📜
१६. एकधम्मपाळि
(१६) १. एकधम्मपाळि-पठमवग्गवण्णना
२९६. एकधम्मपाळियं ¶ एकधम्मोति एकसभावो. एकन्तनिब्बिदायाति एकन्तेन वट्टे निब्बिन्दनत्थाय उक्कण्ठनत्थाय. विरागायाति वट्टे विरज्जनत्थाय, रागादीनं वा किलेसानं विरज्जनाय विगमाय. निरोधायाति ¶ रागादीनं निरोधाय अप्पवत्तिकरणत्थाय, वट्टस्सेव वा निरुज्झनत्थाय. उपसमायाति किलेसवूपसमनत्थाय, अभिञ्ञायाति अनिच्चादिवसेन लक्खणत्तयं आरोपेत्वा अभिजाननत्थाय. सम्बोधायाति चतुन्नं सच्चानं बुज्झनत्थाय, ‘‘बोधि वुच्चति चतूसु मग्गेसु ञाण’’न्ति ¶ (महानि. १९१; चूळनि. खग्गविसाणसुत्तनिद्देसो १२१) एवं वुत्तस्स वा चतुमग्गञाणस्स पटिविज्झनत्थाय. निब्बानायाति अप्पच्चयनिब्बानस्स सच्छिकरणत्थाय.
इति भगवा इमेहि सत्तहि पदेहि बुद्धानुस्सतिकम्मट्ठानस्स वण्णं कथेसि. कस्मा? महाजनस्स उस्साहजननत्थं विसकण्टकवाणिजो विय अत्तनो पणियस्स. विसकण्टकवाणिजो नाम गुळवाणिजो वुच्चति. सो किर गुळफाणितखण्डसक्करादीनि सकटेनादाय पच्चन्तगामं गन्त्वा ‘‘विसकण्टकं गण्हथ, विसकण्टकं गण्हथा’’ति उग्घोसेसि. तं सुत्वा गामिका ‘‘विसं नाम कक्खळं घोरं. यो नं खादति, सो मरति. कण्टकम्पि विज्झित्वा मारेति, उभोपेते कक्खळा. को एत्थ आनिसंसो’’ति गेहद्वारानि थकेसुं, दारके च पलापेसुं. तं दिस्वा वाणिजो ‘अवोहारकुसला इमे गामिका, हन्द ने उपायेन गाहापेमी’’ति ‘‘अतिमधुरं गण्हथ, अतिसादुं गण्हथ, गुळं फाणितं सक्करं समग्घं लब्भति, कूटमासककूटकहापणादीहि वापि लब्भती’’ति उग्घोसेसि. तं सुत्वा गामिका तुट्ठपहट्ठा वग्गवग्गा गन्त्वा बहुम्पि मूलं दत्वा अग्गहेसुं.
तत्थ विसकण्टकवाणिजस्स ‘‘विसकण्टकं गण्हथा’’ति उग्घोसनं विय भगवतो बुद्धानुस्सतिकम्मट्ठानकथनं, विसकण्टके वण्णं कथेत्वा तस्स गहणत्थाय महाजनस्स ¶ उस्साहकरणं ¶ विय इमेहि सत्तहि पदेहि बुद्धानुस्सतिकम्मट्ठानस्स वण्णभणनेन तस्स महाजनस्स उस्साहकरणं.
कतमो एकधम्मोति कथेतुकम्यतापुच्छा. बुद्धानुस्सतीति बुद्धं आरब्भ उप्पन्ना अनुस्सति, बुद्धगुणारम्मणाय सतिया एतं अधिवचनं. तं पनेतं बुद्धानुस्सतिकम्मट्ठानं दुविधं होति चित्तसम्पहंसनत्थञ्चेव विपस्सनत्थञ्च. कथं? यदा हि असुभारम्मणेसु अञ्ञतरं भावेन्तस्स भिक्खुनो चित्तुप्पादो उपहञ्ञति उक्कण्ठति निरस्सादो होति, वीथिं नप्पटिपज्जति, कूटगोणो विय इतो चितो च विधावति. तस्मिं खणे एस मूलकम्मट्ठानं पहाय ‘‘इतिपि सो भगवा’’तिआदिना नयेन तथागतस्स लोकियलोकुत्तरगुणे अनुस्सरति. तस्सेवं बुद्धं अनुस्सरन्तस्स चित्तुप्पादो पसीदति, विनीवरणो होति ¶ . सो तं चित्तं एवं दमेत्वा पुन मूलकम्मट्ठानंयेव मनसि करोति. कथं? यथा नाम बलवा पुरिसो कूटागारकण्णिकत्थाय महारुक्खं छिन्दन्तो साखापलासच्छेदनमत्तेनेव फरसुधाराय विपन्नाय महारुक्खं छिन्दितुं असक्कोन्तोपि धुरनिक्खेपं अकत्वाव कम्मारसालं गन्त्वा तिखिणं फरसुं कारापेत्वा पुन तं छिन्देय्य. एवंसम्पदमिदं दट्ठब्बं. सो एवं बुद्धानुस्सतिवसेन चित्तं परिदमेत्वा पुन मूलकम्मट्ठानं मनसिकरोन्तो असुभारम्मणं पठमज्झानं निब्बत्तेत्वा झानङ्गानि सम्मसित्वा अरियभूमिं ओक्कमति. एवं ताव चित्तसम्पहंसनत्थं होति.
यदा पनेस बुद्धानुस्सतिं अनुस्सरित्वा ‘‘को अयं ¶ इतिपि सो भगवातिआदिना नयेन अनुस्सरि, इत्थि नु खो पुरिसो नु खो देवमनुस्समारब्रह्मानं अञ्ञतरो नु खो’’ति परिग्गण्हन्तो ‘‘न अञ्ञो कोचि, सतिसम्पयुत्तं पन चित्तमेव अनुस्सरी’’ति दिस्वा ‘‘तं खो पनेतं चित्तं खन्धतो विञ्ञाणक्खन्धो होति, तेन सम्पयुत्ता वेदना वेदनाक्खन्धो, तेन सम्पयुत्ता सञ्ञा सञ्ञाक्खन्धो, सहजाता फस्सादयो सङ्खारक्खन्धोति इमे चत्तारो अरूपक्खन्धा होन्ती’’ति अरूपञ्च ववत्थपेत्वा तस्स निस्सयं परियेसन्तो हदयवत्थुं दिस्वा तस्स निस्सयानि चत्तारि महाभूतानि, तानि उपादाय पवत्तानि सेसउपादारूपानि च परिग्गहेत्वा ‘‘सब्बम्पेतं रूपं रूपक्खन्धो’’ति ववत्थपेत्वा ‘‘इदञ्च रूपं पुरिमञ्च अरूप’’न्ति सङ्खेपतो रूपारूपं, पभेदतो पञ्चक्खन्धे पुन ‘‘सङ्खेपतो पञ्चपेते खन्धा दुक्खसच्च’’न्ति दुक्खसच्चं ववत्थपेत्वा ‘‘तस्स पभाविका तण्हा समुदयसच्चं, तस्सा निरोधो निरोधसच्चं, निरोधपजानना पटिपदा मग्गसच्च’’न्ति एवं पुब्बभागे चत्तारि च सच्चानि ववत्थपेत्वा पटिपाटिया ¶ अरियभूमिं ओक्कमति. तदास्स इमं कम्मट्ठानं विपस्सनत्थं नाम होति. अयं खोतिआदि अप्पनावारो वुत्तनयेनेव वेदितब्बो.
२९७. धम्मानुस्सतिआदीसुपि एसेव नयो. अयं पनेत्थ वचनत्थो – धम्मं आरब्भ उप्पन्ना अनुस्सति धम्मानुस्सति, स्वाक्खाततादिधम्मगुणारम्मणाय सतिया एतं अधिवचनं. सङ्घं आरब्भ उप्पन्ना अनुस्सति सङ्घानुस्सति, सुप्पटिपन्नतादिसङ्घगुणारम्मणाय सतिया एतं ¶ अधिवचनं. सीलं आरब्भ उप्पन्ना अनुस्सति सीलानुस्सति, अखण्डतादिसीलगुणारम्मणाय ¶ सतिया एतं अधिवचनं. चागं आरब्भ उप्पन्ना अनुस्सति चागानुस्सति, मुत्तचागतादिचागगुणारम्मणाय सतिया एतं अधिवचनं. देवता आरब्भ उप्पन्ना अनुस्सति देवतानुस्सति, देवता सक्खिट्ठाने ठपेत्वा अत्तनो सद्धादिगुणारम्मणाय सतिया एतं अधिवचनं. आनापाने आरब्भ उप्पन्ना सति आनापानस्सति, अस्सासपस्सासनिमित्तारम्मणाय सतिया एतं अधिवचनं. मरणं आरब्भ उप्पन्ना सति मरणस्सति, जीवितिन्द्रियुपच्छेदारम्मणाय सतिया एतं अधिवचनं. केसादिभेदं रूपकायं गता, काये वा गताति कायगता, कायगता च सा सति चाति कायगतासतीति वत्तब्बे रस्सं अकत्वा कायगतासतीति वुत्ता. केसादिकायकोट्ठासनिमित्तारम्मणाय सतिया एतं अधिवचनं. उपसमं आरब्भ उप्पन्ना अनुस्सति उपसमानुस्सति, सब्बदुक्खूपसमारम्मणाय सतिया एतं अधिवचनं. दुविधो वा उपसमो अच्चन्तूपसमो च खयूपसमो च. तत्थ अच्चन्तूपसमो नाम निब्बानं, खयूपसमो नाम मग्गो. एवमेतं दुविधम्पि उपसमं अनुस्सरन्तस्स उप्पन्ना सति उपसमानुस्सतीति अयमेत्थ अत्थो. इति इमेसु दससु कम्मट्ठानेसु आनापानस्सति मरणस्सति कायगतासतीति इमानि तीणि विपस्सनत्थानेव होन्ति, सेसानि सत्त चित्तसम्पहंसनत्थानिपि होन्तीति.
पठमवग्गवण्णना.
१६. एकधम्मपाळि
(१६) २. एकधम्मपाळि-दुतियवग्गवण्णना
२९८. दुतिये ¶ ¶ मिच्छादिट्ठीति द्वासट्ठिविधायपि मिच्छादिट्ठिया एतं अधिवचनं. मिच्छादिट्ठिकस्साति ताय दिट्ठिया समन्नागतस्स.
२९९. सम्मादिट्ठीति पञ्चविधायपि सम्मादिट्ठिया एतं अधिवचनं. सम्मादिट्ठिकस्साति ताय दिट्ठिया समन्नागतस्स.
३०२. अयोनिसो मनसिकारोति अनुपायमनसिकारो.
३०३. योनिसो ¶ मनसिकारोति उपायमनसिकारो. तत्थ अयोनिसो मनसिकरोतो पुब्बे अनुप्पन्ना मिच्छादिट्ठि उप्पज्जति, उप्पन्ना पन याव नियामोक्कमना पवड्ढति. नियामे ओक्कन्ते वड्ढिता नाम होति. योनिसो मनसिकरोतो पुब्बे अनुप्पन्ना सम्मादिट्ठि उप्पज्जति, उप्पन्ना पन याव अरहत्तमग्गा पवड्ढति. अरहत्तफले पत्ते वड्ढिता नाम होति.
३०४. मिच्छादिट्ठिया, भिक्खवे, समन्नागता सत्ताति एत्थ एकच्चा मिच्छादिट्ठि सग्गावरणा चेव होति मग्गावरणा च, एकच्चा मग्गावरणाव, न सग्गावरणा, एकच्चा नेव सग्गावरणा न मग्गावरणा. तत्थ अहेतुकदिट्ठि, अकिरियदिट्ठि, नत्थिकदिट्ठीति अयं तिविधा सग्गावरणा चेव होति मग्गावरणा च. दसवत्थुका अन्तग्गाहिका मिच्छादिट्ठि मग्गावरणाव होति न सग्गावरणा. वीसतिवत्थुका सक्कायदिट्ठि नेव सग्गावरणा न मग्गावरणा. इदं पन विधानं पटिक्खिपित्वा इमस्मिं सुत्ते ‘‘मिच्छादिट्ठिया, भिक्खवे, समन्नागता’’ति वचनतो अन्तमसो वीसतिवत्थुकं सक्कायदिट्ठिं उपादाय दिट्ठि नाम सग्गं उपनेतुं समत्था नाम नत्थि, एकन्तं ¶ निरयस्मिंयेव निमुज्जापेतीति वुत्तं. यथा हि मुग्गमासप्पमाणापि पासाणसक्खरा उदके पक्खित्ता उप्पिलवमाना नाम नत्थि, एकन्तं हेट्ठाव ¶ पविसति, एवमेवं अन्तमसो सक्कायदिट्ठिपि सग्गं उपनेतुं समत्था नाम नत्थि, एकन्तं अपायेसुयेव निमुज्जापेतीति.
३०५. सम्मादिट्ठिया समन्नागताति एत्थ कम्मस्सकतसम्मादिट्ठि, झानसम्मादिट्ठि, विपस्सनासम्मादिट्ठि, मग्गसम्मादिट्ठि, फलसम्मादिट्ठीति पञ्चविधा सम्मादिट्ठि. तत्थ कम्मस्सकतसम्मादिट्ठि सम्पत्तिभवं आकड्ढति, झानसम्मादिट्ठि रूपारूपभवे पटिसन्धिं देति, मग्गसम्मादिट्ठि वट्टं विद्धंसेति, फलसम्मादिट्ठि भवं पटिबाहति. विपस्सनासम्मादिट्ठि किं करोतीति? सापि पटिसन्धिं नाकड्ढति. तिपिटकचूळाभयत्थेरो पनाह ‘‘सचे विपस्सनासम्मादिट्ठि भाविता दिट्ठेव धम्मे अरहत्तं पापेतुं सक्कोति, इच्चेतं कुसलं. सचे न सक्कोति, सत्त भवे देति, आवुसो’’ति. एवमयं लोकियलोकुत्तरा सम्मादिट्ठि कथिता. इमस्मिं पनत्थे लोकिका भवनिप्फादिकाव वेदितब्बा.
३०६. यञ्चेव ¶ कायकम्मं यथादिट्ठि समत्तं समादिन्नन्ति एत्थ यथादिट्ठीति या या दिट्ठि, तस्सा तस्सा अनुरूपं. समत्तन्ति परिपुण्णं. समादिन्नन्ति गहितं. तदेतं यथादिट्ठियं ठितकायकम्मं, दिट्ठिसहजातं कायकम्मं, दिट्ठानुलोमिकं कायकम्मन्ति तिविधं होति. तत्थ ‘‘पाणं हनतो अदिन्नं आदियतो मिच्छाचारं चरतो नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो’’ति यं ¶ एवंलद्धिकस्स सतो पाणातिपात-अदिन्नादान-मिच्छाचारसङ्खातं कायकम्मं, इदं यथादिट्ठियं ठितकायकम्मं नाम. ‘‘पाणं हनतो अदिन्नं आदियतो मिच्छाचारं चरतो नत्थि ततोनिदानं पापं, नत्थि पापस्स आगमो’’ति इमाय पन लद्धिया इमिना दस्सनेन सहजातं कायकम्मं दिट्ठिसहजातं कायकम्मं नाम. तदेव पन समत्तं समादिन्नं गहितं परामट्ठं दिट्ठानुलोमिकं कायकम्मं नाम. वचीकम्मादीसुपि एसेव नयो. यथा पनेत्थ ‘‘पाणं हनतो अदिन्नं आदियतो मिच्छाचारं चरतो नत्थि ततोनिदानं पाप’’न्ति योजना कता, एवं वचीकम्ममनोकम्मेसु ‘‘मुसा भणतो, पिसुणं कथेन्तस्स, फरुसं कथेन्तस्स, सम्फं पलपन्तस्स, अभिज्झालुनो, ब्यापन्नचित्तस्स, मिच्छादिट्ठिकस्स च सतो नत्थि ततोनिदानं पाप’’न्ति योजना कातब्बा.
या च चेतनातिआदीसु दिट्ठिसहजाताव चेतना चेतना नाम, दिट्ठिसहजाताव पत्थना पत्थना नाम, चेतनापत्थनानं वसेन चित्तट्ठपना पणिधि नाम, तेहि पन चेतनादीहि सम्पयुत्ता ¶ फस्सादयो सङ्खारा नाम. दिट्ठि हिस्स, भिक्खवे, पापिकाति यस्मा तस्स पुग्गलस्स दिट्ठि पापिका लामिका. निक्खित्तन्ति रोपितं. उपादियतीति गण्हाति. कटुकत्तायाति इदं पुरिमस्सेव वेवचनं.
‘‘वण्णगन्धरसूपेतो ¶ , अम्बोयं अहुवा पुरे;
तमेव पूजं लभमानो, केनम्बो कटुकप्फलो.
‘‘पुचिमन्दपरिवारो, अम्बो ते दधिवाहन;
मूलं मूलेन संसट्ठं, साखा साखा निसेवरे;
असातसन्निवासेन, तेनम्बो कटुकप्फलो’’ति. (जा. १.२.७१-७२) –
आगतट्ठाने ¶ विय हि इधापि कटुकन्ति तित्तकं वेदितब्बं. असातत्तायाति अमधुरत्ताय.
इमस्मि पन बीजूपमसुत्ते ‘‘दिट्ठीति नियतमिच्छादिट्ठि गहिता’’ति पोराणकत्थेरा आहंसु. तं पन पटिक्खिपित्वा ‘‘सब्बानिपि द्वासट्ठि दिट्ठिगतानि गहितानी’’ति वुत्तं. अनन्तरसुत्ते ‘‘पाणातिपाता विरमन्तस्स, अदिन्नादाना विरमन्तस्स, मिच्छाचारा विरमन्तस्स नत्थि ततोनिदानं पुञ्ञ’’न्तिआदिना नयेन यथादिट्ठियं ठितकायकम्मादीनि योजेत्वा वेदितब्बानि. इध पन सम्मादिट्ठिसहजाता चित्तट्ठपनाव पत्थनाति वेदितब्बा. सम्मादिट्ठि पनेत्थ लोकियलोकुत्तरा कथिता. सेसं सब्बत्थ उत्तानत्थमेवाति.
दुतियवग्गवण्णना.
१६. एकधम्मपाळि
(१६) ३. एकधम्मपाळि-ततियवग्गवण्णना
३०८. ततियस्स ¶ पठमे मिच्छादिट्ठिकोति अयाथावदिट्ठिको. विपरीतदस्सनोति तायेव मिच्छादिट्ठिया विपरीतदस्सनो. सद्धम्मा वुट्ठापेत्वाति दसकुसलकम्मपथधम्मतो वुट्ठापेत्वा. असद्धम्मे ¶ पतिट्ठापेतीति दसअकुसलकम्मपथसङ्खाते असद्धम्मे पतिट्ठापेति. एकपुग्गलोति चेत्थ छहि सत्थारेहि सद्धिं देवदत्तो च अञ्ञे च एवरूपा वेदितब्बा.
३०९. दुतिये सम्मादिट्ठिकोति याथावदिट्ठिको. अविपरीतदस्सनोति तायेव सम्मादिट्ठिया अविपरीतदस्सनो. असद्धम्माति दसअकुसलकम्मपथतो. सद्धम्मेति दसकुसलकम्मपथसङ्खाते सद्धम्मे. एकपुग्गलोति चेत्थ अनुप्पन्ने बुद्धे चक्कवत्ती राजा सब्बञ्ञुबोधिसत्तोति एवमादयो लब्भन्ति, उप्पन्ने बुद्धे बुद्धो चेव बुद्धसावका च.
३१०. ततिये मिच्छादिट्ठिपरमानीति मिच्छादिट्ठि परमा एतेसन्ति मिच्छादिट्ठिपरमानि. पञ्च हि आनन्तरियकम्मानि महासावज्जानि नाम, तेहिपि मिच्छादिट्ठियेव महासावज्जतराति अधिप्पायो. कस्मा? तेसञ्हि परिच्छेदो अत्थि. चत्तारि हि आनन्तरियकम्मानि निरये निब्बत्तापेन्तीति वुत्तानि ¶ . सङ्घभेदकम्मम्पि निरये कप्पट्ठितिकमेव होति. एवमेतेसं परिच्छेदो अत्थि, कोटि पञ्ञायति. नियतमिच्छादिट्ठिया पन परिच्छेदो नत्थि. सा हि वट्टस्स मूलं, ताय समन्नागतस्स भवतो वुट्ठानं नत्थि. ये तस्स सोतब्बं मञ्ञन्ति, तेपि विप्पटिपादेति. ताय च समन्नागतस्स नेव सग्गो अत्थि न मग्गो. कप्पविनासे महाजने ब्रह्मलोके निब्बत्तेपि नियतमिच्छादिट्ठिको तत्थ अनिब्बत्तित्वा पिट्ठिचक्कवाळे निब्बत्तति. किं पन पिट्ठिचक्कवाळं ¶ न झायतीति? झायति, तस्मिं झायमानेपि एस आकासे एकस्मिं ओकासे पच्चतियेवाति वदन्ति.
३११. चतुत्थे मक्खलीति ‘‘मा खली’’ति वचनं उपादाय एवंलद्धनामो तित्थकरो. नदीमुखेति ¶ द्विन्नं नदीनं समागतट्ठाने. देसनामत्तमेवेतं, द्विन्नं कन्दरानं, द्विन्नं उदकानं, समुद्दस्स च, लोणिया च, समुद्दस्स च नदिया चाति एतेसम्पि यस्स कस्सचि समागतट्ठानं, अञ्ञम्पि तथारूपं उदकं. खिपन्ति कुमिनं. उड्डेय्याति ओड्डेय्य. मनुस्सा हि नळेहि वा उच्छूहि वा वेळूहि वा पलासन्तिसलाकाय वा एकं द्वे तयो वा कुम्भे गण्हनप्पमाणकुमिनं कत्वा मुखवट्टिया योत्तेन बन्धित्वा नदीमुखं नेत्वा द्वीसु पस्सेसु खाणुके कोट्टेत्वा योत्तेहि तत्थ बन्धन्ति, तं सन्धायेतं वुत्तं. तस्मिञ्हि पविट्ठस्स खुद्दकस्स मच्छस्सापि मोक्खो नत्थि. अनयायाति अवड्ढिया. ब्यासनायाति विनासाय. मक्खलि मोघपुरिसोति अयं मक्खलि गोसालो तुच्छपुरिसो. मनुस्सखिप्पं मञ्ञे लोके उप्पन्नोति महाजनस्स सग्गमोक्खगमनमग्गे तत्थ गमननिवारणत्थं मनुस्सकुमिनं विय लोके उप्पन्नो.
३१२. पञ्चमादीसु दुरक्खाते, भिक्खवे, धम्मविनयेति दुरक्खातधम्मविनयो नाम बाहिरकसासनं. तत्थ हि ¶ सत्थापि असब्बञ्ञू होति, धम्मोपि दुरक्खातो, गणोपि दुप्पटिपन्नो. यो च समादपेतीति यो आचरियपुग्गलो समादपेति. यञ्च समादपेतीति यं अन्तेवासिकं समादपेति. यो च समादपितो तथत्ताय पटिपज्जतीति यो अन्तेवासिको आचरियेन समादपितो तस्स वचनं करोन्तो ¶ तथाभावाय पटिपज्जति. बहुं अपुञ्ञं पसवन्तीति समादपको हि पाणातिपातादीसु जङ्घसतं समादपेन्तो तेसं सब्बेसम्पि अकुसलेन समकमेव अकुसलं पापुणाति. तेनाह – ‘‘सब्बे ते बहुं अपुञ्ञं पसवन्ती’’ति.
३१३. स्वाक्खातेति सुट्ठु अक्खाते सुदेसिते. एवरूपे हि धम्मविनये सत्था च सब्बञ्ञू होति, धम्मो च स्वाक्खातो, गणो च सुप्पटिपन्नो. सब्बे ते बहुं पुञ्ञं पसवन्तीति समादपको हि भिक्खू पिण्डाय पविट्ठे दिस्वा यागुभत्तादीनि समादपेन्तो सब्बेसम्पि दायकानं कुसलेन समकं कुसलं पापुणाति. तेन वुत्तं – ‘‘बहुं पुञ्ञं पसवन्ती’’ति.
३१४. दायकेन मत्ता जानितब्बाति दायकपुग्गलेन पमाणं जानितब्बं, पमाणेन दातब्बं, पूरेत्वा अतिरेकं न दातब्बं. न दातब्बन्ति हि अवत्वा पमाणवसेन थोकं दातब्बन्ति वुत्तं. कस्मा? पूरेत्वा अतिरेके दिन्नेपि हि अतिरेका मनुस्ससम्पत्ति वा दिब्बसम्पत्ति वा निब्बानसम्पत्ति वा नत्थि. नो पटिग्गाहकेनाति पटिग्गाहकस्स पन मत्तं जानित्वा ¶ पटिग्गहणकिच्चं नाम नत्थि. कस्मा? तस्स हि मत्तं ञत्वा पूरेतब्बा मत्तपटिग्गहणमूलिका अप्पिच्छपटिपदा नाम नत्थि. यत्तकं पन लभति, तत्तकं गहेतब्बं. अतिरेकग्गहणमूलं हिस्स पुत्तदारभरणं भविस्सति.
३१५. पटिग्गाहकेन मत्ता जानितब्बाति पटिग्गाहकपुग्गलेन पमाणं ¶ जानितब्बं. कथं? तेन हि दायकस्स वसो वेदितब्बो, देय्यधम्मस्स वसो वेदितब्बो, अत्तनो थामो वेदितब्बो. यदि हि देय्यधम्मो बहु होति, दायको अप्पं दातुकामो, दायकस्स वसेन अप्पं गण्हितब्बं. देय्यधम्मो अप्पो, दायको बहुं दातुकामो, देय्यधम्मस्स वसेन अप्पं गण्हितब्बं. देय्यधम्मोपि बहु, दायकोपि बहुं दातुकामो, अत्तनो थामं ञत्वा पमाणेनेव गण्हितब्बं. एवं मत्तं ञत्वा पटिग्गण्हन्तो हि अप्पिच्छपटिपदं पूरेति. अनुप्पन्नस्स लाभो उप्पज्जति, उप्पन्नो लाभो थावरोव होति. अप्पसन्ना पसीदन्ति, पसन्नापि भिय्यो पसादमापज्जन्ति, महाजनस्स चक्खुभूतो होति, सासनं चिरट्ठितिकं करोति.
तत्रिमानि ¶ वत्थूनि – रोहणजनपदे किर कुटिम्बियविहारे एको दहरो दुब्भिक्खसमये तस्मिं गामे एकस्स कम्मकारस्स गेहे भुञ्जनत्थाय कटच्छुभत्तं गहेत्वा गमनत्थाय च कटच्छुभत्तमेव लभति. सो एकदिवसं तस्मिं गेहे एकं आगन्तुकं दिस्वा एकमेव कटच्छुभत्तं गण्हि. अथस्स ‘‘केन कारणेना’’ति वुत्ते तमत्थं वत्वा सो कुलपुत्तो पसीदित्वा ‘‘अम्हाकं कुलूपकभदन्तो एवरूपो नामा’’ति राजद्वारे मित्तामच्चानं कथेसि. ते सब्बेपि तस्स अप्पिच्छगुणे पसन्ना एकदिवसेनेव सट्ठि धुरभत्तानि ठपेसुं. एवं अप्पिच्छो अनुप्पन्नलाभं उप्पादेति.
सद्धातिस्समहाराजापि चूळुपट्ठाकं तिस्सामच्चं वीमंसित्वा तेन एकं तित्तिरं पचापेत्वा आहरापेसि. अथ परिभोगसमये ‘‘अग्गं दत्वा परिभुञ्जिस्सामी’’ति अट्ठकसालपरिवेणे महाथेरस्स भण्डग्गाहसामणेरस्स ¶ तित्तिरमंसं देन्तो तस्मिं थोकंयेव पटिग्गण्हन्ते तस्स अप्पिच्छगुणे पसीदित्वा ‘‘पसन्नोस्मि, तात, अट्ठ ते धुरभत्तानि देमी’’ति आह. महाराज, उपज्झायस्स देमीति. अपरानिपि अट्ठ देमीति. तानि अम्हाकं आचरियस्स देमीति. अपरानिपि अट्ठ दम्मीति. तानि समानुपज्झायानं दम्मीति. अपरानिपि अट्ठ दम्मीति. तानि ¶ भिक्खुसङ्घस्स दम्मीति. अपरानिपि अट्ठ दम्मीति. सामणेरो अधिवासेसि. एवमस्स उप्पन्नो लाभो थावरो होति.
अप्पसन्ना पसीदन्तीति एत्थपि – दीघब्राह्मणो किर ब्राह्मणे भोजेन्तो पञ्च पञ्च भत्तसरकानि दत्वा सन्तप्पेतुं नासक्खि. अथेकदिवसं ‘‘समणा किर नाम अप्पिच्छा’’ति कथं सुत्वा वीमंसनत्थाय भत्तं गाहापेत्वा भिक्खुसङ्घस्स भत्तकिच्चकरणवेलाय विहारं गन्त्वा तिंसमत्ते भिक्खू भोजनसालायं भुञ्जन्ते दिस्वा एकं भत्तसरकं गहेत्वा सङ्घत्थेरस्स सन्तिकं अगमासि. थेरो अङ्गुलिं चालेत्वा थोकमेव अग्गहेसि. एतेनेव नियामेन एकं भत्तसरकं सब्बेसं सम्पापुणि. ततो ब्राह्मणो ‘‘सच्चोयेव एतेसं समणानं गुणो’’ति अप्पिच्छताय पसन्नो सहस्सं विस्सज्जेत्वा तस्मिंयेव विहारे चेतियं कारेसि. एवं अप्पसन्ना पसीदन्ति.
पसन्ना ¶ भिय्यो पसीदन्तीति एत्थ वत्थुना किच्चं नत्थि. पसन्नानञ्हि अप्पिच्छं दिस्वा पसादो भिय्यो वड्ढतियेव.
मज्झन्तिकतिस्सत्थेरसदिसे पन अप्पिच्छे दिस्वा महाजनो ¶ अप्पिच्छो भवितुं मञ्ञतीति अप्पिच्छो महाजनस्स चक्खुभूतो नाम होति.
‘‘अप्पिच्छता, भिक्खवे, सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तती’’ति (अ. नि. १.११६-१२९) वचनतो पन अप्पिच्छो सासनं चिरट्ठितिकं करोति नाम.
नो दायकेनाति स्वाक्खाते धम्मविनये पन दायकस्स पमाणं ञत्वा दातब्बकिच्चं नाम नत्थि. यत्तको देय्यधम्मो अत्थि, तत्तकं अवत्थरित्वा दातुं वट्टति. अवत्थरित्वा दिन्नकारणा हि एस मनुस्ससम्पत्तिं, दिब्बसम्पत्तिं, निब्बानसम्पत्तिञ्च अवत्थरित्वा उत्तरुत्तरि पणीतपणीतमेव लभति.
३१६. यो आरद्धवीरियो, सो दुक्खं विहरतीति पञ्चातपतप्पनमरुप्पपातपतनादिच्चानुपरिवत्तन-उक्कुटिकप्पधानादीनि अनुयुञ्जन्तो दिट्ठे चेव धम्मे दुक्खं विहरति ¶ , तस्सेव बाहिरसमये समादिन्नस्स तपचरणस्स विपाकेन निरये उप्पज्जित्वा सम्परायेपि दुक्खं विहरति.
३१७. यो कुसीतो, सो दुक्खं विहरतीति अयम्पि दिट्ठे धम्मे चेव सम्पराये च दुक्खं विहरति. कथं? यस्स हि पब्बजितकालतो पट्ठाय योनिसो मनसिकारो नत्थि, बुद्धवचनं न उग्गण्हाति, आचरियुपज्झायवत्तं न करोति, चेतियङ्गणबोधियङ्गणवत्तं न करोति. जनस्स पन सद्धादेय्यं अपच्चवेक्खितपरिभोगेन परिभुञ्जित्वा दिवसं सेय्यसुखं पस्ससुखं अनुयुञ्जित्वा पबुद्धकाले तयो वितक्के वितक्केति. सो कतिपाहेनेव ¶ भिक्खुभावा चवति? एवं दिट्ठधम्मे च दुक्खं विहरति. पब्बजित्वा पन समणधम्मस्स सम्मा अकतत्ता च –
‘‘कुसो यथा दुग्गहितो, हत्थमेवानुकन्तति;
सामञ्ञं दुप्परामट्ठं, निरयायुपकड्ढती’’ति. (ध. प. ३११) –
अपायस्मिंयेव पटिसन्धिं गण्हति. एवं सम्परायेपि दुक्खं विहरति.
३१८. यो ¶ कुसीतो, सो सुखं विहरतीति कालेन कालं वुत्तप्पकारे तपचरणे किञ्चि किञ्चि तपचरणं कत्वा कालेन कालं ओदातवत्थवसनो मालागन्धविलेपनधरो मधुरभोजनं भुञ्जन्तो मुदुकासु सेय्यासु सयन्तो दिट्ठे धम्मे चेव सुखं विहरति सम्पराये च. सो हि तस्स तपचरणस्स गाळ्हं अग्गहितत्ता नातिबहुं निरये दुक्खं अनुभवति. तस्मा सम्पराये सुखं विहरति नाम.
३१९. यो आरद्धवीरियो, सो सुखं विहरतीति आरद्धवीरियो हि पब्बजितकालतो पट्ठाय वत्तेसु परिपूरकारी होति, बुद्धवचनं उग्गण्हाति, योनिसो मनसिकारे कम्मं करोति. अथस्स वत्तपूरणञ्चेव उग्गहितबुद्धवचनञ्च समणधम्मकिरियञ्च आवज्जेन्तस्स चित्तं पसीदति. एवं दिट्ठेव धम्मे सुखं विहरति. दिट्ठधम्मे पन अरहत्तं पापुणितुं असक्कोन्तो निब्बत्तभवे खिप्पाभिञ्ञो होतीति सम्परायेपि सुखं विहरति नाम.
३२०. सेय्यथापि ¶ , भिक्खवे, अप्पमत्तकोपि गूथो दुग्गन्धो होतीति इदं सुत्तं अट्ठुप्पत्तियं वुत्तं. कतरअट्ठुप्पत्तियन्ति? नवकनिपाते (अ. नि. ९.१२) सत्तुप्पादसुत्त अट्ठुप्पत्तियं. तथागतो ¶ हि तं अत्थं कथेन्तो – ‘‘नव पुग्गला निरयतो मुत्ता, तिरच्छानयोनितो मुत्ता, पेत्तिविसयतो मुत्ता’’ति कथेसि. अथस्स एतदहोसि – ‘‘सचे खो पन मे पुत्ता इमं धम्मदेसनं सुत्वा खीणनिरयम्हा खीणतिरच्छानयोनिका खीणपेत्तिविसया खीणापायदुग्गतिविनिपाताति मञ्ञमाना उपरिमग्गफलत्थाय वायमितुं न मञ्ञेय्युं, तेसं संवेगं जनेस्सामी’’ति संवेगजननत्थं ‘‘सेय्यथापि, भिक्खवे’’ति इमं सुत्तमारभि. तत्थ अप्पमत्तकोति थोकमत्तको परित्तप्पमाणो, अन्तमसो कुसग्गेनपि गहेत्वा उपसिङ्घियमानो दुग्गन्धोव होति. अप्पमत्तकम्पि भवं न वण्णेमीति अप्पमत्तकम्पि कालं भवे पटिसन्धिं न वण्णयामि. इदानिस्स उपमं दस्सेन्तो आह – अन्तमसो अच्छरासङ्घातमत्तम्पीति. सब्बन्तिमेन परिच्छेदेन द्वे अङ्गुलियो एकतो कत्वा पहरणमत्तम्पि कालन्ति वुत्तं होति. सेसं सब्बत्थ उत्तानत्थमेवाति.
ततियवग्गवण्णना.
१६. एकधम्मपाळि
(१६) ४. एकधम्मपाळि-चतुत्थवग्गवण्णना
३२२. चतुत्थवग्गस्स ¶ ¶ पठमे जम्बुदीपेति जम्बुया पञ्ञातो पाकटो दीपोति जम्बुदीपो. इमस्स किर दीपस्स सञ्ञाणभूता योजनसतुब्बेधा पण्णासयोजनसाखा पञ्चदसयोजनावट्टक्खन्धा हिमवन्तपब्बते जाता कप्पट्ठायिनी महाजम्बू नाम अत्थि, ताय अयं दीपो जम्बुदीपोति वुच्चति. यथा च इमस्मिं दीपे जम्बुरुक्खो कप्पट्ठायी, तथा अपरगोयाने कदम्बरुक्खो, उत्तरकुरूसु कप्परुक्खो, पुब्बविदेहे सिरीसरुक्खो, असुरानं चित्तपाटलिरुक्खो, सुपण्णानं सिम्बलिरुक्खो ¶ , देवानं पारिच्छत्तकोति इमेपि कप्पट्ठायिनोव.
‘‘पाटली सिम्बली जम्बू, देवानं पारिच्छत्तको;
कदम्बो कप्परुक्खो च, सिरीसो भवति सत्तमो’’ति.
आरामरामणेय्यकन्ति पुप्फारामफलारामानं रामणेय्यकं वेळुवन-जीवकम्बवन-जेतवनपुब्बारामसदिसं. तं इमस्मिं जम्बुदीपे अप्पमत्तकं परित्तकं, न बहुकन्ति अत्थो. सेसपदेसुपि एसेव नयो. एत्थ वनरामणेय्यकन्ति नागवनसालवनचम्पकवनादिसदिसं वङ्कपब्बतहिमवन्तपब्बतपदेसादीसु अरञ्ञवनं वेदितब्बं. भूमिरामणेय्यकन्ति जेतवनविहारमगधक्खेत्तादिसदिसं समं भूमिट्ठानं. पोक्खरणिरामणेय्यकन्ति जेतवनपोक्खरणिगग्गरापोक्खरणिसदिसानं वट्टचतुरस्सदीघवङ्कादिसण्ठानानं पोक्खरणीनं सन्निवेसनट्ठानं. उक्कूलविकूलन्ति उक्कूलञ्च विकूलञ्च. तत्थ उक्कूलं उन्नतट्ठानं, विकूलं निन्नट्ठानं. नदीविदुग्गन्ति नदीनं भिन्नट्ठानं तं दुग्गमत्ता नदीविदुग्गन्ति वुच्चति. खाणुकण्टकट्ठानन्ति ¶ तत्थजातकानञ्चेव आहरियमानानञ्च खाणुकण्टकादीनं पतिट्ठानट्ठानं. पब्बतविसमन्ति गिरिविसमं. ये ओदकाति ये च उदके जायन्ति, तेयेव बहुतरा. इतो किर सुवण्णभूमि सत्तमत्तानि योजनसतानि होति, एकेन वातेन गच्छन्ती नावा सत्तहि अहोरत्तेहि गच्छति. अथेकस्मिं ¶ समये एवं गच्छन्ती नावा सत्ताहम्पि नन्दियावट्टमच्छपिट्ठेनेव गता. एवं ओदकानं सत्तानं बहुभावो वेदितब्बो.
अपिच थलट्ठानस्स परित्तभावेन उदकस्स च बहुभावेनापि अयमत्थो वेदितब्बो. यथा हि महातळाके एकोव उप्पलगच्छो ¶ अस्स, तस्स चत्तारि च पण्णानि, मज्झे च एकं उप्पलमकुलं अस्स. एवमेवं चत्तारि पण्णानि विय चत्तारो दीपा, मज्झे उप्पलमकुलं विय सिनेरुपब्बतो, सेसं उदकं विय उदकपरिक्खित्तो ओकासो. तस्स महन्तभावो इद्धिमन्तानं पाकटो होति. तेसञ्हि आकासेन गच्छन्तानं चत्तारो महादीपा चत्तारि पण्णानि विय उपट्ठहन्ति, सिनेरुपब्बतो मज्झे उप्पलमकुलं विय, सेसं उदकं विय उदकपरिक्खित्तो ओकासो. एवं महन्ते उदके जातत्ता ओदकाव बहुतरा वेदितब्बा.
३२३. दुतियादीसु अञ्ञत्र मनुस्सेहीति इध चत्तारो अपाया अञ्ञत्र मनुस्सेहीति अधिप्पेता.
मज्झिमेसु जनपदेसूति ‘‘पुरत्थिमाय दिसाय गजङ्गलं नाम निगमो, तस्स परेन महासाला, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे. पुरत्थिमदक्खिणाय दिसाय ¶ सल्लवती नाम नदी, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे. दक्खिणाय दिसाय सेतकण्णिकं नाम निगमो, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे. पच्छिमाय दिसाय थूणं नाम ब्राह्मणगामो, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे. उत्तराय दिसाय उसीरद्धजो नाम पब्बतो, ततो परा पच्चन्तिमा जनपदा, ओरतो मज्झे’’ति (महाव. २५९) एवं परिच्छिन्ने जनपदेति अत्थो. अयञ्हि जनपदो मुदिङ्गसण्ठानो उजुकेन कत्थचि असीतियोजनो होति, कत्थचि योजनसतिको, कत्थचि द्वियोजनसतिको, मज्झेन पन तियोजनसतिको, परियन्तपरिक्खेपेन नवमत्तयोजनसतिको होति. एत्तके ठाने बुद्धपच्चेकबुद्धा महासावका बुद्धुपट्ठाका बुद्धसावका बुद्धमाता बुद्धपिता चक्कवत्ती राजाति इमे सत्ता निब्बत्तन्ति. अपिच उपादायुपादायापि मज्झिमपदेसो लब्भति. सकलोपि हि जम्बुदीपो मज्झिमपदेसो नाम, सेसदीपा पच्चन्तिमा जनपदा. तम्बपण्णिदीपे अनुराधपुरं मज्झिमपदेसो नाम, सेसो पच्चन्तोति एवं नयो वेदितब्बो.
३२४. पञ्ञवन्तो ¶ अजळा अनेळमूगाति एत्थ कम्मस्सकतपञ्ञा, झानपञ्ञा विपस्सनापञ्ञा, मग्गपञ्ञा, फलपञ्ञाति एताहि समन्नागता पञ्ञवन्तो ¶ नाम, अमूळ्हा अजळा नाम. येसं एळा मुखतो न गलति, ते अनेळमूगा नाम, अनेळमुखा निद्दोसमुखाति अत्थो. पटिबलाति समत्था, कायबलेन चेव ञाणबलेन च समन्नागता. अत्थमञ्ञातुन्ति अत्थानत्थं कारणाकारणं जानितुं. दुप्पञ्ञाति अप्पञ्ञा निप्पञ्ञा. जळाति ¶ मन्दा मोमूहा.
३२५. अरियेन पञ्ञाचक्खुनाति सहविपस्सनेन मग्गेन. अविज्जागताति अविज्जन्धकारेन समन्नागता.
३२६. ये लभन्ति तथागतं दस्सनायाति ये तथागतस्स गुणे जानित्वा तथागतं चक्खुविञ्ञाणेन पस्सितुं लभन्ति.
३२७. तथागतप्पवेदितन्ति तथागतेन पवेदितं पकासेत्वा कथितं. सवनायाति सोतविञ्ञाणेन सोतुं.
३२८. धारेन्तीति न पम्मुस्सन्ति.
३२९. धातानं धम्मानं अत्थं उपपरिक्खन्तीति पगुणाय पाळिया अत्थानत्थं उपपरिक्खन्ति.
३३०. अत्थमञ्ञाय धम्ममञ्ञायाति अट्ठकथञ्च पाळिञ्च जानित्वा. धम्मानुधम्मं पटिपज्जन्तीति अनुलोमपटिपदं पूरेन्ति.
३३१. संवेजनीयेसु ठानेसूति संवेगजनकेसु कारणेसु. संविज्जन्तीति संवेगं आपज्जन्ति.
३३२. योनिसो पदहन्तीति उपायेन पधानवीरियं करोन्ति.
३३३. ववस्सग्गारम्मणन्ति ¶ ववस्सग्गो वुच्चति निब्बानं, तं आरम्मणं करित्वाति अत्थो. लभन्ति समाधिन्ति मग्गसमाधिञ्च फलसमाधिञ्च पापुणन्ति.
३३४. अन्नग्गरसग्गानन्ति उत्तमन्नानञ्च उत्तमरसानञ्च. उञ्छेन कपालाभतेन यापेन्तीति उञ्छाचारेन वनमूलफलाफलेन ¶ वा कपालेन ¶ आभतभत्तेन वा यापेन्ति. एत्थ च यो कस्सचिदेव खादनीयस्स भोजनीयस्स अत्थाय चित्ते उप्पन्ने तंखणंयेव न तं लभति, अयं अन्नग्गरसग्गानं न लाभी नाम. यस्सपि तंखणंयेव लभित्वा ओलोकेन्तस्स वण्णगन्धरसा अमनापा होन्ति, अयम्पि अन्नग्गरसग्गानं न लाभी नाम. यस्स पन वण्णगन्धरसा पटिलभन्ति, मनापा होन्ति, अयं अन्नग्गरसग्गानं लाभी नाम. सो उत्तमकोटिया चक्कवत्ती राजा, हेट्ठिमकोटिया धम्मासोको वेदितब्बो. सङ्खेपतो हि यस्स भत्तस्स एकपाति सतसहस्सं अग्घति, इदं अन्नग्गरसग्गं नाम. यं पन भिक्खुसङ्घं पिण्डाय चरन्तं दिस्वा मनुस्सा उत्तमपणीतं भत्तं देन्ति, इदं किं नामाति? इदं उञ्छेन कपालाभतेन यापेन्ते उपादाय अन्नग्गरसग्गं नाम वुच्चतीति.
३३५. अत्थरसस्सातिआदीसु अत्थरसो नाम चत्तारि सामञ्ञफलानि, धम्मरसो नाम चत्तारो मग्गा, विमुत्तिरसो नाम अमतनिब्बानं. सेसं सब्बत्थ उत्तानत्थमेवाति.
चतुत्थवग्गवण्णना.
जम्बुदीपपेय्यालो निट्ठितो.