📜

४. इन्द्रियसंयुत्तं

१. सुद्धिकवग्गो

१. सुद्धिकसुत्तवण्णना

४७१. चतुभूमक…पे… लब्भन्ति कुसलाब्याकतभावतो तेसं तिण्णं इन्द्रियानं. वीरियिन्द्रियसमाधिन्द्रियानि…पे… सब्बत्थ लब्भन्ति कुसलत्तिकसाधारणत्ता. चतुभूमक …पे… वसेनाति चतुभूमकधम्मपरिच्छेदवसेन चेव कुसलादीहि सब्बसङ्गाहकधम्मपरिच्छेदवसेन च वुत्तन्ति अत्थो.

दुतियसमणब्राह्मणसुत्तवण्णना

४७७. दुक्खसच्चवसेनाति दुक्खसच्चभावेन न पजानन्ति. तञ्हि परिञ्ञेय्यताय दुक्खसच्चसङ्गहं. समुदयसच्चवसेनाति तण्हाविज्जादिं सद्धिन्द्रियस्स समुदयसच्चभावेन न पजानन्ति. निरोधन्ति सद्धिन्द्रियस्स अनुपादाय निरोधनिमित्तं निब्बानं. पटिपदन्ति सद्धिन्द्रियनिरोधगामिनिं पटिपदं अरियमग्गं. सेसेसूति वीरियिन्द्रियादीसु.

सुक्कपक्खेति ‘‘सद्धिन्द्रियं पजानन्ती’’तिआदिनयप्पवत्ते अनवज्जपक्खे. अधिमोक्खवसेन आवज्जनसमुदयाति ‘‘अत्थि दिन्न’’न्तिआदिनयप्पवत्तपुब्बभागभूतसद्धाधिमोक्खवसेन आवज्जनुप्पत्तिया. तस्मा पठमुप्पन्ना सद्धा एव हेत्थ ‘‘आवज्जन’’न्ति वुत्ता, न मनोद्वारावज्जनं. एस नयो सेसेसुपि. तस्मा पठमुप्पन्ना आवज्जना पग्गहुप्पत्तिट्ठानानं तिक्खानं वीरियिन्द्रियादीनं पठमुप्पत्तिया आवज्जनपरियायेन वुत्ताति दट्ठब्बं. दुब्बला हि पठमुप्पन्ना पग्गहाभावतो वीरियिन्द्रियादीनं समुदयोति बलवभावप्पत्तवीरियिन्द्रियादिकस्स आवज्जनट्ठानियानि होन्तीति तेसं समुदयोति वुत्ता, पुब्बे अधिमुच्चनादिवसेन पवत्तस्स आवज्जनस्स समुदयाति अत्थो. पुन छन्दवसेनाति कत्तुकामताकुसलच्छन्दवसेन सद्धादीनं उप्पादेतुकामताकारप्पवत्तस्स छन्दस्स वसेन. मनसिकारवसेन आवज्जनसमुदयाति सद्धिन्द्रियादिवसेन पवत्तस्स दुब्बलस्स तस्स निब्बत्तकयोनिसोमनसिकारवसेन आवज्जनस्स उप्पत्तिया. एवम्पीति ‘‘अधिमोक्खवसेना’’तिआदिना वुत्ताकारेनपि. छसु सुत्तेसूति दुतियतो पट्ठाय छसु सुत्तेसु. चतुसच्चमेव कथितं. अस्सादग्गहणेन हि समुदयसच्चं, आदीनवग्गहणेन दुक्खसच्चं, निस्सरणग्गहणेन निरोधमग्गसच्चानि गहितानीति. पठमसुत्ते पन इन्द्रियानं सरूपदस्सनमेवाति.

८. दब्बसुत्तवण्णना

४७८. सोतो आपज्जीयति एतेनाति सोतापत्ति, अनागतं पति पठममग्गो. सोतोति अरियमग्गसोतो दट्ठब्बो. आपज्जीयतीतिआदितो पटिपज्जीयति. पठममग्गपटिलाभनिमित्तानि सोतापन्नस्स अङ्गानि इध ‘‘सोतापत्तियङ्गानी’’ति वुत्तानि. तानि पन तीसु ठानेसु सद्धा अरियकन्तसीलञ्चाति वेदितब्बानि. सविसयेति सकविसये. जेट्ठकभावदस्सनत्थन्ति पधानभावदस्सनत्थं. यत्थ सद्धादिइन्द्रियानं सातिसयकिच्चं, तेसं किच्चातिरेकतं दस्सेतुन्ति अत्थो. इदानि तमत्थं उपमाहि विभावेतुं ‘‘यथा ही’’तिआदि वुत्तं. पत्वाति अत्तनो किच्चातिरेकट्ठानं पटिलभित्वा. पुब्बङ्गमन्ति सद्दहनकिच्चेसु पुरेचारं धोरय्हं. सेसानि वीरियिन्द्रियादीनि. तदन्वयानीति तदनुगतानि तस्स सद्धिन्द्रियादिकस्स पक्खिकानि. एस नयो सेसेसुपि. झानविमोक्खेति झानसङ्खाते विमोक्खे समाधिपधानताय झानानं. एवञ्च कत्वा ‘‘सोतापत्तियङ्गानि पत्वा’’ति इदञ्च वचनं समत्थितं होति. सद्धूपनिसञ्हि सीलन्ति. अरियसच्चानि पत्वाति चत्तारि सच्चानि अभिसमेतब्बानि पापुणित्वा.

९-१०. पठमविभङ्गसुत्तादिवण्णना

४७९-४८०. नेपक्कं वुच्चति पञ्ञाति आह – ‘‘पञ्ञायेतं नाम’’न्ति. निपायति संकिलेसधम्मे विसोसेति निक्खामेतीति निपको, थिरतिक्खसतिपुग्गलो, तस्स भावो नेपक्कन्ति सतियापि नेपक्कभावो युज्जतेव. एवञ्हि ‘‘सतिनेपक्केना’’ति इदं वचनं समत्थितं होति, सतिया च नेपक्केनाति एवं वुच्चमानेन सतिनिद्देसो नाम कतो होतियेव. असुकं नाम सुत्तं वा कम्मट्ठानं वा मे भासितन्ति. वोस्सज्जीयति सङ्खारगतं एतस्मिं अधिगतेति वोस्सग्गो, निब्बानं. तं आरम्मणं करित्वाति आह – ‘‘निब्बानारम्मणं कत्वा’’ति. गच्छन्तियाति सङ्खारानं उदयञ्च वयञ्च उदयब्बयं गच्छन्तिया बुज्झन्तिया. तेनाह ‘‘उदयब्बयपरिग्गाहिकाया’’ति. सद्धासतिपञ्ञिन्द्रियानि पुब्बभागानि ‘‘इतिपि सो भगवा अरहं, चिरकतम्पि चिरभासितम्पि सरिता अनुस्सरिता, उदयत्थगामिनिया पञ्ञाया’’ति च वुत्तत्ता. ‘‘आरद्धवीरियो विहरति, सो अनुप्पन्नान’’न्तिआदिना च वुत्तत्ता वीरियिन्द्रियं मिस्सकं. ‘‘वोस्सग्गारम्मणं करित्वा’’ति वुत्तत्ता समाधिन्द्रियं निब्बत्तितलोकुत्तरमेव. अयमेवाति य्वायं नवमे वुत्तो. अयमेव पुब्बभागमिस्सकलोकुत्तरत्तधम्मपरिच्छेदो.

सुद्धिकवग्गवण्णना निट्ठिता.

२. मुदुतरवग्गो

१. पटिलाभसुत्तवण्णना

४८१. सम्मप्पधाने आरब्भाति सम्मप्पधाने भावनावसेन आरब्भ. तेनाह ‘‘भावेन्तो’’ति. यथा वीरियिन्द्रियनिद्देसे ‘‘चत्तारो सम्मप्पधाने आरब्भ वीरियं पटिलभती’’ति देसना आगता, एवं सतिन्द्रियनिद्देसे ‘‘चत्तारो सतिपट्ठाने आरब्भ सतिं पटिलभती’’ति, तस्मा ‘‘सतिन्द्रियेपि एसेव नयो’’ति वुत्तं. सद्धिन्द्रियादिनिद्देसेसु पन न तथा देसेति.

२. पठमसंखित्तसुत्तवण्णना

४८२. इन्द्रियानं तिक्खादिभावो विपस्सनावसेन वा मग्गवसेन वा फलवसेन वा गहेतब्बोति वुत्तं ‘‘ततोति…पे… वेदितब्ब’’न्ति. ननु चेत्थ मुदुभावो एव पाळियं गहितोति? सच्चमेतं, तं पन तिक्खभावे असति न होति तिक्खादिभावोति वुत्तं. यतो हि अयं मुदु, इतो तं तिक्खन्ति वत्तब्बतं लभति अपेक्खासिद्धत्ता तिक्खमुदुभावानं पारापारं विय. इदानि ‘‘ततो’’तिआदिना सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेतुं ‘‘समत्तानी’’तिआदि वुत्तं. तत्थ समत्तानीति सम्पन्नानि. इतरं तस्सेव वेवचनं. समत्तानीति वा परियत्तानि, समत्तानीति अत्थो. ‘‘ततो मुदुतरानि धम्मानुसारीमग्गस्सा’’ति कस्मा वुत्तं? ततोति हि सोतापत्तिमग्गविपस्सनिन्द्रियानि अधिप्पेतानियेव, ‘‘ततो मुदुतरानी’’ति वुत्तपठममग्गो धम्मानुसारी वा सिया सद्धानुसारी वाति ब्यभिचरति? नायं दोसो, सोतापत्तिमग्गेकदेसवसेनेव लद्धब्बपठममग्गापेक्खाय विपस्सनाय विभागस्स अधिप्पेतत्ता. यो हि सोतापन्नो हुत्वा इरियापथं अकोपेत्वा यथानिसिन्नोव सकदागामिमग्गं पापुणाति, तस्स विपस्सनिन्द्रियानि सन्धाय अविभागेन वुत्तं – ‘‘ततो मुदुतरानि सोतापत्तिमग्गस्स विपस्सनिन्द्रियानि नामा’’ति. यो पन सोतापन्नो हुत्वा कालन्तरेन सकदागामी होति, तस्स सोतापत्तिमग्गत्थाय पवत्तानि विपस्सनिन्द्रियानि नाम होन्ति. सो चे धम्मानुसारीगोत्तो, तस्स यथावुत्तविपस्सनिन्द्रियतो मुदुतरानीति ‘‘ततो मुदुतरानि धम्मानुसारीमग्गस्सा’’ति वुत्तं. विपस्सनिन्द्रियानि नामाति आनेत्वा सम्बन्धो. धम्मानुसारीविपस्सनिन्द्रियतो सद्धानुसारीविपस्सनिन्द्रियानं मुदुभावस्स कारणं सयमेव वक्खति. धम्मेन पञ्ञाय मग्गसोतं अनुस्सरतीति धम्मानुसारी, पञ्ञुत्तरो अरियो. सद्धाय मग्गसोतं अनुस्सरतीति सद्धानुसारी, सद्धुत्तरो अरियो.

एवं विपस्सनावसेन दस्सेत्वा मग्गवसेन दस्सेतुं ‘‘तथा’’तिआदि आरद्धं. सम्पयोगतो सभावतो च अरहत्तमग्गपरियापन्नानि अरहत्तमग्गिन्द्रियानि. अरहत्तफलिन्द्रियानीति एत्थापि एसेव नयो.

इदानि फलवसेन दस्सेतुं ‘‘समत्तानि परिपुण्णानी’’तिआदि वुत्तं. सोतापत्तिमग्गट्ठपुग्गलवसेन नानत्तं जातं, तस्मा ते द्वेपि इध ततियवारे न लब्भन्तीति अधिप्पायो. धम्मानुसारीसद्धानुसारीनं नानत्तं कथं जातन्ति आह ‘‘आगमनेनपि मग्गेनपी’’ति. तदुभयं दस्सेन्तो ‘‘सद्धानुसारीपुग्गलो’’तिआदिमाह. उद्दिसापेन्तोति उद्देसं गण्हन्तो.

मग्गो तिक्खो होति उपनिस्सयिन्द्रियानं तिक्खविसदभावतो. तेनाह ‘‘सूरं ञाणं वहती’’ति. असङ्खारेनाति सरसेनेव. अप्पयोगेनाति तस्सेव वेवचनं. धम्मानुसारीपुग्गलो हि आगमनम्हि किलेसे विक्खम्भेन्तो अप्पदुक्खेन अप्पकसिरेन अकिलमन्तोव विक्खम्भेतुं सक्कोति. सद्धानुसारीपुग्गलो पन दुक्खेन कसिरेन किलमन्तो हुत्वा विक्खम्भेतुं सक्कोति, तस्मा धम्मानुसारिस्स पुब्बभागमग्गक्खणे किलेसच्छेदकञाणं अदन्धं तिखिणं हुत्वा वहति, यथा नाम तिखिणेन असिना कदलिं छिन्दन्तस्स छिन्नट्ठानं मट्ठं होति, असि खिप्पं वहति, सद्दो न सुय्यति, बलववायामकिच्चं न होति, एवरूपा धम्मानुसारिनो पुब्बभागभावना होति, सद्धानुसारिनो पन पुब्बभागक्खणे किलेसच्छेदकञाणं दन्धं न तिखिणं असूरं हुत्वा वहति, यथा नाम नातितिखिणेन असिना कदलिं छिन्दन्तस्स छिन्नट्ठानं न मट्ठं होति, असि सीघं न वहति, सद्दो सुय्यति, बलववायामकिच्चं इच्छितब्बं होति, एवरूपा सद्धानुसारिनो पुब्बभागभावना होति. एवं सन्तेपि किलेसक्खये नानत्तं नत्थि. तेनाह ‘‘किलेसक्खये पना’’तिआदि. अवसेसा च किलेसा खीयन्ति संयोजनक्खयाय योगत्ता.

३. दुतियसंखित्तसुत्तवण्णना

४८३. ततोति फलतो फलवेमत्तताय चरियमानत्ता. इन्द्रियवेमत्तता सद्धादीनं इन्द्रियानं नानत्तेन. फलनानत्तन्ति अरहत्तफलादिनानत्तं. पुग्गलनानत्तन्ति अनागामिआदिपुग्गलनानत्तं.

४. ततियसंखित्तसुत्तवण्णना

४८४. सीलक्खन्धादीहि सद्धिन्द्रियादीहि च परितो पूरणेन परिपूरं अरहत्तमग्गं करोन्तो निप्फत्तितो अरहत्तफलं आराधेति निप्फादेति. तयो पदेसमग्गेति सीलक्खन्धादीनं अपारिपूरिया एकदेसभूते तयो हेट्ठिममग्गे. पदेसं हेट्ठिमफलत्तयं. चतूसूति इमस्मिं वग्गे पठमादीसु चतूसु सुत्तेसु. कामञ्चेत्थ ततिये ‘‘ततोति फलवसेन निस्सक्क’’न्ति वुत्तं, चतुत्थे ‘‘परिपूरं परिपूरकारी आराधेति, पदेसं पदेसकारी’’ति, ‘‘चतूसुपि सुत्तेसु मिस्सकानेव इन्द्रियानि कथितानी’’ति पन वचनतो विपस्सनावसेनपि योजना लब्भतेवाति दट्ठब्बं.

५-७. पठमवित्थारसुत्तादिवण्णना

४८५-४८७. विपस्सनावसेन निस्सक्कं वेदितब्बं, न मग्गफलवसेन, इमस्मिं सुत्ते सब्बसोव विपस्सनिन्द्रियानं एव अधिप्पेतत्ता. इदानि तमत्थं पाकटं कातुं ‘‘परिपुण्णानि ही’’तिआदि वुत्तं. अविहादीसु पञ्चसु सुद्धावासेसु तत्थ तत्थ आयुवेमज्झं अनतिक्कमित्वा अन्तरा किलेसपरिनिब्बानेन परिनिब्बायनतो अन्तरापरिनिब्बायी, असङ्खारेन अप्पयोगेन सरसतोव परिनिब्बायनतो असङ्खारपरिनिब्बायी, तब्बिपरियायतो ससङ्खारपरिनिब्बायी, उद्धं वाहिभावेन उद्धमस्स तण्हासोतं वट्टसोतं वाति उद्धंसोतो, उद्धं वा गन्त्वा पटिलभितब्बतो उद्धमस्स मग्गसोतन्ति उद्धंसोतो, अकनिट्ठभवं गच्छतीति अकनिट्ठगामीति एवमेत्थ सद्दत्थो दट्ठब्बो.

इमस्मिं पन ठानेति ‘‘विपस्सनावसेन निस्सक्क’’न्ति वुत्तट्ठाने. अरहत्तमग्गेयेव ठत्वाति इमस्मिंयेव भवे अरहत्तमग्गेयेव, न विपस्सनाय च ठत्वा. पञ्च निस्सक्कानि नीहरितब्बानीति ‘‘ततो मुदुतरेहि अन्तरापरिनिब्बायी होती’’तिआदीनि पञ्च निस्सक्कानि निद्धारेत्वा कथेतब्बानि. इदानि तमत्थं विवरन्तो ‘‘अरहत्तमग्गस्स ही’’तिआदिमाह. तत्थ अविहादीसु उप्पज्जित्वा उप्पन्नसमनन्तराय परिनिब्बायनतो पठमअन्तरापरिनिब्बायी. तत्थ आयुप्पमाणवेमज्झं अप्पत्वाव परिनिब्बायनतो दुतियअन्तरापरिनिब्बायी, आयुवेमज्झं पत्वा परिनिब्बायनतो ततो परं ततियअन्तरापरिनिब्बायी वेदितब्बो. ‘‘पञ्च निस्सक्कानी’’ति कस्मा वुत्तं? ननु असङ्खारससङ्खारपरिनिब्बायीति वत्तब्बन्ति? न वत्तब्बन्ति दस्सेन्तो आह ‘‘असङ्खारपरिनिब्बायिस्स ससङ्खारपरिनिब्बायिनोपि एतेव पञ्च जना’’ति.

तीणि निस्सक्कानीति ‘‘ततो मुदुतरेहि सोतापन्नो होती’’तिआदीनि तीणि निस्सक्कपदानि. इध सकदागामी न गहितो, सो अनागामिमग्गे ठत्वा नीहरितब्बो, अनागामिमग्गस्स विपस्सनिन्द्रियेहि मुदुतरेहि सकदागामी होति. सकदा…पे… मुदुतरानीति इदं सकदागामिमग्गस्स विपस्सनिन्द्रियेहि एकबीजिसङ्खातसोतापन्नविपस्सनिन्द्रियानि मुदुतरानि होन्तीति तीणि कत्वा वुत्तं. धम्मानुसारीतिआदिद्वयं कोलंकोलादिद्वयेन गहितं होतीति. सकदागामिमग्गस्स हीतिआदि वुत्तस्सेव अत्थस्स विवरणं. सेसं हेट्ठा वुत्तनयमेव. छट्ठसत्तमानि वुत्तनयानेवाति छट्ठसत्तमानि सुत्तानि दुतियततियेसु वुत्तनयानेव. तत्थ पन मिस्सकानि इन्द्रियानि कथितानि, इध पुब्बभागविपस्सनिन्द्रियानि कथितानीति अयमेव विसेसो.

८. पटिपन्नसुत्तवण्णना

४८८. न्ति मग्गफलवसेन निस्सक्कं. पाळियं वुत्तमेव ‘‘अरहत्तफलसच्छिकिरियाय पटिपन्नो होती’’तिआदिना. अट्ठहीति चतूहि फलेहि चतूहि च मग्गेहीति अट्ठहि. बहिभूतो न अन्तोभावो. लोकुत्तरानेव इन्द्रियानि कथितानि मग्गफलचित्तुप्पादपरियापन्नत्ता.

९-१०. सम्पन्नसुत्तादिवण्णना

४८९-४९०. इन्द्रियसम्पन्नोति एत्थ सम्पन्नसद्दो परिपूरिअत्थोति आह ‘‘परिपुण्णिन्द्रियो’’ति. मिस्सकानि इन्द्रियानि कथितानि सामञ्ञतोव देसितत्ता.

मुदुतरवग्गवण्णना निट्ठिता.

३. छळिन्द्रियवग्गो

२. जीवितिन्द्रियसुत्तवण्णना

४९२. इत्थिभावेति इत्थिताय. इन्दट्ठं करोति तथासत्तजनसामञ्ञकारणभावतो. इत्थिया एव इन्द्रियं इत्थिन्द्रियं. एस नयो पुरिसिन्द्रिये. जीवितेति सहजातधम्मानं जीवने पालने पवत्तने. वट्टिन्द्रियानीति वट्टहेतुभूतानि इन्द्रियानि. इमेसु हि उपादिन्नइन्द्रियेसु सति वट्टं वत्तति पञ्ञायति.

३. अञ्ञिन्द्रियसुत्तवण्णना

४९३. अजानितपुब्बं धम्मन्ति चतुसच्चधम्ममाह, तथा तेसंयेव ञातधम्मानन्ति. अयं पनेत्थ अत्थो – आजानातीति अञ्ञा, पठममग्गेन ञातमनतिक्कमित्वा जानातीति अत्थो. सोतापन्नादीनं छअरियानं एतं नामं. अञ्ञस्स इन्द्रियानि अञ्ञिन्द्रियानि. अञ्ञातावीसूति आजानितवन्तेसु. यस्मा अग्गफलधम्मेसु ञाणकिच्चं सातिसयं, तस्मा तं किच्चं सेसधम्मेसुपि समारोपेत्वा वुत्तं ‘‘अञ्ञातावीसु अरहत्तफलधम्मेसू’’ति. तत्थ तत्थ तेसु तेसु मग्गफलेसु. तेन तेनाकारेनाति अनञ्ञातजाननादिआकारेन.

४. एकबीजिसुत्तवण्णना

४९४. विपस्सनतोनिस्सक्कन्ति विपस्सनिन्द्रियेहि निस्सक्कं. इदानि तमेव सङ्खेपतो वुत्तमत्थं विवरन्तो ‘‘समत्तानी’’तिआदिमाह. तीणि निस्सक्कानि एवमिध पञ्च निस्सक्कानि नीहरितब्बानि एकबीजिआदिविभावनतो. तेनाह ‘‘सकदागामिमग्गस्स ही’’तिआदि. सोतापत्तिमग्गस्स विपस्सनिन्द्रियानि नाम तेनत्तभावेन सकदागामिमग्गं पत्तुं गच्छन्तस्स सोतापन्नस्स विपस्सनिन्द्रियानि. पञ्चपि ते सोतापत्तिमग्गस्स भेदायेवाति ‘‘सकदागामिमग्गे ठत्वा नीहरितब्बानी’’ति वुत्तं.

एकबीजीति एत्थ खन्धबीजं नाम कथितं. यस्स हि सोतापन्नस्स एकं खन्धबीजं अत्थि, एकं अत्तभावग्गहणं, सो एकबीजि नाम. तेनाह – ‘‘सोतापन्नो हुत्वा’’तिआदि. मानुसकंभवन्ति इदं पनेत्थ देसनामत्तं, देवभवं निब्बत्तेतीतिपि वत्तुं वट्टतियेव. भगवता गहितनामानेतानि. एत्तकञ्हि पमाणं गतो सत्तक्खत्तुपरमो नाम होति, एत्तकं कोलंकोलो, एत्तकं एकबीजीति भगवता एतेसं नामं गहितं.

द्वे तयो भवेति देवमनुस्सेसु एव द्वे तयो भवे. सम्बोधिचतुसच्चधम्मो परं अयनं निस्सयो गति एतस्साति सम्बोधिपरायणो. कुलतो कुलं गच्छतीति कोलंकोलो. सोतापत्तिफलसच्छिकिरियतो पट्ठाय हि नीचकुले उप्पत्ति नाम नत्थि, महाभोगेसु कुलेसु एव निब्बत्ततीति अत्थो. केवलोपि हि कुल-सद्दो महाभोगकुलमेव वदति. द्वे वा तीणि वा कुलानीति देवमनुस्सवसेन द्वे वा तयो वा भवेति अयम्पि मिस्सकभवेन कथितो. जातस्स कुमारस्स विय अरियाय जातिया जातस्स नाममेतं, यदिदं नियतोति सत्तक्खत्तुपरमादिकोति च समञ्ञाति दस्सेन्तो आह ‘‘भगवता गहितनामवसेनेवा’’तिआदि.

यदि पुब्बहेतुनियमतो सोतापन्नो च नियतोति सोतापत्तिमग्गतो उद्धं तिण्णं मग्गानं उपनिस्सयाभावतो पुब्बहेतुकिच्चं नत्थीति सोतापत्तिमग्गस्स उपनिस्सयभावो आपज्जति. यदि तस्सपि पुब्बहेतुउपनिस्सयो सिया, ताव नियमतो सोतापत्तिमग्गुप्पत्तितो पुब्बे एव नियमितो, यावञ्च अकनिट्ठं तस्स पुब्बहेतु नाम , अहेतुकता आपन्ना, इच्चस्स अहेतु अप्पच्चया निप्फत्ति पापुणाति. किञ्च हेतु चे? नियमतो सोतापन्नो च नियतोति पठममग्गाधिगमेनेव अनुक्कमेन उपरि तिण्णं मग्गानं किच्चानि निप्फज्जन्ति, एवं सत्तक्खत्तुपरमतादिनियमे सति सत्तमभवादितो उद्धं पवत्तताय दुक्खस्स मूलभूता किलेसा पठममग्गेनेव खीणाति उपरि तयो मग्गा अकिच्चा सियुं. तेनाह ‘‘पठममग्गस्स उपनिस्सयो कतो नामा’’तिआदि.

यदि उपरि तयो मग्गा सत्तक्खत्तुपरमादितं नियमेन्ति, ततो च अञ्ञो सोतापन्नो नत्थीति सोतापत्तिमग्गस्स अकिच्चकता निप्पयोजनता आपज्जेय्य. अथ सक्कायदिट्ठिआदिप्पहानं तस्स किच्चं, तेसं तेसं पहानेन सत्तक्खत्तुपरमादिनियमताय. भवितब्बं, याव उपरिमग्गा एव होन्तीति सत्तभवादितो उद्धमपवत्तनतो तेन विनानेन सक्कायदिट्ठिआदिप्पहानेन च तेन विना भवितब्बन्ति आह – ‘‘पठममग्गे अनुप्पन्नेव उपरि तयो मग्गा उप्पन्नाति आपज्जती’’ति. तिण्णं मग्गानन्ति उपरि तिण्णं मग्गानं. विपस्सना नियमेतीति युज्जतीति वुत्तमत्थं विवरन्तो ‘‘सचे ही’’तिआदिमाह.

सोतापन्नो वट्टज्झासयो. तत्रेकच्चे पाकटे पञ्ञाते दस्सेन्तो ‘‘अनाथपिण्डिको’’तिआदिमाह. इधट्ठकवोकिण्णसुक्खविपस्सकस्साति यो इमस्मिं कामभवे ठितो मनुस्सदेववसेन वोकिण्णभवूपपत्तिको सुक्खविपस्सको च, तस्स वसेन. नामं कथितन्ति सत्तक्खत्तुपरमोति नामं कथितं. केचि पन ‘‘कामभवे सत्तक्खत्तुंयेव उप्पज्जति, न ततो’’ति वदन्ति, तं वीमंसितब्बं.

सोधेस्सामीति जम्बुदीपे केनचि तेपिटकेन भिक्खुना सद्धिं पिटकत्तयमेव मय्हं उग्गहपरिपुच्छावसेन सोधेय्यामीति परतीरं जम्बुदीपं गतो. यो भिक्खु सक्कोतीति योजना. अनिच्चानुपस्सनादीसु एकमुखेन अभिनिविट्ठेनपि अभिधम्मपरियायेन तीहि एव विमोक्खेहि मग्गं लभतीति अभिनिवेसभेदेन तयो पुग्गला सुञ्ञततो वुट्ठिता, तथा तयो अप्पणिहिततो वुट्ठिताति छ होन्ति, तेव सद्धाधुरपञ्ञाधुरवसेन द्वादस सकदागामिनो. तथा अरहन्तो, तयो अन्तरापरिनिब्बायिनो एको उपहच्चपरिनिब्बायी एको उद्धंसोतो अकनिट्ठगामीति पञ्च, ते असङ्खारससङ्खारपरिनिब्बायिभेदेन दसाति अविहादीसु चतूसुपि चत्तालीस, अकनिट्ठे पन उद्धंसोतो नत्थीति अट्ठचत्तालीस अनागामिनो. विपस्सना कथिता सम्मसनचारस्स कथितत्ता.

५-१०. सुद्धकसुत्तादिवण्णना

४९५-५००. यथा चक्खुस्स सहजाततदिन्द्रियनिस्सितधम्मेसु अधिपतेय्यं अनुवत्तनीयत्ता, एवं तंद्वारिकधम्मेसुपि अधिपतेय्यं तेहि अनुवत्तनीयत्ताति वुत्तं – ‘‘अधिपतेय्यसङ्खातेन इन्दट्ठेना’’ति. एस नयो सेसिन्द्रियादीसुपि. चतुसच्चवसेन कथितानि सभावादिविभावनस्स कथितत्ता.

छळिन्द्रियवग्गवण्णना निट्ठिता.

४. सुखिन्द्रियवग्गो

१-५. सुद्धिकसुत्तादिवण्णना

५०१-५०५. यथा चक्खु दस्सने अधिपतेय्यट्ठेन चक्खुन्द्रियं, एवं सुखवेदना सुखने अधिपतेय्यट्ठेन सुखिन्द्रियं. एस नयो सेसेसुपि. सेसं तेभूमकन्ति सेसं भूमित्तयवसेन तेभूमकं.

६. पठमविभङ्गसुत्तवण्णना

५०६. कायिकन्ति अयमस्स निस्सयवसेन निद्देसोति आह – ‘‘कायपसादवत्थुक’’न्ति. सरूपनिद्देसो सुखं सुखिन्द्रियस्स सरूपन्ति. सादनीयट्ठेन धम्मपदानि अत्तनि अस्सादयतीति सातं, मधुरं. वेदयितन्ति वेदियनं, अनुभवनन्ति अत्थो. अञ्ञधम्मविसिट्ठोति फस्सादीहि अञ्ञेहि धम्मेहि विसदिसो. कायिकन्ति पसादकायसन्निस्सितं. चेतसिकन्ति चेतोसन्निस्सितं, तेन वुत्तं ‘‘एत्थ पना’’तिआदि. कायपसाद…पे… नत्थि, तस्मा ‘‘चत्तारो पसादकाये वत्थुं कत्वा’’ति वुत्तं.

९. कट्ठोपमसुत्तवण्णना

५०९. द्विन्नंअरणीनन्ति अधरुत्तरारणीनं. किञ्चि द्वयं सङ्घट्टितमत्तं हुत्वा न समोधानगतं होतीति तंनिवत्तनत्थं ‘‘सङ्घट्टनसमोधाना’’ति वुत्तं. पुनप्पुनं सङ्घट्टनेन हि तेजोपातुभावो. अधरारणी विय वत्थारम्मणं असतिपि वायामे तज्जसम्फस्सपच्चयतो. उत्तरारणी विय फस्सो वत्थारम्मणादिफस्सेन पवत्तनतो. सङ्घट्टो विय फस्ससङ्घट्टनं अरणिद्वयसङ्घट्टना विय फस्सस्सेव वत्थारम्मणेसु सङ्घट्टनाकारेन पवत्तितो. अग्गि विय वेदना अनुदहनट्ठेन खणिकावायञ्च. वत्थारम्मणं वा उत्तरारणी विय इन्धनापातगहणादीसु उस्साहस्स विय पवत्तिसम्भवतो. फस्सो अधरारणी विय निरुस्साहनिरीहतावसेन अत्तसाधनतो.

१०. उप्पटिपाटिकसुत्तवण्णना

५१०. रसनं भञ्जनं निरुज्झनं रसो. यो यो धम्मानं रसो यथाधम्मरसो, तेन यथाधम्मरसेन. पटिपाटियाति कमेन, उभयेनपि धम्मानं पहानक्कमेनाति वुत्तं होति. इमस्मिं इन्द्रियविभङ्गेति इमस्मिं इन्द्रियसंयुत्तसञ्ञिते इन्द्रियविभङ्गे. अदेसितत्ताति सेससुत्तानि विय ‘‘सुखिन्द्रिय’’न्तिआदिना अदेसितत्ता इदं उप्पटिपाटिकसुत्तं नाम. वलिया खरसम्फस्साय फुट्ठस्स. तन्ति कण्टकवेदनादिं. एतस्स दुक्खिन्द्रियस्स.

तेसंतेसन्ति दोमनस्सिन्द्रियादीनं. कारणवसेनेवाति तंतंअसाधारणकारणवसेन. तेसञ्हि विसेसकारणं दस्सेन्तो ‘‘पत्तचीवरादीनं वा’’ति आह.

एकतोवाति पुनप्पुनं पदुद्धारणं अकत्वा एकज्झमेव. दुतियज्झानादीनं उपचारक्खणे एव निरुज्झन्तीति आनेत्वा सम्बन्धो. तेसं दुक्खिन्द्रियदोमनस्सादीनं. अतिसयनिरोधोति सुट्ठु पहानं उजुप्पटिपक्खेन वूपसमो. निरोधोयेवाति निरोधमत्तमेव. नानावज्जनेति येन आवज्जनेन अप्पनावीथि होति, ततो भिज्जावज्जने, अनेकावज्जने वा. अप्पनावीथियञ्हि उपचारो एकावज्जनो, इतरो अनेकावज्जनो अनेकक्खत्तुं पवत्तनतो. विसमनिसज्जाय उप्पन्नकिलमथो विसमासनुपतापो. पीतिफरणेनाति पीतिया फरणरसत्ता. पीतिसमुट्ठानानं वा पणीतरूपानं कायस्स ब्यापनतो वुत्तं. तेनाह ‘‘सब्बो कायो सुखोक्कन्तो होती’’ति. वितक्कविचारपच्चयेपीति पि-सद्दो अट्ठानपयुत्तो, सो ‘‘पहीनस्सा’’ति एत्थ आनेत्वा सम्बन्धितब्बो ‘‘पहीनस्सपि दोमनस्सिन्द्रियस्सा’’ति. एतं दोमनस्सिन्द्रियं उप्पज्जतीति सम्बन्धो. ‘‘तस्स मय्हं अतिचिरं वितक्कयतो विचारयतो कायोपि किलमि, चित्तम्पि विहञ्ञी’’ति च वचनतो कायचित्तखेदानं वितक्कविचारपच्चयता वेदितब्बा. वितक्कविचारभावे उप्पज्जति दोमनस्सिन्द्रियन्ति आनेत्वा सम्बन्धितब्बं. तत्थस्स सिया उप्पत्तीति तत्थ दुतियज्झानुपचारे अस्स दोमनस्सस्स उप्पत्ति भवेय्य. ‘‘तत्थस्स सिया उप्पत्ती’’ति इदं परिकप्पवचनं उपचारक्खणे दोमनस्सस्स सुप्पहीनभावदस्सनत्थं. तथा हि वुत्तं ‘‘न त्वेव दुतियज्झाने पहीनपच्चयत्ता’’ति. पहीनम्पि सोमनस्सिन्द्रियं पीति विय न दूरेति कत्वा ‘‘आसन्नत्ता’’ति वुत्तं. नानावज्जनुपचारे पहीनम्पि पहानङ्गं पटिपक्खेन अविहतत्ता अन्तरन्तरा उप्पज्जेय्याति इममत्थं दस्सेन्तो ‘‘अप्पनाप्पत्ताया’’तिआदिमाह. ‘‘तादिसाय आसेवनाय इच्छितब्बत्ता यथा मग्गवीथितो पुब्बे द्वे तयो जवनवारा सदिसानुपस्सनाव पवत्तन्ति, एवमिधापि अप्पनावारतो पुब्बे द्वे तयो जवनवारा उपेक्खासहगताव पवत्तन्ती’’ति वदन्ति. अपरिसेसन्ति सुविक्खम्भितन्ति कत्वा विक्खम्भनेन अनवसेसं.

तथत्तायाति तथभावाय पठमज्झानसमङ्गिताय. सा पनस्स उप्पादनेन वा उप्पन्नस्स समापज्जनेन वा होतीति वुत्तं ‘‘उप्पादनत्थाय समापज्जनत्थाया’’ति. द्वीसूति नवमदसमेसु सुत्तन्तेसु.

सुखिन्द्रियवग्गवण्णना निट्ठिता.

५. जरावग्गो

१. जराधम्मसुत्तवण्णना

५११. पमुखे , पासादस्स च पच्छिमभागे आतपो पच्छातपो, तस्मिं पच्छातपे. सो हि पासादस्स पमुखभावेन कतो. किं पन भगवतो वजिरसारं सरीरं ओतापेतब्बं होतीति आह – ‘‘सम्मासम्बुद्धस्सा’’तिआदि . अयञ्च इमं सुत्तं देसितसमये. न सक्कोति ब्यामप्पभाय कायचि पभाय अनभिभवनीयत्ता. किञ्चापि बुद्धाभा सूरियाभाय अनभिभवनीया, घम्मसभावताय पन रस्मीनं परितो फरन्ती सूरियाभा तिखिणा उण्हाति आह ‘‘रस्मितेज’’न्ति. इदानि तमत्थं उपमाय विभावेतुं ‘‘यथेव ही’’तिआदि वुत्तं.

सुवण्णावट्टं वियाति अच्छे सुवण्णपत्ते विनिवत्तआवट्टं विय. गरहणच्छरियं नाम किरेतं ‘‘अच्छरियमेतं अविसिच्छेफलवद’’न्तिआदीसु विय. न एवमेतरहीति अत्तनो पाकटवसेन वदति, न इतरेसम्पीति. सिराजालाति सिरासन्ताना. एवरूपं न होतीति अञ्ञेसं पाकतिकसत्तानं वुत्ताकारं विय न होति पुञ्ञसम्भारस्स उळारतमत्ता विपच्चनस्स परियन्तगतत्ता. तेनाह ‘‘अञ्ञेसं अपाकट’’न्ति. वलियावट्टकन्ति अप्पकं वलियावट्टं. तेनाह ‘‘केसग्गप्पमाण’’न्ति. सब्बानीति सिराजालानि. पुरतो वङ्कोति थोकं पुरतो नतमत्तं सन्धायाह. तेन वुत्तं ‘‘स्वायं अञ्ञेसं अपाकटो’’ति. नयग्गाहतोति अनुमानतो. धी तन्ति धी-सद्दयोगे उपयोगवचनं. धीति जिगुच्छनत्थे निपातो. धिक्कारोति जिगुच्छापयोगो. तं फुसतूति तुय्हं पापुणातु.

२. उण्णाभब्राह्मणसुत्तवण्णना

५१२. अञ्ञमञ्ञस्साति अञ्ञो अञ्ञस्स. न पच्चनुभोति अत्तनो अविसयभावतो. इदानि तं अञ्ञविसयतं अन्वयतो ब्यतिरेकतो विभावेतुं ‘‘सचे ही’’तिआदि वुत्तं.

विसयानि पटिसरन्ति एत्थाति पटिसरणं. इन्द्रियविञ्ञाणानि हि असतिपि तादिसे अधिप्पाये अत्तनो आरम्मणस्स याथावतो सम्पजाननतो पवेदनविजाननानि करोन्तानि विय पवत्तन्ति, तथा लोकस्स अञ्ञत्थ सिद्धितो. तेनाह भगवा – ‘‘मनो पटिसरणं, मनोव नेसं गोचरविसयं पच्चनुभोती’’ति मनोद्वारिकजवनमनो हि सविसेसं मनोविसयं पच्चनुभोति, पञ्चद्वारिकजवनमनो मननमत्तमेव पच्चनुभवति. रज्जनादिग्गहणञ्चेत्थ निदस्सनमत्तं, तस्मा सद्दहनादिपि गहितमेवाति दट्ठब्बं, पञ्चद्वारप्पवत्तिवसेन तथा वुत्तं. एकस्मिं पन द्वारेति चक्खुद्वारे.

दुब्बलभोजकाति अप्पानुभावा राजभोग्गा. आयन्ति भोगुप्पत्तिट्ठानं. योत्तबन्धादिनिमित्तं लद्धब्बकहापणो योत्तकहापणो. अद्दुबन्धादिनिमित्तं गहेतब्बकहापणो अद्दुकहापणो. माघातघोसनाय कताय हिंसानिमित्तं गहेतब्बकहापणो मापहारकहापणो. तस्स परिमाणं दस्सेतुं ‘‘अट्ठकहापणो’’तिआदि वुत्तं. सतवत्थुकन्ति सतकरीसवत्थुकं.

मग्गसतीति अरियमग्गसति. भावनमनुयुञ्जन्तस्स हि जवनमनो उस्सक्कित्वाव मग्गसतिं पटिसरति तप्परियोसानत्ता. न्ति निब्बानं. साति फलविमुत्ति. पटिसरति अग्गमग्गसतिया. फलविमुत्ति निब्बानन्ति उभयं मग्गस्स सिद्धायेवाति. आरम्मणवसेन नत्थि एतस्स पटिसरणन्ति अप्पटिसरणं असङ्खतामतस्स सन्तिनिच्चसभावत्ता. सयं पन सब्बेसंयेव अरियानं पटिसरणं. तेनाह ‘‘निब्बानं अरहतो गती’’ति (परि. ३३९). निब्बानं अनुपविट्ठं निब्बाननिस्सयत्ता. न ततो परं गच्छति गतस्स अञ्ञस्स तादिसस्स अभावा. निब्बानं परि सब्बसो ओसानन्ति निब्बानपरियोसानं.

मूलजाता जातमूला. ततो एव पतिट्ठिता. का पनस्साति आह ‘‘मग्गेन आगतसद्धा’’ति. मग्गो दळ्हाय असंहारियसद्धाय मूलं दिट्ठिसम्पयुत्तानि चेव विचिकिच्छाचित्तञ्चाति पञ्च अकुसलचित्तानि समुच्छेदवसेन पहीनानि. पञ्च नीवरणानीति एत्थ अपायगमनीयानि पठममग्गेनेव पहीनानि, इतरानि विक्खम्भनवसेन झानेन पहीनानीति पञ्चसु ओरम्भागियकिलेससंयोजनेसु एकदेसविगमेनेव बहिद्धासंयोजनो विय जातोति वुत्तं ‘‘झानअनागामिट्ठाने ठितो’’ति. तेनाह ‘‘सो अपरिहीन…पे… निब्बायेय्या’’ति.

५. पठमपुब्बारामसुत्तवण्णना

५१५. पुब्बकोट्ठके एवं आगतसुत्तं आदिं कत्वा फलिन्द्रियानेव कथितानि अग्गफलवसेन देसनाय आगतत्ता.

१०. आपणसुत्तवण्णना

५२०. उपरिसह विपस्सनाय तयो मग्गाति विपस्सनाय सह सोतापत्तिफलतो उपरि तयो मग्गा. मग्गाधिगमेन इदानि पच्चक्खभूतत्ता ‘‘इमे खो ते धम्मा’’ति वुत्ता. तत्थ यं अग्गभूतं, तस्स वसेन दस्सेतुं ‘‘अरहत्तफलिन्द्रियं नामा’’ति वुत्तं इन्द्रियभावसामञ्ञेन एकज्झं कत्वा. अतिविज्झित्वा पस्सामीति सच्छिकत्वा याथावतो पस्सामि. चतूहि इन्द्रियेहीति वीरियिन्द्रियादीहि चतूहि इन्द्रियेहि. सा विपस्सनामग्गफलसहगता सियाति मिस्सका वुत्ता.

जरावग्गवण्णना निट्ठिता.

६. सूकरखतवग्गो

१. सालसुत्तवण्णना

५२१. सूरभावेनाति अतिसूरभावेन. बुज्झनत्थायाति सच्चपटिवेधाय.

२. मल्लिकसुत्तवण्णना

५२२. चत्तारि इन्द्रियानीति पञ्ञिन्द्रियं ठपेत्वा सेसानि चत्तारि. ‘‘अरियञाणं लोकुत्तर’’न्ति वुत्तं मग्गञाणं कत्वा. अरिय-सद्दो पन यथा तथा विसुद्धेपि होतीति तादिसं सन्धाय वुत्तं ‘‘तम्पि पना’’तिआदि. यथा हि चत्तारिन्द्रियानि मिस्सकानि, एवं पञ्ञिन्द्रियम्पि मिस्सकन्ति वुच्चमाने न कोचि विरोधोति अधिप्पायेनाह ‘‘तम्पि पन…पे… वट्टती’’ति.

३. सेखसुत्तवण्णना

५२३. न सक्कोति इन्द्रियानं अपरिपक्कत्ता. अत्थीति पजानाति नयग्गाहेन, न पच्चक्खतो. न हि अरियापि अनधिगतं मग्गफलं पच्चवेक्खितुं सक्कोन्ति.

६. पतिट्ठितसुत्तवण्णना

५२६. सासवेसूति चतुरासवविनिमुत्तेसु सेसधम्मेसु आरम्मणेसु. तेसुपि उप्पज्जनकअनत्थतो चित्तं रक्खति नाम.

८. सूकरखतसुत्तवण्णना

५२८. तंसन्धायाति तं सूकरखतलेणं सन्धाय. एतं ‘‘सूकरखताय’’न्ति वचनं वुत्तं. भावनपुंसकन्ति भावजोतकं नपुंसकवचनं यथा ‘‘विसमं वाता वायन्ति, एकमन्तं निसीदी’’ति. किच्चपटिपत्ति तेसं संकासनट्ठेन सपतिसो, सपतिसो एव सप्पतिस्सो, सजेट्ठकोति आह ‘‘सप्पतिस्सोति सजेट्ठको’’ति.

सूकरखतवग्गवण्णना निट्ठिता.

७. बोधिपक्खियवग्गवण्णना

५३१-६५०. सत्तानं फलानं हेतुभूतानि ‘‘इमेसं खो, भिक्खवे, पञ्चन्नं इन्द्रियानं भावितत्ता’’तिआदिना वुत्तानि, पञ्चिन्द्रियानियेव फलूपचारेन ‘‘सत्त फलानी’’ति वुत्तानि. तानि च पुब्बभागानि ‘‘इमेसं, भिक्खवे, पञ्चन्नं इन्द्रियानं भावितत्ता…पे… सत्तानिसंसा पाटिकङ्खा’’ति वचनतो. तेसन्ति सत्तानं फलानं. ‘‘द्विन्नं फलानं अञ्ञतरं फल’’न्ति एवं अतीतसुत्ते वुत्तानि हेट्ठा द्वे फलानि नामाति वदन्ति. येहि पन इन्द्रियेहि अञ्ञत्र पन अन्तरापरिनिब्बायिं सेसानि फलानि होन्ति, तानि चत्तारि सपुब्बभागानि लोकुत्तरानीति वुत्तं सिया.

इन्द्रियसंयुत्तवण्णना निट्ठिता.