📜

१३. एकपुग्गलवग्गवण्णना

१७०. एकपुग्गलवग्गस्स पठमे एकपुग्गलोति एको पुग्गलो. एत्थ एकोति दुतियादिपटिक्खेपत्थो गणनपरिच्छेदो. पुग्गलोति सम्मुतिकथा, न परमत्थकथा. बुद्धस्स हि भगवतो दुविधा देसना – सम्मुतिदेसना, परमत्थदेसना चाति. तत्थ ‘‘पुग्गलो सत्तो इत्थी पुरिसो खत्तियो ब्राह्मणो देवो मारो’’ति एवरूपा सम्मुतिदेसना, ‘‘अनिच्चं दुक्खं अनत्ता खन्धा धातू आयतनानि सतिपट्ठाना’’ति एवरूपा परमत्थदेसना. तत्थ भगवा ये सम्मुतिवसेन देसनं सुत्वा अत्थं पटिविज्झित्वा मोहं पहाय विसेसं अधिगन्तुं समत्था, तेसं सम्मुतिदेसनं देसेति. ये पन परमत्थवसेन देसनं सुत्वा अत्थं पटिविज्झित्वा मोहं पहाय विसेसमधिगन्तुं समत्था, तेसं परमत्थदेसनं देसेति.

तत्रायं उपमा – यथा हि देसभासाकुसलो तिण्णं वेदानं अत्थसंवण्णनको आचरियो ये दमिळभासाय वुत्ते अत्थं जानन्ति, तेसं दमिळभासाय आचिक्खति. ये अन्धभासादीसु अञ्ञतराय भासाय , तेसं ताय ताय भासाय. एवं ते माणवका छेकं ब्यत्तं आचरियमागम्म खिप्पमेव सिप्पं उग्गण्हन्ति. तत्थ आचरियो विय बुद्धो भगवा, तयो वेदा विय कथेतब्बभावे ठितानि तीणि पिटकानि, देसभासाकोसल्लमिव सम्मुतिपरमत्थकोसल्लं, नानादेसभासा माणवका विय सम्मुतिपरमत्थवसेन पटिविज्झनसमत्था वेनेय्यसत्ता, आचरियस्स दमिळभासादिआचिक्खनं विय भगवतो सम्मुतिपरमत्थवसेन देसना वेदितब्बा. आह चेत्थ –

‘‘दुवे सच्चानि अक्खासि, सम्बुद्धो वदतं वरो;

सम्मुतिं परमत्थञ्च, ततियं नुपलब्भति.

‘‘सङ्केतवचनं सच्चं, लोकसम्मुतिकारणा;

परमत्थवचनं सच्चं, धम्मानं भूतकारणा.

‘‘तस्मा वोहारकुसलस्स, लोकनाथस्स सत्थुनो;

सम्मुतिं वोहरन्तस्स, मुसावादो न जायती’’ति.

अपिच अट्ठहि कारणेहि भगवा पुग्गलकथं कथेति – हिरोत्तप्पदीपनत्थं, कम्मस्सकतादीपनत्थं, पच्चत्तपुरिसकारदीपनत्थं, आनन्तरियदीपनत्थं, ब्रह्मविहारदीपनत्थं, पुब्बेनिवासदीपनत्थं, दक्खिणाविसुद्धिदीपनत्थं, लोकसम्मुतिया अप्पहानत्थञ्चाति. ‘‘खन्धधातुआयतनानि हिरियन्ति ओत्तप्पन्ती’’ति हि वुत्ते महाजनो न जानाति, सम्मोहमापज्जति, पटिसत्तु होति ‘‘किमिदं खन्धधातुआयतनानि हिरियन्ति ओत्तप्पन्ति नामा’’ति? ‘‘इत्थी हिरियति ओत्तप्पति, पुरिसो खत्तियो ब्राह्मणो देवो मारो’’ति वुत्ते पन जानाति, न सम्मोहमापज्जति, न पटिसत्तु होति. तस्मा भगवा हिरोत्तप्पदीपनत्थं पुग्गलकथं कथेति.

‘‘खन्धा कम्मस्सका, धातुयो आयतनानी’’ति वुत्तेपि एसेव नयो. तस्मा भगवा कम्मस्सकतादीपनत्थं पुग्गलकथं कथेति.

‘‘वेळुवनादयो महाविहारा खन्धेहि कारापिता, धातूहि आयतनेही’’ति वुत्तेपि एसेव नयो. तस्मा भगवा पच्चत्तपुरिसकारदीपनत्थं पुग्गलकथं कथेति.

‘‘खन्धा मातरं जीविता वोरोपेन्ति, पितरं, अरहन्तं, रुहिरुप्पादकम्मं, सङ्घभेदकम्मं करोन्ति, धातुयो आयतनानी’’ति वुत्तेपि एसेव नयो. तस्मा भगवा आनन्तरियदीपनत्थं पुग्गलकथं कथेति.

‘‘खन्धा मेत्तायन्ति, धातुयो आयतनानी’’ति वुत्तेपि एसेव नयो. तस्मा भगवा ब्रह्मविहारदीपनत्थं पुग्गलकथं कथेति.

‘‘खन्धा पुब्बेनिवासमनुस्सरन्ति, धातुयो आयतनानी’’ति वुत्तेपि एसेव नयो. तस्मा भगवा पुब्बेनिवासदीपनत्थं पुग्गलकथं कथेति.

‘‘खन्धा दानं पटिग्गण्हन्ति, धातुयो आयतनानी’’ति वुत्तेपि महाजनो न जानाति, सम्मोहं आपज्जति, पटिसत्तु होति ‘‘किमिदं खन्धधातुआयतनानि पटिग्गण्हन्ति नामा’’ति? ‘‘पुग्गला पटिग्गण्हन्ति सीलवन्तो कल्याणधम्मो’’ति वुत्ते पन जानाति, न सम्मोहं आपज्जति, न पटिसत्तु होति. तस्मा भगवा दक्खिणाविसुद्धिदीपनत्थं पुग्गलकथं कथेति.

लोकसम्मुतिञ्च बुद्धा भगवन्तो नप्पजहन्ति, लोकसमञ्ञाय लोकनिरुत्तिया लोकाभिलापे ठितायेव धम्मं देसेन्ति. तस्मा भगवा लोकसम्मुतिया अप्पहानत्थम्पि पुग्गलकथं कथेति.

इति एको च सो पुग्गलो चाति एकपुग्गलो. केनट्ठेन एकपुग्गलो? असदिसट्ठेन गुणविसिट्ठट्ठेन असमसमट्ठेनाति. सो हि दसन्नं पारमीनं पटिपाटिया आवज्जनं आदिं कत्वा बोधिसम्भारगुणेहि चेव बुद्धगुणेहि च सेसमहाजनेन असदिसोति असदिसट्ठेनपि एकपुग्गलो. ये चस्स ते गुणा, ते सेससत्तानं गुणेहि विसिट्ठाति गुणविसिट्ठट्ठेनपि एकपुग्गलो. पुरिमका सम्मासम्बुद्धा सब्बसत्तेहि असमा, तेहि सद्धिं अयमेव एको रूपकायगुणेहि चेव नामकायगुणेहि च समोति असमसमट्ठेनपि एकपुग्गलो.

लोकेति तयो लोका – सत्तलोको, ओकासलोको, सङ्खारलोकोति. तेसं वित्थारकथा विसुद्धिमग्गे (विसुद्धि. १.१३५-१३६) वुत्ता. तेसु इध सत्तलोको अधिप्पेतो. सत्तलोके उप्पज्जमानोपि चेस न देवलोके, न ब्रह्मलोके, मनुस्सलोकेयेव उप्पज्जति. मनुस्सलोकेपि न अञ्ञस्मिं चक्कवाळे, इमस्मिंयेव चक्कवाळे उप्पज्जति. तत्रापि न सब्बट्ठानेसु.

‘‘पुरत्थिमाय दिसाय गजङ्गलं नाम निगमो, तस्स परेन महासाला, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे. पुरत्थिमदक्खिणाय दिसाय सल्लवती नाम नदी, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे. दक्खिणाय दिसाय सेतकण्णिकं नाम निगमो, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे. पच्छिमाय दिसाय थूणं नाम ब्राह्मणगामो, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे. उत्तराय दिसाय उसीरद्धजो नाम पब्बतो, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे’’ति (महाव. २५९) एवं परिच्छिन्ने आयामतो तियोजनसते वित्थारतो अड्ढतेय्ययोजनसते परिक्खेपतो नवयोजनसते मज्झिमदेसे उप्पज्जति. न केवलञ्च तथागतोव, पच्चेकबुद्धा अग्गसावका असीति महाथेरा बुद्धमाता बुद्धपिता चक्कवत्ती राजा अञ्ञे च सारप्पत्ता ब्राह्मणगहपतिका एत्थेव उप्पज्जन्ति.

उप्पज्जमानो उप्पज्जतीति इदं पन उभयम्पि विप्पकतवचनमेव. उप्पज्जमानो बहुजनहिताय उप्पज्जति, न अञ्ञेन कारणेनाति एवं पनेत्थ अत्थो वेदितब्बो. एवरूपञ्चेत्थ लक्खणं न सक्का एतं अञ्ञेन सद्दलक्खणेन पटिबाहितुं.

अपिच उप्पज्जमानो नाम, उप्पज्जति नाम, उप्पन्नो नामाति अयमेत्थ भेदो वेदितब्बो. एस हि दीपङ्करपादमूलतो पट्ठाय लद्धब्याकरणो बुद्धकारके धम्मे परियेसन्तो दस पारमियो दिस्वा ‘‘इमे धम्मा मया पूरेतब्बा’’ति कतसन्निट्ठानो दानपारमिं पूरेन्तोपि उप्पज्जमानो नाम. सीलपारमी…पे… उपेक्खापारमीति इमा दस पारमियो पूरेन्तोपि, दस उपपारमियो पूरेन्तोपि उप्पज्जमानो नाम. दस परमत्थपारमियो पूरेन्तोपि उप्पज्जमानोव नाम. पञ्च महापरिच्चागे परिच्चजन्तोपि उप्पज्जमानो नाम. अत्तत्थचरियं ञातत्थचरियं लोकत्थचरियं पूरयमानोपि उप्पज्जमानो नाम. कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि बुद्धकारके धम्मे मत्थकं पापेन्तोपि उप्पज्जमानो नाम. वेस्सन्तरत्तभावं पहाय तुसितपुरे पटिसन्धिं गहेत्वा सट्ठिवस्ससतसहस्साधिका सत्तपण्णासवस्सकोटियो तिट्ठन्तोपि उप्पज्जमानो नाम. देवताहि याचितो पञ्चमहाविलोकितं विलोकेत्वा महामायादेविया कुच्छिम्हि पटिसन्धिं गण्हन्तोपि, अनूनाधिके दस मासे गब्भवासं वसन्तोपि उप्पज्जमानो नाम. एकूनतिंस वस्सानि अगारमज्झे तिट्ठन्तोपि उप्पज्जमानो नाम. कामेसु आदीनवं नेक्खम्मे च आनिसंसं दिस्वा राहुलभद्दस्स जातदिवसे छन्नसहायो कण्डकं वाहनवरं आरुय्ह निक्खमन्तोपि उप्पज्जमानोव नाम. तीणि रज्जानि अतिक्कमन्तोपि अनोमानदीतीरे पब्बजन्तोपि उप्पज्जमानो नाम. छब्बस्सानि महापधानं करोन्तोपि उप्पज्जमानो नाम. परिपक्कगते ञाणे ओळारिकाहारं आहरन्तोपि उप्पज्जमानोव नाम. सायन्हसमये विसाखपुण्णमाय महाबोधिमण्डं आरुय्ह मारबलं विधमेत्वा पठमयामे पुब्बेनिवासं अनुस्सरित्वा मज्झिमयामे दिब्बचक्खुं परिसोधेत्वा पच्छिमयामसमनन्तरे द्वादसङ्गं पटिच्चसमुप्पादं अनुलोमपटिलोमतो सम्मसित्वा सोतापत्तिमग्गं पटिविज्झन्तोपि उप्पज्जमानोव नाम. सोतापत्तिफलक्खणेपि सकदागामिमग्गक्खणेपि सकदागामिफलक्खणेपि अनागामिमग्गक्खणेपि अनागामिफलक्खणेपि उप्पज्जमानोव नाम. अरहत्तमग्गक्खणे पन उप्पज्जति नाम. अरहत्तफलक्खणे उप्पन्नो नाम. बुद्धानं हि सावकानं विय न पटिपाटिया इद्धिविधञाणादीनि उप्पज्जन्ति, सहेव पन अरहत्तमग्गेन सकलोपि सब्बञ्ञुतञ्ञाणादि गुणरासि आगतोव नाम होति. तस्मा ते निप्फत्तसब्बकिच्चत्ता अरहत्तफलक्खणे उप्पन्ना नाम होन्ति. इमस्मिम्पि सुत्ते अरहत्तफलक्खणंयेव सन्धाय ‘‘उप्पज्जती’’ति वेदितब्बो, उप्पन्नो होतीति अयञ्हेत्थ अत्थो.

बहुजनहितायाति महाजनस्स हितत्थाय उप्पज्जति. बहुजनसुखायाति महाजनस्स सुखत्थाय उप्पज्जति. लोकानुकम्पायाति सत्तलोकस्स अनुकम्पं पटिच्च उप्पज्जति. कतरसत्तलोकस्साति? यो तथागतस्स धम्मदेसनं सुत्वा अमतपानं पिवित्वा धम्मं पटिविज्झि, तस्स. भगवता हि महाबोधिमण्डे सत्तसत्ताहं वीतिनामेत्वा बोधिमण्डा इसिपतनं आगम्म ‘‘द्वेमे, भिक्खवे, अन्ता पब्बजितेन न सेवितब्बा’’ति धम्मचक्कप्पवत्तनसुत्ते (महाव. १३; सं. नि. ५.१०८१) देसिते आयस्मता अञ्ञासिकोण्डञ्ञत्थेरेन सद्धिं अट्ठारसकोटिसङ्खा ब्रह्मानो अमतपानं पिविंसु, एतस्स सत्तलोकस्स अनुकम्पाय उप्पन्नो. पञ्चमदिवसे अनत्तलक्खणसुत्तन्तपरियोसाने (महाव. २०; सं. नि. ३.५९) पञ्चवग्गिया थेरा अरहत्ते पतिट्ठहिंसु, एतस्सपि सत्तलोकस्स अनुकम्पाय उप्पन्नो. ततो यसदारकप्पमुखे पञ्चपण्णास पुरिसे अरहत्ते पतिट्ठापेसि, ततो कप्पासिकवनसण्डे तिंस भद्दवग्गिये तयो मग्गे च तीणि फलानि च सम्पापेसि, एतस्सपि सत्तलोकस्स अनुकम्पाय उप्पन्नो. गयासीसे आदित्तपरियायसुत्तपरियोसाने (महाव. ५४) जटिलसहस्सं अरहत्ते पतिट्ठापेसि, तालट्ठिवने बिम्बिसारप्पमुखा एकादस नहुता ब्राह्मणगहपतिका सत्थु धम्मदेसनं सुत्वा सोतापत्तिफले पतिट्ठहिंसु, एकं नहुतं सरणेसु पतिट्ठितं. तिरोकुट्टअनुमोदनावसाने चतुरासीतिया पाणसहस्सेहि अमतपानं पीतं. सुमनमालाकारसमागमे चतुरासीतिया च. धनपालकसमागमे दसहि पाणसहस्सेहि, खदिरङ्गारजातकसमागमे चतुरासीतिया पाणसहस्सेहि, जम्बुकआजीवकसमागमे चतुरासीतिया च. आनन्दसेट्ठिसमागमे चतुरासीतिया च पाणसहस्सेहि अमतपानं पीतं. पासाणकचेतिये पारायनसुत्तन्तकथादिवसे चुद्दस कोटियो अमतपानं पिविंसु. यमकपाटिहारियदिवसे वीसति पाणकोटियो, तावतिंसभवने पण्डुकम्बलसिलाय निसीदित्वा मातरं कायसक्खिं कत्वा सत्तप्पकरणं अभिधम्मं देसेन्तस्स असीति पाणकोटियो, देवोरोहने तिंस पाणकोटियो, सक्कपञ्हसुत्तन्ते असीति देवतासहस्सानि अमतपानं पिविंसु. महासमयसुत्तन्ते मङ्गलसुत्तन्ते चूळराहुलोवादे समचित्तपटिपदायाति इमेसु चतूसु ठानेसु अभिसमयं पत्तसत्तानं परिच्छेदो नत्थि. एतस्सपि सत्तलोकस्स अनुकम्पाय उप्पन्नोति. यावज्जदिवसा इतो परं अनागते च सासनं निस्साय सग्गमोक्खमग्गे पतिट्ठहन्तानं वसेनापि अयमत्थो वेदितब्बो.

देवमनुस्सानन्ति न केवलं देवमनुस्सानंयेव, अवसेसानं नागसुपण्णादीनम्पि अत्थाय हिताय सुखायेव उप्पन्नो. सहेतुकपटिसन्धिके पन मग्गफलसच्छिकिरियाय भब्बे पुग्गले दस्सेतुं एतं वुत्तं. तस्मा एतेसम्पि अत्थाय हिताय सुखायेव उप्पन्नोति वेदितब्बो.

कतमो एकपुग्गलोति अयं पुच्छा. पुच्छा च नामेसा पञ्चविधा होति – अदिट्ठजोतना पुच्छा, दिट्ठसंसन्दना पुच्छा, विमतिच्छेदना पुच्छा, अनुमतिपुच्छा, कथेतुकम्यतापुच्छाति.

तासं इदं नानत्तं – कतमा अदिट्ठजोतना पुच्छा? पकतिया लक्खणं अञ्ञातं होति अदिट्ठं अतुलितं अतीरितं अविभूतं अभावितं. तस्स ञाणाय दस्सनाय तुलनाय तीरणाय विभूतत्थाय विभावनत्थाय पञ्हं पुच्छति, अयं अदिट्ठजोतना पुच्छा.

कतमा दिट्ठसंसन्दना पुच्छा? पकतिया लक्खणं ञातं होति दिट्ठं तुलितं तीरितं विभूतं विभावितं. सो अञ्ञेहि पण्डितेहि सद्धिं संसन्दनत्थाय पञ्हं पुच्छति, अयं दिट्ठसंसन्दना पुच्छा.

कतमा विमतिच्छेदना पुच्छा? पकतिया संसयपक्खन्तो होति विमतिपक्खन्तो द्वेळ्हकजातो ‘‘एवं नु खो, न नु खो, किं नु खो, कथं नु खो’’ति. सो विमतिच्छेदनत्थाय पञ्हं पुच्छति, अयं विमतिच्छेदना पुच्छा.

कतमा अनुमतिपुच्छा? भगवा हि भिक्खूनं अनुमतिया पञ्हं पुच्छति – ‘‘तं किं मञ्ञथ, भिक्खवे, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’. ‘‘यं पनानिच्चं, दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’. ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु खो तं समनुपस्सितुं एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति? ‘‘नो हेतं, भन्ते’’ति, अयं अनुमतिपुच्छा.

कतमा कथेतुकम्यतापुच्छा? भगवा भिक्खूनं कथेतुकम्यताय पञ्हं पुच्छति – ‘‘चत्तारोमे, भिक्खवे, सतिपट्ठाना. कतमे चत्तारो’’ति? अयं कथेतुकम्यतापुच्छाति.

तत्थ बुद्धानं पुरिमा तिस्सो पुच्छा नत्थि. कस्मा? बुद्धानं हि तीसु अद्धासु किञ्चि सङ्खतं अद्धाविमुत्तं वा असङ्खतं अदिट्ठं अजानितं अतुलितं अतीरितं अविभूतं अविभावितं नाम नत्थि, तस्मा तेसं अदिट्ठजोतनापुच्छा नत्थि. यं पन भगवता अत्तनो ञाणेन पटिविद्धं, तस्स अञ्ञेन समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मुना वा सद्धिं संसन्दनकिच्चं नत्थि. तेनस्स दिट्ठसंसन्दनापुच्छा नत्थि. यस्मा पनेस अकथंकथी तिण्णविचिकिच्छो सब्बधम्मेसु विहतसंसयो, तेनस्स विमतिच्छेदनापुच्छा नत्थि. इतरा पन द्वे पुच्छा भगवतो अत्थि, तासु अयं कथेतुकम्यतापुच्छाति वेदितब्बा.

इदानि ताय पुच्छाय पुट्ठं एकपुग्गलं विभावेन्तो तथागतो अरहं सम्मासम्बुद्धोति आह. तत्थ तथागतोति अट्ठहि कारणेहि भगवा तथागतो – तथा आगतोति तथागतो, तथा गतोति तथागतो, तथलक्खणं आगतोति तथागतो, तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो, तथदस्सिताय तथागतो, तथवादिताय तथागतो, तथाकारिताय तथागतो, अभिभवनट्ठेन तथागतोति.

कथं भगवा तथा आगतोति तथागतो? यथा सब्बलोकहिताय उस्सुक्कमापन्ना पुरिमका सम्मासम्बुद्धा आगता, यथा विपस्सी भगवा आगतो, यथा सिखी भगवा, यथा वेस्सभू भगवा, यथा ककुसन्धो भगवा, यथा कोणागमनो भगवा, यथा कस्सपो भगवा आगतोति. किं वुत्तं होति? येन अभिनीहारेन एते भगवन्तो आगता, तेनेव अम्हाकम्पि भगवा आगतो. अथ वा यथा विपस्सी भगवा…पे… यथा कस्सपो भगवा दानपारमिं पूरेत्वा, सीलनेक्खम्मपञ्ञावीरियखन्तिसच्चाधिट्ठानमेत्ताउपेक्खापारमिं पूरेत्वा इमा दस पारमियो, दस उपपारमियो, दस परमत्थपारमियोति समतिंस पारमियो पूरेत्वा, अङ्गपरिच्चागं नयनधनरज्जपुत्तदारपरिच्चागन्ति इमे पञ्च महापरिच्चागे परिच्चजित्वा, पुब्बयोगपुब्बचरियधम्मक्खानञातत्थचरियादयो पूरेत्वा बुद्धिचरियाय कोटिं पत्वा आगतो, तथा अम्हाकम्पि भगवा आगतो. यथा च विपस्सी भगवा …पे… कस्सपो भगवा चत्तारो सतिपट्ठाने चत्तारो सम्मप्पधाने चत्तारो इद्धिपादे पञ्चिन्द्रियानि पञ्च बलानि सत्त बोज्झङ्गे अरियं अट्ठङ्गिकं मग्गं भावेत्वा ब्रूहेत्वा आगतो, तथा अम्हाकम्पि भगवा आगतोति तथागतो.

‘‘यथेव लोकम्हि विपस्सिआदयो,

सब्बञ्ञुभावं मुनयो इधागता;

तथा अयं सक्यमुनीपि आगतो,

तथागतो वुच्चति तेन चक्खुमा’’ति.

एवं तथा आगतोति तथागतो.

कथं तथा गतोति तथागतो? यथा सम्पतिजातो विपस्सी भगवा गतो…पे… कस्सपो भगवा गतो. कथञ्च सो गतोति? सो हि सम्पतिजातोव समेहि पादेहि पथवियं पतिट्ठाय उत्तराभिमुखो सत्तपदवीतिहारेन गतो. यथाह – ‘‘सम्पतिजातो, आनन्द, बोधिसत्तो समेहि पादेहि पथवियं पतिट्ठहित्वा उत्तराभिमुखो सत्तपदवीतिहारेन गच्छति सेतम्हि छत्ते अनुधारियमाने, सब्बा च दिसा अनुविलोकेति, आसभिञ्च वाचं भासति ‘अग्गोहमस्मि लोकस्स, जेट्ठोहमस्मि लोकस्स, सेट्ठोहमस्मि लोकस्स, अयमन्तिमा जाति, नत्थि दानि पुनब्भवो’’’ति (म. नि. ३.२०७). तञ्चस्स गमनं तथं अहोसि अवितथं अनेकेसं विसेसाधिगमानं पुब्बनिमित्तभावेन. यञ्हि सो सम्पतिजातोव समेहि पादेहि पतिट्ठहि, इदमस्स चतुरिद्धिपादपटिलाभस्स पुब्बनिमित्तं, उत्तराभिमुखभावो पन सब्बलोकुत्तरभावस्स पुब्बनिमित्तं, सत्तपदवीतिहारो सत्तबोज्झङ्गरतनपटिलाभस्स, ‘‘सुवण्णदण्डा वीतिपतन्ति चामरा’’ति (सु. नि. ६९३) एत्थ वुत्तचामरुक्खेपो पन सब्बतित्थियनिम्मथनस्स पुब्बनिमित्तं, सेतच्छत्तधारणं अरहत्तफलविमुत्तिवरविमलसेतच्छत्तपटिलाभस्स पुब्बनिमित्तं, सब्बदिसानुविलोकनं सब्बञ्ञुतानावरणञाणपटिलाभस्स पुब्बनिमित्तं, आसभिवाचाभासनं अप्पटिवत्तियवरधम्मचक्कप्पवत्तनस्स पुब्बनिमित्तं. तथा अयं भगवापि गतो. तञ्चस्स गमनं कथं अहोसि अवितथं तेसंयेव विसेसाधिगमानं पुब्बनिमित्तभावेन. तेनाहु पोराणा –

‘‘मुहुत्तजातोव गवम्पती यथा,

समेहि पादेहि फुसी वसुन्धरं;

सो विक्कमी सत्त पदानि गोतमो,

सेतञ्च छत्तं अनुधारयुं मरू.

‘‘गन्त्वान सो सत्त पदानि गोतमो,

दिसा विलोकेसि समा समन्ततो;

अट्ठङ्गुपेतं गिरमब्भुदीरयि,

सीहो यथा पब्बतमुद्धनिट्ठितो’’ति.

एवं तथा गतोति तथागतो.

अथ वा यथा विपस्सी भगवा…पे… यथा कस्सपो भगवा, अयम्पि भगवा तथेव नेक्खम्मेन कामच्छन्दं पहाय गतो, अब्यापादेन ब्यापादं, आलोकसञ्ञाय थिनमिद्धं, अविक्खेपेन उद्धच्चकुक्कुच्चं, धम्मववत्थानेन विचिकिच्छं पहाय गतो, ञाणेन अविज्जं पदालेत्वा गतो, पामोज्जेन अरतिं विनोदेत्वा, पठमज्झानेन नीवरणकवाटं उग्घाटेत्वा, दुतियज्झानेन वितक्कविचारं वूपसमेत्वा, ततियज्झानेन पीतिं विराजेत्वा, चतुत्थज्झानेन सुखदुक्खं पहाय, आकासानञ्चायतनसमापत्तिया रूपसञ्ञापटिघसञ्ञानानत्तसञ्ञायो समतिक्कमित्वा, विञ्ञाणञ्चायतनसमापत्तिया आकासानञ्चायतनसञ्ञं, आकिञ्चञ्ञायतनसमापत्तिया विञ्ञाणञ्चायतनसञ्ञं, नेवसञ्ञानासञ्ञायतनसमापत्तिया आकिञ्चञ्ञायतनसञ्ञं समतिक्कमित्वा गतो.

अनिच्चानुपस्सनाय निच्चसञ्ञं पहाय, दुक्खानुपस्सनाय सुखसञ्ञं, अनत्तानुपस्सनाय अत्तसञ्ञं, निब्बिदानुपस्सनाय नन्दिं, विरागानुपस्सनाय रागं, निरोधानुपस्सनाय समुदयं, पटिनिस्सग्गानुपस्सनाय आदानं, खयानुपस्सनाय घनसञ्ञं, वयानुपस्सनाय आयूहनं, विपरिणामानुपस्सनाय धुवसञ्ञं, अनिमित्तानुपस्सनाय निमित्तसञ्ञं, अप्पणिहितानुपस्सनाय पणिधिं, सुञ्ञतानुपस्सनाय अभिनिवेसं, अधिपञ्ञाधम्मविपस्सनाय सारादानाभिनिवेसं, यथाभूतञाणदस्सनेन सम्मोहाभिनिवेसं, आदीनवानुपस्सनाय आलयाभिनिवेसं, पटिसङ्खानुपस्सनाय अप्पटिसङ्खं, विवट्टानुपस्सनाय संयोगाभिनिवेसं, सोतापत्तिमग्गेन दिट्ठेकट्ठे किलेसे भञ्जित्वा, सकदागामिमग्गेन ओळारिके किलेसे पहाय, अनागामिमग्गेन अणुसहगते किलेसे समुग्घातेत्वा, अरहत्तमग्गेन सब्बकिलेसे समुच्छिन्दित्वा गतो. एवम्पि तथा गतोति तथागतो.

कथं तथलक्खणं आगतोति तथागतो? पथवीधातुया कक्खळत्तलक्खणं तथं अवितथं, आपोधातुया पग्घरणलक्खणं, तेजोधातुया उण्हत्तलक्खणं, वायोधातुया वित्थम्भनलक्खणं, आकासधातुया असम्फुट्ठलक्खणं, विञ्ञाणधातुया विजाननलक्खणं.

रूपस्स रुप्पनलक्खणं, वेदनाय वेदयितलक्खणं, सञ्ञाय सञ्जाननलक्खणं, सङ्खारानं अभिसङ्खरणलक्खणं, विञ्ञाणस्स विजाननलक्खणं.

वितक्कस्स अभिनिरोपनलक्खणं, विचारस्स अनुमज्जनलक्खणं, पीतिया फरणलक्खणं, सुखस्स सातलक्खणं, चित्तेकग्गताय अविक्खेपलक्खणं, फस्सस्स फुसनलक्खणं.

सद्धिन्द्रियस्स अधिमोक्खलक्खणं, वीरियिन्द्रियस्स पग्गहलक्खणं, सतिन्द्रियस्स उपट्ठानलक्खणं, समाधिन्द्रियस्स अविक्खेपलक्खणं, पञ्ञिन्द्रियस्स पजाननलक्खणं.

सद्धाबलस्स अस्सद्धिये अकम्पियलक्खणं, वीरियबलस्स कोसज्जे, सतिबलस्स मुट्ठस्सच्चे, समाधिबलस्स उद्धच्चे, पञ्ञाबलस्स अविज्जाय अकम्पियलक्खणं.

सतिसम्बोज्झङ्गस्स उपट्ठानलक्खणं, धम्मविचयसम्बोज्झङ्गस्स पविचयलक्खणं, वीरियसम्बोज्झङ्गस्स पग्गहलक्खणं, पीतिसम्बोज्झङ्गस्स फरणलक्खणं, पस्सद्धिसम्बोज्झङ्गस्स वूपसमलक्खणं , समाधिसम्बोज्झङ्गस्स अविक्खेपलक्खणं, उपेक्खासम्बोज्झङ्गस्स पटिसङ्खानलक्खणं.

सम्मादिट्ठिया दस्सनलक्खणं, सम्मासङ्कप्पस्स अभिनिरोपनलक्खणं, सम्मावाचाय परिग्गहलक्खणं, सम्माकम्मन्तस्स समुट्ठानलक्खणं, सम्माआजीवस्स वोदानलक्खणं, सम्मावायामस्स पग्गहलक्खणं, सम्मासतिया उपट्ठानलक्खणं, सम्मासमाधिस्स अविक्खेपलक्खणं.

अविज्जाय अञ्ञाणलक्खणं, सङ्खारानं चेतनालक्खणं, विञ्ञाणस्स विजाननलक्खणं, नामस्स नमनलक्खणं, रूपस्स रुप्पनलक्खणं, सळायतनस्स आयतनलक्खणं, फस्सस्स फुसनलक्खणं, वेदनाय वेदयितलक्खणं, तण्हाय हेतुलक्खणं, उपादानस्स गहणलक्खणं, भवस्स आयूहनलक्खणं, जातिया निब्बत्तिलक्खणं, जराय जीरणलक्खणं, मरणस्स चुतिलक्खणं.

धातूनं सुञ्ञतालक्खणं, आयतनानं आयतनलक्खणं, सतिपट्ठानानं उपट्ठानलक्खणं, सम्मप्पधानानं पदहनलक्खणं, इद्धिपादानं इज्झनलक्खणं, इन्द्रियानं अधिपतिलक्खणं, बलानं अकम्पियलक्खणं, बोज्झङ्गानं निय्यानलक्खणं, मग्गस्स हेतुलक्खणं.

सच्चानं तथलक्खणं, समथस्स अविक्खेपलक्खणं, विपस्सनाय अनुपस्सनालक्खणं, समथविपस्सनानं एकरसलक्खणं, युगनद्धानं अनतिवत्तनलक्खणं.

सीलविसुद्धिया संवरणलक्खणं, चित्तविसुद्धिया अविक्खेपलक्खणं, दिट्ठिविसुद्धिया दस्सनलक्खणं.

खये ञाणस्स समुच्छेदलक्खणं, अनुप्पादे ञाणस्स पस्सद्धिलक्खणं.

छन्दस्स मूललक्खणं, मनसिकारस्स समुट्ठानलक्खणं, फस्सस्स समोधानलक्खणं, वेदनाय समोसरणलक्खणं, समाधिस्स पमुखलक्खणं, सतिया आधिपतेय्यलक्खणं, पञ्ञाय ततुत्तरियलक्खणं , विमुत्तिया सारलक्खणं, अमतोगधस्स निब्बानस्स परियोसानलक्खणं तथं अवितथं. एवं तथलक्खणं ञाणगतिया आगतो अविरज्झित्वा पत्तो अनुप्पत्तोति तथागतो. एवं तथलक्खणं आगतोति तथागतो.

कथं तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो? तथधम्मा नाम चत्तारि अरियसच्चानि. यथाह – ‘‘चत्तारिमानि, भिक्खवे, तथानि अवितथानि अनञ्ञथानि. कतमानि चत्तारि? ‘इदं दुक्ख’न्ति, भिक्खवे, तथमेतं अवितथमेतं अनञ्ञथमेत’’न्ति (सं. नि. ५.१०९०) वित्थारो. तानि च भगवा अभिसम्बुद्धो, तस्मा तथानं अभिसम्बुद्धत्ता तथागतोति वुच्चति. अभिसम्बोधत्थो हि एत्थ गतसद्दो.

अपिच जरामरणस्स जातिपच्चयसम्भूतसमुदागतट्ठो तथो अवितथो अनञ्ञथो…पे… सङ्खारानं अविज्जापच्चयसम्भूतसमुदागतट्ठो तथो अवितथो अनञ्ञथो. तथा अविज्जाय सङ्खारानं पच्चयट्ठो, सङ्खारानं विञ्ञाणस्स पच्चयट्ठो…पे… जातिया जरामरणस्स पच्चयट्ठो तथो अवितथो अनञ्ञथो. तं सब्बं भगवा अभिसम्बुद्धो. तस्मापि तथानं धम्मानं अभिसम्बुद्धत्ता तथागतोति वुच्चति. एवं तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो.

कथं तथदस्सिताय तथागतो? भगवा यं सदेवके लोके…पे… सदेवमनुस्साय अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं चक्खुद्वारे आपाथं आगच्छन्तं रूपारम्मणं नाम अत्थि, तं सब्बाकारतो जानाति पस्सति. एवं जानता पस्सता च तेन तं इट्ठानिट्ठादिवसेन वा दिट्ठसुतमुतविञ्ञातेसु लब्भमानकपदवसेन वा ‘‘कतमं तं रूपं रूपायतनं? यं रूपं चतुन्नं महाभूतानं उपादाय वण्णनिभा सनिदस्सनं सप्पटिघं नीलं पीतक’’न्तिआदिना (ध. स. ६१६) नयेन अनेकेहि नामेहि तेरसहि वारेहि द्वेपञ्ञासाय नयेहि विभज्जमानं तथमेव होति, वितथं नत्थि. एस नयो सोतद्वारादीसुपि आपाथमागच्छन्तेसु सद्दादीसु. वुत्तञ्हेतं भगवता – ‘‘यं, भिक्खवे, सदेवकस्स लोकस्स…पे… सदेवमनुस्साय दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तमहं जानामि, तमहं अब्भञ्ञासिं, तं तथागतस्स विदितं, तं तथागतो न उपट्ठासी’’ति (अ. नि. ४.२४). एवं तथदस्सिताय तथागतो. तत्थ तथदस्सीअत्थे तथागतोति पदसम्भवो वेदितब्बो.

कथं तथवादिताय तथागतो? यं रत्तिं भगवा बोधिमण्डे अपराजितपल्लङ्के निसिन्नो तिण्णं मारानं मत्थकं मद्दित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, यञ्च रत्तिं यमकसालानं अन्तरे अनुपादिसेसाय निब्बानधातुया परिनिब्बायि, एत्थन्तरे पञ्चचत्तालीसवस्सपरिमाणे काले पठमबोधियापि मज्झिमबोधियापि पच्छिमबोधियापि यं भगवता भासितं सुत्तं गेय्यं…पे… वेदल्लं, सब्बं तं अत्थतो च ब्यञ्जनतो च अनुपवज्जं अनूनं अनधिकं सब्बाकारपरिपुण्णं रागमदनिम्मदनं दोसमोहमदनिम्मदनं, नत्थि तत्थ वालग्गमत्तम्पि अवक्खलितं, सब्बं तं एकमुद्दिकाय लञ्छितं विय एकनाळिकाय मितं विय एकतुलाय तुलितं विय च तथमेव होति अवितथं. तेनाह – ‘‘यञ्च, चुन्द, रत्तिं तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झति, यञ्च रत्तिं अनुपादिसेसाय निब्बानधातुया परिनिब्बायति, यं एतस्मिं अन्तरे भासति लपति निद्दिसति, सब्बं तं तथेव होति नो अञ्ञथा. तस्मा तथागतोति वुच्चती’’ति (दी. नि. ३.१८८). गदत्थो हि एत्थ गतसद्दो. एवं तथवादिताय तथागतो.

अपिच आगदनं आगदो, वचनन्ति अत्थो. तथो अविपरीतो आगदो अस्साति दकारस्स तकारं कत्वा तथागतोति एवम्पेतस्मिं अत्थे पदसिद्धि वेदितब्बा.

कथं तथाकारिताय तथागतो? भगवतो हि वाचाय कायो अनुलोमेति कायस्सपि वाचा, तस्मा यथावादी तथाकारी यथाकारी तथावादी च होति. एवं भूतस्स चस्स यथा वाचा, कायोपि तथा गतो, पवत्तोति अत्थो. यथा च कायो, वाचापि तथा गताति तथागतो. तेनेवाह – ‘‘यथावादी, भिक्खवे, तथागतो तथाकारी, यथाकारी तथावादी. इति यथावादी तथाकारी, यथाकारी तथावादी. तस्मा ‘तथागतो’ति वुच्चती’’ति (अ. नि. ४.२३). एवं तथाकारिताय तथागतो.

कथं अभिभवनट्ठेन तथागतो? उपरि भवग्गं हेट्ठा अवीचिं परियन्तं कत्वा तिरियं अपरिमाणासु लोकधातूसु सब्बसत्ते अभिभवति सीलेनपि समाधिनापि पञ्ञायपि विमुत्तियापि, न तस्स तुला वा पमाणं वा अत्थि, अतुलो अप्पमेय्यो अनुत्तरो राजराजो देवदेवो सक्कानमतिसक्को ब्रह्मानमतिब्रह्मा. तेनाह – ‘‘सदेवके लोके, भिक्खवे…पे… सदेवमनुस्साय तथागतो अभिभू अनभिभूतो अञ्ञदत्थु दसो वसवत्ती. तस्मा ‘तथागतो’ति वुच्चती’’ति (अ. नि. ४.२३).

तत्रेवं पदसिद्धि वेदितब्बा – अगदो विय अगदो. को पनेस? देसनाविलासो चेव पुञ्ञुस्सयो च. तेन हेस महानुभावो भिसक्को दिब्बागदेन सप्पे विय सब्बपरप्पवादिनो सदेवकञ्च लोकं अभिभवति. इति सब्बलोकाभिभवने तथो अविपरीतो देसनाविलासो चेव पुञ्ञुस्सयो च अगदो अस्साति दकारस्स तकारं कत्वा तथागतोति वेदितब्बो. एवं अभिभवनट्ठेन तथागतो.

अपिच तथाय गतोतिपि तथागतो, तथं गतोतिपि तथागतो, गतोति अवगतो अतीतो पत्तो पटिपन्नोति अत्थो. तत्थ सकललोकं तीरणपरिञ्ञाय तथाय गतो अवगतोति तथागतो. लोकसमुदयं पहानपरिञ्ञाय तथाय गतो अतीतोति तथागतो, लोकनिरोधं सच्छिकिरियाय तथाय गतो पत्तोति तथागतो, लोकनिरोधगामिनिं पटिपदं तथाय गतो पटिपन्नोति तथागतो. तेन यं वुत्तं भगवता –

‘‘लोको, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकस्मा तथागतो विसंयुत्तो. लोकसमुदयो, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकसमुदयो तथागतस्स पहीनो. लोकनिरोधो, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकनिरोधो तथागतस्स सच्छिकतो. लोकनिरोधगामिनी पटिपदा, भिक्खवे, तथागतेन अभिसम्बुद्धा, लोकनिरोधगामिनी पटिपदा तथागतस्स भाविता. यं, भिक्खवे, सदेवकस्स लोकस्स…पे… सब्बं तं तथागतेन अभिसम्बुद्धं. तस्मा ‘तथागतो’ति वुच्चती’’ति (अ. नि. ४.२३).

तस्सपि एवं अत्थो वेदितब्बो. इदम्पि च तथागतस्स तथागतभावदीपने मुखमत्तमेव. सब्बाकारेन पन तथागतोव तथागतस्स तथागतभावं वण्णेय्य.

अरहं सम्मासम्बुद्धोति पदद्वये पन आरकत्ता, अरीनं अरानञ्च हतत्ता, पच्चयादीनं अरहत्ता, पापकरणे रहाभावाति इमेहि ताव कारणेहि अरहन्ति वेदितब्बो. सम्मा सामञ्च सब्बधम्मानं बुद्धत्ता पन सम्मासम्बुद्धोति अयमेत्थ सङ्खेपो, वित्थारतो पनेतं पदद्वयं विसुद्धिमग्गे (विसुद्धि. १.१२३ आदयो) बुद्धानुस्सतिवण्णनायं पकासितन्ति.

१७१. दुतिये पातुभावोति उप्पत्ति निप्फत्ति. दुल्लभो लोकस्मिन्ति इमस्मिं सत्तलोके दुल्लभो सुदुल्लभो परमदुल्लभो. कस्मा दुल्लभोति? एकवारं दानपारमिं पूरेत्वा बुद्धेन भवितुं न सक्का, द्वे वारे दस वारे वीसति वारे पञ्ञास वारे वारसतं वारसहस्सं वारसतसहस्सं वारकोटिसतसहस्सम्पि दानपारमिं पूरेत्वा बुद्धेन भवितुं न सक्का, तथा एकदिवसं द्वे दिवसे दस दिवसे वीसति दिवसे पञ्ञास दिवसे दिवससतं दिवससहस्सं दिवससतसहस्सं दिवसकोटिसतसहस्सं . एकमासं द्वे मासे…पे… मासकोटिसतसहस्सं. एकसंवच्छरं द्वे संवच्छरे…पे… संवच्छरकोटिसतसहस्सं. एककप्पं द्वे कप्पे…पे… कप्पकोटिसतसहस्सं. कप्पानं एकं असङ्ख्येय्यं द्वे असङ्ख्येय्यानि तीणि असङ्ख्येय्यानि दानपारमिं पूरेत्वा बुद्धेन भवितुं न सक्का. सीलपारमीनेक्खम्मपारमी…पे… उपेक्खापारमीसुपि एसेव नयो. पच्छिमकोटिया पन कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि दस पारमियो पूरेत्वा बुद्धेन भवितुं सक्काति इमिना कारणेन दुल्लभो.

१७२. ततिये अच्छरियमनुस्सोति अच्छरियो मनुस्सो. अच्छरियोति अन्धस्स पब्बतारोहणं विय निच्चं न होतीति अत्थो. अयं ताव सद्दनयो. अयं पन अट्ठकथानयो – अच्छरायोग्गोति अच्छरियो, अच्छरं पहरित्वा पस्सितब्बोति अत्थो. अपिच ‘‘तथागतस्स, भिक्खवे, अरहतो सम्मासम्बुद्धस्स पातुभावा चत्तारो अच्छरिया अब्भुता धम्मा पातुभवन्ती’’ति (अ. नि. ४.१२७) एवमादीहि अनेकेहि अच्छरियब्भुतधम्मेहि समन्नागतत्तापि अच्छरियमनुस्सो. आचिण्णमनुस्सोतिपि अच्छरियमनुस्सो.

अभिनीहारस्स हि सम्पादके अट्ठ धम्मे समोधानेत्वा एकबुद्धस्स सम्मुखे महाबोधिमण्डे मानसं बन्धित्वा निसज्जनं नाम न अञ्ञस्स कस्सचि आचिण्णं, सब्बञ्ञुबोधिसत्तस्सेव आचिण्णं. तथा बुद्धानं सन्तिके ब्याकरणं लभित्वा अनिवत्तकेन हुत्वा वीरियाधिट्ठानं अधिट्ठाय बुद्धकारकधम्मानं पूरणम्पि न अञ्ञस्स कस्सचि आचिण्णं, सब्बञ्ञुबोधिसत्तस्सेव आचिण्णं. तथा पारमियो गब्भं गण्हापेत्वा वेस्सन्तरत्तभावसदिसे अत्तभावे ठत्वा सब्बालङ्कारपटिमण्डितानं हत्थीनं सत्तसतानि अस्सानं सत्तसतानीति एवं सत्तसतकमहादानं दत्वा जालिकुमारसदिसं पुत्तं, कण्हाजिनासदिसं धीतरं, मद्दीदेविसदिसं भरियञ्च दानमुखे निय्यातेत्वा यावतायुकं ठत्वा दुतिये अत्तभावे तुसितभवने पटिसन्धिग्गहणम्पि न अञ्ञस्स कस्सचि आचिण्णं, सब्बञ्ञुबोधिसत्तस्सेव आचिण्णं. तुसितपुरे यावतायुकं ठत्वा देवतानं आयाचनं सम्पटिच्छित्वा पञ्चमहाविलोकनं विलोकेत्वा सतस्स सम्पजानस्स तुसितपुरा चवित्वा महाभोगकुले पटिसन्धिग्गहणम्पि न अञ्ञस्स कस्सचि आचिण्णं, सब्बञ्ञुबोधिसत्तस्सेव आचिण्णं. तथा पटिसन्धिग्गहणदिवसे दससहस्सिलोकधातुकम्पनम्पि, सतस्स सम्पजानस्स मातुकुच्छियं निवासोपि, सतस्स सम्पजानस्स मातुकुच्छितो निक्खमनदिवसे दससहस्सिलोकधातुकम्पनम्पि, सम्पतिजातस्स सत्तपदवीतिहारगमनम्पि, दिब्बसेतच्छत्त. धारणम्पि, दिब्बवाळबीजनुक्खेपोपि, सब्बदिसासु सीहविलोकनं विलोकेत्वा अत्तना पटिसमं कञ्चि सत्तं अदिस्वा ‘‘अग्गोहमस्मि लोकस्सा’’ति एवं सीहनादनदनम्पि, परिपाकगते ञाणे महासम्पत्तिं पहाय महाभिनिक्खमनम्पि, महाबोधिमण्डे पल्लङ्केन निसिन्नस्स मारविजयं आदिं कत्वा पुब्बेनिवासानुस्सतिदिब्बचक्खुविसोधनानि कत्वा पच्चूससमये सब्बञ्ञुतञ्ञाणगुणरासिपटिविद्धक्खणे दससहस्सिलोकधातुकम्पनम्पि, पठमधम्मदेसनाय अनुत्तरं तिपरिवट्टं धम्मचक्कप्पवत्तनम्पीति एवमादि सब्बं न अञ्ञस्स कस्सचि आचिण्णं, सब्बञ्ञुबुद्धस्सेव आचिण्णं. एवं आचिण्णमनुस्सोतिपि अच्छरियमनुस्सो.

१७३. चतुत्थे कालकिरियाति एकस्मिं काले पाकटा किरियाति कालकिरिया. तथागतो हि पञ्चचत्तालीस वस्सानि ठत्वा तीणि पिटकानि पञ्च निकाये नवङ्गं सत्थुसासनं चतुरासीति धम्मक्खन्धसहस्सानि पकासेत्वा महाजनं निब्बाननिन्नं निब्बानपोणं कत्वा यमकसालानमन्तरे निपन्नो भिक्खुसङ्घं आमन्तेत्वा अप्पमादेन ओवदित्वा सतो सम्पजानो अनुपादिसेसाय निब्बानधातुया परिनिब्बायि. अयमस्स किरिया यावज्जतना पाकटाति एकस्मिं काले पाकटा किरियाति कालकिरिया. अनुतप्पा होतीति अनुतापकरा होति. तत्थ चक्कवत्तिरञ्ञो कालकिरिया एकचक्कवाळे देवमनुस्सानं अनुतापकरा होति. बुद्धानं कालकिरिया दससहस्सचक्कवाळेसु देवमनुस्सानं अनुतापकरा होति. तेन वुत्तं – ‘‘बहुनो जनस्स अनुतप्पा होती’’ति.

१७४. पञ्चमे अदुतियोति दुतियस्स बुद्धस्स अभावा अदुतियो. चत्तारो हि बुद्धा सुतबुद्धो, चतुसच्चबुद्धो, पच्चेकबुद्धो, सब्बञ्ञुबुद्धोति. तत्थ बहुस्सुतो भिक्खु सुतबुद्धो नाम . खीणासवो चतुसच्चबुद्धो नाम . कप्पसतसहस्साधिकानि द्वे असङ्ख्येय्यानि पारमियो पूरेत्वा सामं पटिविद्धपच्चेकबोधिञाणो पच्चेकबुद्धो नाम. कप्पसतसहस्साधिकानि चत्तारि वा अट्ठ वा सोळस वा असङ्ख्येय्यानि पारमियो पूरेत्वा तिण्णं मारानं मत्थकं मद्दित्वा पटिविद्धसब्बञ्ञुतञ्ञाणो सब्बञ्ञुबुद्धो नाम. इमेसु चतूसु बुद्धेसु सब्बञ्ञुबुद्धोव अदुतियो नाम. न हि तेन सद्धिं अञ्ञो सब्बञ्ञुबुद्धो नाम उप्पज्जति.

असहायोति अत्तभावेन वा पटिविद्धधम्मेहि वा सदिसो सहायो नाम अस्स नत्थीति असहायो. ‘‘लद्धसहायो खो पन सो भगवा सेखानञ्चेव पटिपदान’’न्ति इमिना पन परियायेन सेखासेखा बुद्धानं सहाया नाम होन्ति. अप्पटिमोति पटिमा वुच्चति अत्तभावो, तस्स अत्तभावसदिसा अञ्ञा पटिमा नत्थीति अप्पटिमो. यापि च मनुस्सा सुवण्णरजतादिमया पटिमा करोन्ति, तासु वालग्गमत्तम्पि ओकासं तथागतस्स अत्तभावसदिसं कातुं समत्थो नाम नत्थीति सब्बथापि अप्पटिमो.

अप्पटिसमोति अत्तभावेनेवस्स पटिसमो नाम कोचि नत्थीति अप्पटिसमो. अप्पटिभागोति ये तथागतेन ‘‘चत्तारो सतिपट्ठाना’’तिआदिना नयेन धम्मा देसिता, तेसु ‘‘न चत्तारो सतिपट्ठाना, तयो वा पञ्च वा’’तिआदिना नयेन पटिभागं कातुं समत्थो नाम नत्थीति अप्पटिभागो. अप्पटिपुग्गलोति अञ्ञो कोचि ‘‘अहं बुद्धो’’ति एवं पटिञ्ञं कातुं समत्थो पुग्गलो नत्थीति अप्पटिपुग्गलो. असमोति अप्पटिपुग्गलत्ताव सब्बसत्तेहि असमो. असमसमोति असमा वुच्चन्ति अतीतानागता सब्बञ्ञुबुद्धा, तेहि असमेहि समोति असमसमो.

द्विपदानं अग्गोति सम्मासम्बुद्धो अपदानं द्विपदानं चतुप्पदानं बहुप्पदानं रूपीनं अरूपीनं सञ्ञीनं असञ्ञीनं नेवसञ्ञीनासञ्ञीनं सत्तानं अग्गोव. कस्मा इध द्विपदानं अग्गोति वुत्तो? सेट्ठतरवसेन. इमस्मिञ्हि लोके सेट्ठो नाम उप्पज्जमानो अपदचतुप्पदबहुप्पदेसु न उप्पज्जति, द्विपदेसुयेव उप्पज्जति. कतरद्विपद्वेसूति? मनुस्सेसु चेव देवेसु च. मनुस्सेसु उप्पज्जमानो तिसहस्सिमहासहस्सिलोकधातुं वसे वत्तेतुं समत्थो बुद्धो हुत्वा उप्पज्जति. देवेसु उप्पज्जमानो दससहस्सिलोकधातुं वसवत्ती महाब्रह्मा हुत्वा उप्पज्जति. सो तस्स कप्पियकारको वा आरामिको वा सम्पज्जति. इति ततोपि सेट्ठतरवसेनेस द्विपदानं अग्गोति वुत्तो.

१७५-१८६. छट्ठादीसु एकपुग्गलस्स, भिक्खवे, पातुभावा महतो चक्खुस्स पातुभावो होतीति, भिक्खवे, एकपुग्गलस्स तथागतस्स अरहतो सम्मासम्बुद्धस्स पातुभावेन महन्तस्स चक्खुस्स पातुभावो होति. तस्मिं पुग्गले पातुभूते तं पातुभूतमेव होति, न विना तस्स पातुभावेन पातुभवति. पातुभावोति उप्पत्ति निप्फत्ति. कतमस्स चक्खुस्साति? पञ्ञाचक्खुस्स. कीवरूपस्साति? सारिपुत्तत्थेरस्स विपस्सनापञ्ञासदिसस्स महामोग्गल्लानत्थेरस्स समाधिपञ्ञासदिसस्साति. आलोकादीसुपि एसेव नयो. उभिन्नं अग्गसावकानं पञ्ञाआलोकसदिसोयेव हि एत्थ आलोको, पञ्ञाओभाससदिसोयेव ओभासो अधिप्पेतो. ‘‘महतो चक्खुस्स, महतो आलोकस्स, महतो ओभासस्सा’’ति इमानि च पन तीणिपि लोकियलोकुत्तरमिस्सकानि कथितानीति वेदितब्बानि.

छन्नं अनुत्तरियानन्ति उत्तरितरविरहितानं छन्नं उत्तमधम्मानं. तत्थ दस्सनानुत्तरियं, सवनानुत्तरियं, लाभानुत्तरियं, सिक्खानुत्तरियं, पारिचरियानुत्तरियं, अनुस्सतानुत्तरियन्ति इमानि छ अनुत्तरियानि. इमेसं पातुभावो होतीति अत्थो. आयस्मा हि आनन्दत्थेरो सायंपातं तथागतं चक्खुविञ्ञाणेन दट्ठुं लभति, इदं दस्सनानुत्तरियं. अञ्ञोपि सोतापन्नो वा सकदागामी वा अनागामी वा आनन्दत्थेरो विय तथागतं दस्सनाय लभति, इदम्पि दस्सनानुत्तरियं . अपरो पन पुथुज्जनकल्याणको आनन्दत्थेरो विय दसबलं दस्सनाय लभित्वा तं दस्सनं वड्ढेत्वा सोतापत्तिमग्गं पापेति. इदं दस्सनमेव नाम, मूलदस्सनं पन दस्सनानुत्तरियं नाम.

आनन्दत्थेरोयेव च अभिक्खणं दसबलस्स वचनं सोतविञ्ञाणेन सोतुं लभति, इदं सवनानुत्तरियं. अञ्ञेपि सोतापन्नादयो आनन्दत्थेरो विय तथागतस्स वचनं सवनाय लभन्ति, इदम्पि सवनानुत्तरियं. अपरो पन पुथुज्जनकल्याणको आनन्दत्थेरो विय तथागतस्स वचनं सोतुं लभित्वा तं सवनं वड्ढेत्वा सोतापत्तिमग्गं पापेति. इदं सवनमेव नाम, मूलसवनं पन सवनानुत्तरियं नाम.

आनन्दत्थेरोयेव च दसबले सद्धं पटिलभति, इदं लाभानुत्तरियं. अञ्ञेपि सोतापन्नादयो आनन्दत्थेरो विय दसबले सद्धापटिलाभं लभन्ति, इदम्पि लाभानुत्तरियं. अपरो पन पुथुज्जनकल्याणको आनन्दत्थेरो विय दसबले सद्धापटिलाभं लभित्वा तं लाभं वड्ढेत्वा सोतापत्तिमग्गं पापेति, अयं लाभोयेव नाम, मूललाभो पन लाभानुत्तरियं नाम.

आनन्दत्थेरोयेव च दसबलस्स सासने तिस्सो सिक्खा सिक्खति, इदं सिक्खानुत्तरियं. अञ्ञेपि सोतापन्नादयो आनन्दत्थेरो विय दसबलस्स सासने तिस्सो सिक्खा सिक्खन्ति, इदम्पि सिक्खानुत्तरियं. अपरो पन पुथुज्जनकल्याणको आनन्दत्थेरो विय दसबलस्स सासने तिस्सो सिक्खा सिक्खित्वा ता सिक्खा वड्ढेत्वा सोतापत्तिमग्गं पापेति. अयं सिक्खायेव नाम, मूलसिक्खा पन सिक्खानुत्तरियं नाम.

आनन्दत्थेरोयेव च अभिण्हं दसबलं परिचरति, इदं पारिचरियानुत्तरियं. अञ्ञेपि सोतापन्नादयो आनन्दत्थेरो विय अभिण्हं दसबलं परिचरन्ति, इदम्पि पारिचरियानुत्तरियं. अपरो पन पुथुज्जनकल्याणको आनन्दत्थेरो विय दसबलं परिचरित्वा तं पारिचरियं वड्ढेत्वा सोतापत्तिमग्गं पापेति, अयं पारिचरियायेव नाम, मूलपारिचरिया पन पारिचरियानुत्तरियं नाम.

आनन्दत्थेरोयेव च दसबलस्स लोकियलोकुत्तरे गुणे अनुस्सरति, इदं अनुस्सतानुत्तरियं. अञ्ञेपि सोतापन्नादयो आनन्दत्थेरो विय दसबलस्स लोकियलोकुत्तरे गुणे अनुस्सरन्ति, इदम्पि अनुस्सतानुत्तरियं. अपरो पन पुथुज्जनकल्याणको आनन्दत्थेरो विय दसबलस्स लोकियलोकुत्तरे गुणे अनुस्सरित्वा तं अनुस्सतिं वड्ढेत्वा सोतापत्तिमग्गं पापेति, अयं अनुस्सतियेव नाम, मूलानुस्सति पन अनुस्सतानुत्तरियं नाम. इमानि छ अनुत्तरियानि, इमेसं पातुभावो होति. इमानि च पन छ अनुत्तरियानि लोकियलोकुत्तरमिस्सकानि कथितानीति वेदितब्बानि.

चतुन्नंपटिसम्भिदानं सच्छिकिरिया होतीति चतस्सो हि पटिसम्भिदायो अत्थपटिसम्भिदा, धम्मपटिसम्भिदा, निरुत्तिपटिसम्भिदा, पटिभानपटिसम्भिदाति. तत्थ अत्थेसु ञाणं अत्थपटिसम्भिदा, धम्मेसु ञाणं धम्मपटिसम्भिदा, अत्थधम्मनिरुत्ताभिलापे ञाणं निरुत्तिपटिसम्भिदा , ञाणेसु ञाणं पटिभानपटिसम्भिदा. अयमेत्थ सङ्खेपो, वित्थारो पनेतासं अभिधम्मे (विभ. ७१८ आदयो) आगतोयेव. इमासं चतस्सन्नं पटिसम्भिदानं बुद्धुप्पादे पच्चक्खकिरिया होति, न विना बुद्धुप्पादा. एतासं सच्छिकिरियाति अत्थो. इमापि लोकियलोकुत्तराव कथिताति वेदितब्बा.

अनेकधातुपटिवेधोति ‘‘चक्खुधातु रूपधातू’’तिआदीनं अट्ठारसन्नं धातूनं बुद्धुप्पादेयेव पटिवेधो होति, न विना बुद्धुप्पादेनाति अत्थो. नानाधातुपटिवेधोति एत्थ इमाव अट्ठारस धातुयो नानासभावतो नानाधातुयोति वेदितब्बा. यो पनेतासं ‘‘नानासभावा एता’’ति एवं नानाकरणतो पटिवेधो, अयं नानाधातुपटिवेधो नाम. विज्जाविमुत्तिफलसच्छिकिरियाति एत्थ विज्जाति फले ञाणं, विमुत्तीति तदवसेसा फलसम्पयुत्ता धम्मा. सोतापत्तिफलसच्छिकिरियाति सोतोति पठममग्गो, तेन सोतेन पत्तब्बं फलन्ति सोतापत्तिफलं. सकदागामिफलादीनि पाकटानेव.

१८७. अनुत्तरन्ति निरुत्तरं. धम्मचक्कन्ति सेट्ठचक्कं. चक्कसद्दो हेस –

‘‘चतुब्भि अट्ठज्झगमा, अट्ठाहिपि च सोळस;

सोळसाहि च बात्तिंस, अत्रिच्छं चक्कमासदो;

इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके’’ति. (जा. १.१.१०४; १.५.१०३) –

एत्थ उरचक्के आगतो. ‘‘चक्कसमारुळ्हा जानपदा परियायन्ती’’ति (अ. नि. ३.६३; ५.५४) एत्थ इरियापथचक्के. ‘‘अथ खो सो, भिक्खवे, रथकारो यं तं चक्कं छहि मासेहि निट्ठितं, तं पवत्तेसी’’ति (अ. नि. ३.१५) एत्थ दारुचक्के. ‘‘अद्दसा खो दोणो ब्राह्मणो भगवतो पादेसु चक्कानि सहस्सारानी’’ति (अ. नि. ४.३६) एत्थ लक्खणचक्के. ‘‘चत्तारिमानि, भिक्खवे, चक्कानि, येहि समन्नागतानं देवमनुस्सानं चतुचक्कं वत्तती’’ति (अ. नि. ४.३१) एत्थ सम्पत्तिचक्के. ‘‘दिब्बं चक्करतनं पातुभवती’’ति (दी. नि. २.२४३; म. नि. ३.२५६) एत्थ रतनचक्के. इध पन धम्मचक्के आगतो.

पवत्तितन्ति एत्थ धम्मचक्कं अभिनीहरति नाम, अभिनीहटं नाम, उप्पादेति नाम, उप्पादितं नाम, पवत्तेति नाम, पवत्तितं नामाति अयं पभेदो वेदितब्बो. कुतो पट्ठाय धम्मचक्कं अभिनीहरति नामाति? यदा सुमेधब्राह्मणो हुत्वा कामेसु आदीनवं नेक्खम्मे च आनिसंसं दिस्वा सत्तसतकमहादानं दत्वा इसिपब्बज्जं पब्बजित्वा पञ्च अभिञ्ञा अट्ठ समापत्तियो निब्बत्तेति, ततो पट्ठाय धम्मचक्कं अभिनीहरति नाम.

कुतो पट्ठाय अभिनीहटं नामाति? यदा अट्ठ धम्मे समोधानेत्वा दीपङ्करपादमूले महाबोधिमण्डत्थाय मानसं बन्धित्वा ‘‘ब्याकरणं अलद्धा न वुट्ठहिस्सामी’’ति वीरियाधिट्ठानं अधिट्ठाय निपन्नो दसबलस्स सन्तिका ब्याकरणं लभि, ततो पट्ठाय धम्मचक्कं अभिनीहटं नाम.

कुतो पट्ठाय उप्पादेति नामाति? ततो पट्ठाय दानपारमिं पूरेन्तोपि धम्मचक्कं उप्पादेति नाम. सीलपारमिं पूरेन्तोपि…पे… उपेक्खापारमिं पूरेन्तोपि धम्मचक्कं उप्पादेति नाम. दस पारमियो दस उपपारमियो दस परमत्थपारमियो पूरेन्तोपि, पञ्च महापरिच्चागे परिच्चजन्तोपि, ञातत्थचरियं पूरेन्तोपि धम्मचक्कं उप्पादेति नाम. वेस्सन्तरत्तभावे ठत्वा सत्तसतकमहादानं दत्वा पुत्तदारं दानमुखे निय्यातेत्वा पारमिकूटं गहेत्वा तुसितपुरे निब्बत्तित्वा तत्थ यावतायुकं ठत्वा देवताहि आयाचितो पटिञ्ञं दत्वा पञ्चमहाविलोकनं विलोकेन्तोपि धम्मचक्कं उप्पादेतियेव नाम. मातुकुच्छियं पटिसन्धिं गण्हन्तोपि, पटिसन्धिक्खणे दससहस्सचक्कवाळं कम्पेन्तोपि, मातुकुच्छितो निक्खन्तदिवसे तथेव लोकं कम्पेन्तोपि, सम्पतिजातो सत्त पदानि गन्त्वा ‘‘अग्गोमहस्मी’’ति सीहनादं नदन्तोपि, एकूनतिंस संवच्छरानि अगारमज्झे वसन्तोपि, महाभिनिक्खमनं निक्खमन्तोपि, अनोमानदीतीरे पब्बजन्तोपि, महापधाने छब्बस्सानि वीरियं करोन्तोपि, सुजाताय दिन्नं मधुपायासं भुञ्जित्वा सुवण्णपातिं नदिया पवाहेत्वा सायन्हसमये बोधिमण्डवरगतो पुरत्थिमं लोकधातुं ओलोकेन्तो निसीदित्वा सूरिये धरमानेयेव मारबलं विधमेत्वा पठमयामे पुब्बेनिवासं अनुस्सरन्तोपि, मज्झिमयामे दिब्बचक्खुं विसोधेन्तोपि, पच्चूसकालसमनन्तरे पच्चयाकारं सम्मसित्वा सोतापत्तिमग्गं पटिविज्झन्तोपि, सोतापत्तिफलं सच्छिकरोन्तोपि, सकदागामिमग्गं सकदागामिफलं अनागामिमग्गं अनागामिफलं सच्छिकरोन्तोपि, अरहत्तमग्गं पटिविज्झन्तोपि धम्मचक्कं उप्पादेतियेव नाम.

अरहत्तफलक्खणे पन तेन धम्मचक्कं उप्पादितं नाम. बुद्धानञ्हि सकललोकियलोकुत्तरगुणरासि अरहत्तफलेनेव सद्धिं इज्झति. तस्मा तेन तस्मिं खणे धम्मचक्कं उप्पादितं नाम होति.

कदा पवत्तेति नाम? बोधिमण्डे सत्तसत्ताहं वीतिनामेत्वा इसिपतने मिगदाये अञ्ञाकोण्डञ्ञत्थेरं कायसक्खिं कत्वा धम्मचक्कप्पवत्तनसुत्तन्तं देसेन्तो धम्मचक्कं पवत्तेति नाम.

यदा पन अञ्ञाकोण्डञ्ञत्थेरेन दसबलस्स देसनाञाणानुभावनिब्बत्तं सवनं लभित्वा सब्बपठमं धम्मो अधिगतो, ततो पट्ठाय धम्मचक्कं पवत्तितं नाम होतीति वेदितब्बं. धम्मचक्कन्ति चेतं देसनाञाणस्सपि नामं पटिवेधञाणस्सपि. तेसु देसनाञाणं लोकियं, पटिवेधञाणं लोकुत्तरं. कस्स देसनापटिवेधञाणन्ति? न अञ्ञस्स कस्सचि, सम्मासम्बुद्धस्सेव देसनाञाणञ्च पटिवेधञाणञ्चाति वेदितब्बं.

सम्मदेवाति हेतुना नयेन कारणेनेव. अनुप्पवत्तेतीति यथा पुरतो गच्छन्तस्स पच्छतो गच्छन्तो तं अनुगच्छति नाम, एवं पठमतरं सत्थारा पवत्तितं थेरो अनुप्पवत्तेति नाम. कथं? सत्था हि ‘‘चत्तारोमे, भिक्खवे, सतिपट्ठाना. कतमे चत्तारो’’ति कथेन्तो धम्मचक्कं पवत्तेति नाम, धम्मसेनापति सारिपुत्तत्थेरोपि ‘‘चत्तारोमे, आवुसो, सतिपट्ठाना’’ति कथेन्तो धम्मचक्कं अनुप्पवत्तेति नाम. सम्मप्पधानादीसुपि एसेव नयो. न केवलञ्च बोधिपक्खियधम्मेसु, ‘‘चत्तारिमानि, भिक्खवे, अरियसच्चानि. चत्तारोमे, भिक्खवे, अरियवंसा’’तिआदीसुपि अयं नयो नेतब्बोव. एवं सम्मासम्बुद्धो धम्मचक्कं पवत्तेति नाम, थेरो दसबलेन पवत्तितं धम्मचक्कं अनुप्पवत्तेति नाम.

एवं धम्मचक्कं अनुप्पवत्तेन्तेन पन थेरेन धम्मो देसितोपि पकासितोपि सत्थाराव देसितो पकासितो होति. यो हि कोचि भिक्खु वा भिक्खुनी वा उपासको वा उपासिका वा देवो वा सक्को वा मारो वा ब्रह्मा वा धम्मं देसेतु पकासेतु, सब्बो सो सत्थारा देसितो पकासितोव नाम होति, सेसजनो पन लेखहारकपक्खे ठितोव नाम होति. कथं? यथा हि रञ्ञा दिन्नं पण्णं वाचेत्वा यं यं कम्मं करोन्ति, तं तं कम्मं येन केनचि कतम्पि कारितम्पि रञ्ञा कारितन्तेव वुच्चति. महाराजा विय हि सम्मासम्बुद्धो. राजपण्णं विय तेपिटकं बुद्धवचनं. पण्णदानं विय तेपिटके नयमुखदानं पण्णं वाचेत्वा तंतंकम्मानं करणं विय चतुन्नं परिसानं अत्तनो बलेन बुद्धवचनं उग्गण्हित्वा परेसं देसना पकासना. तत्थ यथा पण्णं वाचेत्वा येन केनचि कतम्पि कारितम्पि तं कम्मं रञ्ञा कारितमेव होति, एवमेव येन केनचि देसितोपि पकासितोपि धम्मो सत्थारा देसितो पकासितोव नाम होतीति वेदितब्बो. सेसं सब्बत्थ उत्तानत्थमेवाति.

एकपुग्गलवग्गवण्णना.