📜

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

संयुत्तनिकाये

महावग्गटीका

१. मग्गसंयुत्तं

१. अविज्जावग्गो

१-२. अविज्जासुत्तादिवण्णना

१-२. पुब्बङ्गमाति पुब्बेचरा. अविज्जा हि अञ्ञाणलक्खणा सम्मुय्हनाकारेन आरम्मणे पवत्ततीति सम्पयुत्तधम्मानम्पि तदाकारानुविधानताय पच्चयो होति. तथा हि ते अनिच्चासुभदुक्खानत्तसभावेपि धम्मे निच्चादितो गण्हन्ति, अयमस्सा तेसं सहजातवसेन पुब्बङ्गमता. यं पन मोहेन अभिभूतो पापकिरियाय आदीनवं अपस्सन्तो पाणं हनति, अदिन्नं आदियति, कामेसु मिच्छा चरति, मुसा भणति, अञ्ञम्पि विविधं दुस्सील्यं आचरति, अयमस्स सहजातवसेन च उपनिस्सयवसेन च पुब्बङ्गमता. समापज्जनायाति तब्भावापज्जनाय अकुसलप्पत्तिया. सभावपटिलाभायाति अत्तलाभाय. तेनाह ‘‘उप्पत्तिया’’ति. सा पनेसा वुत्ताकारेन अकुसलानं पुब्बङ्गमभूता अविज्जा उप्पज्जतीति सम्बन्धो. यदेतन्ति यं एतं पापाजिगुच्छनताय पापतो अलज्जनाकारसण्ठितं अहिरिकं, पापानुत्रासताय पापतो अभायनाकारसण्ठितञ्च अनोत्तप्पं, एतं द्वयं अनुदेव अन्वागतमेव. अनु-सद्देन चेत्थ एतन्ति उपयोगवचनं. अनुदेवाति एतस्स अत्थो सहेव एकतोति. एत्थ अविज्जाय वुत्तनयानुसारेन तप्पटिपक्खतो च अत्थो वेदितब्बो. अयं पन विसेसो – तत्थ यथा अकुसलकम्मपथवसेन पवत्तियं पुब्बङ्गमता अविज्जाय, एवं कुसलकम्मपथवसेन पुञ्ञकिरियवत्थुवसेन च पवत्तियं विज्जाय पुब्बङ्गमता वत्तब्बा. वीमंसाधिपतिवसेन पवत्तियं आधिपच्चाकारवसेन च पुब्बङ्गमता वेदितब्बा. द्वीहेवाति च अवधारणं आधिपच्चाकारस्स सहजातेनेव सङ्गहेतब्बतो.

लज्जनाकारसण्ठिताति पापतो जिगुच्छनाकारसण्ठिता. भायनाकारसण्ठितन्ति उत्तसनाकारसण्ठितं. एत्थाति हिरिओत्तप्पे. विदति, विन्दतीति वा विज्जा. विद्दसूति च सप्पञ्ञपरियायोति आह ‘‘विद्दसुनोति विदुनो’’ति. याथावदिट्ठीति अविपरीता दिट्ठि, संकिलेसतो निय्यानिकदिट्ठि. सम्मादिट्ठि पहोतीति एत्थ सा विज्जा सम्मादिट्ठि वेदितब्बा. न एकतो सब्बानि लब्भन्ति सम्मावाचाकम्मन्ताजीवानं पुब्बाभिसङ्खारस्स अनेकरूपत्ता. लोकुत्तरमग्गक्खणे एकतो लब्भन्ति किच्चतो भिन्नानम्पि तासं तत्थ सरूपतो अभिन्नत्ता. एका एव हि विरति मग्गक्खणे तिस्सन्नम्पि विरतीनं किच्चं साधेन्ती पवत्तति, यथा एका एव सम्मादिट्ठि परिजाननादिवसेन चतुब्बिधकिच्चं साधेन्ती पवत्तति. तानि च खो सब्बानि अट्ठपि पठमज्झानिके मग्गे लब्भन्तीति योजना. पठमज्झानिकेति पठमझानवन्ते.

तथाभूतस्साति अरियमग्गसमङ्गिनो. यस्मा महासळायतनसुत्ते वुत्तं ‘‘सम्मादिट्ठिआदीनं पञ्चन्नं एव अङ्गानं वसेना’’ति, तस्मा पञ्चङ्गिको लोकुत्तरमग्गो होति. ‘‘पुब्बेव खो पना’’ति हि वचनं तदा मग्गक्खणे विरतीनं अभावं ञापेति, तस्मा कामावचरचित्तेसु विय लोकुत्तरचित्तेसु विरति अनियताति अधिप्पायो. परिसुद्धभावदस्सनन्ति परिसुद्धसीलभावदस्सनत्थं. अयमत्थो दीपितो, न अरियमग्गे विरतीनं अभावो.

यदि एवं कस्मा अभिधम्मे मग्गविभङ्गे पञ्चङ्गिकवारो आगतोति आह ‘‘यम्पि अभिधम्मे’’तिआदि. न्ति ‘‘पञ्चङ्गिको मग्गो होती’’ति वचनं. ‘‘एकंकिच्चन्तरं दस्सेतुं वुत्त’’न्ति वत्वा तं दस्सेतुं ‘‘यस्मिञ्हि काले’’तिआदि वुत्तं. यस्मिञ्हि कालेति लोकियकाले . तेन ‘‘एकं किच्चन्तर’’न्ति वुत्तं अट्ठङ्गिककिच्चं दस्सेति. विरतिउप्पादनेन मिच्छावाचादीनि पुग्गलेन मग्गसमये पजहापेन्तीति सम्मादिट्ठिआदीनि ‘‘पञ्च कारकङ्गानी’’ति वुत्तानि. सम्मावाचादिकिरिया हि विरति, तञ्च एतानि कारापेन्तीति. विरतिवसेनाति विरमणकिरियावसेन कारापकभावेन, कत्तुभावेन वाति अत्थो. ‘‘विरतित्तयवसेना’’ति वा पाठो.

सम्माकम्मन्तो पूरतीति इमेहि सम्मादिट्ठिआदीहि सम्माकम्मन्तकिच्चं पूरति नाम तेहि वीरियादिकेहि तदत्थसिद्धितो. तम्पि सन्धाय ‘‘एकं किच्चन्तरं दस्सेतु’’न्ति वुत्तं. इमं किच्चन्तरं दस्सेतुन्ति लोकुत्तरमग्गक्खणेपि इमानेव पञ्च सम्मावाचादिविरतित्तयस्स एकक्खणे कारापकङ्गानीति दस्सेतुं. एवं वुत्तन्ति ‘‘तस्मिं समये पञ्चङ्गिको मग्गो होती’’ति (विभ. ४९४) एवं वुत्तं. लोकियमग्गक्खणे पञ्चेव होन्ति, विरति पन अनियता, तस्मा ‘‘छअङ्गिको’’ति अवत्वा ‘‘पञ्चङ्गिको’’इच्चेव वुत्तं. तयिदं अभिधम्मे पञ्चङ्गिकवारदेसनाय कारणकित्तनमग्गो, अरियमग्गो पन अट्ठङ्गिकोवाति दस्सेतुं, ‘‘या च, भिक्खवे’’तिआदिमाह, तं सुविञ्ञेय्यमेव. मिच्छादिट्ठिआदिका दस, तप्पच्चया अकुसला च दसाति वीसति अकुसलपक्खिया, सम्मादिट्ठिआदिका दस, तप्पच्चया कुसला च दसाति वीसति कुसलपक्खिया महाचत्तारीसकसुत्ते वुत्ता. महाचत्तारीसकन्ति तस्सेतं नामं. मिस्सकोव कथितो लोकुत्तरस्सपि इध लब्भमानत्ता.

यस्मा कोसलसंयुत्तेपि इध च थेरेन ‘‘उपड्ढमिदं, भन्ते, ब्रह्मचरियस्सा’’तिआदिना वुत्तं ‘‘मा हेवं आनन्दा’’तिआदिना पटिक्खिपित्वा ‘‘सकलमेविदं आनन्दा’’तिआदिना भगवता देसितं सुत्तं आगतं. तस्सत्थो कोसलसंयुत्तवण्णनायं वुत्तो, तस्मा वुत्तं ‘‘कोसलसंयुत्ते वुत्तत्थमेवा’’ति.

अविज्जासुत्तादिवण्णना निट्ठिता.

३. सारिपुत्तसुत्तवण्णना

. सावकबोधि सावकपारमियो, तप्परियापन्नं ञाणं सावकपारमिञाणं, तं पन द्विन्नं अग्गसावकानं तत्थपि धम्मसेनापतिनो एव सविसेसं मत्थकं पत्तं, न इतरेसन्ति आह – ‘‘सावक…पे… अप्पत्तताया’’ति. तस्मा तस्स मत्थकप्पत्तिया मग्गब्रह्मचरिये इज्झन्ते तस्स एकदेसो इध इज्झति, न सकलन्ति. न हि अद्धब्रह्मचरियं नाम अत्थि, तस्मा वुत्तं, ‘‘सकलम्पि…पे… लब्भती’’ति, तं पन भण्डागारिको नाञ्ञासि ञाणस्स सावकविसयेपि सप्पदेसिकत्ता, धम्मसेनापति पन ञाणस्स तत्थ निप्पदेसिकत्ता अञ्ञासीति. तेनाह – ‘‘आनन्दत्थेरो…पे… अञ्ञासी’’ति. एवमाहाति ‘‘सकलमिदं, भन्ते’’ति एवं अवोच.

सारिपुत्तसुत्तवण्णना निट्ठिता.

४. जाणुस्सोणिब्राह्मणसुत्तवण्णना

. वळवाभि-सद्दो वळवापरियायोति आह ‘‘चतूहि वळवाहि युत्तरथेना’’ति. योधरथोति योधेहि युज्झनत्थं आरोहितब्बरथो. अलङ्काररथो मङ्गलदिवसेसु अलङ्कतपटियत्तेहि आरोहितब्बरथो. घनदुकुलेन परिवारितोति रजतपट्टवण्णेन सेतदुकुलेन पटिच्छादितो. पटिच्छादनत्थो हि इध परिवारसद्दो. रजतपनाळिसुपरिक्खित्ता सेतभावकरणत्थं.

छन्नं छन्नं मासानन्ति निद्धारणे सामिवचनं. एकवारं नगरं पदक्खिणं करोतीति इदं तस्मिं ठानन्तरे ठितेन कातब्बं चारित्तं. नगरतो न पक्कन्ताति नगरतो बहि न गता. मङ्गलवचने नियुत्ता मङ्गलिका, सुवत्थिवचने नियुत्ता सोवत्थिका. आदि-सद्देन थुतिमागधवन्दिकाचरियके सङ्गण्हाति. सुकपत्तसदिसानि वण्णतो.

वण्णगीतन्ति थुतिगीतं. ब्रह्मभूतं सेट्ठभूतं यानं, ब्रह्मभूतानं सेट्ठभूतानं यानन्ति वा ब्रह्मयानं. विजितत्ता विसेसेन जिननतो. रागं विनयमाना परियोसापेतीति सब्बम्पि रागं समुच्छेदविनयवसेन विनेति, अत्तनो किच्चं परियोसापेति. किच्चपरियोसापनेनेव हि सयम्पि परियोसानं निप्फत्तिं उपगच्छति. तेनाह ‘‘परियोसानं गच्छति निप्फज्जती’’ति.

धुरन्ति भुम्मत्थे उपयोगवचनन्ति आह ‘‘तत्रमज्झत्ततायुगे युत्ता’’ति. ईसाति युगसन्धारिका दारुयुगळा. यथा वा बाहिरं युगं धारेति, तस्सा ठिताय एव किच्चसिद्धि, एवं किरियावसेन लद्धबलेन तत्रमज्झत्ततायुगे थिरं धारेति, तेहेव अरियमग्गरथस्स पवत्तनं. हिरिग्गहणेन चेत्थ तंसहचरणतो ओत्तप्पम्पि गहितंयेव होति. तेनाह ‘‘अत्तना सद्धि’’न्तिआदि. नाळिया मिनमानो पुरिसो विय आरम्मणं मिनातीति मनो. कतरं पन तं मनो, कथञ्चस्स योत्तसदिसताति आह ‘‘विपस्सनाचित्त’’न्तिआदि. तेन योत्तं वियाति योत्तन्ति दस्सेति. लोकियविपस्सनाचित्तं अतिरेकपञ्ञास कुसलधम्मे एकाबद्धे एकसङ्गहिते करोतीति सम्बन्धो. ते पन ‘‘फस्सो होति…पे… अविक्खेपो होती’’ति चित्तङ्गवसेन धम्मसङ्गहे (ध. स. १) आगतनयेनेव वेदितब्बा. लोकुत्तरविपस्सनाचित्तन्ति मग्गचित्तं आह. अतिरेकसट्ठीति ते एव सम्माकम्मन्ताजीवेहि अनञ्ञातञ्ञस्सामीतिन्द्रियादीहि च सद्धिं अतिरेकसट्ठि कुसलधम्मे. एकाबद्धेति एकस्मिं एव आरम्मणे आबद्धे. एकसङ्गहेति तथेव विपस्सनाकिच्चवसेन एकसङ्गहे करोति. पुब्बङ्गमभावेन आरक्खं सारेतीति आरक्खसारथी. ‘‘यथा हि रथस्स…पे… सारथी’’ति वत्वा तं दस्सेतुं ‘‘योग्गियो’’ति वुत्तं. धुरं वाहेति योग्गे. योजेति योग्गे समगतियञ्च. अक्खं अब्भञ्जति सुखप्पवत्तनत्थं. रथं पेसेति योग्गचोदनेन. निब्बिसेवने करोति गमनवीथियं पटिपादनेन सन्नियोजेति. आरक्खपच्चुपट्ठानाति आरक्खं पच्चुपट्ठपेति असम्मोससभावत्ता. गतियोति पवत्तियो, निप्फत्तियो वा. समन्वेसतीति गवेसति.

अरियपुग्गलस्स निब्बानं पटिमुखं सम्पापने रथो वियाति रथो. परिकरोति विभूसयतीति परिक्खारो, विभूसनं, सीलञ्च अरियमग्गस्स विभूसनट्ठानियं. तेन वुत्तं ‘‘चतुपारिसुद्धिसीलालङ्कारो’’ति, सीलभूसनोति अत्थो. विपस्सनासम्पयुत्तानन्ति लोकियाय लोकुत्तराय च विपस्सनाय सम्पयुत्तानं. विधिना ईरेतब्बतो पवत्तेतब्बतो वीरियं, सम्मावायामो. समं सम्मा च धियतीति समाधि, धुरञ्च तं समाधि चाति धुरसमाधि, उपेक्खा धुरसमाधि एतस्साति उपेक्खाधुरसमाधि, अरियमग्गो उपेक्खासङ्खातधुरसमाधीति अत्थो. अट्ठकथायं पन ब्यञ्जनं अनादियित्वा धुरसमाधिसद्दानं भिन्नाधिकरणता वुत्ता. पयोगमज्झत्तेति वीरियसमताय. अनिच्छाति इच्छापटिपक्खा. तेनाह ‘‘अलोभसङ्खाता’’ति. परिवारणन्ति परिवारो, परिच्छदोति अत्थो.

मेत्ताति मेत्ताचेतोविमुत्ति. तथा करुणा. पुब्बभागोति उभिन्नम्पि उपचारो. द्वेपि कायचित्तविवेका विय पुब्बभागधम्मवसेन वुत्ता. अरियमग्गरथेति परिसुद्धमग्गसङ्खाते रथे. अरियमग्गरथो च मग्गरथो चाति अरियमग्गरथो, एवं एकसेसनयेन वा अत्थो वेदितब्बो. तेनाह ‘‘इमस्मिं लोकियलोकुत्तरमग्गरथे ठितो’’ति. सन्नद्धचम्मोति योगावचरस्स पटिमुक्कचम्मं. न नं ते विज्झन्तीति वचनपथा न नं विज्झन्ति. धम्मभेदनवसेन न भञ्जति, तस्स अरियमग्गस्स रथस्स सम्मा योजितस्स अन्तरा भङ्गो नत्थीति अत्थो.

अत्तनो पुरिसकारं निस्साय लद्धत्ता अत्तनो सन्तानेति अधिप्पायो. अनुत्तरन्ति उत्तररहितं. ततो एव सेट्ठयानं, नस्स केनचि सदिसन्ति असदिसं. धितिसम्पन्नताय धीरा पण्डितपुरिसालोकम्हा निय्यन्ति गच्छन्ति. ‘‘जयं जय’’न्ति गाथायं वचनविपल्लासेन वुत्तन्ति आह ‘‘जिनन्ता जिनन्ता’’ति.

जाणुस्सोणिब्राह्मणसुत्तवण्णना निट्ठिता.

५-६. किमत्थियसुत्तादिवण्णना

५-६. नियमत्थोति अवधारणत्थो. तेन नियमेन अवधारणेन – अञ्ञं मग्गं पटिक्खिपति इतो अञ्ञस्स निय्यानिकमग्गस्स अभावतो. ‘‘दुक्खस्स परिञ्ञत्थ’’न्ति वुत्तत्ता वट्टदुक्खं कथितं. अरियमग्गे गहिते तस्स पुब्बभागमग्गो विपस्सनाय गहितो एवाति ‘‘मिस्सकमग्गो कथितो’’ति वुत्तं. उत्तानमेव अपुब्बस्स अभावा. अयं पन विसेसो ‘‘रागक्खयो’’तिआदीहि यदिपि निब्बानं वुत्तं. तथापि अरहत्तं विय ब्रह्मचरियम्पि. तेन निब्बानं एव वुच्चति ‘‘इदं ब्रह्मचरियपरियोसान’’न्ति.

किमत्थियसुत्तादिवण्णना निट्ठिता.

७. दुतियअञ्ञतरभिक्खुसुत्तवण्णना

. रागविनयादिपदेहि निब्बानं वापि वुच्चेय्य अरहत्तं वापि. यस्मा सो भिक्खु उभयत्थपि निविट्ठबुद्धि, तस्मा भगवा तस्स अज्झासयवसेन ‘‘निब्बानधातुया खो एत’’न्तिआदिना निब्बानधातुं विस्सज्जेत्वा पुन ‘‘आसवानं खयो तेन वुच्चती’’ति आह. यस्मा अरियमग्गो रागादिके समुच्छेदवसेन विनेति, आसवञ्च सब्बसो खेपेति, तेन च वुत्तं निब्बानं अरहत्तञ्च, तस्मा तदुभयं ‘‘रागविनयोतिआदि नाममेवा’’ति वुत्तं. अनुसन्धिकुसलताय पुच्छन्तो एतं अवोचाति इमिना ‘‘पुच्छानुसन्धि इध लब्भती’’ति दीपितं, अज्झासयानुसन्धिपि एत्थ लब्भतेवाति दट्ठब्बं.

दुतियअञ्ञतरभिक्खुसुत्तवण्णना निट्ठिता.

८. विभङ्गसुत्तवण्णना

. एकेन परियायेन अट्ठङ्गिकमग्गं विभजित्वाति ‘‘सम्मादिट्ठी’’तिआदिना एकेन परियायेन अरियं अट्ठङ्गिकं मग्गं विभागेन दस्सेत्वा ‘‘कतमा च, भिक्खवे, सम्मादिट्ठी’’तिआदिना पुन अपरेन परियायेन विभजितुकामो. उग्गहधारणपरिचयञाणानिपि सवनञाणे एव अवरोधं गच्छन्तीति ‘‘सवनसम्मसनपटिवेधपच्चवेक्खणवसेना’’ति वुत्तं.

कम्मट्ठानाभिनिवेसोति कम्मट्ठानपटिपत्ति. पुरिमानि द्वे सच्चानि उग्गण्हित्वाति सम्बन्धो. इट्ठं कन्तं मनापन्ति निरोधमग्गेसु निन्नभावं दस्सेति, न अभिनन्दनं, तन्निन्नभावो एव च तत्थ कम्मकरणं दट्ठब्बं. एकेनेवाकारेन सच्चानं पटिवेधनिमित्तता, सो एव अभिमुखभावो तेसं समागमोति एकाभिसमयो.

अस्साति ञाणस्स, योगिनो वा. एत्थ च केचि ‘‘लोकियञाणम्पि पटिवेधो सब्बस्स याथावबोधभावतो’’ति वदन्ति. ननु उग्गहादिपटिवेधो च पटिवेधोव, न च सो लोकुत्तरोति? तं न, केवलेन पटिवेध-सद्देन उग्गहादिपटिवेधानं अवचनीयत्ता, पटिवेधनिमित्तत्ता वा उग्गहादिवसेन पवत्तं दुक्खादीसु पुब्बभागे ञाणं ‘‘पटिवेधो’’ति वुच्चति, न पटिवेधत्ता, पटिवेधभूतमेव पन ञाणं उजुकं पटिवेधोति वत्तब्बतं अरहति. किच्चतोति परिञ्ञादिकिच्चतो. आरम्मणपटिवेधोति सच्छिकिरियापटिवेधमाह. किच्चतोति असम्मोहपटिवेधं. उग्गहादीहि सच्चस्स परिग्गण्हनं परिग्गहो.

दुद्दसत्ताति अनधिगतञाणेन याथावसरसलक्खणतो दट्ठुं असक्कुणेय्यत्ता उप्पत्तितो पाकटानिपि. तेनाह ‘‘दुक्खसच्चं ही’’तिआदि. उभयन्ति पुरिमं सच्चद्वयं. पयोगोति किरिया, वायामो वा. तस्स महन्ततरस्स इच्छितब्बतं दुक्करतरतञ्च उपमाहि दस्सेति ‘‘भवग्गग्गहणत्थ’’न्तिआदिना. यथा पुरिमं सच्चद्वयं विय केनचि परियायेन अपाकटताय परमगम्भीरत्ता उग्गहादिवसेन पुब्बभागे पवत्तिभेदं गहेत्वा ‘‘दुक्खे ञाण’’न्तिआदिना चतुब्बिधं कत्वा वुत्तं. एकमेव तं ञाणं होति एकाभिसमयवसेनेव पवत्तनतो.

कामपच्चनीकट्ठेनाति कामानं उजुपच्चनीकभावेन. कामतो निस्सटभावेनाति कामेहि विसंयुत्तभावेन. कामं सम्मसन्तस्साति दुविधम्पि कामं अनिच्चादितो सम्मसन्तस्स. पज्जति पवत्तति एतेनाति पदं, कामस्स पदन्ति कामपदं, कामस्स उप्पत्तिकारणस्स घातो समुग्घातो, तं कामपदघातं. तेनाह ‘‘कामवूपसम’’न्ति. कामेहि विवित्तं कामविवित्तं. सो एव च नेसं अन्तो समुच्छेदविवेकेति कत्वा तस्मिं साधेतब्बे उप्पन्नोति वुत्तं ‘‘कामविवित्तन्ते उप्पन्नो’’ति. कामतो निक्खमतीति निक्खमो, सो एव नेक्खम्मसङ्कप्पो. इमस्मिञ्च नेक्खम्मसङ्कप्पस्स सद्दत्थविभावेन यथावुत्तो कामपच्चनीकट्ठादिको अत्थनिद्धारणविसेसो अन्तोगधो.

एसेव नयोति इमिना ब्यापादपच्चनीकट्ठेन विहिंसाय पच्चनीकट्ठेनातिआदिकं अब्यापादाविहिंसासङ्कप्पानं अत्थुद्धारणविधिं अतिदिसति. नेक्खम्मसङ्कप्पादयोति आदि-सद्देन अब्यापादअविहिंसासङ्कप्पे एव सङ्गण्हाति. काम…पे… सञ्ञानन्ति कामवितक्कादिविरतिसम्पयुत्तानं नेक्खम्मादिसञ्ञानं. नानत्ताति नानाखणिकत्ता. तीसु ठानेसूति तिप्पकारेसु कारणेसु. उप्पन्नस्साति उप्पज्जनारहस्स. भूमिलद्धउप्पन्नं इधाधिप्पेतं. एस नयो इतो परेसुपि. पदच्छेदतोति कारणुपच्छेदतो. पदन्ति हि उप्पत्तिकारणन्ति वुत्तोवायमत्थो. अनुप्पत्तिसाधनवसेनाति यथा सङ्कप्पो आयतिं नुप्पज्जति, एवं अनुप्पत्तिसाधनवसेन. सम्मादिट्ठि विय एकोव कुसलसङ्कप्पो उप्पज्जति.

चतूसु ठानेसूति विसंवादनादीसु चतूसु वीतिक्कमट्ठानेसु. पब्बजितानं मिच्छाजीवो नाम आहारनिमित्तकोति आह ‘‘खादनीयभोजनीयादीनं अत्थाया’’ति. सब्बसो अनेसनाय पहानं सम्माआजीवोति आह ‘‘बुद्धप्पसत्थेन आजीवेना’’ति. कम्मपथपत्तानं वसेन ‘‘सत्तसु ठानेसू’’ति वुत्तं. अकम्मपथपत्ताय हि अनेसनाय सो पदघातं करोतियेव.

तथारूपे वा आरम्मणेति यस्मिं आरम्मणे इमस्स पुब्बे किलेसा न उप्पन्ना, तस्मिं एव. अनुप्पन्नानन्ति अनुप्पादस्सपि पत्थनावसेन अनुप्पन्नानं. वीरियच्छन्दन्ति वीरियस्स निब्बत्तेतुकामताछन्दं. ‘‘छन्दसम्पयुत्तवीरियञ्चा’’ति वदन्ति. वीरियमेव पन अनुप्पन्नाकुसलानुप्पादने लब्भमानछन्दताय धुरसम्पग्गहताय छन्दपरियायेन वुत्तं. तथा हि वीरियं – ‘‘अनिक्खित्तछन्दता अनिक्खित्तधुरता’’ति (ध. स. २६) निद्दिट्ठं. कोसज्जपक्खे पतितुं अदत्वा चित्तं पग्गहितं करोति. पधानन्ति पधानभूतवीरियं.

उप्पत्तिपबन्धवसेनाति निरन्तरुप्पादनवसेन. चतूसु ठानेसु किच्चसाधनवसेनाति यथावुत्तेसु चतूसु ठानेसु पधानकिच्चस्स निप्फादनवसेन अनुप्पादनादिवसेन. किच्चसाधनवसेनाति कायवेदनाचित्तधम्मेसु सुभसुखनिच्चअत्तगाहविधमनवसेन असुभदुक्खानिच्चानत्तसाधनवसेन.

अयन्ति यथावुत्तो सदिसासदिसताविसेसो. अस्साति मग्गस्स. एत्थ कथन्ति यदि रूपावचरचतुत्थज्झानतो पट्ठाय याव सब्बभवग्गा झानङ्गमग्गङ्गबोज्झङ्गानं सदिसता, एवं सन्ते ‘‘आरुप्पे चतुक्कपञ्चकज्झानं उप्पज्जति, तञ्च लोकुत्तर’’न्ति एत्थ कथं अत्थो गहेतब्बोति आह ‘‘एत्थापी’’तिआदि. तंझानिकावाति पठमज्झानादीसु यं झानं मग्गपटिलाभस्स पादकभूतं, तंझानिकाव अस्स अरियस्स उपरिपि तयो मग्गा. एवन्ति वुत्ताकारेन. पादकज्झानमेव नियमेति आरुप्पे चतुक्कपञ्चकज्झानुप्पत्तियं. विपस्सनाय आरम्मणभूता खन्धाति सम्मसितखन्धे वदन्ति. पुग्गलज्झासयो नियमेति पादकसम्मसितज्झानानं भेदे. यस्मा सङ्खारुपेक्खाञाणमेव अरियमग्गस्स बोज्झङ्गादिविसेसं नियमेति, ततो दुतियादिपादकज्झानतो उप्पन्नस्स सङ्खारुपेक्खाञाणस्स पादकज्झानातिक्कन्तानं अङ्गानं असमापज्जितुकामताविरागभावतो इतरस्स च अतब्भावतो तीसुपि वादेसु विपस्सनाव नियमेतीति वेदितब्बो, तस्मा विपस्सनानियमेनेव हि पठमवादेपि अपादकज्झानादिपादकापि मग्गा पठमज्झानिका होन्ति. इतरेहि च पादकज्झानेहि विपस्सनानियमेहि तंतंझानिकाव. एवं सेसवादेसु विपस्सनानियमो यथासम्भवं योजेतब्बो. दुतियवादे तंतंझानिकता सम्मसितसङ्खारविपस्सनानियमेहि होति. तत्र हि विपस्सना तंतंविरागभावना भावेतब्बा, न सोमनस्ससहगता उपेक्खासहगता हुत्वा झानङ्गादिनियमं मग्गस्स करोतीति एवं विपस्सनानियमो वुत्तनयेनेव वेदितब्बो. इमस्मिञ्च वादे पादकसम्मसितज्झानुपनिस्सयसब्भावे अज्झासयो एकन्तेन होतीति ‘‘पुग्गलज्झासयो नियमेतीति वदन्ती’’ति वुत्तं, अट्ठकथायं पन विसुद्धिमग्गस्स एतिस्सा अट्ठकथाय एकसङ्गहितत्ता ‘‘तेसं वादविनिच्छयो…पे… वेदितब्बो’’ति वुत्तं. पुब्बभागेति विपस्सनाक्खणे.

विभङ्गसुत्तवण्णना निट्ठिता.

९. सूकसुत्तवण्णना

. सूकन्ति सालियवादीनं वालमाह. सो हि निकन्तकसदिसो पटिमुखगतं हत्थं वा पादं वा भिन्दति, तस्मा भेदं इच्छन्तेन उद्धग्गं कत्वा ठपितं सम्मापणिहितं नाम, तथा अट्ठपितं मिच्छापणिहितं नामाति वुत्तं. मिच्छापणिहितायाति कम्मस्सकतपञ्ञाय मिच्छाठपनं नाम – ‘‘इमे सत्ता कम्मवसेन सुखदुक्खं पच्चनुभवन्ति, तं पन कम्मं इस्सरस्स इच्छावसेन ब्रह्मा निम्मिनाती’’तिआदिना मिच्छापकप्पनं. केचि पन ‘‘नत्थि दिन्नन्तिआदिना नयेन पवत्ति, तस्स वा ञाणस्स अप्पवत्ती’’ति वदन्ति. मग्गभावनायाति एत्थापि मिच्छामग्गस्स पवत्तनं, अरियमग्गस्स वा अप्पवत्तनं मिच्छाठपनं. तेनाह ‘‘अप्पवत्तितत्ता’’ति. अविज्जं भिन्दिस्सतीति अविज्जं समुच्छिन्दिस्सति. मग्गनिस्सितं कत्वा मग्गे एव पक्खिपित्वा. तञ्हि ञाणं मग्गस्स मूलकारणं मग्गे सिद्धे तस्स किच्चस्स मत्थकप्पत्तितो. ‘‘सम्मापणिहिताय दिट्ठिया सम्मापणिहिताय मग्गभावनाया’’ति वुत्तत्ता मिस्सकमग्गो कथितो. छविभेदसदिसो चेत्थ अविज्जाभेदो, लोहितुप्पादसदिसो लोकुत्तरमग्गभावो दट्ठब्बो.

सूकसुत्तवण्णना निट्ठिता.

१०. नन्दियसुत्तवण्णना

१०. छन्नपरिब्बाजको वत्थच्छादिया छन्नङ्गपरिब्बाजको, न नग्गपरिब्बाजको.

अविज्जावग्गवण्णना निट्ठिता.

२. विहारवग्गो

१. पठमविहारसुत्तवण्णना

११. अड्ढमासन्ति अच्चन्तसंयोगे उपयोगवचनं. पटिसल्लीयितुन्ति यथावुत्तं कालं पटि दिवसे दिवसे समापत्तियं धम्मचिन्तायं चित्तं निलीयितुं. विनेतब्बोति समुच्छेदविनयेन विनेतब्बो अरियमग्गाधिगन्तब्बो. न्ति दिट्ठानुगतिआपज्जनं. अस्साति जनताय. अपगच्छतीति सत्थु सन्तिकतो अपेति. सूति निपातमत्तं.

पदेसेनाति एकदेसेन. सह पदेसेनाति सपदेसो. स्वायं सपदेसो यस्मा वेदनावसेनेव पाळियं आगतो, तस्मा परमत्थधम्मकोट्ठासे वेदना अनवसेसतो लब्भति, ते गण्हन्तो ‘‘खन्धपदेसो’’तिआदिमाह. तं सब्बन्ति खन्धपदेसादिकं सब्बम्पि. ‘‘सम्मसन्तो’’ति पदस्स अत्थदस्सनवसेन ‘‘पच्चवेक्खन्तो’’ति आह. पच्चवेक्खणा इध सम्मसनं नाम, न विपस्सना. विपस्सनासम्मसनं पन भगवतो विसाखपुण्णमायं एव निप्फन्नं, तस्मा भगवतो अञ्ञभूमिकापि वेदना अञ्ञभूमिकानं सत्तानं विरुद्धा उप्पज्जतेवाति वुत्तं ‘‘याव भवग्गा पवत्ता सुखा वेदना’’ति. सब्बाकारेनाति सरूपतो समुदयतो अत्थङ्गमतो अस्सादादितोति सब्बाकारेन. परिग्गण्हन्तो उपपरिक्खन्तो.

निप्पदेसानेव अनवसेसानेव. इन्द्रियसतिपट्ठानपदेसो सुविञ्ञेय्योति अनुद्धतो. अस्साति भगवतो. ठानेति तस्मिं तस्मिं पच्चवेक्खितब्बसङ्खाते ओकासे. सा सा च विहारसमापत्तीति खन्धवसेन आयतनादिवसेन च पवत्तित्वा तेसं एकदेसभूतं वेदनंयेव परिग्गहेत्वा तं सम्मसित्वा अनुक्कमेन समापन्ना झानसमापत्ति फलसमापत्ति च. फलसमापत्ति हि तथा सम्मसित्वा पुनप्पुनं समापज्जनवसेन अत्थतो अभिन्नापि अधिट्ठानभूतधम्मभेदेन भिन्ना विय वुच्चति, यतो चतुवीसतिकोटिसतसहस्सभेदा देवसिकं वळञ्जनसमापत्तियो अट्ठकथायं वुत्ता. कामं अञ्ञधम्मवसेनपि जाता एव, वेदनावसेन पनेत्थ अभिनिवेसो कतो वेदनानुभावेन जाता. कस्मा एवं जाताति? बुद्धानं ञाणपदस्स अन्तरविभागत्ता. तथा हि भगवा सकलम्पि अड्ढमासं वेदनावसेनेव सम्मसनं पवत्तेति, तदनुसारेन च ता विहारसमापत्तियो समापज्जि. तयिदं अच्छरियं अनञ्ञसाधारणं भिक्खू पवेदेन्तो सत्था – ‘‘येन स्वाह’’न्तिआदिमवोच.

अकुसलावाति पाणातिपात-अदिन्नादान-कामेसुमिच्छाचार-मुसावाद-पिसुणवाचासम्फप्पलाप-अभिज्झा-ब्यापादवसेन तंतंमिच्छादस्सनवसेन च अकुसला वेदना एव होति. ब्रह्मलोकादीसु उप्पज्जित्वा तत्थ निच्चा धुवा भविस्सामाति एवं दिट्ठिं उपनिस्सायाति योजेतब्बं. देवकुलादीसु देवपूजत्थं, सब्बजनपरिभोगत्थं वा मालावच्छं रोपेन्ति. वधबन्धनादीनीति आदि-सद्देन अदिन्नादान-मिच्छाचार-मुसावाद-पिसुणवाचा-सम्फप्पलापादीनं सङ्गहो दट्ठब्बो. दिट्ठधम्मविपाकस्स अपचुरत्ता अपाकटत्ता च ‘‘भवन्तरगतान’’न्ति वुत्तं.

इति नेसन्ति एत्थ इति-सद्दो आदिअत्थो, पकारत्थो वा. तेन यथा फरुसवाचावसेन, एवं तदञ्ञेसम्पि अकुसलकम्मानं वसेन सम्मादिट्ठिपच्चया अकुसलवेदनाप्पवत्ति यथारहं नीहरित्वा वत्तब्बा. एसेव नयोति इमिना यथा मिच्छादिट्ठिपच्चया सम्मादिट्ठिपच्चया च कुसलाकुसलविपाकवेदना सहजातकोटिया उपनिस्सयकोटिया च वसेन यथारहं योजेत्वा दस्सिता, एवं मिच्छासङ्कप्पपच्चयादीसुपि यथारहं योजेत्वा दस्सेतब्बाति इममत्थं अतिदिसति. छन्दपच्चयाति एत्थ तण्हाछन्दसहितो कत्तुकामताछन्दो अधिप्पेतोति आह ‘‘छन्दपच्चयातिआदीसु पन छन्दपच्चया अट्ठलोभसहगतचित्तसम्पयुत्ता वेदना वेदितब्बा’’ति. वितक्कपच्चयाति एत्थ अप्पनाप्पत्तोव वितक्को अधिप्पेतोति वुत्तं ‘‘वितक्कपच्चया पठमज्झानवेदनावा’’ति. वितक्कपच्चया पठमज्झानवेदनाय गहितत्ता ‘‘ठपेत्वा पठमज्झान’’न्ति. उपरि तिस्सो रूपावचरा, हेट्ठा तिस्सो अरूपावचरा एवं सेसा छ सञ्ञासमापत्तिवेदना.

तिण्णन्ति छन्दवितक्कसञ्ञानं. अवूपसमेति पटिपक्खेन अवूपसमिते. तिण्णञ्हि तेसं सहभावेन पच्चयता अट्ठलोभसहगतचित्तेसु एव. तत्थ यं वत्तब्बं तं वुत्तमेव. छन्दमत्तस्साति तेसु तीसु छन्दमत्तस्स. वूपसमे पठमज्झानवेदनाव अप्पनाप्पत्तस्स अधिप्पेतत्ता. छन्दवितक्कानं वूपसमे दुतियज्झानादिवेदना अधिप्पेता सञ्ञाय अवूपसन्तत्ता. दुतियज्झानादिवेदनागहणेन हि सब्बा सञ्ञासमापत्तियो च गहिताव होन्ति. तिण्णम्पि वूपसमेति छन्दवितक्कसञ्ञानं वूपसमे नेवसञ्ञानासञ्ञायतनवेदना अधिप्पेता. भवग्गप्पत्तसञ्ञा हि वूपसमन्ति छन्दसङ्कप्पानं अच्चन्तसुखुमभावप्पत्तिया. हेट्ठा ‘‘सम्मादिट्ठिपच्चया’’ति एत्थ सम्मादिट्ठिग्गहणेन हेट्ठिममग्गसम्मादिट्ठिपि गहिताव होतीति आह – ‘‘अप्पत्तस्स पत्तियाति अरहत्तफलस्स पत्तत्थाया’’ति. अथ वा हेट्ठिममग्गाधिगमेन विना अग्गमग्गो नत्थीति हेट्ठिममग्गाधिगमं अत्थापन्नं कत्वा ‘‘अरहत्तफलस्स पत्तत्थाया’’ति वुत्तं. आयमेति फलेन मिस्सितो होति एतेनाति आयामो, सम्मावायामोति आह ‘‘अत्थि आयामन्ति अत्थि वीरिय’’न्ति. तस्स वीरियारम्भस्साति अञ्ञाधिगमकारणस्स सम्मावायामस्स वसेन. पाळियं ठान-सद्दो कारणपरियायोति आह – ‘‘अरहत्तफलस्स कारणे’’ति. तप्पच्चयाति एत्थ तं-सद्देन ‘‘ठाने’’ति वुत्तकारणमेव पच्चामट्ठन्ति आह – ‘‘अरहत्तस्स ठानपच्चया’’ति. चतुमग्गसहजाताति एतेन ‘‘अरहत्तफलस्स पत्तत्थाया’’ति एत्थ हेट्ठिममग्गानं अत्थापत्तिवसेन गहितभावमेव जोतेति. केचि पन ‘‘चतुमग्गसहजाताति वत्वा निब्बत्तितलोकुत्तरवेदनाति भूतकथनं विसेसनं. निब्बत्तितलोकुत्तरवेदनाति पठमं अपेक्खितब्बं, पच्छा चतुमग्गसहजाता’’ति वदन्ति.

पठमविहारसुत्तवण्णना निट्ठिता.

२. दुतियविहारसुत्तवण्णना

१२. मिच्छादिट्ठि वूपसमति सब्बसो पहीयति एतेनाति मिच्छादिट्ठिवूपसमो. ‘‘मिच्छादिट्ठिवूपसमो नाम सम्मादिट्ठि. भवन्तरे उप्पज्जन्तो अतिदूरेति मञ्ञमानो विपाकवेदनं न गण्हाती’’ति अट्ठकथायं वुत्तं. ‘‘इमिना नयेना’’ति अतिदिसित्वापि तमत्थं पाकटतरं कातुं ‘‘यस्स यस्सा’’तिआदिं वत्वा एव सामञ्ञवसेन वुत्तमत्थं पच्छिमेसु तीसु पदेसु सरूपतोव दस्सेतुं ‘‘छन्दवूपसमपच्चया’’तिआदिमाह, तं सुविञ्ञेय्यमेव. वुत्तत्थानेव अनन्तरसुत्ते.

दुतियविहारसुत्तवण्णना निट्ठिता.

३-७. सेक्खसुत्तादिवण्णना

१३-१७. तिस्सन्नम्पि सिक्खानं सिक्खनं सीलं एतस्साति सिक्खनसीलो. सिक्खतीतिपि वा सेक्खो. वुत्तञ्हेतं ‘‘सिक्खतीति खो, भिक्खवे, तस्मा सेक्खोति वुच्चति. किञ्च सिक्खति? अधिसीलम्पि सिक्खती’’तिआदि (अ. नि. ३.८६). तीहि फलेहि हेट्ठा. सापि चतुत्थमग्गेन सद्धिं उप्पन्नसिक्खापि. मग्गक्खणे हि सिक्खाकिच्चं न निट्ठितं विप्पकतभावतो, फलक्खणे पन निट्ठितं नाम. उत्तानत्थानेव हेट्ठा वुत्तनयत्ता.

सेक्खसुत्तादिवण्णना निट्ठिता.

विहारवग्गवण्णना निट्ठिता.

३. मिच्छत्तवग्गवण्णना

२१-३०. मिच्छासभावन्ति अयाथावसभावं अनिय्यानिकसभावं. सम्मासभावन्ति याथावसभावं निय्यानिकसभावं. मिच्छापटिपत्ताधिकरणहेतूति एत्थ अधि-सद्दो अनत्थकोति आह – ‘‘मिच्छापटिपत्तिकरणहेतू’’ति. ञायति पटिविद्धवसेन निब्बानं गच्छतीति ञायो. सो एव तंसमङ्गीनं वट्टदुक्खपाततो धारणट्ठेन धम्मोति आह – ‘‘ञायं धम्मन्ति अरियमग्गधम्म’’न्ति. ञाणस्स मिच्छासभावो नाम नत्थीति विञ्ञाणमेवेत्थ पच्चवेक्खणवसेन पवत्तं ञाण-सद्देन वुच्चतीति आह ‘‘मिच्छाविञ्ञाणो’’ति. मिच्छापच्चवेक्खणोति किञ्चि पापं कत्वा ‘‘अहो मया कतं सुकत’’न्ति एवं पवत्तो मिच्छापच्चवेक्खणो. गोसीलगोवतादिपूरणं मुत्तीति एवं गण्हतो मिच्छाविमुत्ति नाम. मिच्छापटिपदादीहि विवट्टन्ति एवं वट्टविवट्टं कथितं. पुग्गलो पुच्छितोति निगमितो च ‘‘अयं वुच्चति, भिक्खवे, असप्पुरिसो’’तिआदिना. किञ्चापि ‘‘मिच्छादिट्ठिको होती’’तिआदिना पुग्गलोव निद्दिट्ठो, तथापि पुग्गलसीसेनायं धम्मदेसनाति आह ‘‘धम्मो विभत्तो’’ति. तेनेवाह ‘‘धम्मेन पुग्गलो दस्सितो’’ति. धम्मेनाति मिच्छादिट्ठिआदिकेन धम्मेन. कल्याणपुथुज्जनतो पट्ठाय सब्बसो सप्पुरिसा नाम, खीणासवो सप्पुरिसतरो. सुप्पवत्तनियोति सुखेन पवत्तेतुं सक्कुणेय्यो. धावतीति गच्छति. पच्चयुप्पन्नेन उपेच्च निस्सितब्बतो उपनिसा, पच्चयो, एकस्स स-कारस्स लोपं कत्वा वाति आह – ‘‘सउपनिसं सपच्चय’’न्ति. परिकरणतो परिक्खारो, परिवारोति आह – ‘‘सपरिक्खारं सपरिवार’’न्ति. सहजातवसेन उपनिस्सयवसेन च सपच्चयता किच्चसाधने निप्फादने सहायभावूपगमने च सपरिवारता दट्ठब्बा.

मिच्छत्तवग्गवण्णना निट्ठिता.

४. पटिपत्तिवग्गवण्णना

३१-४०. अयाथावपटिपत्ति, न यथापटिपत्ति, हेतुम्हिपि फलेपि अयाथाववत्थुसाधनतो. एकं सुत्तं धम्मवसेन कथितं पटिपत्तिवसेन. एकं सुत्तं पुग्गलवसेन कथितं पटिपन्नकवसेन. संसारमहोघस्स परतीरभावतो यो नं अधिगच्छति, तं पारेति गमेतीति पारं, निब्बानं, तब्बिधुरताय नत्थि एत्थ पारन्ति अपारं, संसारोति वुत्तं – ‘‘अपारापारन्ति वट्टतो निब्बान’’न्ति. पारङ्गताति असेक्खे सन्धाय. येपि गच्छन्तीति सेक्खे. येपि गमिस्सन्तीति कल्याणपुथुज्जने. पारगामिनोति एत्थ कित-सद्दो तिकालवाचीति एवं वुत्तं.

तीरन्ति ओरिमतीरमाह. तेन वुत्तं ‘‘वट्टमेव अनुधावती’’ति. एकन्तकाळकत्ता चित्तस्स अपभस्सरभावकरणतो कण्हाभिजातिहेतुतो च वुत्तं ‘‘कण्हन्ति अकुसलधम्म’’न्ति. वोदानभावतो चित्तस्स पभस्सरभावकरणतो सुक्काभिजातिहेतुतो च वुत्तं – ‘‘सुक्कन्ति कुसलधम्म’’न्ति. किलेसमार-अभिसङ्खारमार-मच्चुमारानं पवत्तिट्ठानताय ओकं वुच्चति वट्टं, तब्बिधुरताय अनोकन्ति निब्बानन्ति आह – ‘‘ओका अनोकन्ति वट्टतो निब्बान’’न्ति.

परमत्थतो समणा वुच्चन्ति अरिया, समणानं भावो सामञ्ञं, अरियमग्गो, तेन अरणीयतो उपगन्तब्बतो सामञ्ञत्थो निब्बानन्ति आह – ‘‘सामञ्ञत्थन्ति निब्बानं, तं ही’’तिआदि. ब्रह्मञ्ञत्थन्ति एत्थापि इमिना नयेन अत्थो वेदितब्बो. ब्रह्मञ्ञेन अरियमग्गेन. रागक्खयोति एत्थ इति-सद्दो आदिसद्दत्थो. तेन ‘‘दोसक्खयो मोहक्खयो’’ति पदद्वयं सङ्गण्हाति. वट्टतियेवाति वदन्ति ‘‘रागक्खयो’’ति. परियायेन हि अरहत्तस्स वत्तब्बत्ताति.

पटिपत्तिवग्गवण्णना निट्ठिता.

५. अञ्ञतित्थियपेय्यालवग्गवण्णना

४१-४८. अपरापरं परिवत्तमानेन वत्तसम्पन्नेन संसारद्धानपरिञ्ञावसेनेव निब्बानस्स पत्तब्बत्ता वुत्तं – ‘‘निब्बानं पत्वा परिञ्ञातं नाम होती’’ति. निब्बानं पत्वाति निब्बानप्पत्तिहेतु. हेतुअत्थो हि अयं त्वा-सद्दो यथा – ‘‘घतं पिवित्वा बलं होति, सीहं दिस्वा भयं होती’’ति. तस्माति यस्मा अपरिञ्ञेय्यपरिजाननकिच्चेन निब्बानस्स पत्तिया अद्धानपरिञ्ञासिद्धि ञायति, तस्मा उपचारवसेन निब्बानं ‘‘अद्धानपरिञ्ञा’’ति वुच्चति यथा ‘‘हिमसन्ति सूरियं उग्गमेती’’ति. विज्जाविमुत्तिफलसच्छिकिरियत्थन्ति एत्थ विज्जाति अग्गमग्गविज्जा. विमुत्तीति अग्गमग्गसमाधि अधिप्पेतो . तेसं फलं अञ्ञाति आह – ‘‘विज्जाविमुत्तिफलेन अरहत्तं कथित’’न्ति. याथावतो जाननतो पच्चक्खतो दस्सनतो च ञाणदस्सनन्ति इध फलनिब्बानपच्चवेक्खणा अधिप्पेताति आह – ‘‘ञाणदस्सनेन पच्चवेक्खणा कथिता’’ति. सेसेहीति राग-विराग-संयोजनप्पहान-अनुसयसमुग्घात-अद्धानपरिञ्ञा- आसवक्खय-विज्जा-विमुत्ति-फलसच्छिकिरिया-ञाणदस्सन-अनुपादापरिनिब्बानपदेहि.

अञ्ञतित्थियपेय्यालवग्गवण्णना निट्ठिता.

६. सूरियपेय्यालवग्गवण्णना

४९-६२. यथा अरुणुग्गं सूरियुग्गमनस्स एकन्तिकं पुब्बनिमित्तं, एवं कल्याणमित्तता अरियमग्गपातुभावस्साति सदिसूपमा अरुणुग्गं कल्याणमित्तताय. कल्याणमित्तोति चेत्थ अरियो, अरियमग्गो वा दट्ठब्बो सूरियपातुभावो विय तेन विधूपनीयन्धकारविधमनतो. कुसलकत्तुकम्यताछन्दो छन्दसम्पदा इतरछन्दतो सम्पन्नत्ता. कारापकअप्पमादस्साति सच्चपटिवेधस्स कारापकस्स. एवं सब्बत्थेव सम्पदासद्दा विसेसाधिगमहेतुताय वेदितब्बा. अञ्ञेनपि आकारेनाति ‘‘विवेकनिस्सित’’न्तिआदिआकारतो अञ्ञेन ‘‘रागविनयपरियोसान’’न्तिआदिना आकारेन.

सूरियपेय्यालवग्गवण्णना निट्ठिता.

७. एकधम्मपेय्यालवग्गादिवण्णना

६३-१३८. तथातथा वुत्ते बुज्झनकानं अज्झासयवसेन कथितो, तस्मा ‘‘वुत्तो एव अत्थो, कस्मा पुन वुत्तो’’ति न चोदेतब्बं.

एकधम्मपेय्यालवग्गादिवण्णना निट्ठिता.

८. अप्पमादपेय्यालवग्गो

१. तथागतसुत्तवण्णना

१३९. कारापकअप्पमादो नाम ‘‘इमे अकुसला धम्मा पहातब्बा, इमे कुसला धम्मा उप्पादेतब्बा’’ति वुत्तवज्जेतब्बवज्जनसम्पादेतब्बसम्पादनवसेन पवत्तो अप्पमादो. एसाति अप्पमादो. लोकियोव. न लोकुत्तरो. अयन्ति एसाति च अप्पमादमेव वदति. तेसन्ति चतुभूमकधम्मानं. पटिलाभकट्ठेनाति पटिलाभापनट्ठेन.

तथागतसुत्तवण्णना निट्ठिता.

२. पदसुत्तवण्णना

१४०. जङ्गलानन्ति जङ्गलवासीनं. जङ्गल-सद्दो चेत्थ थद्धभावसामञ्ञेन पथवीपरियायो, न अनुपट्ठानविदूरदेसवाची. तेनाह – ‘‘पथवीतलवासीन’’न्ति. पदानं वुच्चमानत्ता ‘‘सपादकपाणान’’न्ति विसेसेत्वा वुत्तं. समोधानन्ति अन्तोगधभावं. तेनाह – ‘‘ओधानं उपक्खेप’’न्ति, उपनेत्वा पक्खिपितब्बन्ति अत्थो.

पदसुत्तवण्णना निट्ठिता.

३-१०. कूटसुत्तादिवण्णना

१४१-१४८. वस्सिकाय पुप्फं वस्सिकं यथा ‘‘आमलकिया फलं आमलक’’न्ति. महातलस्मिन्ति उपरिपासादे. ‘‘यानि कानिची’’ति पदेहि इतरानि समानाधिकरणानि भवितुं युत्तानीति ‘‘पच्चत्ते सामिवचन’’न्ति वत्वा तथा विभत्तिविपरिणामो कतो. ‘‘तन्तावुतान’’न्ति पदं निद्धारणे सामिवचनन्ति तत्थ ‘‘वत्थानी’’ति वचनसेसेन अत्थं दस्सेतुं ‘‘अथ वा’’तिआदि वुत्तं.

कूटसुत्तादिवण्णना निट्ठिता.

अप्पमादवग्गवण्णना निट्ठिता.

९. बलकरणीयवग्गो

१. बलसुत्तवण्णना

१४९. कम्मानियेव कम्मन्ता यथा सुत्तन्ता. अरियं अट्ठङ्गिकं मग्गन्ति एत्थ नानन्तरियकताय विपस्सनापि गहिता एव होतीति वुत्तं ‘‘सहविपस्सन’’न्ति.

२. बीजसुत्तवण्णना

१५०. पञ्चविधम्पि समूहट्ठेन बीजगामो नाम. तदेवाति मूलबीजादि एव. सम्पन्नन्ति सहजातमूलवन्तं. नीलभावतो पट्ठायाति नीलभावापत्तितो पट्ठाय.

३. नागसुत्तवण्णना

१५१. बलं गाहेन्तीति अत्तनो सरीरबलं गाहेन्ति. तं पन नागानं बलप्पत्ति एवाति आह – ‘‘बलं गण्हन्ती’’ति. सम्भेज्जमुखद्वारन्ति महासमुद्देन सम्भेदगतमहानदीनं मुखद्वारं. नागा कायं वड्ढेन्तीतिआदि यस्मा च भगवता उपमावसेन आभतं, तस्मा एवमेव खोति एत्थातिआदिना उपमं संसन्दति. आगतेसूतिआदीसु तीसु पदेसु भावेनभावलक्खणे.

५. कुम्भसुत्तवण्णना

१५३. पतिआवमतीति च निकुज्जितभावेन उदकवमनो घटो, न तं पुन मुखेन गण्हाति. तेनाह ‘‘न अन्तो पवेसेती’’ति.

७. आकाससुत्तवण्णना

१५५. तेनेतं वुत्तन्ति तेन अरियमग्गस्स इज्झनेन एतेसं सब्बेसं बोधिपक्खियधम्मानं इज्झनं वुत्तं.

८-९-१०. पठममेघसुत्तादिवण्णना

१५६-१५८. पंसुरजोजल्लन्ति भूमिरेणुसहजातमलं. वाणिजकोपमेति वाणिजकोपमपठमसुत्ते चापि.

११-१२. आगन्तुकसुत्तादिवण्णना

१५९-१६०. सहविपस्सनस्स अरियमग्गस्स भावनाय इज्झनेन एतं अभिञ्ञापरिञ्ञेय्यादिधम्मानं अभिञ्ञापरिजाननादीनं इज्झनं वुत्तं खत्तियादीनं विसयआदिकं करोन्तस्स कथाय सज्जितत्ता.

बलकरणीयवग्गवण्णना निट्ठिता.

१०. एसनावग्गो

१. एसनासुत्तवण्णना

१६१. कामानन्ति वत्थुकामकिलेसकामानं. किलेसकामोपि हि कामितन्ति परिकप्पितेन विधिना च अधिकरागेहि एसनीयो. भवानन्ति तिण्णं गतीनं. दिट्ठिगतिकपरिकप्पितस्स ब्रह्मचरियस्स निमित्तभावतो मिच्छादिट्ठि ‘‘ब्रह्मचरिय’’न्ति अधिप्पेता.

२-११. विधासुत्तादिवण्णना

१६२-१७१. सेय्योहमस्मीतिआदिना तंतंविभागेन धीयन्ति विधीयन्तीति विधा, मानकोट्ठासा, मानट्ठपना वा. नीहनन्तीति विबाधेन्ति.

एसनावग्गवण्णना निट्ठिता.

११. ओघवग्गो

१-२. ओघसुत्तादिवण्णना

१७२-१७३. वट्टे ओहनन्ति ओसीदापेन्तीति ओघा. रूपारूपभवेति रूपभवे च अरूपभवे च रूपारूपतण्होपनिस्सया रूपारूपावचरकम्मनिब्बत्ता खन्धा. योजनट्ठेन योगो.

३-४. उपादानसुत्तादिवण्णना

१७४-१७५. कामनवसेन उपादियनतो कामुपादानं. तेनाह ‘‘कामग्गहण’’न्ति. नामकायस्साति वेदनादीनं चतुन्नं अरूपक्खन्धानं. घटनपबन्धनकिलेसोति हेतुना फलस्स कम्मवट्टस्स विपाकवट्टेन दुक्खप्पबन्धसञ्ञितस्स घटनस्स सम्बज्झनस्स निब्बत्तककिलेसो. अन्तग्गाहिकदिट्ठि सस्सतुच्छेदगाहो.

उपादानसुत्तादिवण्णना निट्ठिता.

५-१०. अनुसयसुत्तादिवण्णना

१७६-१८१. थामगतट्ठेनाति सत्तसन्ताने थिरभावूपगमनभावेन. थामगतन्ति च अञ्ञेहि असाधारणो कामरागादीनंयेव आवेणिको सभावो दट्ठब्बो. कामरागोवाति कामरागो एव अप्पहीनो. सो सति पच्चयलाभे उप्पज्जनारहताय सन्ताने अनुसेतीति अनुसयो. सेसेसुपीति पटिघानुसयादीसु. ओरम्भागो वुच्चति कामधातु रूपारूपभावतो हेट्ठाभूतत्ता. तत्थ पवत्तिया पच्चयभावतो ओरम्भागियानि यथा ‘‘पच्छियो गोदुहको’’ति. संयोजेन्तीति संयोजनानि, हेट्ठा विय अत्थो वत्तब्बो. उद्धम्भागो महग्गतभागो, तस्स हितानीति सब्बं हेट्ठा वुत्तनयत्ता न वुत्तन्ति अधिप्पायो.

अनुसयसुत्तादिवण्णना निट्ठिता.

ओघवग्गवण्णना निट्ठिता.

मग्गसंयुत्तवण्णना निट्ठिता.