुसो, सतिपट्ठानानं पदेसं भावितत्ता सेखो होति’’.

‘‘कतमेसं चतुन्नं? इधावुसो, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. इमेसं खो, आवुसो, चतुन्नं सतिपट्ठानानं पदेसं भावितत्ता सेखो होती’’ति. छट्ठं.

७. समत्तसुत्तं

३९३. तंयेव निदानं. एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो आयस्मन्तं अनुरुद्धं एतदवोच – ‘‘‘असेखो , असेखो’ति, आवुसो अनुरुद्ध, वुच्चति. कित्तावता नु खो, आवुसो, असेखो होती’’ति? ‘‘चतुन्नं खो, आवुसो, सतिपट्ठानानं समत्तं भावितत्ता असेखो होति’’.

‘‘कतमेसं चतुन्नं? इधावुसो, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. इमेसं खो , आवुसो, चतुन्नं सतिपट्ठानानं समत्तं भावितत्ता असेखो होती’’ति. सत्तमं.

८. लोकसुत्तं

३९४. तंयेव निदानं. एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो आयस्मन्तं अनुरुद्धं एतदवोच – ‘‘कतमेसं, आवुसो अनुरुद्ध, धम्मानं भावितत्ता बहुलीकतत्ता महाभिञ्ञतं [महाभिञ्ञातं (पी.)] पत्तो’’ति? ‘‘चतुन्नं , आवुसो, सतिपट्ठानानं भावितत्ता बहुलीकतत्ता महाभिञ्ञतं पत्तो’’.

‘‘कतमेसं चतुन्नं? इधाहं, आवुसो, काये कायानुपस्सी विहरामि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरामि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. इमेसं ख्वाहं, आवुसो , चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता महाभिञ्ञतं पत्तो. इमेसञ्च पनाहं, आवुसो, चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता सहस्सं लोकं अभिजानामी’’ति. अट्ठमं.

९. सिरिवड्ढसुत्तं

३९५. एकं समयं आयस्मा आनन्दो राजगहे विहरति वेळुवने कलन्दकनिवापे. तेन खो पन समयेन सिरिवड्ढो [सिरीवड्ढो (क.)] गहपति आबाधिको होति दुक्खितो बाळ्हगिलानो. अथ खो सिरिवड्ढो गहपति अञ्ञतरं पुरिसं आमन्तेसि – ‘‘एहि त्वं, अम्भो पुरिस, येनायस्मा आनन्दो तेनुपसङ्कम; उपसङ्कमित्वा मम वचनेन आयस्मतो आनन्दस्स पादे सिरसा वन्द – ‘सिरिवड्ढो, भन्ते, गहपति आबाधिको दुक्खितो बाळ्हगिलानो. सो आयस्मतो आनन्दस्स पादे सिरसा वन्दती’ति. एवञ्च वदेहि – ‘साधु किर, भन्ते, आयस्मा आनन्दो येन सिरिवड्ढस्स गहपतिस्स निवेसनं तेनुपसङ्कमतु अनुकम्पं उपादाया’’’ति. ‘‘एवं, भन्ते’’ति खो सो पुरिसो सिरिवड्ढस्स गहपतिस्स पटिस्सुत्वा येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सो पुरिसो आयस्मन्तं आनन्दं एतदवोच – ‘‘सिरिवड्ढो, भन्ते, गहपति आबाधिको दुक्खितो बाळ्हगिलानो, सो आयस्मतो आनन्दस्स पादे सिरसा वन्दति. एवञ्च वदेति – ‘साधु किर, भन्ते, आयस्मा आनन्दो येन सिरिवड्ढस्स गहपतिस्स निवेसनं तेनुपसङ्कमतु अनुकम्पं उपादाया’’’ति. अधिवासेसि खो आयस्मा आनन्दो तुण्हीभावेन.

अथ खो आयस्मा आनन्दो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन सिरिवड्ढस्स गहपतिस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो आयस्मा आनन्दो सिरिवड्ढं गहपतिं एतदवोच – ‘‘कच्चि ते, गहपति, खमनीयं कच्चि यापनीयं, कच्चि दुक्खा वेदना पटिक्कमन्ति, नो अभिक्कमन्ति; पटिक्कमोसानं पञ्ञायति, नो अभिक्कमो’’ति? ‘‘न मे, भन्ते, खमनीयं न यापनीयं. बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ति; अभिक्कमोसानं पञ्ञायति, नो पटिक्कमो’’ति.

‘‘तस्मातिह ते, गहपति, एवं सिक्खितब्बं – ‘काये कायानुपस्सी विहरिस्सामि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरिस्सामि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्स’न्ति. एवञ्हि ते, गहपति, सिक्खितब्ब’’न्ति.

‘‘येमे, भन्ते, भगवता चत्तारो सतिपट्ठाना देसिता संविज्जन्ति, ते धम्मा [संविज्जन्ते रतनधम्मा (सी.)] मयि, अहञ्च तेसु धम्मेसु सन्दिस्सामि. अहञ्हि, भन्ते, काये कायानुपस्सी विहरामि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरामि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. यानि चिमानि, भन्ते, भगवता पञ्चोरम्भागियानि संयोजनानि देसितानि, नाहं, भन्ते, तेसं किञ्चि अत्तनि अप्पहीनं समनुपस्सामी’’ति. ‘‘लाभा ते, गहपति, सुलद्धं ते, गहपति! अनागामिफलं तया, गहपति, ब्याकत’’न्ति. नवमं.

१०. मानदिन्नसुत्तं

३९६. तंयेव निदानं. तेन खो पन समयेन मानदिन्नो गहपति आबाधिको होति दुक्खितो बाळ्हगिलानो. अथ खो मानदिन्नो गहपति अञ्ञतरं पुरिसं आमन्तेसि – ‘‘एहि त्वं, अम्भो पुरिस…पे… न मे, भन्ते, खमनीयं न यापनीयं. बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ति; अभिक्कमोसानं पञ्ञायति, नो पटिक्कमोति. एवरूपाय चाहं, भन्ते, दुक्खाय वेदनाय फुट्ठो समानो काये कायानुपस्सी विहरामि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरामि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. यानि चिमानि, भन्ते, भगवता पञ्चोरम्भागियानि संयोजनानि देसितानि, नाहं, भन्ते, तेसं किञ्चि अत्तनि अप्पहीनं समनुपस्सामी’’ति. ‘‘लाभा ते, गहपति, सुलद्धं ते, गहपति! अनागामिफलं तया, गहपति, ब्याकत’’न्ति. दसमं.

सीलट्ठितिवग्गो ततियो.

तस्सुद्दानं –

सीलं ठिति परिहानं, सुद्धं ब्राह्मणपदेसं;

समत्तं लोको सिरिवड्ढो, मानदिन्नेन ते दसाति.

४. अननुस्सुतवग्गो

१. अननुस्सुतसुत्तं

३९७. सावत्थिनिदानं . ‘‘‘अयं काये कायानुपस्सना’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि. ‘सा खो पनायं काये कायानुपस्सना भावेतब्बा’ति मे, भिक्खवे…पे… भाविता’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि’’.

‘‘‘अयं वेदनासु वेदनानुपस्सना’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि. ‘सा खो पनायं वेदनासु वेदनानुपस्सना भावेतब्बा’ति मे, भिक्खवे…पे… भाविता’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि.

‘‘‘अयं चित्ते चित्तानुपस्सना’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि. ‘सा खो पनायं चित्ते चित्तानुपस्सना भावेतब्बा’ति मे, भिक्खवे…पे… भाविता’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि.

‘‘‘अयं धम्मेसु धम्मानुपस्सना’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादि. ‘सा खो पनायं धम्मेसु धम्मानुपस्सना भावेतब्बा’ति मे, भिक्खवे…पे… भाविता’ति मे, भिक्खवे, पुब्बे अननुस्सुतेसु धम्मेसु चक्खुं उदपादि, ञाणं उदपादि, पञ्ञा उदपादि, विज्जा उदपादि, आलोको उदपादी’’ति. पठमं.

२. विरागसुत्तं

३९८. ‘‘चत्तारोमे, भिक्खवे, सतिपट्ठाना भाविता बहुलीकता एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ति.

‘‘कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. इमे खो, भिक्खवे, चत्तारो सतिपट्ठाना भाविता बहुलीकता एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तन्ती’’ति. दुतियं.

३. विरद्धसुत्तं

३९९. ‘‘येसं केसञ्चि, भिक्खवे, चत्तारो सतिपट्ठाना विरद्धा, विरद्धो तेसं अरियो मग्गो [अरियो अट्ठङ्किको मग्गो (क.) इमस्मिं येव सुत्ते दिस्सति अट्ठङ्गिकोतिपदं, न पनाञ्ञत्थ इद्धिपाद अनुरुद्धादीसु] सम्मा दुक्खक्खयगामी. येसं केसञ्चि, भिक्खवे, चत्तारो सतिपट्ठाना आरद्धा, आरद्धो तेसं अरियो मग्गो सम्मा दुक्खक्खयगामी.

‘‘कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. येसं केसञ्चि , भिक्खवे, इमे चत्तारो सतिपट्ठाना विरद्धा, विरद्धो तेसं अरियो मग्गो सम्मा दुक्खक्खयगामी. येसं केसञ्चि, भिक्खवे, इमे चत्तारो सतिपट्ठाना आरद्धा, आरद्धो तेसं अरियो मग्गो सम्मा दुक्खक्खयगामी’’ति. ततियं.

४. भावितसुत्तं

४००. ‘‘चत्तारोमे, भिक्खवे, सतिपट्ठाना भाविता बहुलीकता अपारा पारं गमनाय संवत्तन्ति.

‘‘कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. इमे खो, भिक्खवे, चत्तारो सतिपट्ठाना भाविता बहुलीकता अपारा पारं गमनाय संवत्तन्ती’’ति. चतुत्थं.

५. सतिसुत्तं

४०१. सावत्थिनिदानं. ‘‘सतो, भिक्खवे, भिक्खु विहरेय्य सम्पजानो. अयं वो अम्हाकं अनुसासनी’’.

‘‘कथञ्च, भिक्खवे, भिक्खु सतो होति? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं ; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. एवं खो, भिक्खवे, भिक्खु सतो होति.

‘‘कथञ्च , भिक्खवे, भिक्खु सम्पजानो होति? इध, भिक्खवे, भिक्खुनो विदिता वेदना उप्पज्जन्ति, विदिता उपट्ठहन्ति , विदिता अब्भत्थं गच्छन्ति. विदिता वितक्का उप्पज्जन्ति , विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति. विदिता सञ्ञा उप्पज्जन्ति, विदिता उपट्ठहन्ति, विदिता अब्भत्थं गच्छन्ति. एवं खो, भिक्खवे, भिक्खु सम्पजानो होति. सतो, भिक्खवे, भिक्खु विहरेय्य सम्पजानो. अयं वो अम्हाकं अनुसासनी’’ति. पञ्चमं.

६. अञ्ञासुत्तं

४०२. ‘‘चत्तारोमे, भिक्खवे, सतिपट्ठाना. कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. इमे खो, भिक्खवे, चत्तारो सतिपट्ठाना. इमेसं खो, भिक्खवे, चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता द्विन्नं फलानं अञ्ञतरं फलं पाटिकङ्खं – दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता’’ति. छट्ठं.

७. छन्दसुत्तं

४०३. ‘‘चत्तारोमे, भिक्खवे, सतिपट्ठाना. कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. तस्स काये कायानुपस्सिनो विहरतो यो कायस्मिं छन्दो सो पहीयति. छन्दस्स पहाना अमतं सच्छिकतं होति.

‘‘वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. तस्स वेदनासु वेदनानुपस्सिनो विहरतो यो वेदनासु छन्दो सो पहीयति. छन्दस्स पहाना अमतं सच्छिकतं होति.

‘‘चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. तस्स चित्ते चित्तानुपस्सिनो विहरतो यो चित्तम्हि छन्दो सो पहीयति. छन्दस्स पहाना अमतं सच्छिकतं होति.

‘‘धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. तस्स धम्मेसु धम्मानुपस्सिनो विहरतो यो धम्मेसु छन्दो सो पहीयति. छन्दस्स पहाना अमतं सच्छिकतं होती’’ति. सत्तमं.

८. परिञ्ञातसुत्तं

४०४. ‘‘चत्तारोमे, भिक्खवे, सतिपट्ठाना. कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. तस्स काये कायानुपस्सिनो विहरतो कायो परिञ्ञातो होति. कायस्स परिञ्ञातत्ता अमतं सच्छिकतं होति.

‘‘वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. तस्स वेदनासु वेदनानुपस्सिनो विहरतो वेदना परिञ्ञाता होन्ति. वेदनानं परिञ्ञातत्ता अमतं सच्छिकतं होति.

‘‘चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. तस्स चित्ते चित्तानुपस्सिनो विहरतो चित्तं परिञ्ञातं होति. चित्तस्स परिञ्ञातत्ता अमतं सच्छिकतं होति.

‘‘धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. तस्स धम्मेसु धम्मानुपस्सिनो विहरतो धम्मा परिञ्ञाता होन्ति. धम्मानं परिञ्ञातत्ता अमतं सच्छिकतं होती’’ति. अट्ठमं.

९. भावनासुत्तं

४०५. ‘‘चतुन्नं , भिक्खवे, सतिपट्ठानानं भावनं देसेस्सामि. तं सुणाथ’’. ‘‘कतमा, भिक्खवे, चतुन्नं सतिपट्ठानानं भावना? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. अयं खो, भिक्खवे, चतुन्नं सतिपट्ठानानं भावना’’ति. नवमं.

१०. विभङ्गसुत्तं

४०६. ‘‘सतिपट्ठानञ्च वो, भिक्खवे, देसेस्सामि सतिपट्ठानभावनञ्च सतिपट्ठानभावनागामिनिञ्च पटिपदं. तं सुणाथ’’. ‘‘कतमञ्च, भिक्खवे, सतिपट्ठानं? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु वेदनानुपस्सी विहरति…पे… चित्ते चित्तानुपस्सी विहरति…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. इदं वुच्चति, भिक्खवे, सतिपट्ठानं’’.

‘‘कतमा च, भिक्खवे, सतिपट्ठानभावना? इध, भिक्खवे, भिक्खु समुदयधम्मानुपस्सी कायस्मिं विहरति, वयधम्मानुपस्सी कायस्मिं विहरति, समुदयवयधम्मानुपस्सी कायस्मिं विहरति, आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. समुदयधम्मानुपस्सी वेदनासु विहरति…पे… समुदयधम्मानुपस्सी चित्ते विहरति… समुदयधम्मानुपस्सी धम्मेसु विहरति, वयधम्मानुपस्सी धम्मेसु विहरति, समुदयवयधम्मानुपस्सी धम्मेसु विहरति, आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. अयं वुच्चति, भिक्खवे, सतिपट्ठानभावना.

‘‘कतमा च, भिक्खवे, सतिपट्ठानभावनागामिनी पटिपदा? अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि, सम्मासङ्कप्पो, सम्मावाचा, सम्माकम्मन्तो, सम्माआजीवो, सम्मावायामो, सम्मासति, सम्मासमाधि. अयं वुच्चति, भिक्खवे, सतिपट्ठानभावनागामिनी पटिपदा’’ति. दसमं.

अननुस्सुतवग्गो चतुत्थो.

तस्सुद्दानं –

अननुस्सुतं विरागो, विरद्धो भावना सति;

अञ्ञा छन्दं परिञ्ञाय, भावना विभङ्गेन चाति.

५. अमतवग्गो

१. अमतसुत्तं

४०७. सावत्थिनिदानं . ‘‘चतूसु, भिक्खवे, सतिपट्ठानेसु सुप्पतिट्ठितचित्ता विहरथ. मा वो अमतं पनस्स. कतमेसु चतूसु? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. इमेसु, भिक्खवे, चतूसु सतिपट्ठानेसु सुप्पतिट्ठितचित्ता विहरथ. मा वो अमतं पनस्सा’’ति. पठमं.

२. समुदयसुत्तं

४०८. ‘‘चतुन्नं, भिक्खवे, सतिपट्ठानानं समुदयञ्च अत्थङ्गमञ्च देसेस्सामि. तं सुणाथ. को च, भिक्खवे, कायस्स समुदयो? आहारसमुदया कायस्स समुदयो; आहारनिरोधा कायस्स अत्थङ्गमो. फस्ससमुदया वेदनानं समुदयो; फस्सनिरोधा वेदनानं अत्थङ्गमो. नामरूपसमुदया चित्तस्स समुदयो; नामरूपनिरोधा चित्तस्स अत्थङ्गमो. मनसिकारसमुदया धम्मानं समुदयो; मनसिकारनिरोधा धम्मानं अत्थङ्गमो’’ति. दुतियं.

३. मग्गसुत्तं

४०९. सावत्थिनिदानं . तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘एकमिदाहं, भिक्खवे, समयं उरुवेलायं विहरामि नज्जा नेरञ्जराय तीरे अजपालनिग्रोधे पठमाभिसम्बुद्धो. तस्स मय्हं, भिक्खवे, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘एकायनो अयं मग्गो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं – चत्तारो सतिपट्ठाना’’’.

‘‘कतमे चत्तारो? काये वा भिक्खु कायानुपस्सी विहरेय्य आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु वा भिक्खु वेदनानुपस्सी विहरेय्य…पे… चित्ते वा भिक्खु चित्तानुपस्सी विहरेय्य…पे… धम्मेसु वा भिक्खु धम्मानुपस्सी विहरेय्य आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. एकायनो अयं मग्गो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं – चत्तारो सतिपट्ठाना’’ति.

‘‘अथ खो, भिक्खवे, ब्रह्मा सहम्पति मम चेतसा चेतोपरिवितक्कमञ्ञाय – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव – ब्रह्मलोके अन्तरहितो मम पुरतो पातुरहोसि. अथ खो, भिक्खवे, ब्रह्मा सहम्पति एकंसं उत्तरासङ्गं करित्वा येनाहं तेनञ्जलिं पणामेत्वा मं एतदवोच – ‘एवमेतं, भगवा, एवमेतं, सुगत! एकायनो अयं, भन्ते, मग्गो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं – चत्तारो सतिपट्ठाना’’’.

‘‘कतमे चत्तारो? काये वा, भन्ते, भिक्खु कायानुपस्सी विहरेय्य आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु वा…पे… चित्ते वा …पे… धम्मेसु वा, भन्ते, भिक्खु धम्मानुपस्सी विहरेय्य आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. एकायनो अयं, भन्ते, मग्गो सत्तानं विसुद्धिया सोकपरिदेवानं समतिक्कमाय दुक्खदोमनस्सानं अत्थङ्गमाय ञायस्स अधिगमाय निब्बानस्स सच्छिकिरियाय, यदिदं – चत्तारो सतिपट्ठाना’’ति.

‘‘इदमवोच, भिक्खवे, ब्रह्मा सहम्पति. इदं वत्वा अथापरं एतदवोच –

‘एकायनं जातिखयन्तदस्सी, मग्गं पजानाति हितानुकम्पी;

एतेन मग्गेन तरिंसु पुब्बे, तरिस्सन्ति ये च तरन्ति ओघ’’’न्ति. ततियं;

४. सतिसुत्तं

४१०. ‘‘सतो , भिक्खवे, भिक्खु विहरेय्य. अयं वो अम्हाकं अनुसासनी. कथञ्च, भिक्खवे, भिक्खु सतो होति? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. एवं खो, भिक्खवे, भिक्खु सतो होति. सतो, भिक्खवे, भिक्खु विहरेय्य. अयं वो अम्हाकं अनुसासनी’’ति. चतुत्थं.

५. कुसलरासिसुत्तं

४११. ‘‘‘कुसलरासी’ति, भिक्खवे, वदमानो चत्तारो सतिपट्ठाने सम्मा वदमानो वदेय्य. केवलो हायं, भिक्खवे, कुसलरासि, यदिदं – चत्तारो सतिपट्ठाना.

‘‘कतमे चत्तारो? इध , भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… चित्तानुपस्सी…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. ‘कुसलरासी’ति, भिक्खवे, वदमानो इमे चत्तारो सतिपट्ठाने सम्मा वदमानो वदेय्य. केवलो हायं, भिक्खवे, कुसलरासि, यदिदं – चत्तारो सतिपट्ठाना’’ति. पञ्चमं.

६. पातिमोक्खसंवरसुत्तं

४१२. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि…पे… एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच –

‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु, यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति. ‘‘तस्मातिह त्वं, भिक्खु, आदिमेव विसोधेहि कुसलेसु धम्मेसु. को चादि कुसलानं धम्मानं? इध त्वं, भिक्खु, पातिमोक्खसंवरसंवुतो विहराहि आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी, समादाय सिक्खस्सु सिक्खापदेसु. यतो खो त्वं, भिक्खु, पातिमोक्खसंवरसंवुतो विहरिस्ससि आचारगोचरसम्पन्नो अणुमत्तेसु वज्जेसु भयदस्सावी समादाय सिक्खिस्सु सिक्खापदेसु; ततो त्वं, भिक्खु, सीलं निस्साय सीले पतिट्ठाय चत्तारो सतिपट्ठाने भावेय्यासि’’.

‘‘कतमे चत्तारो? इध त्वं, भिक्खु, काये कायानुपस्सी विहराहि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहराहि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं . यतो खो त्वं, भिक्खु, सीलं निस्साय सीले पतिट्ठाय इमे चत्तारो सतिपट्ठाने एवं भावेस्ससि, ततो तुय्हं, भिक्खु, या रत्ति वा दिवसो वा आगमिस्सति वुद्धियेव पाटिकङ्खा कुसलेसु धम्मेसु, नो परिहानी’’ति.

अथ खो सो भिक्खु भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो सो भिक्खु एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. ‘‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि. अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति. छट्ठं.

७. दुच्चरितसुत्तं

४१३. अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि…पे… ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु, यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति. ‘‘तस्मातिह त्वं, भिक्खु, आदिमेव विसोधेहि कुसलेसु धम्मेसु. को चादि कुसलानं धम्मानं? इध त्वं, भिक्खु, कायदुच्चरितं पहाय कायसुचरितं भावेस्ससि. वचीदुच्चरितं पहाय वचीसुचरितं भावेस्ससि. मनोदुच्चरितं पहाय मनोसुचरितं भावेस्ससि. यतो खो त्वं, भिक्खु, कायदुच्चरितं पहाय कायसुचरितं भावेस्ससि, वचीदुच्चरितं पहाय वचीसुचरितं भावेस्ससि, मनोदुच्चरितं पहाय मनोसुचरितं भावेस्ससि, ततो त्वं, भिक्खु, सीलं निस्साय सीले पतिट्ठाय चत्तारो सतिपट्ठाने भावेय्यासि’’.

‘‘कतमे चत्तारो? इध त्वं, भिक्खु, काये कायानुपस्सी विहराहि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहराहि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. यतो खो त्वं, भिक्खु, सीलं निस्साय सीले पतिट्ठाय इमे चत्तारो सतिपट्ठाने एवं भावेस्ससि, ततो तुय्हं, भिक्खु, या रत्ति वा दिवसो वा आगमिस्सति वुद्धियेव पाटिकङ्खा कुसलेसु धम्मेसु, नो परिहानी’’ति…पे… अञ्ञतरो च पन सो भिक्खु अरहतं अहोसीति. सत्तमं.

८. मित्तसुत्तं

४१४. ‘‘ये , भिक्खवे, अनुकम्पेय्याथ, ये च खो सोतब्बं मञ्ञेय्युं मित्ता वा अमच्चा वा ञाती वा सालोहिता वा, ते वो, भिक्खवे, चतुन्नं सतिपट्ठानानं भावनाय समादपेतब्बा निवेसेतब्बा पतिट्ठापेतब्बा.

‘‘कतमेसं, चतुन्नं? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. ये, भिक्खवे, अनुकम्पेय्याथ, ये च सोतब्बं मञ्ञेय्युं मित्ता वा अमच्चा वा ञाती वा सालोहिता वा, ते वो, भिक्खवे, इमेसं चतुन्नं सतिपट्ठानानं भावनाय समादपेतब्बा निवेसेतब्बा पतिट्ठापेतब्बा’’ति. अट्ठमं.

९. वेदनासुत्तं

४१५. ‘‘तिस्सो इमा, भिक्खवे, वेदना. कतमा तिस्सो? सुखा वेदना, दुक्खा वेदना, अदुक्खमसुखा वेदना – इमा खो, भिक्खवे, तिस्सो वेदना. इमासं खो, भिक्खवे, तिस्सन्नं वेदनानं परिञ्ञाय चत्तारो सतिपट्ठाना भावेतब्बा.

‘‘कतमे चत्तारो? इध भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. इमासं खो, भिक्खवे, तिस्सन्नं वेदनानं परिञ्ञाय इमे चत्तारो सतिपट्ठाना भावेतब्बा’’ति. नवमं.

१०. आसवसुत्तं

४१६. ‘‘तयोमे , भिक्खवे आसवा. कतमे तयो? कामासवो, भवासवो, अविज्जासवो – इमे खो, भिक्खवे, तयो आसवा. इमेसं खो, भिक्खवे, तिण्णन्नं आसवानं पहानाय चत्तारो सतिपट्ठाना भावेतब्बा.

‘‘कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. इमेसं खो, भिक्खवे, तिण्णन्नं आसवानं पहानाय इमे चत्तारो सतिपट्ठाना भावेतब्बा’’ति. दसमं.

अमतवग्गो पञ्चमो.

तस्सुद्दानं –

अमतं समुदयो मग्गो, सति कुसलरासि च;

पातिमोक्खं दुच्चरितं, मित्तवेदना आसवेन चाति.

६. गङ्गापेय्यालवग्गो

१-१२. गङ्गानदीआदिसुत्तद्वादसकं

४१७-४२८. ‘‘सेय्यथापि , भिक्खवे, गङ्गा नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु चत्तारो सतिपट्ठाने भावेन्तो चत्तारो सतिपट्ठाने बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो.

‘‘कथञ्च, भिक्खवे, भिक्खु चत्तारो सतिपट्ठाने भावेन्तो चत्तारो सतिपट्ठाने बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु …पे… चित्ते …पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. एवं खो, भिक्खवे, भिक्खु चत्तारो सतिपट्ठाने भावेन्तो चत्तारो सतिपट्ठाने बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति वित्थारेतब्बं.

गङ्गापेय्यालवग्गो छट्ठो.

तस्सुद्दानं –

छ पाचीनतो निन्ना, छ निन्ना च समुद्दतो;

एते द्वे छ द्वादस होन्ति, वग्गो तेन पवुच्चतीति.

७. अप्पमादवग्गो

१-१०. तथागतादिसुत्तदसकं

४२९-४३८. यावता, भिक्खवे, सत्ता अपदा वा द्विपदा वा चतुप्पदा वा बहुप्पदा वाति वित्थारेतब्बं.

अप्पमादवग्गो सत्तमो.

तस्सुद्दानं –

तथागतं पदं कूटं, मूलं सारो च वस्सिकं;

राजा चन्दिमसूरिया, वत्थेन दसमं पदन्ति.

८. बलकरणीयवग्गो

१-१२. बलादिसुत्तद्वादसकं

४३९-४५०. सेय्यथापि , भिक्खवे, ये केचि बलकरणीया कम्मन्ता करीयन्तीति वित्थारेतब्बं.

बलकरणीयवग्गो अट्ठमो.

तस्सुद्दानं –

बलं बीजञ्च नागो च, रुक्खो कुम्भेन सूकिया;

आकासेन च द्वे मेघा, नावा आगन्तुका नदीति.

९. एसनावग्गो

१-१०. एसनादिसुत्तदसकं

४५१-४६०. तिस्सो इमा, भिक्खवे, एसना. कतमा तिस्सो? कामेसना, भवेसना, ब्रह्मचरियेसनाति वित्थारेतब्बं.

एसनावग्गो नवमो.

तस्सुद्दानं –

एसना विधा आसवो, भवो च दुक्खता तिस्सो;

खिलं मलञ्च नीघो च, वेदना तण्हा तसिनाय चाति.

१०. ओघवग्गो

१-१०. उद्धम्भागियादिसुत्तदसकं

४६१-४७०. ‘‘पञ्चिमानि , भिक्खवे, उद्धम्भागियानि संयोजनानि. कतमानि पञ्च? रूपरागो, अरूपरागो, मानो, उद्धच्चं, अविज्जा – इमानि खो, भिक्खवे, पञ्चुद्धम्भागियानि संयोजनानि. इमेसं खो, भिक्खवे, पञ्चन्नं उद्धम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय चत्तारो सतिपट्ठाना भावेतब्बा.

‘‘कतमे चत्तारो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. इमेसं खो, भिक्खवे, पञ्चन्नं उद्धम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय इमे चत्तारो सतिपट्ठाना भावेतब्बा’’ति.

(यथा मग्गसंयुत्तं तथा सतिपट्ठानसंयुत्तं वित्थारेतब्बं).

ओघवग्गो दसमो.

तस्सुद्दानं –

ओघो योगो उपादानं, गन्था अनुसयेन च;

कामगुणा नीवरणा, खन्धा ओरुद्धम्भागियाति.

सतिपट्ठानसंयुत्तं ततियं.