📜

१०. दुतियपमादादिवग्गवण्णना

९८. दसमे अज्झत्तिकन्ति नियकज्झत्तवसेन अज्झत्तिकं. अङ्गन्ति कारणं. इति करित्वाति एवं कत्वा. इदं वुत्तं होति – भिक्खवे, अज्झत्तं पच्चत्तं अत्तनो सन्ताने समुट्ठितं कारणन्ति कत्वा न अञ्ञं एकं कारणम्पि समनुपस्सामीति.

११०-११४. बाहिरन्ति अज्झत्तसन्तानतो बहि भवं. सद्धम्मस्साति सुद्धम्मस्स, सासनस्साति अत्थो. सम्मोसायाति विनासाय. अन्तरधानायाति अपञ्ञाणत्थाय.

११५. ठितियाति चिरट्ठितत्थं. असम्मोसाय अनन्तरधानायाति वुत्तपटिपक्खनयेनेव वेदितब्बं. सेसमेत्थ चतुक्कोटिके वुत्तनयमेव.

१३०. इतो परेसु अधम्मं धम्मोति दीपेन्तीतिआदीसु सुत्तन्तपरियायेन ताव दस कुसलकम्मपथा धम्मो, दस अकुसलकम्मपथा अधम्मो. तथा चत्तारो सतिपट्ठाना चत्तारो सम्मप्पधाना चत्तारो इद्धिपादा पञ्चिन्द्रियानि पञ्च बलानि सत्त बोज्झङ्गा अरियो अट्ठङ्गिको मग्गोति सत्ततिंस बोधिपक्खियधम्मा धम्मो नाम; तयो सतिपट्ठाना तयो सम्मप्पधाना तयो इद्धिपादा छ इन्द्रियानि छ बलानि अट्ठ बोज्झङ्गा नवङ्गिको मग्गोति च चत्तारो उपादाना पञ्च नीवरणानि सत्त अनुसया अट्ठ मिच्छत्तानि च अयं अधम्मो.

तत्थ यंकिञ्चि एकं अधम्मकोट्ठासं गहेत्वा ‘‘इमं अधम्मं धम्मोति करिस्साम, एवं अम्हाकं आचरियकुलं निय्यानिकं भविस्सति, मयं च लोके पाकटा भविस्सामा’’ति तं अधम्मं ‘‘धम्मो अय’’न्ति कथयन्ता अधम्मं धम्मोति दीपेन्ति नाम. तथेव धम्मकोट्ठासेसु एकं गहेत्वा ‘‘अयं अधम्मो’’ति कथेन्ता धम्मं अधम्मोति दीपेन्ति नाम. विनयपरियायेन पन भूतेन वत्थुना चोदेत्वा सारेत्वा यथापटिञ्ञाय कत्तब्बं कम्मं धम्मो नाम, अभूतेन वत्थुना अचोदेत्वा असारेत्वा अपटिञ्ञाय कत्तब्बं कम्मं अधम्मो नाम.

सुत्तन्तपरियायेन रागविनयो दोसविनयो मोहविनयो संवरो पहानं पटिसङ्खाति अयं विनयो नाम, रागादीनं अविनयो असंवरो अप्पहानं अपटिसङ्खाति अयं अविनयो नाम. विनयपरियायेन वत्थुसम्पत्ति, ञत्तिसम्पत्ति, अनुस्सावनसम्पत्ति, सीमासम्पत्ति, परिससम्पत्तीति अयं विनयो नाम. वत्थुविपत्ति, ञत्तिविपत्ति, अनुस्सावनविपत्ति, सीमाविपत्ति परिसविपत्तीति अयं अविनयो नाम.

सुत्तन्तपरियायेन चत्तारो सतिपट्ठाना चत्तारो सम्मप्पधाना…पे… अरियो अट्ठङ्गिको मग्गोति इदं भासितं लपितं तथागतेन; तयो सतिपट्ठाना तयो सम्मप्पधाना तयो इद्धिपादा छ इन्द्रियानि छ बलानि अट्ठ बोज्झङ्गा नवङ्गिको मग्गोति इदं अभासितं अलपितं तथागतेन. विनयपरियायेन चत्तारो पाराजिका तेरस सङ्घादिसेसा द्वे अनियता तिंस निस्सग्गिया पाचित्तियाति इदं भासितं लपितं तथागतेन; तयो पाराजिका चुद्दस सङ्घादिसेसा तयो अनियता एकतिंस निस्सग्गिया पाचित्तियाति इदं अभासितं अलपितं तथागतेन.

सुत्तन्तपरियायेन देवसिकं फलसमापत्तिसमापज्जनं महाकरुणासमापत्तिसमापज्जनं बुद्धचक्खुना लोकवोलोकनं अट्ठुप्पत्तिवसेन सुत्तन्तदेसना जातककथाति इदं आचिण्णं, न देवसिकं फलसमापत्तिसमापज्जनं…पे… न जातककथाति इदं अनाचिण्णं. विनयपरियायेन निमन्तितस्स वस्सावासं वसित्वा अपलोकेत्वा चारिकापक्कमनं पवारेत्वा चारिकापक्कमनं, आगन्तुकेहि सद्धिं पठमं पटिसन्थारकरणन्ति इदं आचिण्णं, तस्सेव आचिण्णस्स अकरणं अनाचिण्णं नाम.

सुत्तन्तपरियायेन चत्तारो सतिपट्ठाना…पे… अट्ठङ्गिको मग्गोति इदं पञ्ञत्तं नाम; तयो सतिपट्ठाना…पे… नवङ्गिको मग्गोति इदं अपञ्ञत्तं नाम. विनयपरियायेन चत्तारो पाराजिका…पे… तिंसनिस्सग्गिया पाचित्तियाति इदं पञ्ञत्तं नाम; तयो पाराजिका…पे… एकतिंस निस्सग्गिया पाचित्तियाति इदं अपञ्ञत्तं नाम.

यं पनेतं सब्बसुत्तानं परियोसाने तेचिमं सद्धम्मं अन्तरधापेन्तीति वुत्तं, तत्थ पञ्च अन्तरधानानि नाम अधिगमअन्तरधानं, पटिपत्तिअन्तरधानं, परियत्तिअन्तरधानं, लिङ्गअन्तरधानं, धातुअन्तरधानन्ति . तत्थ अधिगमोति चत्तारो मग्गा, चत्तारि फलानि, चतस्सो पटिसम्भिदा, तिस्सो विज्जा, छ अभिञ्ञाति. सो परिहायमानो पटिसम्भिदातो पट्ठाय परिहायति. बुद्धानं हि परिनिब्बानतो वस्ससहस्समेव पटिसम्भिदा निब्बत्तेतुं सक्कोन्ति, ततो परं छ अभिञ्ञा, ततो तापि निब्बत्तेतुं असक्कोन्ता तिस्सो विज्जा निब्बत्तेन्ति. गच्छन्ते गच्छन्ते काले तापि निब्बत्तेतुं असक्कोन्ता सुक्खविपस्सका होन्ति. एतेनेव उपायेन अनागामिनो सकदागामिनो सोतापन्नाति. तेसु धरन्तेसु अधिगमो अनन्तरहितो नाम न होति. पच्छिमकस्स पन सोतापन्नस्स जीवितक्खयेन अधिगमो अन्तरहितो नाम होति. इदं अधिगमअन्तरधानं नाम.

पटिपत्तिअन्तरधानं नाम झानविपस्सनामग्गफलानि निब्बत्तेतुं असक्कोन्ता चतुपारिसुद्धिसीलमत्तं रक्खन्ति. गच्छन्ते गच्छन्ते काले ‘‘सीलं परिपुण्णं कत्वा रक्खाम, पधानञ्च अनुयुञ्जाम, न च मग्गं वा फलं वा सच्छिकातुं सक्कोम, नत्थि इदानि अरियधम्मपटिवेधो’’ति वोसानं आपज्जित्वा कोसज्जबहुला अञ्ञमञ्ञं न चोदेन्ति न सारेन्ति अकुक्कुच्चका होन्ति, ततो पट्ठाय खुद्दानुखुद्दकानि मद्दन्ति. गच्छन्ते गच्छन्ते काले पाचित्तियथुल्लच्चयानि आपज्जन्ति, ततो गरुकापत्तिं. पाराजिकमत्तमेव तिट्ठति. चत्तारि पाराजिकानि रक्खन्तानं भिक्खूनं सतेपि सहस्सेपि धरमाने पटिपत्ति अनन्तरहिता नाम न होति. पच्छिमकस्स पन भिक्खुनो सीलभेदेन वा जीवितक्खयेन वा अन्तरहिता होतीति इदं पटिपत्तिअन्तरधानं नाम.

परियत्तीति तेपिटकं बुद्धवचनं साट्ठकथा पाळि. याव सा तिट्ठति, ताव परियत्ति परिपुण्णा नाम होति. गच्छन्ते गच्छन्ते काले राजयुवराजानो अधम्मिका होन्ति, तेसु अधम्मिकेसु राजामच्चादयो अधम्मिका होन्ति, ततो रट्ठजनपदवासिनोति. एतेसं अधम्मिकताय देवो न सम्मा वस्सति, ततो सस्सानि न सम्पज्जन्ति. तेसु असम्पज्जन्तेसु पच्चयदायका भिक्खुसङ्घस्स पच्चये दातुं न सक्कोन्ति, भिक्खू पच्चयेहि किलमन्ता अन्तेवासिके सङ्गहेतुं न सक्कोन्ति. गच्छन्ते गच्छन्ते काले परियत्ति परिहायति, अत्थवसेन धारेतुं न सक्कोन्ति, पाळिवसेनेव धारेन्ति. ततो गच्छन्ते गच्छन्ते काले पाळिम्पि सकलं धारेतुं न सक्कोन्ति, पठमं अभिधम्मपिटकं परिहायति. परिहायमानं मत्थकतो पट्ठाय परिहायति . पठममेव हि पट्ठानमहापकरणं परिहायति, तस्मिं परिहीने यमकं, कथावत्थु, पुग्गलपञ्ञत्ति, धातुकथा, विभङ्गो, धम्मसङ्गहोति.

एवं अभिधम्मपिटके परिहीने मत्थकतो पट्ठाय सुत्तन्तपिटकं परिहायति. पठमञ्हि अङ्गुत्तरनिकायो परिहायति, तस्मिम्पि पठमं एकादसकनिपातो, ततो दसकनिपातो…पे… ततो एककनिपातोति. एवं अङ्गुत्तरे परिहीने मत्थकतो पट्ठाय संयुत्तनिकायो परिहायति. पठमं हि महावग्गो परिहायति, ततो सळायतनवग्गो, खन्धवग्गो, निदानवग्गो, सगाथावग्गोति. एवं संयुत्तनिकाये परिहीने मत्थकतो पट्ठाय मज्झिमनिकायो परिहायति. पठमं हि उपरिपण्णासको परिहायति, ततो मज्झिमपण्णासको, ततो मूलपण्णासकोति. एवं मज्झिमनिकाये परिहीने मत्थकतो पट्ठाय दीघनिकायो परिहायति. पठमञ्हि पाथिकवग्गो परिहायति, ततो महावग्गो, ततो सीलक्खन्धवग्गोति. एवं दीघनिकाये परिहीने सुत्तन्तपिटकं परिहीनं नाम होति. विनयपिटकेन सद्धिं जातकमेव धारेन्ति. विनयपिटकं लज्जिनोव धारेन्ति, लाभकामा पन ‘‘सुत्तन्ते कथितेपि सल्लक्खेन्ता नत्थी’’ति जातकमेव धारेन्ति. गच्छन्ते गच्छन्ते काले जातकम्पि धारेतुं न सक्कोन्ति. अथ तेसं पठमं वेस्सन्तरजातकं परिहायति, ततो पटिलोमक्कमेन पुण्णकजातकं, महानारदजातकन्ति परियोसाने अपण्णकजातकं परिहायति. एवं जातके परिहीने विनयपिटकमेव धारेन्ति.

गच्छन्ते गच्छन्ते काले विनयपिटकम्पि मत्थकतो पट्ठाय परिहायति. पठमञ्हि परिवारो परिहायति, ततो खन्धको, भिक्खुनीविभङ्गो, महाविभङ्गोति अनुक्कमेन उपोसथक्खन्धकमत्तमेव धारेन्ति. तदापि परियत्ति अन्तरहिता न होति. याव पन मनुस्सेसु चातुप्पदिकगाथापि पवत्तति, ताव परियत्ति अनन्तरहिताव होति. यदा सद्धो पसन्नो राजा हत्थिक्खन्धे सुवण्णचङ्कोटकम्हि सहस्सत्थविकं ठपापेत्वा ‘‘बुद्धेहि कथितं चातुप्पदिकगाथं जानन्तो इमं सहस्सं गण्हतू’’ति नगरे भेरिं चरापेत्वा गण्हनकं अलभित्वा ‘‘एकवारं चरापिते नाम सुणन्तापि होन्ति अस्सुणन्तापी’’ति यावततियं चरापेत्वा गण्हनकं अलभित्वा राजपुरिसा तं सहस्सत्थविकं पुन राजकुलं पवेसेन्ति, तदा परियत्ति अन्तरहिता नाम होति. इदं परियत्तिअन्तरधानं नाम.

गच्छन्ते गच्छन्ते काले चीवरग्गहणं पत्तग्गहणं सम्मिञ्जनपसारणं आलोकितविलोकितं न पासादिकं होति. निगण्ठसमणा विय अलाबुपत्तं भिक्खू पत्तं अग्गबाहाय पक्खिपित्वा आदाय विचरन्ति, एत्तावतापि लिङ्गं अनन्तरहितमेव होति. गच्छन्ते गच्छन्ते पन काले अग्गबाहतो ओतारेत्वा हत्थेन वा सिक्काय वा ओलम्बित्वा विचरन्ति, चीवरम्पि रजनसारुप्पं अकत्वा ओट्ठट्ठिवण्णं कत्वा विचरन्ति. गच्छन्ते गच्छन्ते काले रजनम्पि न होति दसच्छिन्दनम्पि ओवट्टिकविज्झनम्पि, कप्पमत्तं कत्वा वळञ्जेन्ति. पुन ओवट्टिकं विज्झित्वा कप्पं न करोन्ति. ततो उभयम्पि अकत्वा दसा छेत्वा परिब्बाजका विय चरन्ति. गच्छन्ते गच्छन्ते काले ‘‘को इमिना अम्हाकं अत्थो’’ति खुद्दकं कासावखण्डं हत्थे वा गीवाय वा बन्धन्ति, केसेसु वा अल्लीयापेन्ति, दारभरणं वा करोन्ता कसित्वा वपित्वा जीविकं कप्पेत्वा विचरन्ति. तदा दक्खिणं देन्ता सङ्घं उद्दिस्स एतेसं देन्ति. इदं सन्धाय भगवता वुत्तं – ‘‘भविस्सन्ति खो, पनानन्द, अनागतमद्धानं गोत्रभुनो कासावकण्ठा दुस्सीला पापधम्मा, तेसु दुस्सीलेसु सङ्घं उद्दिस्स दानं दस्सन्ति, तदापाहं, आनन्द, सङ्घगतं दक्खिणं असङ्खेय्यं अप्पमेय्यं वदामी’’ति (म. नि. ३.३८०). ततो गच्छन्ते काले नानाविधानि कम्मानि करोन्ता ‘‘पपञ्चो एस, किं इमिना अम्हाक’’न्ति कासावखण्डं छिन्दित्वा अरञ्ञे खिपन्ति. एतस्मिं काले लिङ्गं अन्तरहितं नाम होति. कस्सपदसबलस्स किर कालतो पट्ठाय योनकानं सेतवत्थं पारुपित्वा चरणं चारित्तं जातन्ति. इदं लिङ्गअन्तरधानं नाम.

धातुअन्तरधानं पन एवं वेदितब्बं – तीणि परिनिब्बानानि, किलेसपरिनिब्बानं – खन्धपरिनिब्बानं, धातुपरिनिब्बानन्ति. तत्थ किलेसपरिनिब्बानं बोधिपल्लङ्के अहोसि, खन्धपरिनिब्बानं कुसिनारायं, धातुपरिनिब्बानं अनागते भविस्सति. कथं? ततो तत्थ तत्थ सक्कारसम्मानं अलभमाना धातुयो बुद्धानं अधिट्ठानबलेन सक्कारसम्मानलभनकट्ठानं गच्छन्ति. गच्छन्ते गच्छन्ते काले सब्बट्ठानेसु सक्कारसम्मानो न होति. सासनस्स हि ओसक्कनकाले इमस्मिं तम्बपण्णिदीपे सब्बा धातुयो सन्निपतित्वा महाचेतियं, ततो नागदीपे राजायतनचेतियं, ततो बोधिपल्लङ्कं गमिस्सन्ति. नागभवनतोपि देवलोकतोपि ब्रह्मलोकतोपि धातुयो महाबोधिपल्लङ्कमेव गमिस्सन्ति. सासपमत्तापि धातु अन्तरा न नस्सिस्सति. सब्बा धातुयो महाबोधिमण्डे सन्निपतित्वा बुद्धरूपं गहेत्वा बोधिमण्डे पल्लङ्केन निसिन्नबुद्धसरीरसिरिं दस्सेन्ति. द्वत्तिंस महापुरिसलक्खणानि असीति अनुब्यञ्जनानि ब्यामप्पभाति सब्बं परिपुण्णमेव होति. ततो यमकपाटिहारियदिवसे विय पाटिहारियं कत्वा दस्सेन्ति. तदा मनुस्सभूतसत्तो नाम तत्थ गतो नत्थि, दससहस्सचक्कवाळे पन देवता सब्बाव सन्निपतित्वा ‘‘अज्ज दसबलो परिनिब्बायति, इतोदानि पट्ठाय अन्धकारं भविस्सती’’ति परिदेवन्ति. अथ धातुसरीरतो तेजो समुट्ठाय तं सरीरं अपण्णत्तिकभावं गमेति. धातुसरीरतो समुट्ठिता जाला याव ब्रह्मलोका उग्गच्छिस्सति, सासपमत्ताय सेसायपि धातुया सति एकजालाव भविस्सति. धातूसु परियादानं गतासु पच्छिज्जिस्सति. एवं महन्तं आनुभावं दस्सेत्वा धातुयो अन्तरधायन्ति. तदा सन्निपतिता देवसङ्घा बुद्धानं परिनिब्बुतदिवसे विय दिब्बगन्धमालातूरियादीहि सक्कारं कत्वा तिक्खत्तुं पदक्खिणं कत्वा वन्दित्वा ‘‘अनागते उप्पज्जनकं बुद्धं पस्सितुं लभिस्साम भगवा’’ति वत्वा सकसकट्ठानमेव गच्छन्ति. इदं धातुअन्तरधानं नाम.

इमस्स पञ्चविधस्स अन्तरधानस्स परियत्तिअन्तरधानमेव मूलं. परियत्तिया हि अन्तरहिताय पटिपत्ति अन्तरधायति, परियत्तिया ठिताय पटिपत्ति पतिट्ठाति. तेनेव इमस्मिं दीपे चण्डालतिस्समहाभये सक्को देवराजा महाउळुम्पं मापेत्वा भिक्खूनं आरोचापेसि ‘‘महन्तं भयं भविस्सति, न सम्मा देवो वस्सिस्सति, भिक्खू पच्चयेहि किलमन्ता परियत्तिं सन्धारेतुं न सक्खिस्सन्ति, परतीरं गन्त्वा अय्येहि जीवितं रक्खितुं वट्टति. इमं महाउळुम्पं आरुय्ह गच्छथ, भन्ते. येसं एत्थ निसज्जट्ठानं नप्पहोति, ते कट्ठखण्डेपि उरं ठपेत्वा गच्छन्तु, सब्बेसम्पि भयं न भविस्सती’’ति. तदा समुद्दतीरं पत्वा सट्ठि भिक्खू कतिकं कत्वा ‘‘अम्हाकं एत्थ गमनकिच्चं नत्थि, मयं इधेव हुत्वा तेपिटकं रक्खिस्सामा’’ति ततो निवत्तित्वा दक्खिणमलयजनपदं गन्त्वा कन्दमूलपण्णेहि जीविकं कप्पेन्ता वसिंसु. काये वहन्ते निसीदित्वा सज्झायं करोन्ति, अवहन्ते वालिकं उस्सारेत्वा परिवारेत्वा सीसानि एकट्ठाने कत्वा परियत्तिं सम्मसन्ति. इमिना नियामेन द्वादस संवच्छरानि साट्ठकथं तेपिटकं परिपुण्णं कत्वा धारयिंसु.

भये वूपसन्ते सत्तसता भिक्खू अत्तनो गतट्ठाने साट्ठकथे तेपिटके एकक्खरम्पि एकब्यञ्जनम्पि अनासेत्वा इममेव दीपमागम्म कल्लगामजनपदे मण्डलारामविहारं पविसिंसु. थेरानं आगमनप्पवत्तिं सुत्वा इमस्मिं दीपे ओहीना सट्ठि भिक्खू ‘‘थेरे पस्सिस्सामा’’ति गन्त्वा थेरेहि सद्धिं तेपिटकं सोधेन्ता एकक्खरम्पि एकब्यञ्जनम्पि असमेन्तं नाम न पस्सिंसु. तस्मिं ठाने थेरानं अयं कथा उदपादि ‘‘परियत्ति नु खो सासनस्स मूलं , उदाहु पटिपत्ती’’ति. पंसुकूलिकत्थेरा ‘‘पटिपत्तिमूल’’न्ति आहंसु, धम्मकथिका ‘‘परियत्ती’’ति . अथ ने थेरा ‘‘तुम्हाकं द्विन्नम्पि जनानं वचनमत्तेनेव न करोम, जिनभासितं सुत्तं आहरथा’’ति आहंसु. सुत्तं आहरितुं न भारोति ‘‘इमे च, सुभद्द , भिक्खू सम्मा विहरेय्युं, असुञ्ञो लोको अरहन्तेहि अस्साति (दी. नि. २.२१४). पटिपत्तिमूलकं, महाराज, सत्थुसासनं पटिपत्तिसारकं. पटिपत्तिया धरन्ताय तिट्ठती’’ति (मि. प. ४.१.७) सुत्तं आहरिंसु. इमं सुत्तं सुत्वा धम्मकथिका अत्तनो वादठपनत्थाय इमं सुत्तं आहरिंसु –

‘‘याव तिट्ठन्ति सुत्तन्ता, विनयो याव दिप्पति;

ताव दक्खन्ति आलोकं, सूरिये अब्भुट्ठिते यथा.

‘‘सुत्तन्तेसु असन्तेसु, पमुट्ठे विनयम्हि च;

तमो भविस्सति लोके, सूरिये अत्थङ्गते यथा.

‘‘सुत्तन्ते रक्खिते सन्ते, पटिपत्ति होति रक्खिता;

पटिपत्तियं ठितो धीरो, योगक्खेमा न धंसती’’ति.

इमस्मिं सुत्ते आहटे पंसुकूलिकत्थेरा तुण्ही अहेसुं, धम्मकथिकत्थेरानंयेव वचनं पुरतो अहोसि. यथा हि गवसतस्स वा गवसहस्सस्स वा अन्तरे पवेणिपालिकाय धेनुया असति सो वंसो सा पवेणि न घटीयति, एवमेवं आरद्धविपस्सकानं भिक्खूनं सतेपि सहस्सेपि संविज्जमाने परियत्तिया असति अरियमग्गपटिवेधो नाम न होति. यथा च निधिकुम्भिया जाननत्थाय पासाणपिट्ठे अक्खरेसु ठपितेसु याव अक्खरानि धरन्ति, ताव निधिकुम्भि नट्ठा नाम न होति. एवमेवं परियत्तिया धरमानाय सासनं अन्तरहितं नाम न होतीति.

दुतियपमादादिवग्गवण्णना.