📜
१७. पसादकरधम्मवग्गवण्णना
३६६. अद्धमिदन्तिआदीसु ¶ अद्धन्ति एकंसाधिवचनमेतं, अद्धा इदं लाभानं, एकंसो एस लाभानन्ति वुत्तं होति. यदिदं आरञ्ञिकत्तन्ति यो एस आरञ्ञिकभावो. इदं वुत्तं होति – आरञ्ञिकभावो ¶ नाम लाभानं एकंसो अवस्सभाविता न सक्का आरञ्ञिकेन लाभं न लभितुन्ति. आरञ्ञिको हि भिक्खु ‘‘अत्तनो अरञ्ञवासस्स अनुच्छविकं करिस्सामी’’ति पापकं नाम न करोति, अथस्स ‘‘आरञ्ञिको अयं भिक्खू’’ति सञ्जातगारवो महाजनो चतुपच्चयेन पूजं करोति. तेन वुत्तं – ‘‘अद्धमिदं, भिक्खवे, लाभानं यदिदं आरञ्ञिकत्त’’न्ति. सेसपदेसुपि एसेव नयो. एत्थ पन बाहुसच्चन्ति बहुस्सुतभावो. थावरेय्यन्ति चिरपब्बजितत्ता थावरप्पत्तभावो. आकप्पसम्पदाति ¶ चीवरग्गहणादिनो आकप्पस्स सम्पत्ति. परिवारसम्पदाति सुचिपरिवारता. कोलपुत्तीति कुलपुत्तभावो. वण्णपोक्खरताति सम्पन्नरूपता. कल्याणवाक्करणताति वचनकिरियाय मधुरभावो. अप्पाबाधताति आरोग्यसम्पत्ति. अरोगो हि भिक्खु अत्तनो सरीरकल्याणताय विपस्सनाधुरे च गन्थधुरे च परिपूरकारी होति, तेनस्स लाभो उप्पज्जतीति.
सोळस पसादकरधम्मा निट्ठिता.