📜
१०. आनापानसंयुत्तं
१. एकधम्मवग्गो
१. एकधम्मसुत्तवण्णना
९७७. एत्थाति ¶ ¶ एतस्मिं पठमसुत्ते. वुत्तमेव, तस्मा तत्थ वुत्तनयेनेव वेदितब्बन्ति अधिप्पायो.
६. अरिट्ठसुत्तवण्णना
९८२. नो-सद्दो पुच्छायं, तस्मा नूति इमिना समानत्थोति आह ‘‘भावेथ नू’’ति. कामच्छन्दोति वत्थुकामेसु इच्छाति आह ‘‘पञ्चकामगुणिकरागो’’ति. द्वादससु आयतनधम्मेसु सपरसन्ततिपरियापन्नेसु. इमिना कामच्छन्दप्पहानकित्तनेन पटिघसञ्ञापटिविनयकित्तनेन च अनागामिमग्गं कथेति पञ्चोरम्भागियसञ्ञोजनसमुच्छेदस्स ब्याकतत्ता. विपस्सनं दस्सेन्तोति ‘‘विपस्सनं अनुयुञ्जथा’’ति दस्सेन्तो.
८. पदीपोपमसुत्तवण्णना
९८४. ‘‘नेव कायोपि किलमति न चक्खूनी’’ति अट्ठकथायं पदुद्धारो कतो. ‘‘कायोपि किलमति, चक्खूनिपि विहञ्ञन्ती’’ति वत्वा यत्थ यथा होति, तानि दस्सेतुं ‘‘धातुकम्मट्ठानस्मिं ही’’तिआदि वुत्तं. चक्खूनि फन्दन्ति किलमन्तीतिआदि अतिवेलं उपनिज्झायने होतीति कत्वा वुत्तं. इमस्मिं पन कम्मट्ठानेति आनापानकम्मट्ठाने. एवमाहाति ‘‘भिक्खु चेपि आकङ्खेय्य, नेव कायो किलमेय्या’’ति एवमाह.
लब्भतीति अट्ठकथाधिप्पाये ठत्वा वुत्तं, परतो आगतेन थेरवादेन सो अनिच्छितो. न ¶ हि तारकरूपमुत्तावळिकादिसदिसं निमित्तूपट्ठानाकारमत्तं खणमत्तट्ठायिनं कसिणनिमित्तेसु विय उग्घाटनं कातुं सक्कोति. तेनाह ‘‘न लब्भतेवा’’ति. आनिसंसदस्सनत्थं गहितो, आनापानस्सतिसमाधिस्मिं सिद्धे अयं गुणो सुखेनेव इज्झतीति. यस्मा भिक्खूति इमस्मिं वारे नागतन्ति यथा पुरिमवारे ‘‘भिक्खु चेपि आकङ्खेय्या’’ति ¶ आगतं, एवं इध ‘‘भाविते खो, भिक्खवे, आनापानस्सतिसमाधिम्ही’’ति आगतवारे भिक्खुग्गहणमकतं, तस्मा ‘‘सो’’ति न वुत्तं.
९. वेसालीसुत्तवण्णना
९८५. पाकारपरिक्खेपवड्ढनेनाति पाकारपरिक्खेपेन भूमिया वड्ढनेन. राजगहसावत्थियो विय इदम्पि च नगरं…पे… सब्बाकारवेपुल्लतं पत्तं. अनेकपरियायेनाति एत्थ परियायसद्दो कारणवचनोति आह ‘‘अनेकेहि कारणेही’’ति, अयं कायो अविञ्ञाणकोपि सविञ्ञाणकोपि एवम्पि असुभो एवम्पि असुभोति नानाविधेहि कारणेहीति अत्थो. असुभाकारसन्दस्सनप्पवत्तन्ति केसादिवसेन तत्थापि वण्णादितो असुभाकारस्स सब्बसो दस्सनवसेन पवत्तं. कायविच्छन्दनीयकथन्ति अत्तनो परस्स च करजकाये विच्छन्दनुप्पादनकथं. मुत्तं वातिआदिना ब्यतिरेकमुखेन कायस्स अमनुञ्ञतं दस्सेति. तत्थ आदितो तीहि पदेहि अदस्सनीयताय असारकताय च, मज्झे चतूहि दुग्गन्धताय, अन्ते एकेन लेसमत्तेनपि मनुञ्ञताभावमस्स दस्सेति. अथ खोतिआदिना अन्वयतो सरूपेनेव अमनुञ्ञताय दस्सनं. ‘‘केसलोमादी’’ति सङ्खेपतो वुत्तमत्थं विभागेन दस्सेतुं ‘‘येपी’’तिआदि वुत्तं.
वण्णेन्तोति वित्थारेन्तो. असुभायाति असुभमातिकाय. फातिकम्मन्ति बहुलीकारो. किलेसचोरेहि अनभिभवनीयत्ता झानं ‘‘चित्तमञ्जूस’’न्ति वुत्तं. निस्सायाति पादकं कत्वा.
अपरे पन ‘‘तस्मिं किर अद्धमासे न कोचि बुद्धवेनेय्यो अहोसि, तस्मा भगवा एवमाह – ‘इच्छामहं, भिक्खवे’तिआदी’’ति वदन्ति. परे किराति किर-सद्दो अरुचिसंसूचनत्थो. तेनाह ‘‘इदं पन इच्छामत्त’’न्ति.
अनेककारणसम्मिस्सोति एत्थ कारणं नाम कायस्स असुचिदुग्गन्धजेगुच्छपटिकूलताव. सब्बमकंसूति पुथुज्जना नाम सावज्जेपि तत्थ अनवज्जसञ्ञिनो हुत्वा करणकारापनसमनुञ्ञताभेदं ¶ सब्बं पापं अकंसु ¶ . कामं दसानुस्सतिग्गहणेनेव आनापानस्सति गहिता, सा पन तत्थ सन्निपतितभिक्खूसु बहूनं सप्पाया सात्थिका च, तस्मा पुन गहिता. तथा हि भगवा तमेव कम्मट्ठानं इमस्मिं सुत्ते कथेसि. आहारे पटिकूलसञ्ञा असुभकम्मट्ठानसदिसा, चत्तारो पन आरुप्पा आदिकम्मिकानं अयोग्याति तेसं इध अग्गहणं दट्ठब्बं.
वेसालिं उपनिस्सायाति वेसालीनगरं गोचरगामं कत्वा. मुहुत्तेनेवाति सत्थरि सद्धम्मे च गारवेन उपगतभिक्खूनं वचनसमनन्तरमेव उट्ठहिंसूति कत्वा वुत्तं. बुद्धकाले किर भिक्खू भगवतो सन्देसं सिरसा सम्पटिच्छितुं ओहितसोता विहरन्ति.
आनापानपरिग्गाहिकायाति अस्सासपस्सासे परिग्गण्हनवसेन पवत्ताय सतिया. सम्पयुत्तो समाधीति ताय सम्पयुत्तअञ्ञमञ्ञपच्चयभूताय उप्पन्नो समाधि. आनापानस्सतियं वा समाधीति इमिना उपनिस्सयपच्चयसभावम्पि दस्सेति, उभयत्थापि सहजातादीनं सत्तन्नम्पि पच्चयानं वसेन पच्चयभावं दस्सेति. ‘‘यथापटिपन्ना मे सावका चत्तारो सतिपट्ठाने भावेन्ती’’तिआदीसु उप्पादनवड्ढनट्ठेन भावनाति वुच्चतीति तदुभयवसेन अत्थं दस्सेन्तो ‘‘भावितोति उप्पादितो वड्ढितो वा’’ति आह. तत्थ भावं विज्जमानतं इतो गतोति भावितो, उप्पादितो पटिलद्धमत्तोति अत्थो. उप्पन्नो पन लद्धासेवनो भावितो, पगुणभावं आपादितो वड्ढितोति अत्थो. बहुलीकतोति बहुलं पवत्तितो. तेन आवज्जनादिवसीभावप्पत्तिमाह. यो हि वसीभावमापादितो, सो इच्छितिच्छितक्खणे समापज्जितब्बतो पुनप्पुनं पवत्तिस्सति. तेन वुत्तं ‘‘पुनप्पुनं कतो’’ति. यथा ‘‘इधेव, भिक्खवे, समणो (म. नि. १.१३९; अ. नि. ४.२४१), विविच्चेव कामेही’’ति (दी. नि. १.२२६; म. नि. १.२७१; सं. नि. २.१५२; अ. नि. ४.१२३) च एवमादीसु पठमपदे वुत्तो एव-सद्दो दुतियादीसुपि वुत्तोयेव होति, एवमिधापीति आह ‘‘उभयत्थ एवसद्देन नियमो वेदितब्बो’’ति. उभयत्थ नियमेन लद्धगुणं दस्सेतुं ‘‘अयं ही’’तिआदि वुत्तं.
असुभकम्मट्ठानन्ति असुभारम्मणं झानमाह. तञ्हि असुभेसु योगकम्मभावतो योगिनो सुखविसेसानं कारणभावतो च ‘‘असुभकम्मट्ठान’’न्ति वुच्चति. केवलन्ति इमिना आरम्मणं निवत्तेति. पटिवेधवसेनाति ¶ झानपटिवेधवसेन. झानञ्हि भावनाविसेसेन इज्झन्तं अत्तनो विसयं पटिविज्झन्तमेव पवत्तति यथासभावतो पटिविज्झियति चाति पटिवेधोति वुच्चति. ओळारिकारम्मणत्ताति ¶ बीभच्छारम्मणत्ता. पटिकूलारम्मणत्ताति जिगुच्छितब्बारम्मणत्ता. परियायेनाति कारणेन, लेसन्तरेन वा. आरम्मणसन्ततायाति अनुक्कमेन विचितब्बतं पत्तारम्मणस्स परमसुखुमतं सन्धायाह. सन्तेहि सन्निसिन्ने आरम्मणे पवत्तमानो धम्मो सयम्पि सन्निसिन्नोव होति. तेनाह ‘‘सन्तो वूपसन्तो निब्बुतो’’ति, निब्बुतसब्बपरिळाहोति अत्थो. आरम्मणसन्तताय तदारम्मणानं धम्मानं सन्तता लोकुत्तरधम्मारम्मणाहि पच्चवेक्खणाहि वेदितब्बा.
नास्स सन्तपणीतभावावहं किञ्चि सेचनन्ति असेचनको. असेचनकत्ता अनासित्तको, अनासित्तकत्ता एव अब्बोकिण्णो, असम्मिस्सो परिकम्मादिना. ततो एव पाटियेक्को विसुंयेवेको. आवेणिको असाधारणो. सब्बमेतं सरसतो एव सन्तभावं दस्सेतुं वुत्तं, परिकम्मं वा सन्तभावनिमित्तं. परिकम्मन्ति च कसिणकरणादिनिमित्तुप्पादपरियोसानं, तादिसं एत्थ नत्थीति अधिप्पायो. तदा हि कम्मट्ठानं निरस्सादत्ता असन्तं अप्पणीतं सिया. उपचारे वा नत्थि एत्थ सन्तताति योजना. यथा उपचारक्खणे नीवरणादिविगमेन अङ्गपातुभावेन च परेसं सन्तता होति, न एवमिमस्स. अयं पन आदिसमन्ना…पे… पणीतो चाति योजना. केचीति उत्तरविहारवासिनो. अनासित्तकोति उपसेचनेन अनासित्तको. तेनाह – ‘‘ओजवन्तो’’ति ओजवन्तसदिसोति अत्थो. मधुरोति इट्ठो. चेतसिकसुखपटिलाभसंवत्तनं तिकचतुक्कज्झानवसेन, उपेक्खाय वा सन्तभावेन सुखगतिकत्ता सब्बेसम्पि झानानं वसेन वेदितब्बं. झानसमुट्ठानपणीतरूपफुट्ठसरीरतावसेन पन कायिकसुखपटिलाभसंवत्तनं दट्ठब्बं, तञ्च खो झानतो वुट्ठितकाले. इमस्मिं पक्खे ‘‘अप्पितप्पितक्खणे’’ति इदं हेतुम्हि भुम्मवचनं दट्ठब्बं.
अविक्खम्भितेति झानेन सकसन्तानतो अनीहते अप्पहीने. अकोसल्लसम्भूतेति अकोसल्लं वुच्चति अविज्जा, ततो सम्भूते. अविज्जापुब्बङ्गमा हि सब्बे पापधम्मा. खणेनेवाति अत्तनो पवत्तिक्खणेनेव. अन्तरधापेतीति एत्थ अन्तरधापनं विनासनं, तं पन झानकत्तुकं ¶ इधाधिप्पेतन्ति परियुट्ठानप्पहानं होतीति आह – ‘‘विक्खम्भेती’’ति. वूपसमेतीति विसेसेन उपसमेति. विसेसेन उपसमनं पन सम्मदेव उपसमनं होतीति आह ‘‘सुट्ठु उपसमेती’’ति. सासनिकस्स झानभावना येभुय्येन निब्बेधभागिया होतीति आह ‘‘निब्बेधभागियत्ता’’ति. अरियमग्गस्स पादकभूतो अयं समाधि अनुक्कमेन वड्ढित्वा अरियमग्गभावं उपगतो विय होतीति आह ‘‘अनुपुब्बेन अरियमग्गवुड्ढिप्पत्तो’’ति. अयं पनत्थो विरागनिरोधपटिनिस्सग्गानुपस्सनानं वसेन सम्मदेव युज्जति. सेसं सुविञ्ञेय्यमेव.
१०. किमिलसुत्तवण्णना
९८६. थेरोति ¶ आनन्दत्थेरो. अयं देसनाति ‘‘कथं विभावितो नु खो किमिला’’तिआदिना पवत्ता देसना. कायञ्ञतरन्ति रूपकाये अञ्ञतरकोट्ठासे. एवन्ति यथा आनापानं अनुस्सरन्तो भिक्खु काये कायानुपस्सी जातो, एवं सब्बत्थ वारेसु वेदनानुपस्सीतिआदि अत्थो वेदितब्बो.
देसनासीसन्ति देसनापदेसं. मनसिकारपदेसेन वेदना वुत्ताति तं सब्बं सरूपतो अञ्ञापदेसतो अपदिसति. यथेव हीतिआदिना तत्थ निदस्सनं दस्सेति. चित्तसङ्खारपदद्वयेति ‘‘चित्तसङ्खारपटिसंवेदी पस्सम्भयं चित्तसङ्खार’’न्ति एतस्मिं पदद्वये.
एवं सन्तेपीति पीतिमनसिकारचित्तसङ्खारपदेसेन यदि वेदना वुत्ता, एवं सन्तेपि. एसा यथावुत्ता वेदना आरम्मणं न होति. वेदनारम्मणा च अनुपस्सना, तस्मा वेदनानुपस्सना न युज्जति. यदि एवं महासतिपट्ठानादीसु ‘‘वेदना वेदियती’’ति वुत्तं, तं कथन्ति आह – ‘‘महासतिपट्ठानादीसुपी’’तिआदि. तत्थ सुखादीनं वत्थुन्ति सुखादीनं उप्पत्तिया वत्थुभूतं रूपसद्दादिं आरम्मणं कत्वा वेदना वेदियति, न पुग्गलो पुग्गलस्सेव अभावतो. वेदनाप्पवत्तिं उपादाय निस्साय यथा ‘‘पुग्गलो वेदनं वेदियती’’ति वोहारमत्तं होति. एवं इधापि वेदनाय अस्सासपस्सासे आरब्भ पवत्ति, तथा पवत्तमनसिकारसीसेन ‘‘वेदनासु वेदनानुपस्सी भिक्खु तस्मिं समये विहरती’’ति वुत्तो. तं सन्धायाति तं वेदनाय आरम्मणभावं सन्धाय ¶ . आदीनं पदानं. एतस्स ‘‘वेदनानुपस्सना न युज्जती’’ति वुत्तअनुयोगस्स.
सप्पीतिके द्वे झाने समापज्जतीति पीतिसहगतानि पठमदुतियज्झानानि पटिपाटिया समापज्जति. तस्साति तेन. पटिसंविदितसद्दापेक्खाय हि कत्तुअत्थे एतं सामिवचनं. समापत्तिक्खणेति समापज्जनक्खणे. झानपटिलाभेनाति झानेन समङ्गीभावेन. आरम्मणतोति आरम्मणमुखेन तदारम्मणझानपरियापन्ना पीति पटिसंविदिता होति, आरम्मणस्स पटिसंविदितत्ताति वुत्तं होति. यथा नाम सप्पपरियेसनं चरन्तेन तस्स आसये पटिसंविदिते सोपि पटिसंविदितो होति मन्तागदबलेन तस्स गहणस्स सुकरत्ता, एवं पीतिया आसयभूते आरम्मणे पटिसंविदिते सा पीति पटिसंविदिताव होति सलक्खणतो सामञ्ञलक्खणतो च तस्सा गहणस्स सुकरत्ता. विपस्सनक्खणेति विपस्सनापञ्ञाय तिक्खविसदभावप्पत्ताय ¶ विसयतो दस्सनक्खणे. लक्खणप्पटिवेधेनाति पीतिया सलक्खणस्स सामञ्ञलक्खणस्स च पटिविज्झनेन. यञ्हि पीतिया विसेसतो सामञ्ञतो च लक्खणं, तस्मिं विदिते सा याथावतो विदिता एव होति. तेनाह ‘‘असम्मोहतो पीति पटिसंविदिता होती’’ति.
इदानि तमत्थं पाळिया एव विभावेतुं ‘‘वुत्तञ्हेत’’न्तिआदिमाह. तत्थ दीघं अस्सासवसेनाति दीघस्स अस्सासस्स आरम्मणभूतस्स वसेन. पजानतो सा पीति पटिसंविदिता होतीति सम्बन्धो. चित्तस्स एकग्गतं अविक्खेपं पजानतोति झानपरियापन्नं ‘‘अविक्खेपो’’ति लद्धनामं चित्तस्सेकग्गतं तंसम्पयुत्ताय पञ्ञाय पजानतो. यथा हि आरम्मणमुखेन पीति पटिसंविदिता होति, एवं तंसम्पयुत्तधम्मापि आरम्मणमुखेन पटिसंविदिता एव होन्तीति. सति उपट्ठिता होतीति दीघं अस्सासवसेन झानसम्पयुत्ता सति तस्मिं आरम्मणे उपट्ठिता आरम्मणमुखेन झानेपि उपट्ठिता नाम होति. ताय सतियाति एवं उपट्ठिताय ताय सतिया यथावुत्तेन तेन ञाणेन सुप्पटिविदितत्ता आरम्मणस्स तस्स वसेन तदारम्मणा सा पीति पटिसंविदिता होति. दीघं पस्सासवसेनातिआदीसुपि इमिनाव नयेन अत्थो वेदितब्बो. तेन वुत्तं ‘‘एतेनेव नयेन अवसेसपदानिपि अत्थतो वेदितब्बानी’’ति.
यथेवातिआदीसु ¶ अयं सङ्खेपत्थो – झानपटिलाभेन यथा आरम्मणतो पीतिआदयो पटिसंविदिता होन्ति तेन विना तेसं अप्पवत्तनतो. एवं झानसम्पयुत्तेन तंपरियापन्नेन वेदनासङ्खातमनसिकारपटिलाभेन आरम्मणतो वेदना पटिसंविदिता होति अरुणुग्गमेन विय सूरियस्स तेन विना वेदनाय अप्पवत्तनतो. तस्मा वुत्तनयेन अतिसयप्पवत्ति वेदना सुप्पटिविदिता, तस्मा सुवुत्तमेतन्ति पुब्बे वुत्तचोदनं निराकरोति.
आरम्मणेति अस्सासपस्सासनिमित्तं वदति. चित्तानुपस्सीयेव नामेस होति असम्मोहतो चित्तस्स पटिसंविदितत्ता. तेनाह ‘‘तस्मा’’तिआदि. चित्तपटिसंविदितवसेनाति आदि-सद्देन इतरा तिस्सोपि चित्तानुपस्सना सङ्गण्हाति.
सोति धम्मानुपस्सनं अनुयुत्तो भिक्खु. यं तं पहानं पहायकञाणं. पञ्ञायाति अपराय विपस्सनापञ्ञाय अनिच्चविरागादितो दिस्वा दुविधायपि अज्झुपेक्खिता होति. इदञ्हि चतुक्कन्ति अनिच्चानुपस्सनादिवसेन वुत्तं चतुक्कं. तस्सापि धम्मानुपस्सनाय. पजहतीति ¶ पहानन्ति आह ‘‘निच्चसञ्ञं…पे… पहानकरञाणं अधिप्पेत’’न्ति. विपस्सनापरम्परन्ति पटिपाटिया विपस्सनमाह. पथपटिपन्नं अज्झुपेक्खतीति मज्झिमाय पटिपत्तिया सम्मदेव वीथिपटिपन्नं भावनाचित्तं पग्गहनिग्गहानं अकरणेन अज्झुपेक्खति. एकतो उपट्ठानन्ति यस्मा मज्झिमसमथवीथिनातिवत्तिया तत्थ च पक्खन्दनेन इन्द्रियानं एकरसभावेन, तत्रमज्झत्तताय भावतो अविसेसं एकग्गभावूपगमनेन एकन्ततो उपट्ठाति, तस्मा न तत्थ किञ्चि कातब्बन्ति अज्झुपेक्खति. तत्थाति एवं अज्झुपेक्खने. सहजातानम्पि अज्झुपेक्खना होति तेसं पवत्तनाकारस्स अज्झुपेक्खनतो. ‘‘पञ्ञाय दिस्वा’’ति वुत्तत्ता आरम्मणअज्झुपेक्खना अधिप्पेता. न केवलं नीवरणादिधम्मे अज्झुपेक्खिता, अथ खो अभिज्झा …पे… पञ्ञाय दिस्वा अज्झुपेक्खिता होतीति योजना.
पंसुपुञ्जट्ठानियस्स किलेसस्स उप्पत्तिट्ठानदस्सनत्थं ‘‘चतुमहापथो विय छ आयतनानि’’इच्चेव वुत्तं. कायादयो चत्तारो आरम्मणसतिपट्ठाना. चतूसु आरम्मणेसूति कायादीसु चतूसु आरम्मणेसु पवत्ता ¶ चत्तारो सतिपट्ठाना पंसुपुञ्जट्ठानियस्स किलेसस्स उपहननतो.
एकधम्मवग्गवण्णना निट्ठिता.
२. दुतियवग्गो
१-२. इच्छानङ्गलसुत्तादिवण्णना
९८७-९८८. कस्मातिआदि विहारसमापत्तिआचिक्खणे कारणं विभावेतुं आरद्धं.
एव-वाकारोति एव-कारो वा-कारो च. एकन्तसन्तत्ता एकन्तेन सन्तमनसिकारभावतो. सेक्खवचनेनेव तेसं सिक्खितब्बस्स अत्थिभावे सिद्धेपि सिक्खितब्बरहितेसु तेसुपि सेक्खपरियायस्स वुच्चमानत्ता सिक्खितब्बसद्देन सेक्खे विसेसेत्वा वुत्ता. आसवक्खयत्थं सिक्खितब्बस्स अभावेपि दिट्ठधम्मसुखविहारत्थं झानादिसिक्खनेन विना सिक्खितब्बाभावा ‘‘असेक्खा नामा’’ति वुत्ता. बुद्धानं पन सब्बसो सम्मदेव परिनिट्ठितसिक्खत्ता ‘‘सिक्खामी’’ति न वुत्तं. आनापानज्झानफलसमापत्ति तथागतविहारो.
३-१०. पठमआनन्दसुत्तादिवण्णना
९८९-९९६. अनिच्चादिवसेनाति ¶ अनिच्चदुक्खानत्तवसेन. पविचिनति पकारेहि विचिनति. निक्किलेसाति अपगतकिलेसा विक्खम्भितकिलेसा. पीतिसम्बोज्झङ्गो, पस्सद्धिसम्बोज्झङ्गोति पाठो.
याय अनोसक्कनं अनतिवत्तनञ्च होति, अयं तत्रमज्झत्तुपेक्खा मज्झत्ताकारोति वुत्ता. एकचित्तक्खणिकाति एकचित्तुप्पादपरियापन्नत्ता.
चत्तुन्नं चतुक्कानं वसेन सोळसक्खत्तुका. आनापानसन्निस्सयेन पवत्तत्ता आरम्मणवसेन पवत्ता आनापानारम्मणापि अपरभागे सति आनापानस्सतीति परियायेन वत्तब्बतं अरहतीति ‘‘आनापानस्सति मिस्सका कथिता’’ति वुत्तं. आनापानमूलकाति आनापानसन्निस्सयेन ¶ पवत्ता सतिपट्ठाना. तेसं मूलभूताति तेसं सतिपट्ठानानं मूलकारणभूता. बोज्झङ्गमूलकाति बोज्झङ्गपच्चयभूता. तेपि बोज्झङ्गाति एते वीसति सतिपट्ठानहेतुका बोज्झङ्गा. विज्जाविमुत्तिपूरकाति ततियविज्जाय तस्स फलस्स च परिपूरणवसेन पवत्ता बोज्झङ्गा. फलसम्पयुत्ताति चतुत्थफलसम्पयुत्ता, चतुब्बिधफलसम्पयुत्ता वा.
दुतियवग्गवण्णना निट्ठिता.
आनापानसंयुत्तवण्णना निट्ठिता.