📜

९. झानसंयुत्तं

१. गङ्गापेय्यालवग्गो

१-१२. झानादिसुत्तद्वादसकं

९२३-९३४. सावत्थिनिदानं ‘‘चत्तारो मे, भिक्खवे, झाना. कतमे चत्तारो? इध, भिक्खवे, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरति. पीतिया च विरागा उपेक्खको च विहरति सतो च सम्पजानो सुखञ्च कायेन पटिसंवेदेति, यं तं अरिया आचिक्खन्ति – ‘उपेक्खको सतिमा सुखविहारी’ति ततियं झानं उपसम्पज्ज विहरति. सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरति. इमे खो, भिक्खवे, चत्तारो झाना’’ति.

‘‘सेय्यथापि, भिक्खवे, गङ्गा नदी पाचीननिन्ना पाचीनपोणा पाचीनपब्भारा; एवमेव खो, भिक्खवे, भिक्खु चत्तारो झाने भावेन्तो चत्तारो झाने बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो. कथञ्च, भिक्खवे, भिक्खु चत्तारो झाने भावेन्तो चत्तारो झाने बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो? इध, भिक्खवे, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. वितक्कविचारानं वूपसमा…पे… दुतियं झानं…पे… ततियं झानं…पे… चतुत्थं झानं उपसम्पज्ज विहरति. एवं खो, भिक्खवे, भिक्खु चत्तारो झाने भावेन्तो चत्तारो झाने बहुलीकरोन्तो निब्बाननिन्नो होति निब्बानपोणो निब्बानपब्भारो’’ति. द्वादसमं.

गङ्गापेय्यालवग्गो पठमो.

तस्सुद्दानं –

पाचीनतो निन्ना, छ निन्ना च समुद्दतो;

द्वेते छ द्वादस होन्ति, वग्गो तेन पवुच्चतीति.

अप्पमादवग्गो वित्थारेतब्बो.

तस्सुद्दानं –

तथागतं पदं कूटं, मूलं सारो च वस्सिकं;

राजा चन्दिमसूरिया, वत्थेन दसमं पदन्ति.

बलकरणीयवग्गो वित्थारेतब्बो.

तस्सुद्दानं –

बलं बीजञ्च नागो च, रुक्खो कुम्भेन सूकिया;

आकासेन च द्वे मेघा, नावा आगन्तुका नदीति.

एसनावग्गो वित्थारेतब्बो.

तस्सुद्दानं –

एसना विधा आसवो, भवो च दुक्खता तिस्सो;

खिलं मलञ्च नीघो च, वेदना तण्हा तसिना चाति.

५. ओघवग्गो

१-१०. ओघादिसुत्तं

९६७-९७६. ‘‘पञ्चिमानि, भिक्खवे, उद्धम्भागियानि संयोजनानि. कतमानि पञ्च? रूपरागो, अरूपरागो, मानो, उद्धच्चं, अविज्जा – इमानि खो, भिक्खवे, पञ्चुद्धम्भागियानि संयोजनानि. इमेसं खो, भिक्खवे, पञ्चन्नं उद्धम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय चत्तारो झाना भावेतब्बा. कतमे चत्तारो? इध, भिक्खवे, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरति. वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं…पे… ततियं झानं…पे… चतुत्थं झानं उपसम्पज्ज विहरति. इमेसं खो, भिक्खवे, पञ्चन्नं उद्धम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय इमे चत्तारो झाना भावेतब्बा’’ति वित्थारेतब्बं. दसमं. (यथा मग्गसंयुत्तं तथा वित्थारेतब्बं).

ओघवग्गो पञ्चमो.

तस्सुद्दानं –

ओघो योगो उपादानं, गन्था अनुसयेन च;

कामगुणा नीवरणा, खन्धा ओरुद्धम्भागियाति.

झानसंयुत्तं नवमं.