📜
६. बलसंयुत्तं
१. गङ्गापेय्यालवग्गो
१-१२. बलादिसुत्तद्वादसकं
७०५-७१६. ‘‘पञ्चिमानि ¶ ¶ ¶ ¶ , भिक्खवे, बलानि. कतमानि पञ्च? सद्धाबलं, वीरियबलं, सतिबलं, समाधिबलं, पञ्ञाबलं – इमानि खो, भिक्खवे, पञ्च बलानीति. सेय्यथापि, भिक्खवे, गङ्गा नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु पञ्च बलानि भावेन्तो पञ्चबलानि बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो. कथञ्च, भिक्खवे, भिक्खु पञ्च बलानि भावेन्तो पञ्च बलानि बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो? इध, भिक्खवे, भिक्खु सद्धाबलं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं, वीरियबलं…पे… सतिबलं… समाधिबलं… पञ्ञाबलं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं खो, भिक्खवे, भिक्खु पञ्च बलानि भावेन्तो पञ्च बलानि बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति. द्वादसमं.
गङ्गापेय्यालवग्गो पठमो.
तस्सुद्दानं –
छ ¶ पाचीनतो निन्ना, छ निन्ना च समुद्दतो;
द्वेते छ द्वादस होन्ति, वग्गो तेन पवुच्चतीति.
२. अप्पमादवग्गो
अप्पमादवग्गो ¶ वित्थारेतब्बो.
तस्सुद्दानं –
तथागतं पदं कूटं, मूलं सारेन वस्सिकं;
राजा चन्दिमसूरिया, वत्थेन दसमं पदन्ति.
बलकरणीयवग्गो वित्थारेतब्बो.
तस्सुद्दानं –
बलं ¶ बीजञ्च नागो च, रुक्खो कुम्भेन सूकिया;
आकासेन च द्वे मेघा, नावा आगन्तुका नदीति.
एसनावग्गो वित्थारेतब्बो.
तस्सुद्दानं –
एसना विधा आसवो, भवो च दुक्खता तिस्सो;
खिलं मलञ्च नीघो च, वेदना तण्हा तसिना चाति.
५. ओघवग्गो
१-१०. ओघादिसुत्तदसकं
७४९-७५८. ‘‘पञ्चिमानि ¶ ¶ , भिक्खवे, उद्धम्भागियानि संयोजनानि. कतमानि पञ्च? रूपरागो, अरूपरागो, मानो, उद्धच्चं, अविज्जा – इमानि खो, भिक्खवे, पञ्चुद्धम्भागियानि संयोजनानि. इमेसं ¶ खो, भिक्खवे, पञ्चन्नं उद्धम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय पञ्च बलानि भावेतब्बानि. कतमानि पञ्च? इध, भिक्खवे, भिक्खु, सद्धाबलं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं, वीरियबलं…पे… सतिबलं…पे… समाधिबलं…पे… पञ्ञाबलं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. इमेसं खो, भिक्खवे, पञ्चन्नं उद्धम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय इमानि पञ्च बलानि भावेतब्बानी’’ति. (एवं वित्थारेतब्बा). दसमं.
ओघवग्गो पञ्चमो.
तस्सुद्दानं –
ओघो योगो उपादानं, गन्था अनुसयेन च;
कामगुणा नीवरणा, खन्धा ओरुद्धम्भागियाति.
६. गङ्गापेय्यालवग्गो
१-१२. पाचीनादिसुत्तद्वादसकं
७५९-७७०. ‘‘सेय्यथापि ¶ , भिक्खवे, गङ्गा नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा ¶ ; एवमेव ¶ खो, भिक्खवे, भिक्खु पञ्च बलानि भावेन्तो पञ्च बलानि बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो. कथञ्च, भिक्खवे, भिक्खु पञ्च बलानि भावेन्तो पञ्च बलानि बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो? इध, भिक्खवे, भिक्खु, सद्धाबलं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं…पे… एवं खो, भिक्खवे, भिक्खु पञ्च बलानि भावेन्तो पञ्च बलानि बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति. (वित्थारेतब्बा) द्वादसमं.
गङ्गापेय्यालवग्गो छट्ठो.
तस्सुद्दानं –
छ पाचीनतो निन्ना, छ निन्ना च समुद्दतो;
द्वेते छ द्वादस होन्ति, वग्गो तेन पवुच्चतीति.
अप्पमाद-बलकरणीयवग्गा वित्थारेतब्बा.
९. एसनावग्गो
१-१२. एसनादिसुत्तद्वादसकं
७९२-८०२. एवं एसनापाळि वित्थारेतब्बा – रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं.
एसनावग्गो नवमो.
तस्सुद्दानं –
एसना विधा आसवो, भवो च दुक्खता तिस्सो;
खिलं मलञ्च नीघो च, वेदना तण्हा तसिना चाति.
१०. ओघवग्गो
१-१०. ओघादिसुत्तदसकं
८०३-८१२. ‘‘पञ्चिमानि ¶ ¶ ¶ ¶ , भिक्खवे, उद्धम्भागियानि संयोजनानि. कतमानि पञ्च? रूपरागो, अरूपरागो, मानो, उद्धच्चं अविज्जा – इमानि खो, भिक्खवे, पञ्चुद्धम्भागियानि संयोजनानि. इमेसं खो, भिक्खवे, पञ्चन्नं उद्धम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय पञ्च बलानि भावेतब्बानि. कतमानि पञ्च? इध, भिक्खवे, भिक्खु सद्धाबलं भावेति…पे… पञ्ञाबलं भावेति रागविनयपरियोसानं दोसविनयपरियोसानं मोहविनयपरियोसानं. इमेसं खो, भिक्खवे, पञ्चन्नं उद्धम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय इमानि पञ्च बलानि भावेतब्बानी’’ति. दसमं.
ओघवग्गो दसमो.
तस्सुद्दानं –
ओघो योगो उपादानं, गन्था अनुसयेन च;
कामगुणा नीवरणा, खन्धा ओरुद्धम्भागियाति.
बलसंयुत्तं छट्ठं.