📜

१०. आनापानसंयुत्तं

१. एकधम्मवग्गो

१. एकधम्मसुत्तं

९७७. सावत्थिनिदानं . तत्र खो…पे… एतदवोच – ‘‘एकधम्मो, भिक्खवे, भावितो बहुलीकतो महप्फलो होति महानिसंसो. कतमो एकधम्मो? आनापानस्सति [आनापानसति (सी. पी.)]. कथं भाविता च, भिक्खवे, आनापानस्सति कथं बहुलीकता महप्फला होति महानिसंसा? इध, भिक्खवे, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो सतोव अस्ससति, सतोव [सतो (बहूसु) ततियपाराजिकेपि] पस्ससति. दीघं वा अस्ससन्तो ‘दीघं अस्ससामी’ति पजानाति, दीघं वा पस्ससन्तो ‘दीघं पस्ससामी’ति पजानाति; रस्सं वा अस्ससन्तो ‘रस्सं अस्ससामी’ति पजानाति, रस्सं वा पस्ससन्तो ‘रस्सं पस्ससामी’ति पजानाति; ‘सब्बकायप्पटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘सब्बकायप्पटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘पस्सम्भयं कायसङ्खारं अस्ससिस्सामी’ति सिक्खति, ‘पस्सम्भयं कायसङ्खारं पस्ससिस्सामी’ति सिक्खति; ‘पीतिप्पटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘पीतिप्पटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘सुखप्पटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘सुखप्पटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘चित्तसङ्खारप्पटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘चित्तसङ्खारप्पटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘पस्सम्भयं चित्तसङ्खारं अस्ससिस्सामी’ति सिक्खति, ‘पस्सम्भयं चित्तसङ्खारं पस्ससिस्सामी’ति सिक्खति; ‘चित्तप्पटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘चित्तप्पटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘अभिप्पमोदयं चित्तं अस्ससिस्सामी’ति सिक्खति, ‘अभिप्पमोदयं चित्तं पस्ससिस्सामी’ति सिक्खति; ‘समादहं चित्तं अस्ससिस्सामी’ति सिक्खति , ‘समादहं चित्तं पस्ससिस्सामी’ति सिक्खति; ‘विमोचयं चित्तं अस्ससिस्सामी’ति सिक्खति, ‘विमोचयं चित्तं पस्ससिस्सामी’ति सिक्खति; ‘अनिच्चानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘अनिच्चानुपस्सी पस्ससिस्सामी’ति सिक्खति; ‘विरागानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘विरागानुपस्सी पस्ससिस्सामी’ति सिक्खति; ‘निरोधानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘निरोधानुपस्सी पस्ससिस्सामी’ति सिक्खति; ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति. एवं भाविता खो, भिक्खवे, आनापानस्सति एवं बहुलीकता महप्फला होति महानिसंसा’’ति. पठमं.

२. बोज्झङ्गसुत्तं

९७८. ‘‘आनापानस्सति, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा. कथं भाविता च, भिक्खवे, आनापानस्सति कथं बहुलीकता महप्फला होति महानिसंसा? इध, भिक्खवे, भिक्खु आनापानस्सतिसहगतं सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं, आनापानस्सतिसहगतं धम्मविचयसम्बोज्झङ्गं भावेति…पे… आनापानस्सतिसहगतं उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं भाविता खो, भिक्खवे, आनापानस्सति एवं बहुलीकता महप्फला होति महानिसंसा’’ति. दुतियं.

३. सुद्धिकसुत्तं

९७९. ‘‘आनापानस्सति, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा. कथं भाविता च, भिक्खवे, आनापानस्सति कथं बहुलीकता महप्फला होति महानिसंसा? इध, भिक्खवे, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो सतोव अस्ससति, सतोव पस्ससति…पे… ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति. एवं भाविता खो, भिक्खवे, आनापानस्सति एवं बहुलीकता महप्फला होति महानिसंसा’’ति. ततियं.

४. पठमफलसुत्तं

९८०. ‘‘आनापानस्सति , भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा. कथं भाविता च, भिक्खवे, आनापानस्सति कथं बहुलीकता महप्फला होति महानिसंसा? इध, भिक्खवे, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो सतोव अस्ससति, सतोव पस्ससति…पे… ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति. एवं भाविता खो, भिक्खवे, आनापानस्सति एवं बहुलीकता महप्फला होति महानिसंसा. एवं भाविताय खो, भिक्खवे, आनापानस्सतिया एवं बहुलीकताय द्विन्नं फलानं अञ्ञतरं फलं पाटिकङ्खं – दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता’’ति. चतुत्थं.

५. दुतियफलसुत्तं

९८१. ‘‘आनापानस्सति, भिक्खवे, भाविता बहुलीकता महप्फला होति महानिसंसा. कथं भाविता च, भिक्खवे, आनापानस्सति कथं बहुलीकता महप्फला होति महानिसंसा? इध, भिक्खवे, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो सतोव अस्ससति, सतोव पस्ससति…पे… ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति. एवं भाविता खो, भिक्खवे, आनापानस्सति एवं बहुलीकता महप्फला होति महानिसंसा.

‘‘एवं भाविताय खो, भिक्खवे, आनापानस्सतिया एवं बहुलीकताय सत्त फला सत्तानिसंसा पाटिकङ्खा. कतमे सत्त फला सत्तानिसंसा? दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेति; नो चे दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेति. अथ मरणकाले अञ्ञं आराधेति; नो चे दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेति , नो चे मरणकाले अञ्ञं आराधेति. अथ पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया अन्तरापरिनिब्बायी होति… उपहच्चपरिनिब्बायी होति… असङ्खारपरिनिब्बायी होति… ससङ्खारपरिनिब्बायी होति… उद्धंसोतो होति अकनिट्ठगामी – एवं भाविताय खो, भिक्खवे, आनापानस्सतिया एवं बहुलीकताय इमे सत्त फला सत्तानिसंसा पाटिकङ्खा’’ति. पञ्चमं.

६. अरिट्ठसुत्तं

९८२. सावत्थिनिदानं. तत्र खो भगवा…पे… एतदवोच – ‘‘भावेथ नो तुम्हे भिक्खवे, आनापानस्सति’’न्ति? एवं वुत्ते आयस्मा अरिट्ठो भगवन्तं एतदवोच – ‘‘अहं खो, भन्ते, भावेमि आनापानस्सति’’न्ति. ‘‘यथा कथं पन त्वं, अरिट्ठ, भावेसि आनापानस्सति’’न्ति? ‘‘अतीतेसु मे, भन्ते, कामेसु कामच्छन्दो पहीनो, अनागतेसु मे कामेसु कामच्छन्दो विगतो, अज्झत्तबहिद्धा [अज्झत्तं बहिद्धा (स्या. कं. पी. क.)] च मे धम्मेसु पटिघसञ्ञा सुप्पटिविनीता. सो [सोहं (?)] सतोव अस्ससिस्सामि, सतोव पस्ससिस्सामि. एवं ख्वाहं, भन्ते, भावेमि आनापानस्सति’’न्ति.

‘‘‘अत्थेसा, अरिट्ठ, आनापानस्सति, नेसा नत्थी’ति वदामि. अपि च, अरिट्ठ, यथा आनापानस्सति वित्थारेन परिपुण्णा होति तं सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा अरिट्ठो भगवतो पच्चस्सोसि. भगवा एतदवोच –

‘‘कथञ्च, अरिट्ठ, आनापानस्सति वित्थारेन परिपुण्णा होति? इध, अरिट्ठ, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो सतोव अस्ससति, सतोव पस्ससति. दीघं वा अस्ससन्तो ‘दीघं अस्ससामी’ति पजानाति…पे… ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति. एवं खो, अरिट्ठ, आनापानस्सति वित्थारेन परिपुण्णा होती’’ति. छट्ठं.

७. महाकप्पिनसुत्तं

९८३. सावत्थिनिदानं. तेन खो पन समयेन आयस्मा महाकप्पिनो भगवतो अविदूरे निसिन्नो होति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. अद्दसा खो भगवा आयस्मन्तं महाकप्पिनं अविदूरे निसिन्नं पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. दिस्वान भिक्खू आमन्तेसि –

‘‘पस्सथ नो तुम्हे, भिक्खवे, एतस्स भिक्खुनो कायस्स इञ्जितत्तं वा फन्दितत्तं वा’’ति? ‘‘यदापि मयं, भन्ते, तं आयस्मन्तं पस्साम सङ्घमज्झे वा निसिन्नं एकं वा रहो निसिन्नं, तदापि मयं तस्स आयस्मतो न पस्साम कायस्स इञ्जितत्तं वा फन्दितत्तं वा’’ति.

‘‘यस्स, भिक्खवे, समाधिस्स भावितत्ता बहुलीकतत्ता नेव कायस्स इञ्जितत्तं वा होति फन्दितत्तं वा, न चित्तस्स इञ्जितत्तं वा होति फन्दितत्तं वा, तस्स सो, भिक्खवे, भिक्खु समाधिस्स निकामलाभी अकिच्छलाभी अकसिरलाभी. कतमस्स च, भिक्खवे, समाधिस्स भावितत्ता बहुलीकतत्ता नेव कायस्स इञ्जितत्तं वा होति फन्दितत्तं वा, न चित्तस्स इञ्जितत्तं वा होति फन्दितत्तं वा?

‘‘आनापानस्सतिसमाधिस्स, भिक्खवे, भावितत्ता बहुलीकतत्ता नेव कायस्स इञ्जितत्तं वा होति फन्दितत्तं वा, न चित्तस्स इञ्जितत्तं वा होति फन्दितत्तं वा. कथं भाविते च, भिक्खवे, आनापानस्सतिसमाधिम्हि कथं बहुलीकते नेव कायस्स इञ्जितत्तं वा होति फन्दितत्तं वा, न चित्तस्स इञ्जितत्तं वा होति फन्दितत्तं वा?

‘‘इध, भिक्खवे, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो सतोव अस्ससति, सतोव पस्ससति…पे… ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति. एवं भाविते च खो, भिक्खवे, आनापानस्सतिसमाधिम्हि एवं बहुलीकते नेव कायस्स इञ्जितत्तं वा होति फन्दितत्तं वा, न चित्तस्स इञ्जितत्तं वा होति फन्दितत्तं वा’’ति. सत्तमं.

८. पदीपोपमसुत्तं

९८४. ‘‘आनापानस्सतिसमाधि , भिक्खवे, भावितो बहुलीकतो महप्फलो होति महानिसंसो. कथं भावितो च, भिक्खवे, आनापानस्सतिसमाधि कथं बहुलीकतो महप्फलो होति महानिसंसो?

‘‘इध , भिक्खवे, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो सतोव अस्ससति, सतोव पस्ससति. दीघं वा अस्ससन्तो ‘दीघं अस्ससामी’ति पजानाति…पे… ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति. एवं भावितो खो, भिक्खवे, आनापानस्सतिसमाधि एवं बहुलीकतो महप्फलो होति महानिसंसो.

‘‘अहम्पि सुदं, भिक्खवे, पुब्बेव सम्बोधा अनभिसम्बुद्धो बोधिसत्तोव समानो इमिना विहारेन बहुलं विहरामि. तस्स मय्हं, भिक्खवे, इमिना विहारेन बहुलं विहरतो नेव कायो किलमति न चक्खूनि; अनुपादाय च मे आसवेहि चित्तं विमुच्चि.

‘‘तस्मातिह, भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘नेव मे कायो किलमेय्य न चक्खूनि, अनुपादाय च मे आसवेहि चित्तं विमुच्चेय्या’ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो.

‘‘तस्मातिह, भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘ये मे गेहसिता सरसङ्कप्पा ते पहीयेय्यु’न्ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो.

‘‘तस्मातिह, भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘अप्पटिकूले पटिकूलसञ्ञी विहरेय्य’न्ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो.

‘‘तस्मातिह , भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘पटिकूले अप्पटिकूलसञ्ञी विहरेय्य’न्ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो.

‘‘तस्मातिह, भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘पटिकूले च अप्पटिकूले च पटिकूलसञ्ञी विहरेय्य’न्ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो.

‘‘तस्मातिह, भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘पटिकूले च अप्पटिकूले च अप्पटिकूलसञ्ञी विहरेय्य’न्ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो.

‘‘तस्मातिह, भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘अप्पटिकूलञ्च पटिकूलञ्च तदुभयं अभिनिवज्जेत्वा उपेक्खको विहरेय्यं सतो सम्पजानो’ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो.

‘‘तस्मातिह, भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरेय्य’न्ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो.

‘‘तस्मातिह, भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘वितक्कविचारानं वूपसमा अज्झत्तं सम्पसादनं चेतसो एकोदिभावं अवितक्कं अविचारं समाधिजं पीतिसुखं दुतियं झानं उपसम्पज्ज विहरेय्य’न्ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो.

‘‘तस्मातिह भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘पीतिया च विरागा उपेक्खको च विहरेय्यं सतो च सम्पजानो, सुखञ्च कायेन पटिसंवेदेय्यं, यं तं अरिया आचिक्खन्ति – उपेक्खको सतिमा सुखविहारीति ततियं झानं उपसम्पज्ज विहरेय्य’न्ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो.

‘‘तस्मातिह, भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘सुखस्स च पहाना दुक्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं अत्थङ्गमा अदुक्खमसुखं उपेक्खासतिपारिसुद्धिं चतुत्थं झानं उपसम्पज्ज विहरेय्य’न्ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो.

‘‘तस्मातिह, भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा अनन्तो आकासोति आकासानञ्चायतनं उपसम्पज्ज विहरेय्य’न्ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो.

‘‘तस्मातिह, भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘सब्बसो आकासानञ्चायतनं समतिक्कम्म अनन्तं विञ्ञाणन्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरेय्य’न्ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो.

‘‘तस्मातिह, भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म नत्थि किञ्चीति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरेय्य’न्ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो.

‘‘तस्मातिह , भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरेय्य’न्ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो.

‘‘तस्मातिह, भिक्खवे, भिक्खु चेपि आकङ्खेय्य – ‘सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरेय्य’न्ति, अयमेव आनापानस्सतिसमाधि साधुकं मनसि कातब्बो.

‘‘एवं भाविते खो, भिक्खवे, आनापानस्सतिसमाधिम्हि एवं बहुलीकते, सुखं चे वेदनं वेदयति, सा ‘अनिच्चा’ति पजानाति, ‘अनज्झोसिता’ति पजानाति, ‘अनभिनन्दिता’ति पजानाति; दुक्खं चे वेदनं वेदयति, ‘सा अनिच्चा’ति पजानाति, ‘अनज्झोसिता’ति पजानाति, ‘अनभिनन्दिता’ति पजानाति; अदुक्खमसुखं चे वेदनं वेदयति, ‘सा अनिच्चा’ति पजानाति, ‘अनज्झोसिता’ति पजानाति, ‘अनभिनन्दिता’ति पजानाति’’.

‘‘सुखं [सो सुखं (सी. स्या. कं. पी.) म. नि. ३.३६४ अट्ठकथाटीका ओलोकेतब्बा] चे वेदनं वेदयति, विसंयुत्तो नं वेदयति; दुक्खं चे वेदनं वेदयति, विसंयुत्तो नं वेदयति; अदुक्खमसुखं चे वेदनं वेदयति, विसंयुत्तो नं वेदयति. सो कायपरियन्तिकं वेदनं वेदयमानो ‘कायपरियन्तिकं वेदनं वेदयामी’ति पजानाति, जीवितपरियन्तिकं वेदनं वेदयमानो ‘जीवितपरियन्तिकं वेदनं वेदयामी’ति पजानाति, ‘कायस्स भेदा उद्धं जीवितपरियादाना इधेव सब्बवेदयितानि अनभिनन्दितानि सीतीभविस्सन्ती’ति पजानाति’’.

‘‘सेय्यथापि, भिक्खवे, तेलञ्च पटिच्च, वट्टिञ्च पटिच्च तेलप्पदीपो झायेय्य, तस्सेव तेलस्स च वट्टिया च परियादाना अनाहारो निब्बायेय्य; एवमेव खो, भिक्खवे, भिक्खु कायपरियन्तिकं वेदनं वेदयमानो ‘कायपरियन्तिकं वेदनं वेदयामी’ति पजानाति, जीवितपरियन्तिकं वेदनं वेदयमानो ‘जीवितपरियन्तिकं वेदनं वेदयामी’ति पजानाति, ‘कायस्स भेदा उद्धं जीवितपरियादाना इधेव सब्बवेदयितानि अनभिनन्दितानि सीतीभविस्सन्ती’ति पजानाती’’ति. अट्ठमं.

९. वेसालीसुत्तं

९८५. एवं मे सुतं – एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. तेन खो पन समयेन भगवा भिक्खूनं अनेकपरियायेन असुभकथं कथेति, असुभाय वण्णं भासति, असुभभावनाय वण्णं भासति.

अथ खो भगवा भिक्खू आमन्तेसि – ‘‘इच्छामहं, भिक्खवे, अड्ढमासं पटिसल्लीयितुं. नाम्हि केनचि उपसङ्कमितब्बो, अञ्ञत्र एकेन पिण्डपातनीहारकेना’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पटिस्सुत्वा नास्सुध कोचि भगवन्तं उपसङ्कमति, अञ्ञत्र एकेन पिण्डपातनीहारकेन.

अथ खो ते भिक्खू – ‘‘भगवा अनेकपरियायेन असुभकथं कथेति, असुभाय वण्णं भासति , असुभभावनाय वण्णं भासती’’ति अनेकाकारवोकारं असुभभावनानुयोगमनुयुत्ता विहरन्ति. ते इमिना कायेन अट्टीयमाना [अट्टियमाना (सी. स्या. कं. पी. क.)] हरायमाना जिगुच्छमाना सत्थहारकं परियेसन्ति. दसपि भिक्खू एकाहेन सत्थं आहरन्ति, वीसम्पि…पे… तिंसम्पि भिक्खू एकाहेन सत्थं आहरन्ति.

अथ खो भगवा तस्स अड्ढमासस्स अच्चयेन पटिसल्लाना वुट्ठितो आयस्मन्तं आनन्दं आमन्तेसि – ‘‘किं नु खो, आनन्द, तनुभूतो विय भिक्खुसङ्घो’’ति? ‘‘तथा हि पन, भन्ते, ‘भगवा भिक्खूनं अनेकपरियायेन असुभकथं कथेति, असुभाय वण्णं भासति , असुभभावनाय वण्णं भासती’ति अनेकाकारवोकारं असुभभावनानुयोगमनुयुत्ता विहरन्ति. ते इमिना कायेन अट्टीयमाना हरायमाना जिगुच्छमाना सत्थहारकं परियेसन्ति. दसपि भिक्खू एकाहेन सत्थं आहरन्ति, वीसम्पि भिक्खू… तिंसम्पि भिक्खू एकाहेन सत्थं आहरन्ति. साधु, भन्ते, भगवा अञ्ञं परियायं आचिक्खतु यथायं भिक्खुसङ्घो अञ्ञाय सण्ठहेय्या’’ति.

‘‘तेनहानन्द, यावतिका भिक्खू वेसालिं उपनिस्साय विहरन्ति ते सब्बे उपट्ठानसालायं सन्निपातेही’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पटिस्सुत्वा यावतिका भिक्खू वेसालिं उपनिस्साय विहरन्ति ते सब्बे उपट्ठानसालायं सन्निपातेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘सन्निपतितो [सन्निपातितो (सी.)], भन्ते, भिक्खुसङ्घो. यस्स दानि, भन्ते, भगवा कालं मञ्ञती’’ति.

अथ खो भगवा येन उपट्ठानसाला तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि. निसज्ज खो भगवा भिक्खू आमन्तेसि – ‘‘अयम्पि खो, भिक्खवे, आनापानस्सतिसमाधि भावितो बहुलीकतो सन्तो चेव पणीतो च असेचनको च सुखो च विहारो उप्पन्नुप्पन्ने च पापके अकुसले धम्मे ठानसो अन्तरधापेति वूपसमेति’’.

‘‘सेय्यथापि , भिक्खवे, गिम्हानं पच्छिमे मासे ऊहतं रजोजल्लं, तमेनं महाअकालमेघो ठानसो अन्तरधापेति वूपसमेति; एवमेव खो, भिक्खवे, आनापानस्सतिसमाधि भावितो बहुलीकतो सन्तो चेव पणीतो च असेचनको च सुखो च विहारो उप्पन्नुप्पन्ने च पापके अकुसले धम्मे ठानसो अन्तरधापेति वूपसमेति. कथं भावितो च, भिक्खवे, आनापानस्सतिसमाधि कथं बहुलीकतो सन्तो चेव पणीतो च असेचनको च सुखो च विहारो उप्पन्नुप्पन्ने च पापके अकुसले धम्मे ठानसो अन्तरधापेति वूपसमेति?

‘‘इध, भिक्खवे, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो सतोव अस्ससति, सतोव पस्ससति…पे… ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति. एवं भावितो खो, भिक्खवे, आनापानस्सतिसमाधि एवं बहुलीकतो सन्तो चेव पणीतो च असेचनको च सुखो च विहारो उप्पन्नुप्पन्ने च पापके अकुसले धम्मे ठानसो अन्तरधापेति वूपसमेती’’ति. नवमं.

१०. किमिलसुत्तं

९८६. एवं मे सुतं – एकं समयं भगवा किमिलायं [किम्बिलायं (सी. पी.)] विहरति वेळुवने. तत्र खो भगवा आयस्मन्तं किमिलं आमन्तेसि – ‘‘कथं भावितो नु खो, किमिल, आनापानस्सतिसमाधि कथं बहुलीकतो महप्फलो होति महानिसंसो’’ति?

एवं वुत्ते आयस्मा किमिलो तुण्ही अहोसि. दुतियम्पि खो भगवा…पे… ततियम्पि खो भगवा आयस्मन्तं किमिलं आमन्तेसि – ‘‘कथं भावितो नु खो, किमिल, आनापानस्सतिसमाधि कथं बहुलीकतो महप्फलो होति महानिसंसो’’ति? ततियम्पि खो आयस्मा किमिलो तुण्ही अहोसि.

एवं वुत्ते आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘एतस्स, भगवा, कालो; एतस्स, सुगत, कालो! यं भगवा आनापानस्सतिसमाधिं भासेय्य . भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति.

‘‘तेनहानन्द, सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति. ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि. भगवा एतदवोच – ‘‘कथं भावितो च, आनन्द, आनापानस्सतिसमाधि कथं बहुलीकतो महप्फलो होति महानिसंसो? इधानन्द, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो सतोव अस्ससति, सतोव पस्ससति…पे… ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति. एवं भावितो खो, आनन्द, आनापानस्सतिसमाधि एवं बहुलीकतो महप्फलो होति महानिसंसो’’.

‘‘यस्मिं समये, आनन्द, भिक्खु दीघं वा अस्ससन्तो ‘दीघं अस्ससामी’ति पजानाति, दीघं वा पस्ससन्तो ‘दीघं पस्ससामी’ति पजानाति; रस्सं वा अस्ससन्तो ‘रस्सं अस्ससामी’ति पजानाति, रस्सं वा पस्ससन्तो ‘रस्सं पस्ससामी’ति पजानाति; ‘सब्बकायप्पटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘सब्बकायप्पटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘पस्सम्भयं कायसङ्खारं अस्ससिस्सामी’ति सिक्खति, ‘पस्सम्भयं कायसङ्खारं पस्ससिस्सामी’ति सिक्खति – काये कायानुपस्सी, आनन्द, भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. तं किस्स हेतु? कायञ्ञतराहं, आनन्द, एतं वदामि यदिदं – अस्सासपस्सासं. तस्मातिहानन्द, काये कायानुपस्सी भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं.

‘‘यस्मिं समये, आनन्द, भिक्खु ‘पीतिप्पटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘पीतिप्पटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘सुखप्पटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘सुखप्पटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘चित्तसङ्खारप्पटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘चित्तसङ्खारप्पटिसंवेदी पस्ससिस्सामी’ति सिक्खति; ‘पस्सम्भयं चित्तसङ्खारं पस्ससिस्सामी’ति सिक्खति – वेदनासु वेदनानुपस्सी, आनन्द, भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. तं किस्स हेतु? वेदनाञ्ञतराहं, आनन्द, एतं वदामि, यदिदं – अस्सासपस्सासानं [अस्सासपस्सासं (पी. क.) म. नि. ३.१४५] साधुकं मनसिकारं. तस्मातिहानन्द, वेदनासु वेदनानुपस्सी भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं.

‘‘यस्मिं समये, आनन्द, भिक्खु ‘चित्तप्पटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘चित्तप्पटिसंवेदी पस्ससिस्सामी’ति सिक्खति; अभिप्पमोदयं चित्तं…पे… समादहं चित्तं…पे… ‘विमोचयं चित्तं अस्ससिस्सामी’ति सिक्खति, ‘विमोचयं चित्तं पस्ससिस्सामी’ति सिक्खति – चित्ते चित्तानुपस्सी, आनन्द, भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. तं किस्स हेतु? नाहं, आनन्द, मुट्ठस्सतिस्स असम्पजानस्स आनापानस्सतिसमाधिभावनं वदामि. तस्मातिहानन्द, चित्ते चित्तानुपस्सी भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं.

‘‘यस्मिं समये, आनन्द, भिक्खु ‘अनिच्चानुपस्सी अस्ससिस्सामी’ति सिक्खति…पे… विरागानुपस्सी…पे… निरोधानुपस्सी…पे… ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति – धम्मेसु धम्मानुपस्सी, आनन्द, भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. सो यं तं होति अभिज्झादोमनस्सानं पहानं तं पञ्ञाय दिस्वा साधुकं अज्झुपेक्खिता होति. तस्मातिहानन्द, धम्मेसु धम्मानुपस्सी भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं.

‘‘सेय्यथापि , आनन्द, चतुमहापथे [चातुम्महापथे (सी. स्या. कं.)] महापंसुपुञ्जो. पुरत्थिमाय चेपि दिसायं आगच्छेय्य सकटं वा रथो वा, उपहनतेव तं पंसुपुञ्जं; पच्छिमाय चेपि दिसाय आगच्छेय्य…पे… उत्तराय चेपि दिसाय…पे… दक्खिणाय चेपि दिसाय आगच्छेय्य सकटं वा रथो वा, उपहनतेव तं पंसुपुञ्जं. एवमेव खो, आनन्द, भिक्खु काये कायानुपस्सी विहरन्तोपि उपहनतेव पापके अकुसले धम्मे; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरन्तोपि उपहनतेव पापके अकुसले धम्मे’’ति. दसमं.

एकधम्मवग्गो पठमो.

तस्सुद्दानं –

एकधम्मो च बोज्झङ्गो, सुद्धिकञ्च दुवे फला;

अरिट्ठो कप्पिनो दीपो, वेसाली किमिलेन चाति.

२. दुतियवग्गो

१. इच्छानङ्गलसुत्तं

९८७. एकं समयं भगवा इच्छानङ्गले विहरति इच्छानङ्गलवनसण्डे. तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘इच्छामहं, भिक्खवे, तेमासं पटिसल्लीयितुं. नाम्हि केनचि उपसङ्कमितब्बो, अञ्ञत्र एकेन पिण्डपातनीहारकेना’’ति. ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पटिस्सुत्वा नास्सुध कोचि भगवन्तं उपसङ्कमति, अञ्ञत्र एकेन पिण्डपातनीहारकेन.

अथ खो भगवा तस्स तेमासस्स अच्चयेन पटिसल्लाना वुट्ठितो भिक्खू आमन्तेसि – ‘‘सचे खो, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं पुच्छेय्युं – ‘कतमेनावुसो, विहारेन समणो गोतमो वस्सावासं बहुलं विहासी’ति, एवं पुट्ठा तुम्हे, भिक्खवे, तेसं अञ्ञतित्थियानं परिब्बाजकानं एवं ब्याकरेय्याथ – ‘आनापानस्सतिसमाधिना खो, आवुसो, भगवा वस्सावासं बहुलं विहासी’ति. इधाहं, भिक्खवे, सतो अस्ससामि, सतो पस्ससामि. दीघं अस्ससन्तो ‘दीघं अस्ससामी’ति पजानामि, दीघं पस्ससन्तो ‘दीघं पस्ससामी’ति पजानामि; रस्सं अस्ससन्तो ‘रस्सं अस्ससामी’ति पजानामि, रस्सं पस्ससन्तो ‘रस्सं पस्ससामी’ति पजानामि; ‘सब्बकायप्पटिसंवेदी अस्ससिस्सामी’ति पजानामि…पे… ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति पजानामि, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति पजानामि’’.

‘‘यञ्हि तं, भिक्खवे, सम्मा वदमानो वदेय्य – ‘अरियविहारो’ इतिपि, ‘ब्रह्मविहारो’ इतिपि, ‘तथागतविहारो’ इतिपि. आनापानस्सतिसमाधिं सम्मा वदमानो वदेय्य – ‘अरियविहारो’ इतिपि, ‘ब्रह्मविहारो’ इतिपि, ‘तथागतविहारो’ इतिपि. ये ते, भिक्खवे, भिक्खू सेखा अप्पत्तमानसा अनुत्तरं योगक्खेमं पत्थयमाना विहरन्ति तेसं आनापानस्सतिसमाधि भावितो बहुलीकतो आसवानं खयाय संवत्तति. ये च खो ते, भिक्खवे, भिक्खू अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञ्ञा विमुत्ता तेसं आनापानस्सतिसमाधि भावितो बहुलीकतो दिट्ठधम्मसुखविहाराय चेव संवत्तति सतिसम्पजञ्ञाय च.

‘‘यञ्हि तं, भिक्खवे, सम्मा वदमानो वदेय्य – ‘अरियविहारो’ इतिपि, ‘ब्रह्मविहारो’ इतिपि, ‘तथागतविहारो’ इतिपि. आनापानस्सतिसमाधिं सम्मा वदमानो वदेय्य – ‘अरियविहारो’ इतिपि, ‘ब्रह्मविहारो’ इतिपि, ‘तथागतविहारो’ इतिपी’’ति. पठमं.

२. कङ्खेय्यसुत्तं

९८८. एकं समयं आयस्मा लोमसकंभियो [लोमसवङ्गिसो (सी. पी.)] सक्केसु विहरति कपिलवत्थुस्मिं निग्रोधारामे. अथ खो महानामो सक्को येनायस्मा लोमसकंभियो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं लोमसकंभियं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो महानामो सक्को आयस्मन्तं लोमसकंभियं एतदवोच – ‘‘सो एव नु खो, भन्ते, सेखो विहारो सो तथागतविहारो, उदाहु अञ्ञोव [अञ्ञो (स्या. कं. पी. क.)] सेखो विहारो अञ्ञो तथागतविहारो’’ति?

‘‘न खो, आवुसो महानाम, स्वेव सेखो विहारो, सो तथागतविहारो. अञ्ञो खो, आवुसो महानाम, सेखो विहारो, अञ्ञो तथागतविहारो. ये ते, आवुसो महानाम, भिक्खू सेखा अप्पत्तमानसा अनुत्तरं योगक्खेमं पत्थयमाना विहरन्ति, ते पञ्च नीवरणे पहाय विहरन्ति. कतमे पञ्च? कामच्छन्दनीवरणं पहाय विहरन्ति, ब्यापादनीवरणं…पे… थिनमिद्धनीवरणं…पे… उद्धच्चकुक्कुच्चनीवरणं…पे… विचिकिच्छानीवरणं पहाय विहरन्ति.

‘‘येपि ते, आवुसो महानाम, भिक्खू सेखा अप्पत्तमानसा अनुत्तरं योगक्खेमं पत्थयमाना विहरन्ति, ते इमे पञ्च नीवरणे पहाय विहरन्ति.

‘‘ये च खो ते, आवुसो महानाम, भिक्खू अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञ्ञा विमुत्ता, तेसं पञ्च नीवरणा पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता [अनभावकता (सी. पी.)] आयतिं अनुप्पादधम्मा. कतमे पञ्च? कामच्छन्दनीवरणं पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्मं; ब्यापादनीवरणं पहीनं…पे… थिनमिद्धनीवरणं…पे… उद्धच्चकुक्कुच्चनीवरणं…पे… विचिकिच्छानीवरणं पहीनं उच्छिन्नमूलं तालावत्थुकतं अनभावंकतं आयतिं अनुप्पादधम्मं.

‘‘ये ते, आवुसो महानाम, भिक्खू अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञ्ञा विमुत्ता, तेसं इमे पञ्च नीवरणा पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. तदमिनापेतं, आवुसो महानाम, परियायेन वेदितब्बं यथा – अञ्ञोव सेखो विहारो, अञ्ञो तथागतविहारो.

‘‘एकमिदं, आवुसो महानाम, समयं भगवा इच्छानङ्गले विहरति इच्छानङ्गलवनसण्डे. तत्र खो, आवुसो महानाम, भगवा भिक्खू आमन्तेसि – ‘इच्छामहं, भिक्खवे, तेमासं पटिसल्लीयितुं. नाम्हि केनचि उपसङ्कमितब्बो, अञ्ञत्र एकेन पिण्डपातनीहारकेना’ति. ‘एवं, भन्ते’ति खो, आवुसो महानाम, ते भिक्खू भगवतो पटिस्सुत्वा नास्सुध कोचि भगवन्तं उपसङ्कमति, अञ्ञत्र एकेन पिण्डपातनीहारकेन.

‘‘अथ खो, आवुसो, भगवा तस्स तेमासस्स अच्चयेन पटिसल्लाना वुट्ठितो भिक्खू आमन्तेसि – ‘सचे खो, भिक्खवे, अञ्ञतित्थिया परिब्बाजका एवं पुच्छेय्युं – कतमेनावुसो, विहारेन समणो गोतमो वस्सावासं बहुलं विहासीति, एवं पुट्ठा तुम्हे, भिक्खवे, तेसं अञ्ञतित्थियानं परिब्बाजकानं एवं ब्याकरेय्याथ – आनापानस्सतिसमाधिना खो, आवुसो, भगवा वस्सावासं बहुलं विहासीति. इधाहं, भिक्खवे , सतो अस्ससामि, सतो पस्ससामि. दीघं अस्ससन्तो दीघं अस्ससामीति पजानामि, दीघं पस्ससन्तो दीघं पस्ससामीति पजानामि…पे… पटिनिस्सग्गानुपस्सी अस्ससिस्सामीति पजानामि, पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति पजानामि’’.

‘‘यञ्हि तं, भिक्खवे, सम्मा वदमानो वदेय्य – अरियविहारो इतिपि, ब्रह्मविहारो इतिपि, तथागतविहारो इतिपि. आनापानस्सतिसमाधिं सम्मा वदमानो वदेय्य – अरियविहारो इतिपि, ब्रह्मविहारो इतिपि, तथागतविहारो इतिपि.

‘‘ये ते, भिक्खवे, भिक्खू सेखा अप्पत्तमानसा अनुत्तरं योगक्खेमं पत्थयमाना विहरन्ति, तेसं आनापानस्सतिसमाधि भावितो बहुलीकतो आसवानं खयाय संवत्तति.

‘‘ये च खो ते, भिक्खवे, भिक्खू अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञ्ञा विमुत्ता, तेसं आनापानस्सतिसमाधि भावितो बहुलीकतो दिट्ठेव धम्मे सुखविहाराय चेव संवत्तति सतिसम्पजञ्ञाय च.

‘‘यञ्हि तं, भिक्खवे, सम्मा वदमानो वदेय्य – अरियविहारो इतिपि, ब्रह्मविहारो इतिपि, तथागतविहारो इतिपि. आनापानस्सतिसमाधिं सम्मा वदमानो वदेय्य – अरियविहारो इतिपि, ब्रह्मविहारो इतिपि, तथागतविहारो इतिपी’’ति. ‘‘इमिना खो एतं, आवुसो महानाम, परियायेन वेदितब्बं, यथा – अञ्ञोव सेखो विहारो, अञ्ञो तथागतविहारो’’ति. दुतियं.

३. पठमआनन्दसुत्तं

९८९. सावत्थिनिदानं. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘अत्थि नु खो, भन्ते , एकधम्मो [एको धम्मो (सी.)] भावितो बहुलीकतो चत्तारो धम्मे परिपूरेति, चत्तारो धम्मा भाविता बहुलीकता सत्त धम्मे परिपूरेन्ति, सत्त धम्मा भाविता बहुलीकता द्वे धम्मे परिपूरेन्ती’’ति?

‘‘अत्थि खो, आनन्द, एकधम्मो भावितो बहुलीकतो चत्तारो धम्मे परिपूरेति, चत्तारो धम्मा भाविता बहुलीकता सत्त धम्मे परिपूरेन्ति, सत्त धम्मा भाविता बहुलीकता द्वे धम्मे परिपूरेन्ती’’ति.

‘‘कतमो पन, भन्ते, एकधम्मो [एको धम्मो (सी.)] भावितो बहुलीकतो चत्तारो धम्मे परिपूरेति, चत्तारो धम्मा भाविता बहुलीकता सत्त धम्मे परिपूरेन्ति, सत्त धम्मा भाविता बहुलीकता द्वे धम्मे परिपूरेन्ती’’ति? ‘‘आनापानस्सतिसमाधि खो, आनन्द, एकधम्मो भावितो बहुलीकतो चत्तारो सतिपट्ठाने परिपूरेति, चत्तारो सतिपट्ठाना भाविता बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ति, सत्त बोज्झङ्गा भाविता बहुलीकता विज्जाविमुत्तिं परिपूरेन्ति’’.

‘‘कथं भावितो, आनन्द, आनापानस्सतिसमाधि कथं बहुलीकतो चत्तारो सतिपट्ठाने परिपूरेति? इधानन्द, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो सतोव अस्ससति, सतोव पस्ससति. दीघं वा अस्ससन्तो ‘दीघं अस्ससामी’ति पजानाति, दीघं वा पस्ससन्तो ‘दीघं पस्ससामी’ति पजानाति…पे… ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति’’. ‘‘यस्मिं समये, आनन्द, भिक्खु दीघं वा अस्ससन्तो ‘दीघं अस्ससामी’ति पजानाति, दीघं वा पस्ससन्तो ‘दीघं पस्ससामी’ति पजानाति; रस्सं वा…पे… ‘पस्सम्भयं कायसङ्खारं अस्ससिस्सामी’ति सिक्खति, ‘पस्सम्भयं कायसङ्खारं पस्ससिस्सामी’ति सिक्खति – काये कायानुपस्सी, आनन्द, भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. तं किस्स हेतु? कायञ्ञतराहं, आनन्द, एतं वदामि, यदिदं – अस्सासपस्सासं . तस्मातिहानन्द, काये कायानुपस्सी भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं’’.

‘‘यस्मिं समये, आनन्द, भिक्खु ‘पीतिप्पटिसंवेदी अस्ससिस्सामी’ति सिक्खति …पे… सुखप्पटिसंवेदी…पे… चित्तसङ्खारप्पटिसंवेदी…पे… ‘पस्सम्भयं चित्तसङ्खारं अस्ससिस्सामी’ति सिक्खति, ‘पस्सम्भयं चित्तसङ्खारं पस्ससिस्सामी’ति सिक्खति – वेदनासु वेदनानुपस्सी, आनन्द, भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. तं किस्स हेतु? वेदनाञ्ञतराहं, आनन्द, एतं वदामि, यदिदं – अस्सासपस्सासानं साधुकं मनसिकारं. तस्मातिहानन्द, वेदनासु वेदनानुपस्सी भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं.

‘‘यस्मिं समये, आनन्द, भिक्खु ‘चित्तप्पटिसंवेदी अस्ससिस्सामी’ति सिक्खति, ‘चित्तप्पटिसंवेदी पस्ससिस्सामी’ति सिक्खति; अभिप्पमोदयं चित्तं…पे… समादहं चित्तं…पे… ‘विमोचयं चित्तं अस्ससिस्सामी’ति सिक्खति, ‘विमोचयं चित्तं पस्ससिस्सामी’ति सिक्खति – चित्ते चित्तानुपस्सी, आनन्द, भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. तं किस्स हेतु? नाहं, आनन्द, मुट्ठस्सतिस्स असम्पजानस्स आनापानस्सतिसमाधिभावनं वदामि. तस्मातिहानन्द, चित्ते चित्तानुपस्सी भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं.

‘‘यस्मिं समये, आनन्द, भिक्खु अनिच्चानुपस्सी…पे… विरागानुपस्सी…पे… निरोधानुपस्सी…पे… ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति – धम्मेसु धम्मानुपस्सी, आनन्द, भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. सो यं तं होति अभिज्झादोमनस्सानं पहानं तं पञ्ञाय दिस्वा साधुकं अज्झुपेक्खिता होति. तस्मातिहानन्द, धम्मेसु धम्मानुपस्सी भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं.

‘‘एवं भावितो खो, आनन्द, आनापानस्सतिसमाधि एवं बहुलीकतो चत्तारो सतिपट्ठाने परिपूरेति.

‘‘कथं भाविता चानन्द, चत्तारो सतिपट्ठाना कथं बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ति? यस्मिं समये, आनन्द, भिक्खु काये कायानुपस्सी विहरति – उपट्ठितास्स [उपट्ठितस्सति (पी. क.)] तस्मिं समये भिक्खुनो [तस्मिं समये आनन्द भिक्खुनो (पी. क.), तस्मिं समये (म. नि. ३.१४९)] सति होति असम्मुट्ठा. यस्मिं समये, आनन्द, भिक्खुनो उपट्ठिता सति होति असम्मुट्ठा – सतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, सतिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, सतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति.

‘‘सो तथा सतो विहरन्तो तं धम्मं पञ्ञाय पविचिनति पविचरति परिवीमंसमापज्जति. यस्मिं समये, आनन्द, भिक्खु तथा सतो विहरन्तो तं धम्मं पञ्ञाय पविचिनति पविचरति परिवीमंसमापज्जति – धम्मविचयसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, धम्मविचयसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, धम्मविचयसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति.

‘‘तस्स तं धम्मं पञ्ञाय पविचिनतो पविचरतो परिवीमंसमापज्जतो आरद्धं होति वीरियं असल्लीनं. यस्मिं समये, आनन्द, भिक्खुनो तं धम्मं पञ्ञाय पविचिनतो पविचरतो परिवीमंसमापज्जतो आरद्धं होति वीरियं असल्लीनं – वीरियसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, वीरियसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, वीरियसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति.

‘‘आरद्धवीरियस्स उप्पज्जति पीति निरामिसा. यस्मिं समये, आनन्द, भिक्खुनो आरद्धवीरियस्स उप्पज्जति पीति निरामिसा – पीतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, पीतिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, पीतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति.

‘‘पीतिमनस्स कायोपि पस्सम्भति, चित्तम्पि पस्सम्भति. यस्मिं समये, आनन्द, भिक्खुनो पीतिमनस्स कायोपि पस्सम्भति, चित्तम्पि पस्सम्भति – पस्सद्धिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, पस्सद्धिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, पस्सद्धिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति.

‘‘पस्सद्धकायस्स सुखिनो चित्तं समाधियति. यस्मिं समये, आनन्द, भिक्खुनो पस्सद्धकायस्स सुखिनो चित्तं समाधियति – समाधिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, समाधिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, समाधिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति.

‘‘सो तथासमाहितं चित्तं साधुकं अज्झुपेक्खिता होति. यस्मिं समये, आनन्द, भिक्खु तथासमाहितं चित्तं साधुकं अज्झुपेक्खिता होति – उपेक्खासम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, उपेक्खासम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति , उपेक्खासम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति.

‘‘यस्मिं समये, आनन्द, भिक्खु वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति – उपट्ठितास्स तस्मिं समये भिक्खुनो सति होति असम्मुट्ठा. यस्मिं समये, आनन्द, भिक्खुनो उपट्ठिता सति होति असम्मुट्ठा – सतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, सतिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, सतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति. (यथा पठमं सतिपट्ठानं, एवं वित्थारेतब्बं).

‘‘सो तथासमाहितं चित्तं साधुकं अज्झुपेक्खिता होति. यस्मिं समये, आनन्द, भिक्खु तथासमाहितं चित्तं साधुकं अज्झुपेक्खिता होति – उपेक्खासम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, उपेक्खासम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, उपेक्खासम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति. एवं भाविता खो, आनन्द, चत्तारो सतिपट्ठाना एवं बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ति.

‘‘कथं भाविता, आनन्द, सत्त बोज्झङ्गा कथं बहुलीकता विज्जाविमुत्तिं परिपूरेन्ति? इधानन्द, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं, धम्मविचयसम्बोज्झङ्गं भावेति …पे… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं भाविता खो, आनन्द, सत्त बोज्झङ्गा एवं बहुलीकता विज्जाविमुत्तिं परिपूरेन्ती’’ति. ततियं.

४. दुतियआनन्दसुत्तं

९९०. अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो आयस्मन्तं आनन्दं भगवा एतदवोच – ‘‘अत्थि नु खो, आनन्द, एकधम्मो भावितो बहुलीकतो चत्तारो धम्मे परिपूरेति, चत्तारो धम्मा भाविता बहुलीकता, सत्त धम्मे परिपूरेन्ति, सत्त धम्मा भाविता बहुलीकता द्वे धम्मे परिपूरेन्ती’’ति. भगवंमूलका नो, भन्ते, धम्मा…पे… ‘‘अत्थानन्द, एकधम्मो भावितो बहुलीकतो चत्तारो धम्मे परिपूरेति, चत्तारो धम्मा भाविता बहुलीकता सत्त धम्मे परिपूरेन्ति, सत्त धम्मा भाविता बहुलीकता द्वे धम्मे परिपूरेन्ति.

‘‘कतमो चानन्द, एकधम्मो भावितो बहुलीकतो चत्तारो धम्मे परिपूरेति, चत्तारो धम्मा भाविता बहुलीकता सत्त धम्मे परिपूरेन्ति, सत्त धम्मा भाविता बहुलीकता द्वे धम्मे परिपूरेन्ति? आनापानस्सतिसमाधि, आनन्द, एकधम्मो भावितो बहुलीकतो चत्तारो सतिपट्ठाने परिपूरेति, चत्तारो सतिपट्ठाना भाविता बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ति, सत्त बोज्झङ्गा भाविता बहुलीकता विज्जाविमुत्तिं परिपूरेन्ती’’ति. ‘‘कथं भावितो चानन्द, आनापानस्सतिसमाधि, कथं बहुलीकतो चत्तारो सतिपट्ठाने परिपूरेति? इधानन्द, भिक्खु अरञ्ञगतो वा…पे… एवं भाविता खो, आनन्द, सत्त बोज्झङ्गा एवं बहुलीकता विज्जाविमुत्तिं परिपूरेन्ती’’ति. चतुत्थं.

५. पठमभिक्खुसुत्तं

९९१. अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘अत्थि नु खो, भन्ते, एकधम्मो भावितो बहुलीकतो चत्तारो धम्मे परिपूरेति, चत्तारो धम्मा भाविता बहुलीकता सत्त धम्मे परिपूरेन्ति, सत्त धम्मा भाविता बहुलीकता द्वे धम्मे परिपूरेन्ती’’ति? ‘‘अत्थि खो, भिक्खवे, एकधम्मो भावितो बहुलीकतो चत्तारो धम्मे परिपूरेति, चत्तारो धम्मा भाविता बहुलीकता सत्त धम्मे परिपूरेन्ति, सत्त धम्मा भाविता बहुलीकता द्वे धम्मे परिपूरेन्ती’’ति.

‘‘कतमो पन, भन्ते, एकधम्मो भावितो बहुलीकतो चत्तारो धम्मे परिपूरेति, चत्तारो धम्मा भाविता बहुलीकता सत्त धम्मे परिपूरेन्ति, सत्त धम्मा भाविता बहुलीकता द्वे धम्मे परिपूरेन्ती’’ति? ‘‘आनापानस्सतिसमाधि खो, भिक्खवे, एकधम्मो भावितो बहुलीकतो चत्तारो सतिपट्ठाने परिपूरेति, चत्तारो सतिपट्ठाना भाविता बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ति, सत्त बोज्झङ्गा भाविता बहुलीकता विज्जाविमुत्तिं परिपूरेन्ती’’ति.

‘‘कथं भावितो च, भिक्खवे, आनापानस्सतिसमाधि कथं बहुलीकतो चत्तारो सतिपट्ठाने परिपूरेति? इध, भिक्खवे, भिक्खु अरञ्ञगतो वा…पे… एवं भाविता खो, भिक्खवे, सत्त बोज्झङ्गा एवं बहुलीकता विज्जाविमुत्तिं परिपूरेन्ती’’ति. पञ्चमं.

६. दुतियभिक्खुसुत्तं

९९२. अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ने खो ते भिक्खू भगवा एतदवोच – ‘‘अत्थि नु खो, भिक्खवे, एकधम्मो भावितो बहुलीकतो चत्तारो धम्मे परिपूरेति, चत्तारो धम्मा भाविता बहुलीकता सत्त धम्मे परिपूरेन्ति, सत्त धम्मा भाविता बहुलीकता द्वे धम्मे परिपूरेन्ती’’ति? ‘‘भगवंमूलका नो, भन्ते, धम्मा…पे… भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति. ‘‘अत्थि, भिक्खवे, एकधम्मो भावितो बहुलीकतो चत्तारो धम्मे परिपूरेति, चत्तारो धम्मा भाविता बहुलीकता सत्त धम्मे परिपूरेन्ति, सत्त धम्मा भाविता बहुलीकता द्वे धम्मे परिपूरेन्ति’’.

‘‘कतमो च, भिक्खवे, एकधम्मो भावितो बहुलीकतो चत्तारो धम्मे परिपूरेति, चत्तारो धम्मा भाविता बहुलीकता सत्त धम्मे परिपूरेन्ति, सत्त धम्मा भाविता बहुलीकता द्वे धम्मे परिपूरेन्ति? आनापानस्सतिसमाधि, भिक्खवे, एकधम्मो भावितो बहुलीकतो चत्तारो सतिपट्ठाने परिपूरेति, चत्तारो सतिपट्ठाना भाविता बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ति, सत्त बोज्झङ्गा भाविता बहुलीकता विज्जाविमुत्तिं परिपूरेन्तीति.

‘‘कथं भावितो च, भिक्खवे, आनापानस्सतिसमाधि कथं बहुलीकतो चत्तारो सतिपट्ठाने परिपूरेति? इध, भिक्खवे, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा सुञ्ञागारगतो वा निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो सतोव अस्ससति, सतोव पस्ससति…पे… ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति’’.

‘‘यस्मिं समये, भिक्खवे, भिक्खु दीघं वा अस्ससन्तो ‘दीघं अस्ससामी’ति पजानाति, दीघं वा पस्ससन्तो ‘दीघं पस्ससामी’ति पजानाति, रस्सं वा अस्ससन्तो ‘रस्सं अस्ससामी’ति पजानाति…पे… सब्बकायप्पटिसंवेदी…पे… ‘पस्सम्भयं कायसङ्खारं अस्ससिस्सामी’ति सिक्खति, ‘पस्सम्भयं कायसङ्खारं पस्ससिस्सामी’ति सिक्खति – काये कायानुपस्सी, भिक्खवे, भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. तं किस्स हेतु? कायञ्ञतराहं, भिक्खवे, एतं वदामि, यदिदं – अस्सासपस्सासं. तस्मातिह, भिक्खवे, काये कायानुपस्सी भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं.

‘‘यस्मिं समये, भिक्खवे, भिक्खु पीतिप्पटिसंवेदी…पे… सुखप्पटिसंवेदी…पे… चित्तसङ्खारप्पटिसंवेदी…पे… ‘पस्सम्भयं चित्तसङ्खारं अस्ससिस्सामी’ति सिक्खति, ‘पस्सम्भयं चित्तसङ्खारं पस्ससिस्सामी’ति सिक्खति – वेदनासु वेदनानुपस्सी, भिक्खवे, भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. तं किस्स हेतु? वेदनाञ्ञतराहं, भिक्खवे, एतं वदामि, यदिदं – अस्सासपस्सासानं साधुकं मनसिकारं. तस्मातिह , भिक्खवे, वेदनासु वेदनानुपस्सी भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं.

‘‘यस्मिं समये, भिक्खवे, भिक्खु चित्तप्पटिसंवेदी…पे… अभिप्पमोदयं चित्तं…पे… ‘समादहं चित्तं अस्ससिस्सामी’ति सिक्खति, ‘समादहं चित्तं पस्ससिस्सामी’ति सिक्खति; ‘विमोचयं चित्तं अस्ससिस्सामी’ति सिक्खति, ‘विमोचयं चित्तं पस्ससिस्सामी’ति सिक्खति – चित्ते चित्तानुपस्सी, भिक्खवे, भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. तं किस्स हेतु? नाहं, भिक्खवे, मुट्ठस्सतिस्स असम्पजानस्स आनापानस्सतिसमाधिभावनं वदामि. तस्मातिह, भिक्खवे , चित्ते चित्तानुपस्सी भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं.

‘‘यस्मिं समये, भिक्खवे, भिक्खु अनिच्चानुपस्सी…पे… विरागानुपस्सी…पे… निरोधानुपस्सी…पे… ‘पटिनिस्सग्गानुपस्सी अस्ससिस्सामी’ति सिक्खति, ‘पटिनिस्सग्गानुपस्सी पस्ससिस्सामी’ति सिक्खति – धम्मेसु धम्मानुपस्सी, भिक्खवे, भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. सो यं तं होति अभिज्झादोमनस्सानं पहानं तं पञ्ञाय दिस्वा साधुकं अज्झुपेक्खिता होति. तस्मातिह, भिक्खवे, धम्मेसु धम्मानुपस्सी भिक्खु तस्मिं समये विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं.

‘‘एवं भावितो खो, भिक्खवे, आनापानस्सतिसमाधि एवं बहुलीकतो चत्तारो सतिपट्ठाने परिपूरेति.

‘‘कथं भाविता च, भिक्खवे, चत्तारो सतिपट्ठाना कथं बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ति? यस्मिं समये, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति – उपट्ठितास्स तस्मिं समये भिक्खुनो सति होति असम्मुट्ठा. यस्मिं समये, भिक्खवे, भिक्खुनो उपट्ठिता सति होति असम्मुट्ठा – सतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, सतिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, सतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति.

‘‘सो तथा सतो विहरन्तो तं धम्मं पञ्ञाय पविचिनति पविचरति परिवीमंसमापज्जति. यस्मिं समये, भिक्खवे, भिक्खु तथा सतो विहरन्तो तं धम्मं पञ्ञाय पविचिनति पविचरति परिवीमंसमापज्जति – धम्मविचयसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, धम्मविचयसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, धम्मविचयसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति.

‘‘तस्स तं धम्मं पञ्ञाय पविचिनतो पविचरतो परिवीमंसमापज्जतो आरद्धं होति वीरियं असल्लीनं. यस्मिं समये, भिक्खवे, भिक्खुनो तं धम्मं पञ्ञाय पविचिनतो पविचरतो परिवीमंसमापज्जतो आरद्धं होति वीरियं असल्लीनं – वीरियसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, वीरियसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, वीरियसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति.

‘‘आरद्धवीरियस्स उप्पज्जति पीति निरामिसा. यस्मिं समये, भिक्खवे, भिक्खुनो आरद्धवीरियस्स उप्पज्जति पीति निरामिसा – पीतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, पीतिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, पीतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति.

‘‘पीतिमनस्स कायोपि पस्सम्भति, चित्तम्पि पस्सम्भति. यस्मिं समये, भिक्खवे, भिक्खुनो पीतिमनस्स कायोपि पस्सम्भति, चित्तम्पि पस्सम्भति – पस्सद्धिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, पस्सद्धिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, पस्सद्धिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति.

‘‘पस्सद्धकायस्स सुखिनो चित्तं समाधियति. यस्मिं समये, भिक्खवे, भिक्खुनो पस्सद्धकायस्स सुखिनो चित्तं समाधियति – समाधिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, समाधिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, समाधिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति.

‘‘सो तथासमाहितं चित्तं साधुकं अज्झुपेक्खिता होति. यस्मिं समये, भिक्खवे, भिक्खु तथासमाहितं चित्तं साधुकं अज्झुपेक्खिता होति – उपेक्खासम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, उपेक्खासम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, उपेक्खासम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति.

‘‘यस्मिं समये, भिक्खवे, भिक्खु वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति – उपट्ठितास्स तस्मिं समये भिक्खुनो सति होति असम्मुट्ठा. यस्मिं समये, भिक्खवे, भिक्खुनो उपट्ठिता सति होति असम्मुट्ठा – सतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, सतिसम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति – सतिसम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति…पे….

सो तथासमाहितं चित्तं साधुकं अज्झुपेक्खिता होति. यस्मिं समये, भिक्खवे, भिक्खु तथासमाहितं चित्तं साधुकं अज्झुपेक्खिता होति – उपेक्खासम्बोज्झङ्गो तस्मिं समये भिक्खुनो आरद्धो होति, उपेक्खासम्बोज्झङ्गं तस्मिं समये भिक्खु भावेति, उपेक्खासम्बोज्झङ्गो तस्मिं समये भिक्खुनो भावनापारिपूरिं गच्छति. एवं भाविता खो, भिक्खवे, चत्तारो सतिपट्ठाना एवं बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ति.

‘‘कथं भाविता च, भिक्खवे, सत्त बोज्झङ्गा कथं बहुलीकता विज्जाविमुत्तिं परिपूरेन्ति? इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं; धम्मविचयसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं…पे… उपेक्खासम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं. एवं भाविता खो, भिक्खवे, सत्त बोज्झङ्गा एवं बहुलीकता विज्जाविमुत्तिं परिपूरेन्ती’’ति. छट्ठं.

७. संयोजनप्पहानसुत्तं

९९३. आनापानस्सतिसमाधि, भिक्खवे, भावितो बहुलीकतो संयोजनप्पहानाय संवत्तति…पे…. सत्तमं.

८. अनुसयसमुग्घातसुत्तं

९९४. …अनुसयसमुग्घाताय संवत्तति…. अट्ठमं.

९. अद्धानपरिञ्ञासुत्तं

९९५. …अद्धानपरिञ्ञाय संवत्तति…. नवमं.

१०. आसवक्खयसुत्तं

९९६. आसवानं खयाय संवत्तति. कथं भावितो च, भिक्खवे, आनापानस्सतिसमाधि कथं बहुलीकतो संयोजनप्पहानाय संवत्तति… अनुसयसमुग्घाताय संवत्तति… अद्धानपरिञ्ञाय संवत्तति… आसवानं खयाय संवत्तति? इध, भिक्खवे, भिक्खु अरञ्ञगतो वा रुक्खमूलगतो वा…पे. … पटिनिस्सग्गानुपस्सी अस्ससिस्सामीति सिक्खति, पटिनिस्सग्गानुपस्सी पस्ससिस्सामीति सिक्खति. एवं भावितो खो, भिक्खवे, आनापानस्सतिसमाधि एवं बहुलीकतो संयोजनप्पहानाय संवत्तति…पे… अनुसयसमुग्घाताय संवत्तति…पे… अद्धानपरिञ्ञाय संवत्तति…पे… आसवानं खयाय संवत्ततीति. दसमं.

दुतियो वग्गो.

तस्सुद्दानं –

इच्छानङ्गलं कङ्खेय्यं, आनन्दा अपरे दुवे;

भिक्खू संयोजनानुसया, अद्धानं आसवक्खयन्ति.

आनापानसंयुत्तं दसमं.