📜

२. बोज्झङ्गसंयुत्तं

१. पब्बतवग्गो

१.हिमवन्तसुत्तवण्णना

१८२. बुज्झति चतुसच्चं अरियसावको एतायाति बोधं, धम्मसामग्गी, अरियसावको पन चतुसच्चं बुज्झतीति बोधि. अङ्गाति कारणा. याय धम्मसामग्गियाति सम्बन्धो. तण्हावसेन पतिट्ठानं, दिट्ठिवसेन आयूहना. सस्सतदिट्ठिया पतिट्ठानं, उच्छेददिट्ठिया आयूहना. लीनवसेन पतिट्ठानं, उद्धच्चवसेन आयूहना. कामसुखानुयोगवसेन पतिट्ठानं, अत्तकिलमथानुयोगवसेन आयूहना. ओघतरणसुत्तवण्णनायं (सं. नि. १.१) –

‘‘किलेसवसेन पतिट्ठानं, अभिसङ्खारवसेन आयूहना. तण्हादिट्ठीहि पतिट्ठानं, अवसेसकिलेसाभिसङ्खारेहि आयूहना, सब्बाकुसलाभिसङ्खारवसेन पतिट्ठानं, सब्बलोकियकुसलाभिसङ्खारवसेन आयूहना’’ति –

वुत्तेसु पकारेसु इध अवुत्तानं वसेन वेदितब्बो. किलेससन्ताननिद्दाय उट्ठहतीति एतेन सिखापत्तविपस्सनासहगतानम्पि सतिआदीनं बोज्झङ्गभावं दस्सेति. चत्तारीतिआदिना मग्गफलेन सहगतानं. सत्तहि बोज्झङ्गेहि भावितेहि सच्चपटिवेधो होतीति कथमिदं जानितब्बन्ति चोदनं सन्धायाह ‘‘यथाहा’’तिआदि. झानङ्गमग्गङ्गादयो वियाति एतेन बोधिबोज्झङ्गसद्दानं समुदायावयवविसयतं दस्सेति. सेनङ्गरथङ्गादयो वियाति एतेन पुग्गलपञ्ञत्तिया अविज्जमानपञ्ञत्तिभावं दस्सेति.

बोधाय संवत्तन्तीति बोज्झङ्गाति वुत्तं ‘‘कारणत्थो अङ्गसद्दो’’ति. बुज्झतीति बोधि, बोधिया एव अङ्गाति बोज्झङ्गाति वुत्तं ‘‘बुज्झन्तीति बोज्झङ्गा’’ति. विपस्सनादीनं कारणानं बुज्झितब्बानं सच्चानं अनुरूपं पच्चक्खभावेन पटिमुखं अविपरीतं सम्मा बुज्झन्तीति एवं वत्थुविसेसदीपकेहि उपरिमग्गेहि अनुबुज्झन्तीतिआदिना वुत्तबोधिसद्देहि निप्पदेसेन वुत्तं ‘‘बुज्झनतासामञ्ञेन सङ्गण्हाती’’ति. एत्थ च लीनपतिट्ठान-कामसुखल्लिकानुयोग-उच्छेदाभिनिवेसानं धम्मविचय-वीरियपीतिपधान-धम्मसामग्गी पटिपक्खो. उद्धच्चायूहनअत्तकिलमथानुयोग-सस्सताभिनिवेसानं पस्सद्धिसमाधि-उपेक्खापधान-धम्मसामग्गी पटिपक्खो. सति पन उभयत्थापि इच्छितब्बा. तथा हि सा सब्बत्थिका वुत्ता.

सं-सद्दो पसंसायं. पुनदेव सुन्दरो च अत्थोपीति आह ‘‘पसत्थो सुन्दरो च बोज्झङ्गो’’ति. अभिनिब्बत्तेतीति अभिविसिट्ठभावेन निब्बत्तेति सविसेसभावं वदति. ‘‘एके वण्णयन्ती’’ति वत्वा तत्थ यथावुत्तविवेकत्तयतो अञ्ञं विवेकद्वयं उद्धरित्वा दस्सेतुं ‘‘ते ही’’तिआदि वुत्तं. तत्थ झानक्खणे ताव किच्चतो विक्खम्भनविवेकनिस्सितं, विपस्सनाक्खणे अज्झासयतो पटिप्पस्सद्धिविवेकनिस्सितं भावेतीति. तेनाह – ‘‘अनुत्तरं विमोक्खं उपसम्पज्ज विहरिस्सामी’’ति. तत्थ तत्थ निच्छयताय कसिणज्झानग्गहणेन अनुप्पादानम्पि गहणं दट्ठब्बं.

हिमवन्तसुत्तवण्णना निट्ठिता.

२. कायसुत्तवण्णना

१८३. तिट्ठन्ति एतेनाति ठिति, कारणं. कम्मउतुचित्ताहारसञ्ञितो चतुब्बिधो पच्चयो ठिति एतस्साति पच्चयट्ठितिको. आहारपच्चयसद्दा हि एकत्था. सुभम्पीति कामच्छन्दो पच्चयो, असुभे सुभाकारेन पवत्तनतो सुभन्ति वुच्चति. तेन कारणेन पवत्तनकस्स अञ्ञस्स कामच्छन्दस्स निमित्तत्ता सुभनिमित्तन्ति. सुभस्साति यथावुत्तस्स सुभस्स. आरम्मणम्पीति सुभाकारेन, इट्ठाकारेन वा गय्हमानं रूपादिआरम्मणम्पि सुभनिमित्तं वुत्ताकारेन. अनुपायमनसिकारोति आकङ्खितस्स हितसुखस्स अनुपायभूतो मनसिकारो, ततो एव उप्पथमनसिकारोति अयोनिसोमनसिकारो. तस्मिन्ति यथानिद्धारिते कामच्छन्दभूते तदारम्मणभूते च दुविधेपि सुभनिमित्ते. अट्ठकथायं पन ‘‘सुभारम्मणे’’इच्चेव वुत्तं. अत्थि, भिक्खवे, सुभनिमित्तन्तिआदीति आदि-सद्देन कामच्छन्दनीवरणस्स आहारदस्सनपाळि उत्तानाति कत्वा वुत्तं – ‘‘एवं सब्बनीवरणेसु योजना वेदितब्बा’’ति.

पटिघोपिपटिघनिमित्तं पुरिमुप्पन्नस्स पच्छा उप्पज्जनकस्स निमित्तभावतो. पटिघारम्मणं नाम एकूनवीसति आघातवत्थुभूता सत्तसङ्खारा. अरतीति पन्तसेनासनादीसु अरमणं . उक्कण्ठिताति उक्कण्ठभावो. पन्तेसूति दूरेसु, विवित्तेसु वा. अधिकुसलेसूति समथविपस्सनाधम्मेसु. अरति रतिपटिपक्खो. अरतिताति अरमणाकारो. अनभिरतीति अनभिरतभावो. अनभिरमणाति अनभिरमणाकारो. उक्कण्ठिताति उक्कण्ठनाकारो. परितस्सिताति उक्कण्ठनवसेनेव परितस्सना.

आगन्तुकं, न सभावसिद्धं. कायालसियन्ति नामकाये अलसभावो. सम्मोहविनोदनियं पन ‘‘तन्दीति जातिआलसिय’’न्ति वुत्तं. वदतीति एतेन अतिसीतादिपच्चया सङ्कोचापत्तिं दस्सेति. यं सन्धाय वुत्तं किलेसवत्थुविभङ्गे (विभ. अट्ठ. ८५७). तन्दीति जातिआलसियं. तन्दियनाति तन्दियनाकारो. तन्दिमनकताति तन्दिया अभिभूतचित्तता. अलसस्स भावो आलस्यं. आलस्यायनाकारो आलस्यायना. आलस्यायितस्स भावो आलस्यायितत्तं. इति सब्बेहिपि इमेहि पदेहि किलेसवसेन कायालसियं कथितं.

किलेसवसेनाति सम्मोहवसेन. कायविनमनाति कायस्स विरूपतो नमना. जम्भनाति फन्दना. पुनप्पुनं जम्भना विजम्भना. आनमनाति पुरतो नमना. विनमनाति पच्छतो नमना. सन्नमनाति समन्ततो नमना. पणमनाति यथा हि तन्ततो उट्ठितपेसकारो किञ्चिदेव उपरिट्ठितं गहेत्वा उजुं कायं उस्सापेति, एवं कायस्स उद्धं ठपना. ब्याधियकन्ति उप्पन्नब्याधिता. इति सब्बेहिपि इमेहि पदेहि किलेसवसेन कायफन्दनमेव कथितं (विभ. अट्ठ. ८५८).

भत्तपरिळाहोति भत्तवसेन परिळाहुप्पत्ति. भुत्ताविस्साति भुत्तवतो. भत्तमुच्छाति भत्तगेलञ्ञं. अतिभुत्तपच्चया हि मुच्छापत्तो विय होति. भत्तकिलमथोति भुत्तपच्चया किलन्तभावो. भत्तपरिळाहोति भत्तदरथो. कुच्छिपूरं भुत्तवतो हि परिळाहुप्पत्तिया उपहतिन्द्रियो विय होति, कायो खिज्जति. कायदुट्ठुल्लन्ति भुत्तभत्तं निस्साय कायस्स अकम्मञ्ञता.

चित्तस्सलीयनाकारोति आरम्मणे चित्तस्स सङ्कोचप्पत्ति. चित्तस्स अकल्यताति चित्तस्स गिलानभावो. गिलानोति अकल्लको वुच्चति. तथा चाह ‘‘नाहं, भन्ते, अकल्लको’’ति. अकम्मञ्ञताति चित्तगेलञ्ञसङ्खातो अकम्मञ्ञनाकारो. ओलीयनाति ओलीयनाकारो. इरियापथिकम्पि चित्तं यस्स वसेन इरियापथं सन्धारेतुं असक्कोन्तो ओलीयति, तस्स तं आकारं सन्धाय वुत्तं ‘‘ओलीयना’’ति. दुतियपदं उपसग्गेन वड्ढितं. लीनन्ति अविप्फारिकताय सङ्कोचप्पत्तं. इतरे द्वे आकारनिद्देसा. थिनन्ति अविप्फारिकताय अनुस्साहना असङ्गहनसङ्गहनं. थियनाकारो थियना. थियितत्तन्ति थियितस्स आकारो, अविप्फारिकताति अत्थो.

चेतसो अवूपसमोति चित्तस्स अवूपसन्तता असन्निसिन्नभावो. तेनाह – ‘‘अवूपसन्ताकारो’’ति. अत्थतो पनेतन्ति स्वायं अवूपसन्ताकारो विक्खेपसभावत्ता विक्खेपहेतुताय च अत्थतो एतं उद्धच्चकुक्कुच्चमेव.

विचिकिच्छाय आरम्मणधम्मा नाम ‘‘बुद्धे कङ्खती’’तिआदिना आगतअट्ठकङ्खावत्थुभूता धम्मा. यस्मा विचिकिच्छा ब्यापादादयो विय अनु अनु उग्गहणपच्चया उप्पज्जति, तस्मा कङ्खाट्ठानीयं आरम्मणमेव दस्सितं ‘‘विचिकिच्छाय आरम्मणधम्मा’’ति. यस्मा पुरिमुप्पन्ना विचिकिच्छा पच्छा विचिकिच्छाय पच्चयो होति, तस्मा विचिकिच्छापि विचिकिच्छाट्ठानीयधम्मा वेदितब्बा. तत्रायं वचनत्थो – तिट्ठन्ति पवत्तन्ति एत्थाति ठानीया, विचिकिच्छा एव ठानीया विचिकिच्छाट्ठानीया. अट्ठकथायं पन आरम्मणस्सपि तत्थ विसेसपच्चयतं उपादाय ‘‘कामच्छन्दो विचिकिच्छाति इमे द्वे धम्मा आरम्मणेन कथिता’’ति वुत्तं. सुभनिमित्तस्स हि पच्चयभावमत्तं सन्धायेतं वुत्तं, तथापि यथा ‘‘पटिघम्पि पटिघनिमित्त’’न्ति कत्वा ‘‘ब्यापादो उपनिस्सयेन कथितो’’ति वुत्तं, एवं सुभम्पि सुभनिमित्तन्ति कत्वा कामच्छन्दो उपनिस्सयेन कथितोति सक्का विञ्ञातुं. सेसा थिनमिद्धउद्धच्चकुक्कुच्चानि. तत्थ थिनमिद्धं अञ्ञमञ्ञं सहजातादिवसेन पच्चयो, तथा उद्धच्चकुक्कुच्चन्ति. उभयेसम्पि उपनिस्सयकोटिया पच्चयभावे वत्तब्बमेव नत्थीति आह ‘‘सहजातेन च उपनिस्सयेन चा’’ति.

यस्मा सति नाम ‘‘चत्तारो सतिपट्ठाना’’तिआदिना तेसं तेसं धम्मानं अनुस्सरणवसेन वत्तति, तस्मा ते धम्मा सतिसम्बोज्झङ्गट्ठानीया नाम. लोकुत्तरधम्मे च अनुस्सवादिवसेन गहेत्वा तथा पवत्ततेव. तेन वुत्तं ‘‘सतिया’’तिआदि.

कोसल्लं वुच्चति पञ्ञा, ततो उप्पन्ना कोसल्लसम्भूता. अनवज्जसुखविपाकाति अनवज्जा हुत्वा सुखविपाका विपच्चनका. पदद्वयेन पच्चयतो सभावतो किच्चतो फलतो कुसलधम्मं दस्सेति. अकुसलनिद्देसेपि एसेव नयो. सावज्जाति गारय्हा. अनवज्जाति अगारय्हा. हीना लामका. पणीता सेट्ठा. कण्हा काळका असुद्धा. सुक्का ओदाता सुद्धा . पटिभाग-सद्दो पठमे विकप्पे सदिसकोट्ठासत्थो, दुतिये पटिपक्खकोट्ठासत्थो, ततिये निग्गहेतब्बपटिपक्खकोट्ठासत्थो दट्ठब्बो.

कुसलकिरियाय आदिकम्मभावेन पवत्तवीरियं धितिसभावताय धातूति वुत्तन्ति आह ‘‘आरम्भधातूति पठमारम्भवीरिय’’न्ति. लद्धासेवनं वीरियं बलप्पत्तं हुत्वा पटिपक्खं विधमतीति आह – ‘‘निक्कमधातूति कोसज्जतो निक्खन्तत्ता ततो बलवतर’’न्ति. अधिमत्ताधिमत्ततरानं पटिपक्खधम्मानं विधमनसमत्थं पटुपटुतरादिभावप्पत्तं होतीति आह – ‘‘परक्कमधातूति परं परं ठानं अक्कमनताय ततोपि बलवतर’’न्ति.

तिट्ठति पवत्तति एत्थाति ठानीया. आरम्मणधम्मा, पीतिसम्बोज्झङ्गस्स ठानीयाति पीतिसम्बोज्झङ्गट्ठानीयाति ‘‘पीतिया आरम्मणधम्मा’’ति वुत्तं. यस्मा अपरापरुप्पत्तिया पीतिपि तथा वत्तब्बतं लभतीति वुत्तं विसुद्धिमग्गे ‘‘पीतिया एव तं नाम’’न्ति. दरथपस्सद्धीति दरथो किलेसपरिळाहो, सो पस्सम्भति एतायाति दरथपस्सद्धि, कायपस्सद्धिया वेदनादिखन्धत्तयस्स विय रूपकायस्सपि पस्सम्भनं होति, चित्तपस्सद्धिया चित्तस्सेव पस्सम्भनं, ततो एवेत्थ भगवता लहुतादीनं विय दुविधता वुत्ता. तथा समाहिताकारं सल्लक्खेत्वा गय्हमानो समथोव समथनिमित्तं, तस्स आरम्मणभूतं पटिभागनिमित्तम्पि. विविधं अग्गं एतस्साति ब्यग्गो, विक्खेपो. तथा हि सो अनवट्ठानरसो भन्ततापच्चुपट्ठानो वुत्तो. एकग्गभावतो ब्यग्गपटिपक्खोति अब्यग्गो, समाधि, सो एव निमित्तन्ति पुब्बे विय वत्तब्बं. तेनाह ‘‘तस्सेव वेवचन’’न्ति.

यो आरम्मणे इट्ठानिट्ठाकारं अनादियित्वा गहेतब्बो मज्झत्ताकारो, यो च पुब्बे उपेक्खासम्बोज्झङ्गस्स भावनावसेन उप्पन्नो मज्झत्ताकारो, दुविधोपि सो उपेक्खाय आरम्मणधम्मोति अधिप्पेतोति आह – ‘‘अत्थतो पन मज्झत्ताकारो उपेक्खाट्ठानीया धम्माति वेदितब्बो’’ति. आरम्मणेन कथिता आरम्मणस्सेव तेसं विसेसपच्चयभावतो. सेसाति वीरियादयो चत्तारो धम्मा. तेसञ्हि उपनिस्सयोव सातिसयो इच्छितब्बोति.

कायसुत्तवण्णना निट्ठिता.

३. सीलसुत्तवण्णना

१८४. खीणासवस्स लोकुत्तरं सीलं नाम मग्गफलपरियापन्ना सम्मावाचाकम्मन्ताजीवा सीललक्खणप्पत्ता तदञ्ञे चेतनादयो. लोकियं पन किरियाब्याकतचित्तपरियापन्नं चारित्तसीलं, वारित्तसीलस्स पन सम्भवो एव नत्थि विरमणवसेन पवत्तिया अभावतो. ‘‘पुब्बभागसीलं लोकियसील’’न्ति केचि.

चक्खुदस्सनन्ति चक्खूहि दस्सनं. लक्खणस्स दस्सनन्ति सभावधम्मानं सङ्खतानं पच्चत्तलक्खणस्स ञातपरिञ्ञाय, अनिच्चादिसामञ्ञलक्खणस्स तीरणपरिञ्ञाय दस्सनं. पजहन्तोपि हि ते पहातब्बाकारतो पस्सति नाम. निब्बानस्स तथलक्खणं मग्गफलेहि दस्सनं, तं पन पटिविज्झनं. झानेन पथवीकसिणादीनं, अभिञ्ञाहि रूपानं दस्सनम्पि ञाणदस्सनमेव. चक्खुदस्सनं अधिप्पेतं सवनपयिरुपासनानं परतो गहितत्ता. पञ्हपयिरुपासनन्ति पञ्हपुच्छनवसेन पयिरुपासनं अञ्ञकम्मत्थाय उपसङ्कमनस्स केवलं उपसङ्कमनेनेव जोतितत्ता.

अरियानं अनुस्सति नाम गुणवसेन, तत्थापि लद्धओवादावज्जनमुखेन यथाभूतसीलादिगुणानुस्सरणन्ति दस्सेतुं ‘‘झानविपस्सना’’तिआदि वुत्तं. अञ्ञेसंयेव सन्तिकेति अरियेहि अञ्ञेसं सासनिकानंयेव सन्तिके. तेनाह – ‘‘अनुपब्बज्जा नामा’’ति. अञ्ञेसूति सासनिकेहि अञ्ञेसु तापसपरिब्बाजकादीसु. तत्थ हि पब्बज्जा अरियानं अनुपब्बज्जा नाम न होतीति वुत्तं.

सतसहस्समत्ताअहेसुं समन्तपासादिकत्ता महाथेरस्स. लङ्कादीपेति निस्सयसीसेन निस्सितसल्लक्खणं. न हि पब्बज्जा दीपपटिलद्धा, अथ खो दीपनिवासिआचरियपटिलद्धा. महिन्द…पे… पब्बजन्ति नाम तस्स परिवारताय पब्बज्जायाति.

सरतीति तं ओवादानुसासनिधम्मं चिन्तेति चित्ते करोति. वितक्काहतं करोतीति पुनप्पुनं परिवितक्कनेन तदत्थं वितक्कनिप्फादितं करोति. आरद्धो होतीति सम्पादितो होति. तं पन सम्पादनं पारिपूरि एवाति आह ‘‘परिपुण्णो होती’’ति. तत्थाति यथावुत्ते धम्मे. ञाणचारवसेनाति ञाणस्स पवत्तनवसेन. तेसं तेसं धम्मानन्ति तस्मिं तस्मिं ओवादधम्मे आगतानं रूपारूपधम्मानं. लक्खणन्ति विसेसलक्खणं सामञ्ञलक्खणञ्च. पविचिनतीति ‘‘इदं रूपं एत्तकं रूप’’न्तिआदिना विचयं आपज्जति. ञाणञ्च रोपेतीति ‘‘अनिच्चं चलं पलोकं पभङ्गू’’तिआदिना ञाणं पवत्तेति. वीमंसनं…पे… आपज्जतीति रूपसत्तकारूपसत्तकक्कमेन विपस्सनं पच्चक्खतो विय अनिच्चतादीनं दस्सनं सम्मसनं आपज्जति.

उभयम्पेतन्ति फलानिसंसाति वुत्तद्वयं. अत्थतो एकं परियायसद्दत्ता. पटिकच्चाति पगेव. मरणकालेति मरणकालसमीपे. समीपत्थे हि इदं भुम्मन्ति आह ‘‘मरणस्स आसन्नकाले’’ति.

सो तिविधो होति ञाणस्स तिक्खमज्झमुदुभावेन. तेनाह ‘‘कप्पसहस्सायुकेसू’’तिआदि. उपहच्चपरिनिब्बायी नाम आयुवेमज्झं अतिक्कमित्वा परिनिब्बायनतो. यत्थ कत्थचीति अविहादीसु यत्थ कत्थचि. सप्पयोगेनाति विपस्सनाञाणसङ्खारसङ्खातेन पयोगेन, सह विपस्सनापयोगेनाति अत्थो. सुद्धावासभूमियं उद्धंयेव मग्गसोतो एतस्साति उद्धंसोतो. पटिसन्धिवसेन अकनिट्ठभवं गच्छतीति अकनिट्ठगामी.

अविहादीसु वत्तमानोपि एकंसतो उद्धंगमनारहो पुग्गलो अकनिट्ठगामी एव नामाति वुत्तं ‘‘एको उद्धंसोतो अकनिट्ठगामीति पञ्च होन्ती’’ति. तेसन्ति निद्धारणे सामिवचनं. उद्धंसोतभावतो यदिपि हेट्ठिमादीसुपि अरियभूमि निब्बत्ततेव, तथापि तत्थ भूमीसु आयुं अग्गहेत्वा अकनिट्ठभवे आयुवसेनेव सोळसकप्पसहस्सायुकता दट्ठब्बा. ‘‘सत्त फला सत्तानिसंसा पाटिकङ्खा’’ति वुत्तत्ता ‘‘अरहत्तमग्गस्स पुब्बभागविपस्सना बोज्झङ्गा कथिता’’ति वुत्तं. सत्तन्नम्पि सहभावो लब्भतीति ‘‘अपुब्बं अचरिमं एकचित्तक्खणिका’’ति वुत्तं. तयिदं पाळियं तत्थ तत्थ ‘‘तस्मिं समये’’ति आगतवचनेन विञ्ञायति, बोज्झङ्गानं पन नानासभावत्ता ‘‘नानालक्खणा’’ति वुत्तं.

सीलसुत्तवण्णना निट्ठिता.

४. वत्थसुत्तवण्णना

१८५. ‘‘सतिसम्बोज्झङ्गो’’ति एवं चे मय्हं होतीति सतिसम्बोज्झङ्गो नाम सेट्ठो उत्तमो पवरो, तस्माहं सतिसम्बोज्झङ्गसीसेन फलसमापत्तिं अप्पेत्वा विहरिस्सामीति एवं चे मय्हं पुब्बभागे होतीति अत्थो. ‘‘अप्पमाणो’’ति एवं मय्हं होतीति स्वायं सतिसम्बोज्झङ्गो, सब्बसो पमाणकरकिलेसाभावतो अप्पमाणधम्मारम्मणतो च अप्पमाणोति एवं मय्हं अन्तोसमापत्तियं असम्मोहवसेन होति. सुपरिपुण्णोति भावनापारिपूरिया सुट्ठु परिपुण्णोति एवं मय्हं अन्तोसमापत्तियं असम्मोहवसेन होतीति. तिट्ठतीति यथाकालपरिच्छेदसमापत्तिया अवट्ठानेन तप्परियापन्नताय सतिसम्बोज्झङ्गो तिट्ठति पटिबन्धवसेन. उप्पादं अनावज्जितत्ताति उप्पादस्स अनावज्जनेन असमन्नाहारेन. उप्पादसीसेन चेत्थ उप्पादवन्तोव सङ्खारा गहिता. अनुप्पादन्ति निब्बानं उप्पादाभावतो उप्पादवन्तेहि च विनिस्सटत्ता. पवत्तन्ति विपाकप्पवत्तं. अप्पवत्तन्ति निब्बानं तप्पटिक्खेपतो. निमित्तन्ति सब्बसङ्खारनिमित्तं. अनिमित्तन्ति निब्बानं. सङ्खारेति उप्पादादिअनामसनेन केवलमेव सङ्खारगहणं. विसङ्खारन्ति निब्बानं. आवज्जितत्ता आवज्जितकालतो पट्ठाय आरब्भ पवत्तिया सतिसम्बोज्झङ्गो तिट्ठति. अट्ठहाकारेहीति अट्ठहि कारणेहि. जानातीति समापत्तितो वुट्ठितकाले पजानाति. अट्ठहाकारेहीति उप्पादावज्जनादीहि चेव अनुप्पादावज्जनादीहि च वुत्ताकारविपरीतेहि अट्ठहि आकारेहि चवन्तं समापत्तिवसेन अनवट्ठानतोपि गच्छन्तं चवतीति थेरो पजानातीति.

फलबोज्झङ्गाति फलसमापत्तिपरियापन्ना बोज्झङ्गा. किं पन ते विसुं विसुं पवत्तन्तीति आह ‘‘यदा ही’’तिआदि. सीसं कत्वाति पधानं सेट्ठं कत्वा. तदन्वयाति तदनुगता सतिसम्बोज्झङ्गं अनुगच्छनका. तञ्च खो तथा कत्वा धम्मं पच्चवेक्खणवसेन. केचि पन ‘‘तं पच्चवेक्खणादिकं कत्वा’’ति वदन्ति.

वत्थसुत्तवण्णना निट्ठिता.

५. भिक्खुसुत्तवण्णना

१८६. बोधायाति एत्थ बोधो नाम बुज्झनं, तं पन किस्स केनाति पुच्छन्तो ‘‘किं बुज्झनत्थाया’’ति वत्वा तं दस्सेन्तो ‘‘मग्गेना’’तिआदिमाह. मग्गेन निब्बानं बुज्झनत्थाय संवत्तन्ति, पच्चवेक्खणाय कतकिच्चतं बुज्झनत्थाय संवत्तन्ति, पठमविकप्पे सच्छिकिरियाभिसमयो एव दस्सितोति तेन अतुट्ठे ‘‘मग्गेन वा’’ति दुतियविकप्पमाह. विवेकनिस्सितं विरागनिस्सितन्ति पदेहि सब्बं मग्गकिच्चं तस्स फलञ्च दस्सितं. निरोधनिस्सितन्ति इमिना निब्बानसच्छिकिरिया. कामासवापि चित्तं विमुच्चतीतिआदिना किलेसप्पहानं. विमुत्तस्मिं विमुत्तमिति ञाणं होतीतिआदिना पच्चवेक्खणा दस्सिता.

भिक्खुसुत्तवण्णना निट्ठिता.

६-७. कुण्डलियसुत्तादिवण्णना

१८७-१८८. निबद्धवासवसेन आरामे निसीदनसीलोति आरामनिसादी. परिसं ओगाळ्हो हुत्वा चरतीति परिसावचरोति आह – ‘‘यो पना’’तिआदि. एवन्ति इमिनाकारेन. गहणन्ति निग्गहणं. तेन पुच्छापदस्स अत्थं विवरति. निब्बेठनन्ति निग्गहनिब्बेठनं. तेन विस्सज्जनपदस्स अत्थं विवरति. इमिना नयेनाति एतेन ‘‘इतिवादो’’ति एत्थ इति-सद्दस्स अत्थं दस्सेति. उपारम्भाधिप्पायो वदति एतेनाति वादो, दोसो. इतिवादो होतीति एवं इमस्स उपरि वादारोपनं होति. इतिवादप्पमोक्खोति एवं ततो पमोक्खो होति . एवं वादप्पमोक्खानिसंसं परेहि आरोपितदोसस्स निब्बेठनवसेन दस्सेत्वा इदानि दोसपवेदनवसेन दस्सेतुं ‘‘अयं पुच्छाय दोसो’’तिआदि वुत्तं.

एत्तकं ठानन्तिआदितो पट्ठाय याव ‘‘तीणि सुचरितानी’’ति एत्तकं ठानं. इमं देसनन्ति ‘‘इन्द्रियसंवरो खो’’तिआदिनयप्पवत्तं इमं देसनं. नाभिज्झायतीति न अभिज्झायति. नाभिहंसतीति न अभितुस्सति. गोचरज्झत्ते ठितं होतीति कम्मट्ठानारम्मणे समाधानवसेन ठितं होति अवट्ठितं. तेनाह ‘‘सुसण्ठित’’न्ति. सुसण्ठितन्ति सम्मा अविक्खेपवसेन ठितं. कम्मट्ठानविमुत्तियाति कम्मट्ठानानुयुञ्जनवसेन पटिपक्खतो नीवरणतो विमुत्तिया. सुट्ठु विमुत्तन्ति सुविमुत्तं. तस्मिं अमनापरूपदस्सने न मङ्कु विलक्खो न होति. किलेसवसेन दोसवसेन. अट्ठितचित्तो अथद्धचित्तो. कोवेसेन हि चित्तं थद्धं होति, न मुदुकं. अदीनमानसोति दोमनस्सवसेन यो दीनभावो, तदभावेन निद्दोसमानसो. अपूतिचित्तोति ब्यापज्जाभावेन सीतिभूतचित्तो.

इमेसु छसु द्वारेसु अट्ठारस दुच्चरितानि होन्ति पच्चेकं कायवचीमनोदुच्चरितभेदेन. तानि विभागेन दस्सेतुं ‘‘कथ’’न्तिआदि वुत्तं. तत्थ इट्ठारम्मणे आपाथगतेति नयदानमत्तमेतं. तेन ‘‘अनिट्ठारम्मणे आपाथगते दोसं उप्पादेन्तस्सा’’तिआदिना तिविधदुच्चरितं नीहरित्वा वत्तब्बं, तथा ‘‘मज्झत्तारम्मणे मोहं उप्पादेन्तस्सा’’तिआदिना च. मनोदुच्चरितादिसामञ्ञेन पन तीणियेव दुच्चरितानि होन्तीति वेदितब्बं.

पञ्ञत्तिवसेनाति वत्थुं अनामसित्वा पिण्डगहणमुखेन केवलं पञ्ञत्तिवसेनेव. भावनापटिसङ्खानेति भावनासिद्धे पटिसङ्खाने, भावनाय पटिसङ्खाने वाति अत्थो. इमानीति यथावुत्तानि छद्वारारम्मणानि. दुच्चरितानीति दुच्चरितकारणानि. अप्पटिसङ्खाने ठितस्स दुच्चरितानि सुचरितानि कत्वा. परिणामेतीति परिवत्तेति दुच्चरितानि तत्थ अनुप्पादेत्वा सुचरितानि उप्पादेन्तो. एवन्ति वुत्तप्पकारेन. इन्द्रियसंवरो…पे… वेदितब्बो इन्द्रियसंवरसम्पादनवसेन तिण्णं सुचरितानं सिज्झनतो. तेनाह ‘‘एत्तावता’’तिआदि. एत्तावताति आदितो पट्ठाय याव ‘‘तीणि सुचरितानि परिपूरेन्ती’’ति पदं, एत्तावता. सीलानुरक्खकं इन्द्रियसंवरसीलन्ति चतुपारिसुद्धिसीलस्स अनुरक्खकं इन्द्रियसंवरसीलं कथिकं. कथं पन तदेव तस्स अनुरक्खकं होतीति? अपरापरुप्पत्तिया उपनिस्सयभावतो.

तीणि सीलानीति इन्द्रियसंवर-आजीवपारिसुद्धि-पच्चयसन्निस्सित-सीलानि. लोकुत्तरमिस्सकाति लोकियापि लोकुत्तरापि होन्तीति अत्थो. सत्तन्नं बोज्झङ्गानन्ति लोकुत्तरानं सत्तन्नं बोज्झङ्गानं. मूलभूता सतिपट्ठाना पुब्बभागा, ते सन्धाय वुत्तं ‘‘चत्तारो खो, कुण्डलिय, सतिपट्ठाना भाविता बहुलीकता सत्त बोज्झङ्गे परिपूरेन्ती’’ति. तेपीति यथावुत्तसतिपट्ठाना. सतिपट्ठानमूलका बोज्झङ्गाति लोकियसतिपट्ठानमूलका बोज्झङ्गाव. पुब्बभागावाति एत्थ केचि ‘‘पुब्बभागा चा’’ति पाठं कत्वा ‘‘पुब्बेव लोकुत्तरा पुब्बभागा चा’’ति अत्थं वदन्ति. विज्जाविमुत्तिमूलकाति ‘‘सत्त खो, कुण्डलिय, बोज्झङ्गा भाविता बहुलीकता विज्जाविमुत्तिं परिपूरेन्ती’’ति एवं वुत्ता बोज्झङ्गा लोकुत्तराव विज्जाविमुत्तिसहगतभावतो.

कुण्डलियसुत्तादिवण्णना निट्ठिता.

८. उपवानसुत्तवण्णना

१८९. पच्चत्तन्ति करणनिद्देसो अयन्ति आह – ‘‘अत्तनावा’’ति. कुरुमानोयेवाति उप्पादेन्तो एव. कम्मट्ठानविमुत्तिया सुट्ठु विमुत्तन्ति कम्मट्ठानमनसिकारेन नीवरणानं दूरीभावतो तेहि सुट्ठु विमुत्तं. अत्थं करित्वाति भावनामनसिकारं उत्तमं कत्वा. ‘‘महा वत मे अयं अत्थो उप्पन्नो’’ति अत्थिको हुत्वा.

९. पठमउप्पन्नसुत्तवण्णना

१९०. तथागतस्स पातुभावातिआदिना बुद्धुप्पादकाले एव बोज्झङ्गरतनपटिलाभोति दस्सेति.

पब्बतवग्गवण्णना निट्ठिता.

२. गिलानवग्गो

१-३. पाणसुत्तादिवण्णना

१९२-१९४. येसन्ति येसं सत्तानं. चत्तारो इरियापथा अत्थि लब्भन्ति तदुपगसरीरावयवलाभेन. एतन्ति ‘‘चत्तारो इरियापथे कप्पेन्ती’’ति एतं वचनं. ‘‘विवेकनिस्सित’’न्तिआदिवचनतो ‘‘सहविपस्सनके मग्गबोज्झङ्गे’’इच्चेव वुत्तं. दुतियततियानि उत्तानत्थानेव हेट्ठा वुत्तनयत्ता.

४-१०. पठमगिलानसुत्तादिवण्णना

१९५-२०१. विसुद्धं अहोसि विसभागधातुक्खोभं वूपसमेन्तं. तेनाह – ‘‘पोक्खरपत्ते …पे… विनिवत्तित्वा गतो’’ति. एसेव नयो पाळितो अत्थतो च चतुत्थेन पञ्चमछट्ठानं समानत्ता. विसरुक्खवातसम्फस्सेनाति विसरुक्खसन्निस्सितवातसम्फस्सेन. मन्दसीतजरोति मुदुको सीतजरो. सेसन्ति वुत्तावसेसं. सब्बत्थाति सत्तमादीसु चतूसु.

गिलानवग्गवण्णना निट्ठिता.

३. उदायिवग्गो

१-२. बोधायसुत्तादिवण्णना

२०२-२०३. कित्तकेन नु खो कारणेन बुज्झनकअङ्गा नाम वुच्चन्ति बुज्झनकस्स पुग्गलस्स अङ्गाति वत्तब्बतं लभन्ति. मिस्सकबोज्झङ्गा कथिता सहविपस्सना मग्गबोज्झङ्गा कथिताति कत्वा. धम्मपरिच्छेदो कथितो गणनामत्तेन परिच्छिन्दित्वा वुत्तत्ता न भूमन्तरपरिच्छेदो, विपस्सनादिपरिच्छेदो वा.

३-५. ठानियसुत्तादिवण्णना

२०४-२०६. कामरागेन गधितब्बट्ठानभूता कामरागट्ठानियाति आह ‘‘आरम्मणधम्मान’’न्ति. ‘‘मनसिकारबहुलीकारा’’ति वुत्तत्ता ‘‘आरम्मणेनेव कथित’’न्ति वुत्तं. वुत्तपरिच्छेदोति एतेन न केवलं आरम्मणवसेनेव, अथ खो उपनिस्सयवसेनपेत्थ अत्थो लब्भतीति दस्सेति. पठमवग्गस्स हि दुतिये सुत्ते उपनिस्सयवसेनेव अत्थो दस्सितो. मिस्सकबोज्झङ्गा कथिता अविभागेनेव कथितत्ता. अपरिहानियेति तीहि सिक्खाहि अपरिहानावहे.

६-७. तण्हक्खयसुत्तादिवण्णना

२०७-२०८. ‘‘सो मं पुच्छिस्सती’’ति अधिप्पायेन भगवता ओसापितदेसनं. पत्थटत्ता भावनापारिपूरिया वित्थारितं गतत्ता. महन्तभावन्ति भावनावसेनेव महत्तं गतत्ता. ततो एव वड्ढिप्पमाणा. नीवरणविगमे सम्भवतो पच्चयतो ब्यापादो विगतो होतीति आह – ‘‘नीवरणानं दूरीभावेन ब्यापादविरहितत्ता’’ति. तण्हामूलकन्ति तण्हापच्चयं. यञ्हि तण्हासहगतं असहगतम्पि तण्हं उपनिस्साय निप्फन्नं, सब्बं तं तण्हामूलकं. पहीयति अनुप्पादप्पहानेन. तण्हादीनंयेव खया, न तेसं सङ्खारानं खया. एतेहि तण्हक्खयादिपदेहि.

८. निब्बेधभागियसुत्तवण्णना

२०९. निब्बिज्झन्तीति निब्बेधा, निब्बिज्झनधम्मा धम्मविनयादयो, तप्परियापन्नताय निब्बेधभागे गतो निब्बेधभागियो, तं निब्बेधभागियं. तेनाह ‘‘निब्बिज्झनकोट्ठासिय’’न्ति. भावेत्वा ठितेन चित्तेन. विपस्सनामग्गम्पि गहेत्वा ‘‘मग्गबोज्झङ्गा मिस्सका’’ति वुत्ता. तेहीति बोज्झङ्गेहि भावितं चित्तं. ते वा बोज्झङ्गे भावेत्वा ठितं चित्तं नाम फलचित्तं, तस्मा निब्बत्तितलोकुत्तरमेव. तम्पीति फलचित्तम्पि मग्गानन्तरताय मग्गनिस्सितं कत्वा मिस्सकमेव कथेतुं वट्टति ‘‘बोधाय संवत्तन्ती’’ति वुत्तत्ता.

९. एकधम्मसुत्तवण्णना

२१०. संयोजनसङ्खाता विनिबन्धाति कामरागादिसंयोजनसञ्ञिता बन्धना. परिनिट्ठपेत्वा गहणाति गिलित्वा विय परिनिट्ठपेत्वा गहणाकारा.

१०. उदायिसुत्तवण्णना

२११. बहुकतं वुच्चति बहुकारो बहुमानो, नत्थि एतस्स बहुकतन्ति अबहुकतो, अकतबहुमानो. धम्मो उप्पज्जमानो उक्कुज्जन्तो विय निरुज्झमानो अवकुज्जन्तो विय होतीति वुत्तं ‘‘उक्कुज्जं वुच्चति उदयो, अवकुज्जं वयो’’ति. परिवत्तेन्तोति अनिच्चातिपि दुक्खातिपि अनत्तातिपि. ‘‘एसो हि ते उदायि मग्गो पटिलद्धो, यो ते…पे… तथत्ताय उपनेस्सती’’ति परियोसाने भगवतो वचनञ्चेत्थ साधकं दट्ठब्बं. तेन तेनाकारेन विहरन्तन्ति येन सम्मसनाकारेन विपस्सनाविहारेन विहरन्तं. तथाभावायाति खीणासवभावपच्चवेक्खणाय. तेनाह – ‘‘खीणा जातीति…पे… तं दस्सेन्तो एवमाहा’’ति.

उदायिवग्गवण्णना निट्ठिता.

४. नीवरणवग्गो

३-४. उपक्किलेससुत्तादिवण्णना

२१४-२१५. न च पभावन्तन्ति न च पभासम्पन्नं. पभिज्जनसभावन्ति तापेत्वा तालने पभङ्गुतं. अवसेसं लोहन्ति वुत्तावसेसं जातिलोहं, विजातिलोहं, कित्तिमलोहन्ति पभेदं सब्बम्पि लोहं. उप्पज्जितुं अप्पदानेनाति एत्थ ननु लोकियकुसलचित्तस्सपि सुविसुद्धस्स उप्पज्जितुं अप्पदानेन उपक्किलेसताति? सच्चमेतं, यस्मिं पन सन्ताने नीवरणानि लद्धपतिट्ठानि, तत्थ महग्गतकुसलस्सपि असम्भवो, पगेव लोकुत्तरकुसलस्स, परित्तकुसलं पन यथापच्चयं उप्पज्जति. नीवरणे हि वूपसन्ते सन्ताने उप्पत्तिया अपरिसुद्धं होति, उपक्किलिट्ठं नाम होति, अपरिसुद्धदीपकपल्लिकवट्ठितेलादिसन्निस्सयो दीपो विय, अपिच निप्परियायतो उप्पज्जितुं अप्पदानेनेव तेसं उपक्किलेसताति दस्सेन्तो ‘‘यदग्गेन ही’’तिआदिमाह. आरम्मणे विक्खित्तप्पत्तिवसेन चुण्णविचुण्णता वेदितब्बा. न आवरन्तीति कुसलधम्मे उप्पज्जितुं अप्पदानवसेन न आवरन्ति, अथ खो तेसं उप्पत्तिया होन्ति. न पटिच्छादेन्तीति न विनन्धन्ति. चतुभूमकचित्तस्साति चतुत्थभूमककुसलचित्तस्स अनुपक्किलेसा, तेहि अकिलिस्सनतो.

८. आवरणनीवरणसुत्तवण्णना

२१९. पञ्ञादुब्बला होति, न बलवती पटिपक्खेन उपक्किलिट्ठभावतो. तेनाह ‘‘मन्दा अविसदा’’ति.

पञ्च नीवरणा दूरे होन्ति आवरणाभावतो. तमेव पीतिन्ति सप्पायधम्मसवने उप्पन्नं पीतिं. तस्सा तदा उप्पन्नाकारसल्लक्खणेन अविजहन्तो पुनप्पुनं तस्सा निब्बत्तनेन. तेनाह ‘‘पञ्च नीवरणे विक्खम्भेत्वा’’ति. इदं सन्धायाति एत्तके दिवसेपि न विनस्सन्ति, सा धम्मपीति लद्धपच्चया हुत्वा विसेसावहाति इममत्थं सन्धाय एतं ‘‘इमस्स पञ्च नीवरणा तस्मिं समये न होन्ती’’तिआदि वुत्तं. पीतिपामोज्जपक्खियाति पीतिपामोज्जपच्चया. नस्सन्तीति निरोधपच्चयवसेन पवत्तनतो नस्सन्ति. सभागपच्चयवसेन पुन उप्पज्जन्तापि…पे… वुच्चति किच्चसाधनवसेन पवत्तनतो.

९. रुक्खसुत्तवण्णना

२२०. अभिरुहनकाति समीपरुक्खे अभिभवित्वा रुहनका. अट्ठिकच्छकोति अट्ठिबहुलकच्छको. कपिथनसदिसफलत्ता कपित्थनोति लद्धनामो.

१०. नीवरणसुत्तवण्णना

२२१. अन्धभावकरणा पञ्ञाचक्खुस्स विबन्धनतो. तथा हि ते ‘‘अचक्खुकरणा पञ्ञानिरोधिका’’ति वुत्ता. विहनति विबाधतीति विघातो, दुक्खन्ति आह ‘‘विघातपक्खियाति दुक्खपक्खिका’’ति. निब्बानत्थाय न संवत्तन्तीति अनिब्बानसंवत्तनिका. मिस्सकबोज्झङ्गाव कथिता पुब्बभागिकानं कथितत्ता.

नीवरणवग्गवण्णना निट्ठिता.

५. चक्कवत्तिवग्गो

१. विधासुत्तवण्णना

२२२. विधीयन्तीति विधा, मानादिभागा कोट्ठासाति आह ‘‘तयो मानकोट्ठासा’’ति. तथा तथा विदहनतोति ‘‘सेय्योहमस्मी’’तिआदिना तेन तेनाकारेन विदहनतो ठपनतो, ठपेतब्बतो वा.

२. चक्कवत्तिसुत्तवण्णना

२२३. सिरिसम्पत्तिया राजति दिप्पति सोभतीति राजा, दानपियवचनअत्थचरियासमानत्ततासङ्खातेहि चतूहि सङ्गहवत्थूहि. रञ्जेतीति रमेति. अब्भुग्गतायाति उदीरिता निब्बत्तितो तत्थ तत्थ गच्छनतो. चक्कं वत्तेतीति चक्करतनं पवत्तेति. देवट्ठानन्ति पूजनीयदेवट्ठानं. चित्तीकतट्ठेनाति पूजनीयभावेन. अग्घो नत्थि चिरकालसम्भवपुञ्ञानुभावसिद्धरतनसब्भावतो. अञ्ञेहि चक्कवत्तिनो परिग्गहभूतरतनेहि. लोकेति मनुस्सलोके. तेन तदञ्ञलोकं निवत्तेति. विज्जमानग्गहणेन अतीतानागतं निवत्तेति. बुद्धा च कदाचि करहचि उप्पज्जन्ति चक्कवत्तिनोपि येभुय्येन तस्मिंयेव उप्पज्जनतोति अधिप्पायो. अनोमस्साति अलामकस्स उक्कट्ठस्स. सेसानि रतनानि.

तत्राति वाक्योपञ्ञासने निपातो, तस्मिं पातुभाववचने. ‘‘अयुत्त’’न्ति वत्वा तत्थ अधिप्पायं विवरन्तो ‘‘उप्पन्नं ही’’तिआदिमाह. तेहि रतनेहि चक्कवत्तननियमापेक्खताय चक्कवत्तिवचनस्स. नियमेनाति एकन्तेन. वत्तब्बतं आपज्जति भाविनि भूते विय उपचारोति यथा – ‘‘अगमा राजगहं बुद्धो’’ति (सु. नि. ४१०). लद्धनामस्साति चक्कवत्तीति लोके लद्धसमञ्ञस्स पत्थनीयस्स पुरिसविसेसस्स. मूलुप्पत्तिवचनतोपीति ‘‘चक्कवत्तिस्स पातुभावा’’ति एतस्स पठमुप्पत्तिया वचनतोपि. इदानि तमत्थं विवरन्तो ‘‘यो ही’’तिआदिमाह. यो हि चक्कवत्तिराजा, तस्स उप्पत्तिया चक्करतनस्स उप्पज्जनतो चक्कवत्तीति एवं नामं उप्पज्जति. ‘‘चक्कं वत्तेस्सती’’ति इदं पन नियामं अनपेक्खित्वा तस्स उप्पज्जतीति रतनानुप्पत्तिं गहेत्वा वुत्तनयतो सञ्ञा उप्पज्जति ‘‘चक्कवत्ती’’ति. एकमेवाति चक्करतनमेव पठमं पातुभवति. यस्मिं भूते रञ्ञो चक्कवत्तिसमञ्ञा, अथ पच्छा रतनानि पातुभवन्तीति बहूनं पातुभावं उपादाय बहुलवचनतोपि एतं ‘‘चक्कवत्तिस्स पातुभावा रतनानं पातुभावो’’ति वुत्तं. अयं हेतुकत्तुसञ्ञितो अत्थभेदो. पातुभावाति पातुभावतो. पुञ्ञसम्भारो भिन्नसन्तानताय रतनानम्पि परियायेन उपनिस्सयहेतूति वुत्तं. युत्तमेवेतं यथावुत्तयुत्तियुत्तत्ता.

वत्तब्बभूतो अधिप्पायो एतस्स अत्थीति अधिप्पायो, अत्थनिद्देसो, सङ्खेपतो अधिप्पायो सङ्खेपाधिप्पायो. चक्करतनानुभावेन चक्कवत्तिस्सरियस्स सिज्झनतो ‘‘दातुं समत्थस्सा’’ति वुत्तं. योजनप्पमाणे पदेसे पवत्तत्ता योजनप्पमाणं अन्धकारं. अतिदीघातिरस्सतादिं छब्बिधं दोसं विवज्जेत्वा ठितस्साति वचनसेसो.

सब्बेसं चतुभूमकधम्मानं पुरेचरं कुसलानं धम्मानं गतियो समन्वेसनवसेन पवत्तनतो. बुद्धादीहिपि अप्पहानीयताय महन्तधम्मसभावत्ता धम्मकाये च जेट्ठकट्ठेन धम्मकायूपपन्नं. पञ्ञापासादताय चस्स उपरिगतट्ठेन अच्चुग्गतं. वित्थतट्ठेन विपुलं. महन्तताय महन्तं. अनादिकालभावितस्स किलेससन्तानस्स खणेनेव विद्धंसनतो सीघं लहु जवन्ति परियाया. बोज्झङ्गधम्मपरियापन्नत्ता हि वुत्तं ‘‘एकन्त-कुसलत्ता’’ति. सम्पयुत्तवसेन पीतिया आलोकविद्धंसनभाववसेनाति वुत्तं ‘‘सहजातपच्चयादी’’तिआदि. सब्बसङ्गाहिकधम्मपरिच्छेदोति चतुभूमकत्ता सब्बसङ्गाहको बोज्झङ्गधम्मपरिच्छेदो कथितो.

४-१०. दुप्पञ्ञसुत्तादिवण्णना

२२५-२३१. एळं वुच्चति दोसो, एळेन मूगो वियाति एळमूगोति इममत्थं दस्सेन्तो ‘‘मुखेन वाच’’न्तिआदिमाह.

चक्कवत्तिवग्गवण्णना निट्ठिता.

६. साकच्छवग्गो

१. आहारसुत्तवण्णना

२३२. पुरिमनयतोति ‘‘सतिसम्बोज्झङ्गट्ठानीयानं धम्मान’’न्तिआदिना आगतनयतो. एवन्ति इदानि वुच्चमानाकारेन. सति च सम्पजञ्ञञ्च सतिसम्पजञ्ञं. सतिपधानं वा अभिक्कन्तादीसु सत्थकभावपरिग्गण्हकञाणं सतिसम्पजञ्ञं. तं सब्बत्थ सतोकारीभावावहत्ता सतिसम्बोज्झङ्गस्स उप्पादाय संवत्तति. यथा च पच्चनीकधम्मप्पहानं अनुरूपधम्मदेसना च अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय होति, एवं सतिरहितपुग्गलवज्जना सतोकारीपुग्गलसेवना च तत्थ च युत्तपयुत्तता सतिसम्बोज्झङ्गस्स उप्पादाय होतीति इममत्थं दस्सेति ‘‘सतिसम्पजञ्ञ’’न्तिआदिना. अरहत्तमग्गेन भावनापारिपूरी होति. तथा हि अरहाव ‘‘सतिवेपुल्लप्पत्तो’’ति वुच्चति.

धम्मानं, धम्मेसु वा विचयो, सो एव हेट्ठा वुत्तनयेन सम्बोज्झङ्गो, तस्स धम्मविचयसम्बोज्झङ्गस्स. परिपुच्छकताति आचरियं पयिरुपासित्वा पञ्चपि निकाये सहट्ठकथाय परियोगाहेत्वा यं यं तत्थ गण्ठिट्ठानं, तस्स तस्स ‘‘इदं, भन्ते, कथं इमस्स को अत्थो’’ति एवं खन्धादीसु अत्थपुच्छकभावो. तेनाह ‘‘खन्ध…पे… बहुलता’’ति.

वत्थुविसदकिरियाति चित्तचेतसिकानं पवत्तिट्ठानभावतो सरीरं तप्पटिबद्धानि च चीवरादीनि इध ‘‘वत्थूनी’’ति अधिप्पेतानि, तानि यथा चित्तस्स सुखावहानि होन्ति, तथा करणं तेसं विसदभावकरणं. तेन वुत्तं ‘‘अज्झत्तिकबाहिरान’’न्तिआदि. उस्सन्नदोसन्ति वातादिउस्सन्नदोसं. सेदमलमक्खितन्ति सेदेन चेव जल्लिकासङ्खातेन सरीरमलेन च मक्खितं. -सद्देन अञ्ञम्पि सरीरस्स च चित्तस्स च पीळावहं सङ्गण्हाति. सेनासनं वाति वा-सद्देन पत्तादीनं सङ्गहो दट्ठब्बो. अविसदे सति, विसयभूते वा. कथं भावनमनुयुत्तस्स तानि विसयोति? अन्तरन्तरा पवत्तनकचित्तुप्पादवसेन एवं वुत्तं. ते हि चित्तुप्पादा चित्तेकग्गताय इज्झन्तियापि अपरिसुद्धभावाय संवत्तन्ति. चित्तचेतसिकेसु निस्सयादिपच्चयभूतेसु. ञाणम्पीति पि-सद्दो सम्पिण्डने. तेन न केवलं तं वत्थुयेव , अथ खो तस्मिं अपरिसुद्धे ञाणम्पि अपरिसुद्धं होतीति निस्सयापरिसुद्धिया निस्सितापरिसुद्धि विय विसयस्स अपरिसुद्धताय विसयीनं अपरिसुद्धिं दस्सेति अन्वयतो ब्यतिरेकतो च.

समभावकरणं किच्चतो अनूनाधिकभावकरणं. यथापच्चयं सद्धेय्यवत्थुस्मिं अधिमोक्खकिच्चस्स पटुतरभावेन पञ्ञाय अविसदताय वीरियादीनञ्च अनुबलप्पदानसिथिलतादिना सद्धिन्द्रियं बलवं होति. तेनाह ‘‘इतरानि मन्दानी’’ति. ततोति तस्मा सद्धिन्द्रियस्स बलवभावतो इतरेसञ्च मन्दत्ता. कोसज्जपक्खे पतितुं अदत्वा सम्पयुत्तधम्मानं पग्गण्हनं अनुबलप्पदानं पग्गहो, पग्गहकिच्चं कातुं न सक्कोतीति सम्बन्धितब्बं. आरम्मणं उपगन्त्वा ठानं, अनिस्सज्जनं वा उपट्ठानं, विक्खेपपटिपक्खो. येन वा सम्पयुत्ता अविक्खित्ता होन्ति, सो अविक्खेपो. रूपगतं विय चक्खुना येन याथावतो विसयसभावं पस्सति, तं दस्सनकिच्चं कातुं न सक्कोति बलवता सद्धिन्द्रियेन अभिभूतत्ता. सहजातधम्मेसु हि इन्दट्ठं करोन्तानं सह पवत्तमानानं धम्मानं एकरसतावसेनेव अत्थसिद्धि, न अञ्ञथा. तस्माति वुत्तमेवत्थं कारणभावेन पच्चामसति. न्ति सद्धिन्द्रियं.

धम्मसभावपच्चवेक्खणेनाति यस्स सद्धेय्यवत्थुनो उळारतादिगुणे अधिमुच्चनस्स सातिसयप्पवत्तिया सद्धिन्द्रियं बलवं जातं, तस्स पच्चयपच्चयुप्पन्नतादिविभागतो याथावतो वीमंसनेन. एवञ्हि एवंधम्मतानयेन सभावसरसतो परिग्गय्हमाने सविप्फारो अधिमोक्खो न होति – ‘‘अयं इमेसं धम्मानं सभावो’’ति पञ्ञाब्यापारस्स सातिसयत्ता. धुरियधम्मेसु हि यथा सद्धाय बलवभावे पञ्ञाय मन्दभावो होति, एवं पञ्ञाय बलवभावे सद्धाय मन्दभावो होति. तेन वुत्तं – ‘‘तं धम्मसभावपच्चवेक्खणेन…पे… हापेतब्ब’’न्ति. तथा अमनसिकरणेनाति येनाकारेन भावनमनुयुञ्जन्तस्स सद्धिन्द्रियं बलवं जातं, तेनाकारेन भावनं नानुयुञ्जनेनाति वुत्तं होति. इध दुविधेन सद्धिन्द्रियस्स बलवभावो अत्तनो वा पच्चयविसेसेन किच्चुत्तरियतो वीरियादीनं वा मन्दकिच्चताय. तत्थ पठमविकप्पे हापनविधि दस्सितो, दुतियविकप्पे पन यथा मनसिकरोतो वीरियादीनं मन्दकिच्चताय सद्धिन्द्रियं बलवं जातं, तथा अमनसिकारेन वीरियादीनं पटुतरभावावहेन मनसिकारेन सद्धिन्द्रियं तेहि समतं करोन्तेन हापेतब्बं. इमिना नयेन सेसिन्द्रियेसुपि हापनविधि वेदितब्बो.

वक्कलित्थेरवत्थूति सो हि आयस्मा सद्धाधिमुत्तो तत्थ च कताधिकारो सत्थु रूपकायदस्सने पसुतो एव हुत्वा विहरन्तो सत्थारा – ‘‘किं ते, वक्कलि, इमिना पूतिकायेन दिट्ठेन, यो खो, वक्कलि, धम्मं पस्सति, सो मं पस्सती’’तिआदिना (सं. नि. ३.८७) ओवदियमानो कम्मट्ठाने नियोजितोपि तं अननुयुञ्जन्तो पणामितो अत्तानं विनिपातेतुं पपातट्ठानं अभिरुहि. अथ नं सत्था यथानिसिन्नोव ओभासविस्सज्जनेन अत्तानं दस्सेत्वा –

‘‘पामोज्जबहुलो भिक्खु, पसन्नो बुद्धसासने;

अधिगच्छे पदं सन्तं, सङ्खारूपसमं सुख’’न्ति. (ध. प. ३८१) –

गाथं वत्वा ‘‘एहि, वक्कली’’ति आह. सो तेन वचनेन अमतेनेव अभिसित्तो हट्ठतुट्ठो हुत्वा विपस्सनं पट्ठपेसि, सद्धाय बहुलभावतो विपस्सनावीथिं नारोहति. तं ञत्वा भगवा इन्द्रियसमत्तपटिपादनाय कम्मट्ठानं सोधेत्वा अदासि. सो सत्थारा दिन्ननयेन विपस्सनं उस्सुक्कापेत्वा मग्गपटिपाटिया अरहत्तं पापुणि. तेन वुत्तं – ‘‘वक्कलित्थेरवत्थु चेत्थ निदस्सन’’न्ति. एत्थाति सद्धिन्द्रियस्स अधिमत्तभावे सेसिन्द्रियानं सकिच्चाकरणे.

इतरकिच्चभेदन्ति उपट्ठानादिकिच्चविसेसं. पस्सद्धादीति आदि-सद्देन समाधिउपेक्खासम्बोज्झङ्गानं सङ्गहो दट्ठब्बो. हापेतब्बन्ति यथा सद्धिन्द्रियस्स बलवभावो धम्मसभावपच्चवेक्खणेन हायति, एवं वीरियिन्द्रियस्स अधिमत्तता पस्सद्धियादिभावनाय हायति समाधिपक्खिकत्ता तस्सा. तथा हि समाधिन्द्रियस्स अधिमत्ततं कोसज्जपाततो रक्खन्ती वीरियादिभावना विय वीरियिन्द्रियस्स अधिमत्ततं उद्धच्चपाततो रक्खन्ती एकंसतो हापेति. तेन वुत्तं ‘‘पस्सद्धादिभावनाय हापेतब्ब’’न्ति. सोणत्थेरस्स वत्थूति सुकुमारसोणत्थेरस्स वत्थु. सो हि आयस्मापि सत्थु सन्तिका कम्मट्ठानं गहेत्वा सीतवने विहरन्तो – ‘‘मम सरीरं सुखुमालं, न च सक्का सुखेनेव सुखं अधिगन्तुं, कायं किलमेत्वापि समणधम्मो कातब्बो’’ति ठानचङ्कमनमेव अधिट्ठाय पधानमनुयुञ्जन्तो पादतलेसु फोटेसु उट्ठितेसुपि वेदनं अज्झुपेक्खित्वा दळ्हवीरियं करोन्तो अच्चारद्धवीरियताय विसेसं पवत्तेतुं नासक्खि. सत्था तत्थ गन्त्वा वीणोपमोवादेन ओवदित्वा वीरियसमतायोजनविधिं दस्सेन्तो कम्मट्ठानं सोधेत्वा गिज्झकूटं गतो. थेरोपि सत्थारा दिन्ननयेन वीरियसमतं याजेत्वा भावेन्तो विपस्सनं उस्सुक्कापेत्वा अरहत्तेव पतिट्ठासि. तेन वुत्तं ‘‘सोणत्थेरस्स वत्थु दस्सेतब्ब’’न्ति. सेसेसुपीति सतिसमाधिपञ्ञिन्द्रियेसुपि.

समतन्ति सद्धापञ्ञानं अञ्ञमञ्ञं अनूनाधिकभावं, तथा समाधिवीरियानञ्च. यथा हि सद्धापञ्ञानं विसुं विसुं धुरियधम्मभूतानं किच्चतो अञ्ञमञ्ञनातिवत्तनं विसेसतो इच्छितब्बं. यतो तेसं समधुरताय अप्पना सम्पज्जति, एवं समाधिवीरियानं कोसज्जुद्धच्चपक्खिकानं समताय सति अञ्ञमञ्ञुपत्थम्भनतो सम्पयुत्तधम्मानं अन्तद्वयपाताभावेन सम्मदेव अप्पना इज्झतीति. बलवसद्धोतिआदि वुत्तस्सेव अत्थस्स ब्यतिरेकमुखेन समत्थनं. तस्सत्थो – यो बलवतिया सद्धाय समन्नागतो अविसदञाणो, सो मुधप्पसन्नो होति, न अवेच्चप्पसन्नो. तथा हि सो अवत्थुस्मिं पसीदति, सेय्यथापि तित्थियसावका. केराटिकपक्खन्ति साठेय्यपक्खं भजति. सद्धाहीनाय पञ्ञाय अतिधावन्तो ‘‘देय्यवत्थुपरिच्चागेन विना चित्तुप्पादमत्तेनपि दानमयं पुञ्ञं होती’’तिआदीनि परिकप्पेति हेतुपतिरूपकेहि वञ्चितो, एवंभूतो च लूखतक्कविलुत्तचित्तो पण्डितानं वचनं नादियति, सञ्ञत्तिं न गच्छति. तेनाह ‘‘भेसज्जसमुट्ठितो विय रोगो अतेकिच्छो होती’’ति. यथा चेत्थ सद्धापञ्ञानं अञ्ञमञ्ञं समभावो अत्थावहो, विसमभावो अनत्थावहो, एवं समाधिवीरियानं अञ्ञमञ्ञं समभावो अत्थावहो, इतरो अनत्थावहो, तथा समभावो अविक्खेपावहो, इतरो विक्खेपावहो. कोसज्जं अभिभवति, तेन अप्पनं न पापुणातीति अधिप्पायो. एस नयो उद्धच्चं अभिभवतीति एत्थापि. तदुभयन्ति सद्धापञ्ञाद्वयं समाधिवीरियद्वयञ्च. समं कातब्बन्ति समतं कातब्बं.

समाधिकम्मिकस्साति समथकम्मट्ठानिकस्स. एवन्ति एवं सन्ते, सद्धाय थोकं बलवभावे सतीति अत्थो. सद्दहन्तोति ‘‘पथवी पथवीति मनसिकारमत्तेन कथं झानुप्पत्ती’’ति अचिन्तेत्वा ‘‘अद्धा सम्बुद्धेन वुत्तविधि इज्झती’’ति सद्दहन्तो सद्धं जनेन्तो. ओकप्पेन्तोति आरम्मणं अनुपविसित्वा विय अधिमुच्चनवसेन अवकप्पेन्तो पक्खन्दन्तो. एकग्गता बलवती वट्टति समाधिपधानत्ता झानस्स. उभिन्नन्ति समाधिपञ्ञानं. समाधिकम्मिकस्स समाधिनो अधिमत्तताय पञ्ञाय अधिमत्ततापि इच्छितब्बाति आह ‘‘समतायपी’’ति, समभावेनापीति अत्थो. अप्पनाति लोकियअप्पना. तथा हि ‘‘होतियेवा’’ति सासङ्कं वदति, लोकुत्तरप्पना पन तेसं समभावेनेव इच्छिता. यथाह ‘‘समथविपस्सनं युगनद्धं भावेती’’ति (अ. नि. ४.१७०). यदि विसेसतो सद्धापञ्ञानं समाधिवीरियानञ्च समानतं इच्छति, कथं सतीति आह – ‘‘सति पन सब्बत्थ बलवती वट्टती’’ति. सब्बत्थाति लीनुद्धच्चपक्खिकेसु पञ्चिन्द्रियेसु. उद्धच्चपक्खिकेकदेसे गण्हन्तो ‘‘सद्धावीरियपञ्ञान’’न्ति आह. अञ्ञथा पीति च गहेतब्बा सिया. तथा हि ‘‘कोसज्जपक्खिकेन समाधिना’’इच्चेव वुत्तं, न च ‘‘पस्सद्धिसमाधिउपेक्खाही’’ति. साति सति. सब्बेसु राजकम्मेसु नियुत्तोति सब्बकम्मिको. तेनाति येन कारणेन सब्बत्थ इच्छितब्बा, तेन आह अट्ठकथायं. सब्बत्थ नियुत्ता सब्बत्थिका, सब्बेन वा लीनुद्धच्चपक्खिकेन बोज्झङ्गेन अत्थेतब्बा सब्बत्थिया, सब्बत्थियाव सब्बत्थिका. चित्तन्ति कुसलचित्तं. तस्स हि सतिपटिसरणं परायणं अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय. तेनाह – ‘‘आरक्खपच्चुपट्ठाना’’तिआदि.

खन्धादिभेदे अनोगाळ्हपञ्ञानन्ति परियत्तिबाहुसच्चवसेनपि खन्धायतनादीसु अप्पतिट्ठितबुद्धीनं. बहुस्सुतसेवना हि सुतमयञाणावहा. तरुणविपस्सनासमङ्गीपि भावनामयञाणे ठितत्ता एकंसतो पञ्ञवा एव नाम होतीति आह – ‘‘समपञ्ञास…पे… पुग्गलसेवना’’ति. ञेय्यधम्मस्स गम्भीरभाववसेन तप्परिच्छेदकञाणस्स गम्भीरभावगहणन्ति आह – ‘‘गम्भीरेसु खन्धादीसु पवत्ताय गम्भीरपञ्ञाया’’ति. तञ्हि ञेय्यं तादिसाय पञ्ञाय चरितब्बतो गम्भीरञाणचरियं, तस्सा वा पञ्ञाय तत्थ पभेदतो पवत्ति गम्भीरञाणचरिया, तस्सा पच्चवेक्खणाति आह ‘‘गम्भीरपञ्ञाय पभेदपच्चवेक्खणा’’ति. यथा सतिवेपुल्लप्पत्तो नाम अरहा एव, एवं सो एव पञ्ञावेपुल्लप्पत्तोपीति आह ‘‘अरहत्तमग्गेन भावनापारिपूरी होती’’ति. वीरियादीसुपि एसेव नयोति.

‘‘तत्तं अयोखिलं हत्थे गमेन्ती’’तिआदिना वुत्तपञ्चविधबन्धनकम्मकारणा निरये निब्बत्तसत्तस्स सब्बपठमं करोन्तीति देवदूतसुत्तादीसु (म. नि. ३.२५०), तस्सा आदितो वुत्तत्ता च आह – ‘‘पञ्चविधबन्धनकम्मकारणतो पट्ठाया’’ति. सकटवहनादिकालेति आदि-सद्देन तदञ्ञमनुस्सेहि तिरच्छानेहि च विबाधनीयकालं सङ्गण्हाति. एकं बुद्धन्तरन्ति इदं अपरापरं पेतेसु एव उप्पज्जनकसत्तवसेन वुत्तं, एकच्चानं वा पेतानं, एकच्चतिरच्छानानं विय तथा दीघायुकतापि सियाति तथा वुत्तं. तथा हि कालो नागराजा चतुन्नं बुद्धानं रूपदस्सावी.

एवं आनिसंसदस्साविनोति ‘‘वीरियायत्तो एव सकललोकियलोकुत्तरविसेसाधिगमो’’ति एवं आनिसंसदस्सनसीलस्स. गमनवीथिन्ति सपुब्बभागं निब्बानगामिनिं पटिपदं. सह विपस्सनाय अरियमग्गपटिपाटि, सत्तविसुद्धिपरम्परा वा. सा हि वट्टतो निय्यानाय गन्तब्बा पटिपदाति कत्वा गमनवीथि नाम.

कायदळ्हीबहुलोति कायस्स पोसनपसुतो. पिण्डन्ति रट्ठपिण्डं. पच्चयदायकानं अत्तनि कारस्स अत्तनो सम्मापटिपत्तिया महप्फलभावस्स करणेन पिण्डाय भिक्खाय पटिपूजना पिण्डापचायना. नीहरन्तोति पत्तत्थविकतो नीहरन्तो. तं सद्दं सुत्वाति तं उपासिकाय वचनं पण्णसालद्वारे ठितोव पञ्चाभिञ्ञताय दिब्बसोतेन सुत्वाति वदन्ति. मनुस्ससम्पत्ति, दिब्बसम्पत्ति , अन्ते निब्बानसम्पत्तीति तिस्सो सम्पत्तियो. सितं करोन्तोवाति ‘‘अकिच्छेनेव मया वट्टदुक्खं समतिक्कन्त’’न्ति पच्चवेक्खणावसाने सञ्जातपामोज्जवसेन सितं करोन्तो एव.

अलसानं भावनाय नाममत्तम्पि अजानन्तानं कायस्स पोसनबहुलानं यावदत्थं परिभुञ्जित्वा सेय्यसुखादिं अनुयुञ्जन्तानं तिरच्छानकथिकानं दूरतोव वज्जनं कुसीतपुग्गलपरिवज्जना. ‘‘दिवसं चङ्कमेन निसज्जाया’’तिआदिना भावनारम्भवसेन आरद्धवीरियानं दळ्हपरक्कमानं कालेनकालं उपसङ्कमना आरद्धवीरियपुग्गलसेवना. तेनाह ‘‘कुच्छिं पूरेत्वा’’तिआदि.

विसुद्धिमग्गे पन ‘‘जातिमहत्तपच्चवेक्खणा, सब्रह्मचारिमहत्तपच्चवेक्खणा’’ति इदं द्वयं न गहितं, ‘‘थिनमिद्धविनोदनता, सम्मप्पधानपच्चवेक्खणा’’ति इदं द्वयं गहितं. तत्थ आनिसंसदस्साविताय एव सम्मप्पधानपच्चवेक्खणा गहिता लोकियलोकुत्तरविसेसाधिगमस्स वीरियायत्ततादस्सनभावतो. थिनमिद्धविनोदनं तदधिमुत्तताय गहितं, वीरियुप्पादने युत्तपयुत्तस्स थिनमिद्धविनोदनं अत्थतो सिद्धमेव. तत्थ थिनमिद्धविनोदनं कुसीतपुग्गलपरिवज्जन-आरद्धवीरियपुग्गल-सेवन- तदधिमुत्ततापटिपक्खविधमन-पच्चयूपसंहारवसेन, अपायभयपच्चवेक्खणादयो समुत्तेजनवसेन वीरियसम्बोज्झङ्गस्स उप्पादकाति दट्ठब्बा.

बुद्धानुस्सतिया उपचारसमाधिनिट्ठत्ता वुत्तं ‘‘याव उपचारा’’ति. सकलसरीरं फरमानोति पीतिसमुट्ठानेहि पणीतरूपेहि सकलसरीरं फरमानो. धम्मसङ्घगुणे अनुस्सरन्तस्सपि याव उपचारा सकलसरीरं फरमानो पीतिसम्बोज्झङ्गो उप्पज्जतीति योजना. एवं सेसअनुस्सतीसु पसादनीयसुत्तन्तपच्चवेक्खणाय च योजेतब्बं तस्सापि विमुत्तायतनभावेन तग्गतिकत्ता. एवरूपे कालेति दुब्भिक्खभयादीसूति वुत्तकाले. समापत्तिया…पे… न समुदाचरन्तीति इदं उपसमानुस्सतिया वसेन वुत्तं. सङ्खारानञ्हि सप्पदेसवूपसमेपि निप्पदेसवूपसमे विय तत्थ सपञ्ञाय पवत्तनतो भावनामनसिकारो किलेसविक्खम्भनसमत्थो हुत्वा उपचारसमाधिं आवहन्तो तथारूपपीतिसोमनस्ससमन्नागतो पीतिसम्बोज्झङ्गस्स उप्पादाय होतीति. पसादनीयेसु ठानेसु पसादसिनेहाभावेन संसूचितहदयता लूखता. सा च तत्थ आदरगारवाकरणेन विञ्ञायतीति आह ‘‘असक्कच्चकिरियाय संसूचितलूखभावे’’ति.

कायचित्तदरथवूपसमलक्खणा पस्सद्धि एव यथावुत्तबोधिअङ्गभूतो पस्सद्धिसम्बोज्झङ्गो, तस्स पस्सद्धिसम्बोज्झङ्गस्स. पणीतभोजनसेवनताति पणीतसप्पायभोजनसेवनता. उतुइरियापथसुखग्गहणेहि सप्पायउतुइरियापथं गहितन्ति दट्ठब्बं. तञ्हि तिविधम्पि सप्पायं सेवियमानं कायस्स कल्लतापादनवसेन चित्तस्स कल्लतं आवहन्तं दुविधायपि पस्सद्धिया कारणं होति. सत्तेसु लब्भमानं सुखदुक्खं अहेतुकन्ति अयमेको अन्तो, इस्सरादिविसमहेतुकन्ति अयं दुतियो, एते उभो अन्ते अनुपगम्म यथासकं कम्मुना होतीति अयं मज्झिमा पटिपत्ति. मज्झत्तो पयोगो यस्स सो मज्झत्तपयोगो, तस्स भावो मज्झत्तपयोगता. अयञ्हि पहानसारद्धकायता-सङ्खातपस्सद्धकायताय कारणं होन्ती पस्सद्धिद्वयं आवहति. एतेनेव सारद्धकायपुग्गलपरिवज्जन-पस्सद्धकायपुग्गलसेवनानं तदावहनता संवण्णिताति दट्ठब्बं.

वत्थुविसदकिरिया इन्द्रियसमत्तपटिपादना च ‘‘पञ्ञावहा’’ति वुत्ता. समथावहापि ता होन्ति समथावहभावेनेव पञ्ञावहत्ताति वुत्तं ‘‘वत्थुविसद…पे… वेदितब्बा’’ति.

करणकोसल्लभावनाकोसल्लानं नानन्तरियभावतो रक्खणकोसल्लस्स च तंमूलकत्ता ‘‘निमित्तकुसलता नाम कसिणनिमित्तस्स उग्गहणकुसलता’’इच्चेव वुत्तं. अतिसिथिलवीरियतादीहीति आदि-सद्देन पञ्ञापयोगमन्दतं अप्पमादवेकल्लञ्च सङ्गण्हाति. तस्स पग्गण्हनन्ति तस्स लीनस्स चित्तस्स धम्मविचयसम्बोज्झङ्गादिसमुट्ठापनेन लयापत्तितो समुट्ठापनं. वुत्तञ्हेतं भगवता –

‘‘यस्मिञ्च खो, भिक्खवे, समये लीनं चित्तं होति, कालो तस्मिं समये धम्मविचयसम्बोज्झङ्गस्स भावनाय, कालो वीरियसम्बोज्झङ्गस्स भावनाय, कालो पीतिसम्बोज्झङ्गस्स भावनाय. तं किस्स हेतु? लीनं, भिक्खवे, चित्तं, तं एतेहि धम्मेहि सुसमुट्ठापयं होति. सेय्यथापि, भिक्खवे, पुरिसो परित्तं अग्गिं उज्जालेतुकामो अस्स, सो तत्थ सुक्खानि चेव तिणानि पक्खिपेय्य, सुक्खानि गोमयानि पक्खिपेय्य, सुक्खानि कट्ठानि पक्खिपेय्य, मुखवातञ्च ददेय्य, न च पंसुकेन ओकिरेय्य, भब्बो नु खो सो पुरिसो परित्तं अग्गिं उज्जालेतुन्ति. एवं, भन्ते’’ति (सं. नि. ५.२३४).

एत्थ च यथासकं आहारवसेन धम्मविचयसम्बोज्झङ्गादीनं भावना समुट्ठापनाति वेदितब्बा, सा अनन्तरं विभाविता एव.

अच्चारद्धवीरियतादीहीति आदि-सद्देन पञ्ञापयोगबलवतं पमोदुप्पिलावनञ्च सङ्गण्हाति. तस्स निग्गण्हनन्ति तस्स उद्धतस्स चित्तस्स समाधिसम्बोज्झङ्गादिसमुट्ठापनेन उद्धतापत्तितो निसेधनं. वुत्तम्पि चेतं भगवता –

‘‘यस्मिञ्च खो, भिक्खवे, समये उद्धतं चित्तं होति, कालो तस्मिं समये पस्सद्धिसम्बोज्झङ्गस्स भावनाय, कालो समाधिसम्बोज्झङ्गस्स भावनाय, कालो उपेक्खासम्बोज्झङ्गस्स भावनाय. तं किस्स हेतु? उद्धतं, भिक्खवे, चित्तं, तं एतेहि धम्मेहि सुवूपसमयं होति. सेय्यथापि, भिक्खवे, पुरिसो महन्तं अग्गिक्खन्धं निब्बापेतुकामो अस्स, सो तत्थ अल्लानि चेव तिणानि….पे… पंसुकेन च ओकिरेय्य, भब्बो नु खो सो पुरिसो महन्तं अग्गिक्खन्धं निब्बापेतुन्ति. एवं, भन्ते’’ति (सं. नि. ५.२३४).

एत्थापि यथासकं आहारवसेन पस्सद्धिसम्बोज्झङ्गादीनं भावना समुट्ठापनाति वेदितब्बा. तत्थ पस्सद्धिसम्बोज्झङ्गस्स भावना वुत्ता एव, समाधिसम्बोज्झङ्गस्स वुच्चमाना, इतरस्स अनन्तरं वक्खति. पञ्ञापयोगमन्दतायाति पञ्ञाब्यापारस्स अप्पभावेन. यथा हि दानं अलोभप्पधानं, सीलं अदोसप्पधानं, एवं भावना अमोहप्पधाना. तत्थ यदा पञ्ञा न बलवती होति, तदा भावना पुब्बेनापरं विसेसावहा न होति, अनभिसङ्खतो विय आहारो पुरिसस्स योगिनो चित्तस्स अभिरुचिं न उप्पादेति, तेन तं निरस्सादं होति. तथा भावनाय सम्मदेव वीथिपटिपत्तिया अभावेन उपसमसुखं न विन्दति, तेनपि चित्तं निरस्सादं होति. तेन वुत्तं ‘‘पञ्ञापयोग…पे… निरस्सादं होती’’ति.

तस्स संवेगुप्पादनञ्च पसादुप्पादनञ्च तिकिच्छनन्ति तं दस्सेन्तो ‘‘अट्ठ संवेगवत्थूनी’’तिआदिमाह. तत्थ जातिजराब्याधिमरणानि यथारहं सुगतियं दुग्गतियञ्च होन्तीति तदञ्ञमेव पञ्चविधबन्धनादिखुप्पिपासादिअञ्ञमञ्ञविबाधनादिहेतुकं अपायदुक्खं दट्ठब्बं. तयिदं सब्बं तेसं तेसं सत्तानं पच्चुप्पन्नभवनिस्सितं गहितन्ति अतीते अनागते च काले वट्टमूलकदुक्खानि विसुं गहितानियेव. ये पन सत्ता आहारूपजीविनो तत्थ च उट्ठानफलूपजीविनो, तेसं अञ्ञेहि असाधारणं जीविकदुक्खं अट्ठमं संवेगवत्थु गहितन्ति दट्ठब्बं. अयं वुच्चति समये सम्पहंसनाति अयं सम्पहंसितब्बसमये वुत्तनयेन संवेगजननवसेन चेव पसादुप्पादनवसेन च सम्मदेव पहंसना, संवेगजननपुब्बकपसादुप्पादनेन भावनाचित्तस्स तोसनातिअत्थो.

सम्मापटिपत्तिंआगम्माति लीनुद्धच्चविरहेन समथवीथिपटिपत्तिया च सम्मदेव भावनापटिपत्तिं आगम्म.

अलीनन्तिआदीसु कोसज्जपक्खिकानं धम्मानं अनधिमत्तताय अलीनं, उद्धच्चपक्खिकानं अनधिमत्तताय अनुद्धतं, पञ्ञापयोगसम्पत्तिया उपसमसुखाधिगमेन च अनिरस्सादं, ततो एव आरम्मणे समप्पवत्तं समथवीथिपटिपन्नञ्च. तत्थ अलीनताय पग्गहे, अनुद्धताय च निग्गहे, अनिरस्सादताय सम्पहंसने न ब्यापारं आपज्जति. अलीनानुद्धच्चताहि आरम्मणे समप्पवत्तं, अनिरस्सादताय समथवीथिपटिपन्नं, समप्पवत्तिया वा अलीनं अनुद्धतं, समथवीथिपटिपत्तिया अनिरस्सादन्ति दट्ठब्बं. अयं वुच्चति समये अज्झुपेक्खनताति अयं अज्झुपेक्खितब्बसमये चित्तस्स पग्गहनिग्गहसम्पहंसनेसु ब्यावटतासङ्खातं पटिपक्खं अभिभुय्य उपेक्खना वुच्चति. एसाति समाधिबोज्झङ्गो अनुप्पन्नो उप्पज्जति. अरहत्तमग्गेन भावनापारिपूरी होतीति एतेन निप्परियायतो समाधिवेपुल्लप्पत्तोपि अरहा एवाति दस्सेति.

अनुरोधविरोधपहानवसेन मज्झत्तभावो उपेक्खासम्बोज्झङ्गस्स कारणं तस्मिं सति सिज्झनतो, असति च असिज्झनतो, सो च मज्झत्तभावो विसयवसेन दुविधोति आह ‘‘सत्तमज्झत्तता सङ्खारमज्झत्तता’’ति. तदुभयवसेन चस्स विरुज्झनं पस्सद्धिसम्बोज्झङ्गस्स भावनाय एव दूरीकतन्ति अनुरुज्झनस्सेव पहानविधिं दस्सेन्तो ‘‘सत्तमज्झत्तता’’तिआदिमाह. तथा हिस्स सत्तसङ्खारकेलायनपुग्गलपरिवज्जनं ‘‘उप्पत्तिया कारण’’न्ति वुच्चति. उपेक्खाय हि विसेसतो रागो पटिपक्खो, ततो रागबहुलस्स पुग्गलस्स उपेक्खा ‘‘विसुद्धिमग्गो’’ति वुच्चति. द्वीहाकारेहीति कम्मस्सकतापच्चवेक्खणं अत्तसुञ्ञतापच्चवेक्खणन्ति इमेहि द्वीहि कारणेहि. द्वीहेवाति अवधारणं सङ्खारसहिताय सङ्ख्यासमानताय दस्सनत्थं. सङ्ख्या एव हेत्थ समानं, न सङ्ख्येय्यं सब्बथा समानन्ति. अस्सामिकभावो अनत्तनियता. सति हि अत्तनि तस्स किञ्चनभावेन चीवरं अञ्ञं वा किञ्चि अत्तनियं नाम सिया, सो पन कोचि नत्थेवाति अधिप्पायो. अनद्धनियन्ति, न अद्धानक्खमं, न चिरट्ठायि इत्तरं अनिच्चन्ति अत्थो. तावकालिकन्ति तस्सेव वेवचनं.

ममायतीति ममत्तं करोति. ममाति तण्हाय परिग्गय्ह तिट्ठति. धनायन्ताति धनं दब्बं करोन्ता. अस्साति उपेक्खासम्बोज्झङ्गस्स अरहत्तमग्गेन भावनापारिपूरी होति. तथा हि अरहतो एव छळङ्गुपेक्खानिप्फत्ति.

असुभारम्मणाधम्माति असुभप्पकारा असुभझानस्स आरम्मणभूता धम्मा. कामं इन्द्रियबद्धापि केसादयो असुभप्पकारा एव, विसेसतो पन जिगुच्छितब्बे जिगुच्छावहे गण्हन्तो ‘‘दसा’’ति आह. यथा मनसिकरोतो सभावसरसतो तत्थ असुभसञ्ञा सन्तिट्ठति, तथा पवत्तो मनसिकारो उपायमनसिकारो. असुभे असुभपटिक्कूलाकारस्स उग्गण्हनं, यथा वा तत्थ उग्गहनिमित्तं उप्पज्जति, तथा मनसिकारो असुभनिमित्तस्स उग्गहो. उपचारप्पनावहाय असुभभावनाय अनुयुञ्जना असुभभावनानुयोगो.

मनच्छट्ठानं इन्द्रियानं सुट्ठु सुसंवरणे सति अवसरं अलभन्तो कामच्छन्दो पहीयतेव, तथा भोजने मत्तञ्ञुनो मिताहारस्स थिनमिद्धाभिभवाभावा ओतारं अलभमानो कामच्छन्दो पहीयति. यो पन आहारे पटिक्कूलसञ्ञं तब्बिपरिणामस्स तदाधारस्स तस्स च उदरियभूतस्स अतिविय जेगुच्छतं, कायस्स च आहारतिट्ठकतं सम्मदेव जानाति, सो सब्बसो भोजने पमाणस्स जाननेन विसेसतो भोजने मत्तञ्ञू नाम. तस्स कामच्छन्दो पहीयतेव, अट्ठकथायं पन अप्पाहारतंयेव दस्सेतुं ‘‘चतुन्न’’न्तिआदि वुत्तं. असुभकम्मिकतिस्सत्थेरो दन्तट्ठिदस्सावी. पहीनस्साति विक्खम्भनवसेन पहीनस्स. अभिधम्मपरियायेन सब्बोपि लोभो कामच्छन्दनीवरणन्ति ‘‘अरहत्तमग्गेन आयतिं अनुप्पादो’’ति वुत्तं.

मेज्जति हितफरणवसेन सिनिय्हतीति मित्तो, हितेसी पुग्गलो, तस्मिं मित्ते भवा, मित्तस्स वा एसाति मेत्ता, हितेसिता. सा एव पटिपक्खतो चेतसो विमुत्तीति मेत्ताचेतोविमुत्ति. तत्थ मेत्तायनस्स सत्तेसु हितफरणस्स उप्पादनं पवत्तनं मेत्तानिमित्तस्स उग्गहो. तेनाह ‘‘ओदिस्सका’’तिआदि.

तत्थ अत्तपियसहायमज्झत्तवेरिवसेन ओदिस्सकता. सीमासम्भेदे कते अनोदिस्सकता. एकादिदिसाफरणवसेन दिसाफरणता मेत्ताय उग्गण्हने वेदितब्बा. उग्गहो याव उपचारा दट्ठब्बो. उग्गहिताय आसेवना भावना, सब्बा इत्थियो पुरिसा अरिया अनरिया देवा मनुस्सा विनिपातिकाति सत्तोधिकरणवसेन पवत्ता सत्तविधा, अट्ठवीसतिविधा वा, दसहि दिसाहि दिसोधिकरणवसेन पवत्ता दसविधा, एकेकाय दिसाय सत्तादिइत्थादिअवेरादिभेदेन असीताधिकचतुसतप्पभेदा च ओधिसोफरणमेत्ता. सब्बे सत्ता, पाणा, भूता, पुग्गला, अत्तभावपरियापन्नाति एतेसं वसेन पञ्चविधा. एकेकस्मिं अवेरा होन्तु, अब्यापज्जा, अनीघा, सुखी अत्तानं परिहरन्तूति चतुधा पवत्तिया वीसतिविधा अनोधिसोफरणमेत्ता, तं सन्धायाह – ‘‘ओधिसो…पे… भावेन्तस्सपी’’ति. त्वं एतस्सातिआदिना कम्मस्सकतापच्चवेक्खणं दस्सेति . पटिसङ्खाने ठितस्साति कोधे यथावुत्तस्स आदीनवस्स तप्पटिपक्खतो अकोधे मेत्ताय आनिसंसस्स च पटिसङ्खाने सम्मदेव जानने. सेवन्तस्साति भजन्तस्स ब्यापादो पहीयति.

अतिभोजने निमित्तग्गाहोति आहारस्स अधिकभोजने थिनमिद्धस्स निमित्तग्गाहो, ‘‘एत्तके भुत्ते थिनमिद्धं उप्पज्जति, एत्तके नो’’ति थिनमिद्धस्स कारणाकारणग्गाहोति अत्थो. दिवा सूरियालोकन्ति दिवा गहितनिमित्तं सूरियालोकं, रत्तियं मनसिकरोन्तस्सपीति एवमेत्थ अत्थो वेदितब्बो. धुतङ्गानं वीरियनिस्सितत्ता वुत्तं ‘‘धुतङ्गनिस्सितसप्पायकथायपी’’ति.

कुक्कुच्चम्पि कताकतानुसोचनवसेन पवत्तमानं चेतसो अवूपसमावहताय उद्धच्चेन समानलक्खणमेवाति तदुभयस्स पहानकारणं दस्सेन्तो भगवा – ‘‘अत्थि, भिक्खवे, चेतसो वूपसमो’’तिआदिमाह. तस्मा बाहुसच्चादि तस्स पहानकारणन्ति दस्सेतुं ‘‘अपिच छ धम्मा’’तिआदिमाह. तत्थ बहुस्सुतस्स गन्थतो, अत्थतो धम्मं विचारेन्तस्स अत्तवेदादिपटिलाभसम्भवतो विक्खेपो न होति. यथाविहितपटिपत्तिया यथाधम्मपटिकारप्पत्तिया च विप्पटिसारो अनवसरोवाति ‘‘बाहुसच्चेनपि…पे… उद्धच्चकुक्कुच्चं पहीयती’’ति वुत्तं. यदग्गेन बहुस्सुतस्स पटिसङ्खानवतो उद्धच्चकुक्कुच्चं पहीयति, तदग्गेन परिपुच्छकताविनयपकतञ्ञुताहिपि तं पहीयतीति दट्ठब्बं. वुद्धसेविता च वुद्धसीलितं आवहतीति चेतसो वूपसमकरत्ता उद्धच्चकुक्कुच्चस्स पहानकारी वुत्ता, वुद्धभावं पन अनपेक्खित्वा विनयधरा कुक्कुच्चविनोदका कल्याणमित्ताति दट्ठब्बा. विक्खेपो च भिक्खूनं येभुय्येन कुक्कुच्चहेतुको होतीति ‘‘कप्पियाकप्पियपरिपुच्छाबहुलस्सा’’तिआदिना विनयनयेनेव परिपुच्छकतादयो निद्दिट्ठा. पहीने उद्धच्चकुक्कुच्चेति निद्धारणे भुम्मं. कुक्कुच्चस्स दोमनस्ससहगतत्ता अनागामिमग्गेन आयतिं अनुप्पादो वुत्तो.

कुसलाकुसला धम्मातिआदीसु यं वत्तब्बं, तं हेट्ठा वुत्तमेव. कामं बाहुसच्चपरिपुच्छकताहि अट्ठवत्थुकापि विचिकिच्छा पहीयति, तथापि रतनत्तयविचिकिच्छामूलिका सेसविचिकिच्छाति कत्वा वुत्तं ‘‘तीणि रतनानि आरब्भा’’तिआदि. विनये पकतञ्ञुताय च सति सिक्खाय कङ्खाय असम्भवो एव, तथा रतनत्तयगुणावबोधे सति पुब्बन्तादीसु संसयस्साति आह – ‘‘विनये’’तिआदि. ओकप्पनीयसद्धा सद्धेय्यवत्थुं अनुपविसित्वा विय अधिमुच्चनं, तञ्च तथा अधिमोक्खुप्पादनमेव. सद्धाय निन्नपोणपब्भारता अधिमुत्ति. अरहत्तेन कूटं गण्हि सत्तपि बोज्झङ्गे वित्थारेत्वा देसनाय ओसापितत्ता.

आहारसुत्तवण्णना निट्ठिता.

२. परियायसुत्तवण्णना

२३३. सम्बहुलातिवुच्चन्ति सङ्घसमञ्ञाय अभावतो. ततो परन्ति तिण्णं जनानं उपरि सङ्घो चतुवग्गकरणीयादिसङ्घकम्मवसेन कम्मप्पत्तत्ता. पविसिंसूति भाविनि पविसने भूते विय कत्वा उपचारेन वुत्तन्ति आह – ‘‘पविट्ठा’’ति. भाविनि हि भूते विय उपचारो. तेनाह – ‘‘ते पना’’तिआदि, ते पन भिक्खूति अत्थो. पुन ते पनाति तित्थिया तित्थियसावका च.

इमस्मिंपञ्ञापनेति ‘‘पञ्च नीवरणे पहाया’’तिआदिनयप्पवत्ते इमस्मिं पकारे अत्थपञ्ञापने. विसिस्सति अञ्ञमञ्ञतो पभिज्जतीति विसेसो, भेदो. स्वायं इध अन्तोगधाधिकभावो अधिप्पेतोति आह – ‘‘को विसेसोति किं अधिक’’न्ति. अधिकं पयसनं पयुञ्जनन्ति अधिप्पयासो, अधिकप्पयोगो. नाना करीयति एतेनाति नानाकरणं, भेदोति आह – ‘‘किं नानत्त’’न्ति. दुतियपदेति ‘‘अनुसासनिया वा अनुसासनि’’न्ति एतस्मिं पदे. एसेव नयोति यथा पठमस्मिं पदे अत्थयोजना, एवं दुतियपदेपि योजेतब्बा.

तीणि ठानानीति देवमारब्रह्मट्ठानानि तीणि ‘‘सदेवके लोके’’तिआदिना लोके पक्खिपित्वा. ‘‘सस्समणब्राह्मणिया पजाय सदेवमनुस्साया’’ति द्वे ठानानि. ‘‘पजाया’’ति एत्थ पक्खिपित्वा इति पञ्चहि पदेहि. उद्देसन्ति उद्दिसितब्बतं. गणनन्ति एको कामच्छन्दोति गहेतब्बतं गच्छति. अत्तनो हत्थपादादीसूति निदस्सनमत्तं दट्ठब्बं समुदायं आरब्भ पटिघस्स उप्पज्जनतो. अत्तनो खन्धेसु विमति ‘‘अहं नु खोस्मी’’तिआदिना.

किञ्चापि सब्बं वीरियं चेतसिकमेव, यं पन कायकम्माधिट्ठानादिवसेन मनसि कायिकपयोगसमुट्ठापनं वीरियं कायिकन्ति लद्धपरियायन्ति ततो विसेसेत्वा चेतसिकन्ति यथाधिप्पेतदुतियतादस्सनत्थं. यदिपि यथाकप्पितइरियापथसन्धारणवसेन पवत्तमानं वीरियं कायस्स तथापवत्तस्स पच्चयभूतन्ति न सक्का वत्तुं, तथापि न तादिसो कायपयोगो, तदा पवत्तो नत्थीति वुत्तं ‘‘कायपयोगं विना उप्पन्नवीरिय’’न्ति. सतिसम्बोज्झङ्गसदिसो वाति इमिना अज्झत्तिके सङ्खारे अज्झुपेक्खनवसेन पवत्ता अज्झत्तधम्मेसु उपेक्खातिआदिनयं अतिदिसति.

‘‘मिस्सकबोज्झङ्गा कथिता’’ति वत्वा तमत्थं विभावेतुं ‘‘एतेसू’’तिआदि वुत्तं. चङ्कमन्तेनपि अरियमग्गं अधिगन्तुं सक्काति कत्वा वुत्तं ‘‘मग्गं अपत्तं कायिकवीरिय’’न्ति. बोज्झङ्गा न लब्भन्तीति निप्परियायबोज्झङ्गा न लब्भन्ती. बोज्झङ्गे उद्धरन्ति परियायतोति अधिप्पायो. सेसाति बहिद्धाधम्मेसु सति-धम्मविचय-उपेक्खा-चेतसिक-वीरिय-सवितक्क-सविचार-पीति-समाधी द्वे पस्सद्धियो च. अयं पन नयो पचुरप्पवत्तिवसेन अट्ठकथानयेनेव वुत्तो. थेरवादवसेन पन अवितक्कअविचारमत्ता पीतिसमाधिसम्बोज्झङ्गा रूपावचरापि अत्थीति तेपि गहेत्वा दस मिस्सकाव होन्तीति वत्तब्बं सियाति.

परियायसुत्तवण्णना निट्ठिता.

३. अग्गिसुत्तवण्णना

२३४. लोणधूपनन्ति लोणञ्च धूपनञ्च लोणधूपनं. योधकम्मन्ति योधपुग्गलेन कत्तब्बं कम्मं. मन्तकम्मन्ति राजकिच्चमन्तनं. पटिहारकम्मन्ति रञ्ञो सन्तिकं आगतानं वचनं रञ्ञो निवेदेत्वा ततो नेसं पटिहरणकम्मं. तस्माति सब्बत्थिकत्ता सतिया. एवं ‘‘सतिञ्च ख्वाह’’न्तिआदिकं अवोच. पुब्बभागविपस्सना बोज्झङ्गाव कथिता पग्गहनिग्गहविनोदितत्ता.

अग्गिसुत्तवण्णना निट्ठिता.

४. मेत्तासहगतसुत्तवण्णना

२३५. कीदिसा गति निब्बत्ति एतिस्साति किंगतिका, किंनिट्ठाति वुत्तं होति. कीदिसी परमा उत्तमा कोटि एतिस्साति किंपरमा. कीदिसं फलं आनिसंसं उदयो एतिस्साति किंफला. संसट्ठं सम्पयुत्तन्ति इदं सहगत-सद्दस्स अत्थदस्सनमत्तं, इध पन मेत्ताझानं पादकं कत्वा विपस्सनापुब्बभागबोज्झङ्गा च ‘‘मेत्तासहगतं सतिसम्बोज्झङ्ग’’न्तिआदिना वुत्ताति वेदितब्बं. सब्बत्थाति सब्बेसु बोज्झङ्गेसु सब्बेसु च ब्रह्मविहारेसु.

पटिकूलेति विरज्जतीति पटिकूलं, अनिट्ठं. न पटिकूलं अप्पटिकूलं, इट्ठं. तेनाह ‘‘इट्ठे वत्थुस्मि’’न्ति. एत्थाति अप्पटिकूलवत्थुस्मिं. एवन्ति पटिकूलसञ्ञी. सत्ते अप्पटिकूले असुभफरणं, सङ्खारे अप्पटिकूले अनिच्चन्ति मनसिकारं करोन्तो. असुभायाति असुभसञ्ञाय. अनिच्चतो वा उपसंहरतीति अनिच्चन्ति मनसिकारं पवत्तेति. ‘‘एसेव नयो’’ति सङ्खेपतो वुत्तमत्थं विवरितुं ‘‘अप्पटिकूलपटिकूलेसू’’तिआदि वुत्तं. छळङ्गुपेक्खन्ति छसु आरम्मणेसु पहीनानुरोधस्स उप्पत्तिया छळङ्गवन्तं उपेक्खं.

मेत्तायाति मेत्ताभावनाय. पटिकूलादीसु वत्थूसु इच्छितविहारेन विहरितुं समत्थता अरियानं एव, तत्थ च अरहतो एव इज्झनतो अरियिद्धि नाम. तस्सा अरियिद्धिया च दस्सितत्ता देसना विनिवट्टेतब्बा परियोसानेतब्बा सिया. अरहत्तं पापुणितुं न सक्कोति इन्द्रियानं अपरिपक्कत्ता निकन्तिया च दुप्परियादानतो. अयं देसनाति ‘‘मेत्तासहगतं बोज्झङ्गं भावेती’’तिआदिना अयं देसना आरद्धा. यो हि मेत्ताझानं पादकं कत्वा सम्मसनं आरभित्वा अरहत्तं पापुणितुं असक्कोन्तो परिसुद्धेसु वण्णकसिणेसु विमोक्खसङ्खातं रूपावचरज्झानं निब्बत्तेति, तं सन्धायाह भगवा – ‘‘सुभं खो पन विमोक्खं उपसम्पज्ज विहरती’’ति.

सुभपरमन्ति सुभविमोक्खपरमं. इध लोके एव पञ्ञा अस्स. तेनाह ‘‘लोकियपञ्ञस्साति अत्थो’’ति. अरहत्तपरमाव मेत्ता अरहत्तमग्गस्स पादकत्ता. करुणादीसुपि एसेव नयोति करुणादिझानं पादकं कत्वा सङ्खारे सम्मसन्तो अरहत्तं पत्तुं सक्कोति, तस्स अरहत्थपरमा करुणा होति, एवं मुदिताउपेक्खासुपि वत्तब्बन्ति इममत्थं अतिदिसति. पुन देसनारम्भपयोजनं पन ‘‘इमिना नयेना’’ति हेट्ठा अतिदिट्ठमेव.

सुभपरमादिताति मेत्ताकरुणामुदिताउपेक्खानं सुभपरमता आकासानञ्चायतनपरमता, विञ्ञाणञ्चायतनपरमता, आकिञ्चञ्ञायतनपरमता. तस्स तस्साति सुभविमोक्खस्स हेट्ठा तिण्णं अरूपज्झानानञ्च यथाक्कमं उपनिस्सयत्ता. अप्पटिकूलपरिचयाति इट्ठारम्मणे मनसिकारबहुलीकारा. अप्पकसिरेनेवाति सुखेनेव. तत्थाति विसुद्धताय इट्ठेसु वण्णकसिणेसु. चित्तन्ति भावनामयचित्तं पक्खन्दति अप्पनावसेन. ततो परन्ति ततो सुभविमोक्खतो परं विमोक्खानं उपनिस्सयो नाम न होति, मेत्तासहगतभावो दट्ठब्बो.

सत्तदुक्खं समनुपस्सन्तस्साति दण्डेन अभिहटप्पत्तरूपहेतुं सत्तेसु उप्पज्जनकदुक्खं ञाणेन वीमंसन्तस्स. तयिदं रूपनिमित्तकं सत्तेसु उप्पज्जनकं दुक्खं ञाणेन करुणाविहारिस्स विसेसतो पक्खन्दतीति कत्वा वुत्तं ‘‘अप्पकसिरेनेव तत्थ चित्तं पक्खन्दती’’ति, न पन सब्बसो अरूपे आनिसंसदस्सनतो.

विञ्ञाणंसमनुपस्सन्तस्साति इदं पामोज्जगहणमुखेन तन्निस्सयविञ्ञाणस्स गहणं सम्भवतीति कत्वा वुत्तं. विञ्ञाणग्गहणपरिचितन्ति वुत्तनयेन विञ्ञाणग्गहणे परिचितं.

उपेक्खाविहारिस्साति उपेक्खाब्रह्मविहारं विहरतो. आभोगाभावतोति सुखादिवसेन आभुजनाभावतो. सुख…पे… सम्भवतोति सुखदुक्खाति परमत्थकम्मग्गहणे विमुखतासम्भवतो. अविज्जमानग्गहणदुक्खन्ति परमत्थतो अविज्जमानसत्तपञ्ञत्तिगहणपरिचितं तस्स तस्स अभावमत्तकस्स गहणम्पि दुक्खं कुसलम्पि होति. सेसं सुविञ्ञेय्यमेव.

मेत्तासहगतसुत्तवण्णना निट्ठिता.

५. सङ्गारवसुत्तवण्णना

२३६. पठमञ्ञेवाति पुरेतरंयेव. असज्झायकतानं मन्तानं अप्पटिभानं पगेव पठमंयेव सिद्धं, तत्थ वत्तब्बमेव नत्थीति अधिप्पायो. परियुट्ठानं नाम अभिभवो गहणन्ति आह – ‘‘कामरागपरियुट्ठितेनाति कामरागगहितेना’’ति. विक्खम्भेति अपनेतीति विक्खम्भनं, पटिपक्खतो निस्सरति एतेनाति निस्सरणं, विक्खम्भनञ्च तं निस्सरणञ्चाति विक्खम्भननिस्सरणं. तेनाह – ‘‘तत्था’’तिआदि. सेसपदद्वयेपि एसेव नयो. अत्तना अरणियो पत्तब्बो अत्तत्थो, तथा परत्थो वेदितब्बो.

‘‘अनिच्चतो अनुपस्सन्तो निच्चसञ्ञं पजहती’’तिआदीसु ब्यापादादीनं अनागतत्ता अब्यापादवारे तदङ्गनिस्सरणं न गहितं. किञ्चापि न गहितं, पटिसङ्खानवसेन पन तस्स विनोदेतब्बताय तदङ्गनिस्सरणम्पि लब्भतेवाति सक्का विञ्ञातुं. आलोकसञ्ञा उपचारप्पत्ता, अप्पनाप्पत्ता वा, यो कोचि कसिणज्झानादिभेदो समथो. धम्मववत्थानं उपचारप्पनाप्पत्तवसेन गहेतब्बं.

कुथितोति तत्तो. उस्मुदकजातोति तस्सेव कुथितभावस्स उस्मुदकतं अच्चुण्हतं पत्तो. तेनाह ‘‘उसुमजातो’’ति. तिलबीजकादिभेदेनाति तिलबीजककण्णिककेसरादिभेदेन. सेवालेन…पे… पणकेनाति उदकपिच्छिलेन. अप्पसन्नो आकुलताय. असन्निसिन्नो कललुप्पत्तिया. अनालोकट्ठानेति आलोकरहिते ठाने.

सङ्गारवसुत्तवण्णना निट्ठिता.

६. अभयसुत्तवण्णना

२३७. एकंसेन भगवा नीवरणाति एकंसतो एव भगवा एते धम्मा नीवरणा चित्ते कुसलप्पवत्तिया नीवरणतो. कायकिलमथोति कायपरिस्समो, सो पन अट्ठुप्पत्तिया पच्चयत्ता ‘‘दरथो’’ति वुत्तो. चित्तकिलमथो तप्पच्चयजातो दट्ठब्बो. तेनाह – ‘‘तस्स किरा’’तिआदि. चित्तदरथोपि पटिप्पस्सम्भीति आनेत्वा सम्बन्धो. मग्गेनेवाति यथाधिगतेन अरियमग्गेनेव. अस्साति अभयस्स राजकुमारस्स. एतं कायचित्तदरथद्वयं.

अभयसुत्तवण्णना निट्ठिता.

साकच्छवग्गवण्णना निट्ठिता.

७. आनापानवग्गो

१. अट्ठिकमहप्फलसुत्तादिवण्णना

२३८. उप्पन्नसञ्ञाति सञ्ञासीसेन उपचारज्झानं वदति. तेनाह ‘‘तं पनेत’’न्तिआदि. छविचम्मम्पि उपट्ठातीति इदं सविञ्ञाणकं अविञ्ञाणकम्पि कायसामञ्ञतो गहेत्वा वुत्तं. सति वा उपादिसेसेति एत्थ उपादियति अत्तनो आरम्मणं गण्हातीति उपादि, उपादानं, एतस्स एकदेसे अप्पहीने सतीति अत्थो.

आनापानवग्गवण्णना निट्ठिता.

८. निरोधवग्गो

१-१०. असुभसुत्तादिवण्णना

२४८-२५७. अनभिरतिन्ति अनभिरमणं अनपेक्खितं. अच्चन्तनिरोधभूते निब्बाने पवत्तसञ्ञा निरोधसञ्ञा. तत्थ सा मग्गसहगता लोकुत्तरा , या पन निब्बाने निन्नभावेन पवत्ता, उपसमानुस्सतिसहगता च, सा लोकियाति आह – ‘‘निरोधसञ्ञा मिस्सका’’ति. ‘‘तेसं नवसू’’तिआदि पमादपाठो. ‘‘एकादससु अप्पना होति, नव उपचारज्झानिका’’ति पाठो गहेतब्बो. वीसति कम्मट्ठानानीति इदम्पि इधागतनयो, न विसुद्धिमग्गादीसु आगतनयो . एत्थ च आरम्मणादीसु यथायोगं अप्पनं उपचारं वा पापुणित्वा अरहत्तप्पत्तस्स पुब्बभागभूता विपस्सनामग्गबोज्झङ्गा कथिता.

निरोधवग्गवण्णना निट्ठिता.

बोज्झङ्गसंयुत्तवण्णना निट्ठिता.