📜

१७. पसादकरधम्मवग्गवण्णना

३६६. अद्धमिदन्तिआदीसु अद्धन्ति एकंसाधिवचनमेतं, अद्धा इदं लाभानं, एकंसो एस लाभानन्ति वुत्तं होति. यदिदं आरञ्ञिकत्तन्ति यो एस आरञ्ञिकभावो. इदं वुत्तं होति – आरञ्ञिकभावो नाम लाभानं एकंसो अवस्सभाविता न सक्का आरञ्ञिकेन लाभं न लभितुन्ति. आरञ्ञिको हि भिक्खु ‘‘अत्तनो अरञ्ञवासस्स अनुच्छविकं करिस्सामी’’ति पापकं नाम न करोति, अथस्स ‘‘आरञ्ञिको अयं भिक्खू’’ति सञ्जातगारवो महाजनो चतुपच्चयेन पूजं करोति. तेन वुत्तं – ‘‘अद्धमिदं, भिक्खवे, लाभानं यदिदं आरञ्ञिकत्त’’न्ति. सेसपदेसुपि एसेव नयो. एत्थ पन बाहुसच्चन्ति बहुस्सुतभावो. थावरेय्यन्ति चिरपब्बजितत्ता थावरप्पत्तभावो. आकप्पसम्पदाति चीवरग्गहणादिनो आकप्पस्स सम्पत्ति. परिवारसम्पदाति सुचिपरिवारता. कोलपुत्तीति कुलपुत्तभावो. वण्णपोक्खरताति सम्पन्नरूपता. कल्याणवाक्करणताति वचनकिरियाय मधुरभावो. अप्पाबाधताति आरोग्यसम्पत्ति. अरोगो हि भिक्खु अत्तनो सरीरकल्याणताय विपस्सनाधुरे च गन्थधुरे च परिपूरकारी होति, तेनस्स लाभो उप्पज्जतीति.

सोळस पसादकरधम्मा निट्ठिता.