📜
८. अनुरुद्धसंयुत्तं
१. रहोगतवग्गो
१-२. पठमरहोगतसुत्तादिवण्णना
८९९-९००. छत्तिंसाय ¶ ¶ ठानेसूति अज्झत्तं काये समुदयधम्मानुपस्सी, वयो, समुदयवयो, बहिद्धा समुदयो, वयो, समुदयवयो, अज्झत्तबहिद्धा समुदयो, वयो, समुदयवयधम्मानुपस्सीति नव अनुपस्सना, तथा वेदनाय चित्ते धम्मेसूति एवं छत्तिंसाय ठानेसु. दुतिये द्वादससु ठानेसूति काये अज्झत्तं बहिद्धा अज्झत्तबहिद्धा, वेदनाय चित्ते धम्मेसूति एवं द्वादससु ठानेसु.
३. सुतनुसुत्तवण्णना
९०१. इमाय पाळियाति इमाय हीनत्तिकपाळिया. इमे धम्मा हीना लामकट्ठेन. इमे धम्मा मज्झिमा हीनपणीतानं मज्झे भवाति. उत्तमट्ठेन अत्तप्पकट्ठेन पधानभावं नीताति पणीता.
४-७. पठमकण्डकीसुत्तादिवण्णना
९०२-९०५. कण्डका एतिस्सा अत्थीति कण्डकी, करमन्दगच्छो. ओसधिभावापेक्खाय इत्थिलिङ्गनिद्देसो, तब्बहुलताय तं वनं ‘‘कण्डकीवन’’न्तेव पञ्ञायित्थ. सहस्सलोकन्ति सहस्सचक्कवाळलोकं. दसचक्कवाळसहस्सं एकावज्जनस्स आपाथं आगच्छति तथा आलोकवड्ढनस्स कतत्ता.
९. अम्बपालिवनसुत्तवण्णना
९०७. अरहत्तभावदीपकन्ति ¶ अरहत्तस्स अत्थिभावदीपकं. ‘‘अरहत्तभावदीपिक’’न्ति वा पाठो.
रहोगतवग्गवण्णना निट्ठिता.
२. दुतियवग्गवण्णना
९०९-९२२. दसबलञाणन्ति ¶ दसविधबलञाणं. एकदेसेनाति पदेसवसेन. सावकानम्पि अत्तनो अभिनीहारानुरूपं ञाणं पवत्ततीति ते कालपदेसवसेन चेव यथापरिचयसत्तपदेसवसेन च ठानानीति जानन्ति, सम्मासम्बुद्धानं पन अनन्तञाणताय सब्बत्थेव अप्पटिहतमेव ञाणन्ति आह – ‘‘सब्बञ्ञुबुद्धानं पना’’तिआदि. एतं दसबलञाणं अनन्तविसयत्ता निप्पदेसं अनूनताय सब्बाकारपरिपूरं.
दुतियवग्गवण्णना निट्ठिता.
अनुरुद्धसंयुत्तवण्णना निट्ठिता.