📜
५. सम्मप्पधानसंयुत्तं
१. गङ्गापेय्यालवग्गो
१-१२. पाचीनादिसुत्तद्वादसकं
६५१-६६२. सावत्थिनिदानं ¶ ¶ ¶ ¶ . तत्र खो भगवा एतदवोच – ‘‘चत्तारोमे, भिक्खवे, सम्मप्पधाना. कतमे चत्तारो? इध, भिक्खवे, भिक्खु अनुप्पन्नानं पापकानं अकुसलानं ¶ धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. इमे खो, भिक्खवे, चत्तारो सम्मप्पधानाति’’.
‘‘सेय्यथापि, भिक्खवे, गङ्गा नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु चत्तारो सम्मप्पधाने भावेन्तो चत्तारो सम्मप्पधाने बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो. कथञ्च, भिक्खवे, भिक्खु चत्तारो सम्मप्पधाने भावेन्तो चत्तारो सम्मप्पधाने बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो? इध ¶ , भिक्खवे, भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय ¶ वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. एवं खो, भिक्खवे, भिक्खु चत्तारो सम्मप्पधाने भावेन्तो चत्तारो सम्मप्पधाने बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति. द्वादसमं. (सम्मप्पधानसंयुत्तस्स गङ्गापेय्याली सम्मप्पधानवसेन वित्थारेतब्बा).
गङ्गापेय्यालवग्गो पठमो.
तस्सुद्दानं –
छ ¶ पाचीनतो निन्ना, छ निन्ना च समुद्दतो;
द्वेते छ द्वादस होन्ति, वग्गो तेन पवुच्चतीति.
२. अप्पमादवग्गो
(अप्पमादवग्गो सम्मप्पधानवसेन वित्थारेतब्बो).
तस्सुद्दानं –
तथागतं पदं कूटं, मूलं सारेन वस्सिकं;
राजा चन्दिमसूरिया, वत्थेन दसमं पदन्ति.
३. बलकरणीयवग्गो
१-१२. बलकरणीयादिसुत्तद्वादसकं
६७३-६८४. ‘‘सेय्यथापि ¶ , भिक्खवे, ये केचि बलकरणीया कम्मन्ता कयिरन्ति, सब्बे ¶ ते पथविं निस्साय पथवियं पतिट्ठाय एवमेते बलकरणीया कम्मन्ता कयिरन्ति; एवमेव खो, भिक्खवे, भिक्खु सीलं ¶ निस्साय सीले पतिट्ठाय चत्तारो सम्मप्पधाने भावेति, चत्तारो सम्मप्पधाने बहुलीकरोति. कथञ्च, भिक्खवे, भिक्खु सीलं निस्साय सीले पतिट्ठाय चत्तारो सम्मप्पधाने भावेति, चत्तारो सम्मप्पधाने बहुलीकरोति? इध, भिक्खवे, भिक्खु अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति…पे… उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. एवं खो, भिक्खवे, भिक्खु सीलं निस्साय ¶ सीले पतिट्ठाय चत्तारो सम्मप्पधाने भावेति, चत्तारो सम्मप्पधाने बहुलीकरोती’’ति. (एवं बलकरणीयवग्गो सम्मप्पधानवसेन वित्थारेतब्बो). द्वादसमं.
बलकरणीयवग्गो ततियो.
तस्सुद्दानं –
बलं बीजञ्च नागो च, रुक्खो कुम्भेन सूकिया;
आकासेन च द्वे मेघा, नावा आगन्तुका नदीति.
४. एसनावग्गो
१-१०. एसनादिसुत्तदसकं
६८५-६९४. ‘‘तिस्सो इमा, भिक्खवे, एसना. कतमा तिस्सो? कामेसना, भवेसना, ब्रह्मचरियेसना – इमा खो, भिक्खवे, तिस्सो एसना. इमासं ¶ खो, भिक्खवे, तिस्सन्नं एसनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय चत्तारो सम्मप्पधाना भावेतब्बा. कतमे चत्तारो? इध, भिक्खवे, भिक्खु अनुप्पन्नानं…पे… उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति ¶ चित्तं पग्गण्हाति पदहति. इमासं खो, भिक्खवे, तिस्सन्नं एसनानं ¶ अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय इमे चत्तारो सम्मप्पधाना भावेतब्बा’’ति. (वित्थारेतब्बं). दसमं.
एसनावग्गो चतुत्थो.
तस्सुद्दानं –
एसना विधा आसवो, भवो च दुक्खता तिस्सो;
खिलं मलञ्च नीघो च, वेदना तण्हा तसिना चाति.
५. ओघवग्गो
१-१०. ओघादिसुत्तदसकं
६९५-७०४. ‘‘पञ्चिमानि ¶ , भिक्खवे, उद्धम्भागियानि संयोजनानि. कतमानि पञ्च? रूपरागो, अरूपरागो, मानो, उद्धच्चं, अविज्जा – इमानि खो, भिक्खवे, पञ्चुद्धम्भागियानि संयोजनानि. इमेसं खो, भिक्खवे, पञ्चन्नं उद्धम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय चत्तारो सम्मप्पधाना भावेतब्बा. कतमे चत्तारो? इध, भिक्खवे, भिक्खु अनुप्पन्नानं…पे… उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति ¶ वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. इमेसं खो, भिक्खवे, पञ्चन्नं उद्धम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय इमे चत्तारो सम्मप्पधाना भावेतब्बा’’ति. (वित्थारेतब्बा). दसमं.
ओघवग्गो पञ्चमो.
तस्सुद्दानं –
ओघो योगो उपादानं, गन्था अनुसयेन च;
कामगुणा नीवरणा, खन्धा ओरुद्धम्भागियाति.
सम्मप्पधानसंयुत्तं पञ्चमं.