📜
१८. अपरअच्छरासङ्घातवग्गवण्णना
३८२. अच्छरासङ्घातमत्तम्पीति ¶ इदम्पि सुत्तं अग्गिक्खन्धूपमअट्ठुप्पत्तियंयेव (अ. नि. ७.७२) वुत्तं. अप्पनाप्पत्ताय हि मेत्ताय विपाके कथायेव नत्थि. तस्सायेव अट्ठुप्पत्तिया अयं देसना आरद्धाति वेदितब्बा. तत्थ पठमन्ति ‘‘गणनानुपुब्बता पठमं, इदं ¶ पठमं समापज्जतीति पठम’’न्ति विभङ्गे (विभ. ५६८) वुत्तत्थमेव. झानन्ति झानं नाम दुविधं आरम्मणूपनिज्झानञ्च लक्खणूपनिज्झानञ्चाति. तत्थ आरम्मणूपनिज्झानं नाम अट्ठ समापत्तियो. ता हि पथवीकसिणादिनो आरम्मणस्स उपनिज्झानतो आरम्मणूपनिज्झानन्ति वुच्चन्ति. लक्खणूपनिज्झानन्ति विपस्सनामग्गफलानि. विपस्सना हि अनिच्चादिवसेन सङ्खारलक्खणस्स उपनिज्झानतो लक्खणूपनिज्झानं नाम, विपस्सनाय पन लक्खणूपनिज्झानकिच्चं मग्गेन सिज्झतीति मग्गो लक्खणूपनिज्झानं, फलं सुञ्ञतअनिमित्तअप्पणिहित-लक्खणस्स निब्बानस्सेव उपनिज्झानतो लक्खणूपनिज्झानन्ति वुच्चति. तत्थ इमस्मिं पन अत्थे आरम्मणूपनिज्झानं अधिप्पेतं. को पन वादो ये नं बहुलीकरोन्तीति ये नं पठमज्झानं बहुली करोन्ति, पुनप्पुनं करोन्ति, तेसु वत्तब्बमेव नत्थि. सेसमेत्थ हेट्ठा वुत्तनयेनेव वेदितब्बं.
३८३. दुतियन्तिआदीसुपि ‘‘गणनानुपुब्बता दुतिय’’न्तिआदिना (विभ. ५७९) नयेन अत्थो वेदितब्बो.
३८६-३८७. मेत्तन्ति ¶ सब्बसत्तेसु हितफरणं. चेतोविमुत्तिन्ति चित्तविमुत्तिं. इध अप्पनाप्पत्ताव मेत्ता अधिप्पेता. करुणादीसुपि एसेव नयो. इमे पन चत्तारो ब्रह्मविहारा वट्टं होन्ति, वट्टपादा होन्ति, विपस्सनापादा होन्ति, दिट्ठधम्मसुखविहारा होन्ति, अभिञ्ञापादा वा निरोधपादा वा होन्ति. लोकुत्तरा पन न होन्ति. कस्मा? सत्तारम्मणत्ताति.
३९०. काये ¶ कायानुपस्सीति आनापानपब्बं, इरियापथपब्बं, चतुसम्पजञ्ञपब्बं, पटिकूलमनसिकारपब्बं ¶ , धातुमनसिकारपब्बं, नवसिवथिकापब्बानि, अज्झत्तपरिकम्मवसेन चत्तारि नीलादिकसिणानीति इमस्मिं अट्ठारसविधे काये तमेव कायं पञ्ञाय अनुपस्सन्तो. विहरतीति इरियति वत्तति. इमिना इमस्स अट्ठारसविधेन कायानुपस्सनासतिपट्ठानभावकस्स भिक्खुनो इरियापथो कथितो होति. आतापीति तस्सेव वुत्तप्पकारस्स सतिपट्ठानस्स भावनकवीरियेन वीरियवा. सम्पजानोति अट्ठारसविधेन कायानुपस्सनासतिपट्ठानस्स परिग्गाहिकपञ्ञाय सम्मा पजानन्तो. सतिमाति अट्ठारसविधेन कायानुपस्सनापरिग्गाहिकाय सतिया समन्नागतो. विनेय्य लोके अभिज्झादोमनस्सन्ति तस्मिंयेव कायसङ्खाते लोके पञ्चकामगुणिकतण्हञ्च पटिघसम्पयुत्तदोमनस्सञ्च विनेत्वा विक्खम्भेत्वा काये कायानुपस्सी विहरतीति वुत्तं होति. एत्तावता कायानुपस्सनासतिपट्ठानवसेन सुद्धरूपसम्मसनमेव कथितन्ति वेदितब्बं.
वेदनासु वेदनानुपस्सीति सुखादिभेदासु वेदनासु ‘‘सुखं वेदनं वेदियमानो सुखं वेदनं वेदियामीति पजानाति. दुक्खं, अदुक्खमसुखं, सामिसं वा सुखं, निरामिसं वा सुखं, सामिसं वा दुक्खं, निरामिसं वा दुक्खं, सामिसं वा अदुक्खमसुखं, निरामिसं वा अदुक्खमसुखं वेदनं वेदियमानो निरामिसं अदुक्खमसुखं वेदनं वेदियामीति पजानाती’’ति (दी. नि. २.३८०; विभ. ३६३; म. नि. १.११३) एवं वुत्तं नवविधं वेदनं अनुपस्सन्तो. आतापीतिआदिना पनेत्थ नवविधेन वेदनानुपस्सनासतिपट्ठानस्स ¶ भावनापरिग्गाहिकानं वीरियपञ्ञासतीनं वसेन अत्थो वेदितब्बो. लोकोति चेत्थ वेदना वेदितब्बा.
चित्तधम्मेसुपि ¶ एसेव नयो. एत्थ पन चित्ते चित्तानुपस्सीति ‘‘सरागं वा चित्तं सरागं चित्तन्ति पजानाती’’ति (दी. नि. २.३८१; विभ. ३६५; म. नि. १.११४) एवं वित्थारिते सोळसप्पभेदे चित्ते तमेव चित्तं परिग्गाहिकाय अनुपस्सनाय अनुपस्सन्तोति अत्थो. धम्मेसु धम्मानुपस्सीति ‘‘पञ्च नीवरणानि, पञ्चुपादानक्खन्धा, छ अज्झत्तिकबाहिरायतनानि, सत्त बोज्झङ्गा, चत्तारि अरियसच्चानी’’ति (दी. नि. २.३८२-४०३; विभ. ३६७-३७३; म. नि. १.११५-१३६) एवं कोट्ठासवसेन पञ्चधा वुत्तेसु धम्मेसु धम्मपरिग्गाहिकाय अनुपस्सनाय ते धम्मे अनुपस्सन्तोति अत्थो. एत्थ पन वेदनानुपस्सनासतिपट्ठाने च चित्तानुपस्सनासतिपट्ठाने च सुद्धअरूपसम्मसनमेव कथितं, धम्मानुपस्सनासतिपट्ठाने ¶ रूपारूपसम्मसनं. इति इमानि चत्तारिपि सतिपट्ठानानि लोकियलोकुत्तरमिस्सकानेव कथितानीति वेदितब्बानि.
३९४. अनुप्पन्नानन्ति अनिब्बत्तानं. पापकानन्ति लामकानं. अकुसलानं धम्मानन्ति अकोसल्लसम्भूतानं लोभादिधम्मानं. अनुप्पादायाति अनिब्बत्तनत्थाय. छन्दं जनेतीति कत्तुकम्यताकुसलच्छन्दं उप्पादेति. वायमतीति पयोगं परक्कमं करोति. वीरियं आरभतीति कायिकचेतसिकवीरियं करोति. चित्तं ¶ पग्गण्हातीति तेनेव सहजातवीरियेन चित्तं उक्खिपति. पदहतीति पधानवीरियं करोति.
उप्पन्नानन्ति जातानं निब्बत्तानं. कुसलानं धम्मानन्ति कोसल्लसम्भूतानं अलोभादिधम्मानं. ठितियाति ठितत्थं. असम्मोसायाति अनस्सनत्थं. भिय्योभावायाति पुनप्पुनभावाय. वेपुल्लायाति विपुलभावाय. भावनायाति वड्ढिया. परिपूरियाति परिपूरणत्थाय. अयं ताव चतुन्नं सम्मप्पधानानं एकपदिको अत्थुद्धारो.
अयं पन सम्मप्पधानकथा नाम दुविधा लोकिया लोकुत्तरा च. तत्थ लोकिया सब्बपुब्बभागे होति, सा कस्सपसंयुत्तपरियायेन लोकियमग्गक्खणेयेव वेदितब्बा. वुत्तञ्हि तत्थ –
‘‘चत्तारोमे, आवुसो, सम्मप्पधाना. कतमे चत्तारो? इधावुसो, भिक्खु ‘अनुप्पन्ना मे पापका अकुसला धम्मा उप्पज्जमाना अनत्थाय संवत्तेय्यु’न्ति आतप्पं करोति, ‘उप्पन्ना मे ¶ पापका अकुसला धम्मा अप्पहीयमाना अनत्थाय संवत्तेय्यु’न्ति आतप्पं करोति, ‘अनुप्पन्ना मे कुसला धम्मा अनुप्पज्जमाना अनत्थाय संवत्तेय्यु’न्ति आतप्पं करोति, ‘उप्पन्ना मे कुसला धम्मा निरुज्झमाना अनत्थाय संवत्तेय्यु’न्ति आतप्पं करोती’’ति (सं. नि. २.१४५).
एत्थ च पापका अकुसलाति लोभादयो वेदितब्बा. अनुप्पन्ना ¶ कुसला धम्माति समथविपस्सना चेव मग्गो च. उप्पन्ना कुसला नाम समथविपस्सनाव. मग्गो पन सकिं उप्पज्जित्वा निरुज्झमानो अनत्थाय संवत्तनको नाम नत्थि. सो हि फलस्स पच्चयं दत्वाव निरुज्झति ¶ . पुरिमस्मिम्पि वा समथविपस्सनाव गहेतब्बाति वुत्तं, तं पन न युत्तं. एवं लोकिया सम्मप्पधानकथा सब्बपुब्बभागे कस्सपसंयुत्तपरियायेन वेदितब्बा. लोकुत्तरमग्गक्खणे पनेतं एकमेव वीरियं चतुकिच्चसाधनवसेन चत्तारि नामानि लभति.
तत्थ अनुप्पन्नानं पापकानन्ति एत्थ ‘‘अनुप्पन्नो चेव कामच्छन्दो’’तिआदीसु वुत्तनयेन अत्थो वेदितब्बो. उप्पन्नानं पापकानन्ति एत्थ चतुब्बिधं उप्पन्नं वत्तमानुप्पन्नं, भुत्वाविगतुप्पन्नं, ओकासकतुप्पन्नं, भूमिलद्धुप्पन्नन्ति. तत्थ ये किलेसा विज्जमाना उप्पादादिसमङ्गिनो, इदं वत्तमानुप्पन्नं नाम. कम्मे पन जविते आरम्मणरसं अनुभवित्वा निरुद्धविपाको भुत्वा विगतं नाम, कम्मं उप्पज्जित्वा निरुद्धं भुत्वा विगतं नाम. तदुभयम्पि भुत्वाविगतुप्पन्नन्ति सङ्खं गच्छति. कुसलाकुसलकम्मं अञ्ञकम्मस्स विपाकं पटिबाहित्वा अत्तनो विपाकस्स ओकासं करोति, एवं कते ¶ ओकासे विपाको उप्पज्जमानो ओकासकरणतो पट्ठाय उप्पन्नोति वुच्चति, इदं ओकासकतुप्पन्नं नाम. पञ्चक्खन्धा पन विपस्सनाय भूमि नाम, ते अतीतादिभेदा होन्ति. तेसु अनुसयितकिलेसा पन अतीता वा अनागता वा पच्चुप्पन्ना वाति न वत्तब्बा. अतीतक्खन्धेसु अनुसयितापि हि अप्पहीनाव होन्ति, अनागतक्खन्धेसु अनुसयितापि अप्पहीनाव होन्ति, पच्चुप्पन्नक्खन्धेसु अनुसयितापि अप्पहीनाव होन्ति, इदं भूमिलद्धुप्पन्नं नाम. तेनाहु पोराणा – ‘‘तासु तासु भूमिसु असमुग्घातगता किलेसा भूमिलद्धुप्पन्नाति सङ्खं गच्छन्ती’’ति.
अपरम्पि ¶ चतुब्बिधं उप्पन्नं समुदाचारुप्पन्नं, आरम्मणाधिग्गहितुप्पन्नं, अविक्खम्भितुप्पन्नं, असमुग्घातितुप्पन्नन्ति. तत्थ सम्पति वत्तमानंयेव समुदाचारुप्पन्नं नाम. सकिं चक्खूनि उम्मीलेत्वा आरम्मणे निमित्ते गहिते अनुस्सरितानुस्सरितक्खणे किलेसा नुप्पज्जिस्सन्तीति न वत्तब्बा. कस्मा? आरम्मणस्स अधिग्गहितत्ता. यथा किं? यथा खीरुक्खस्स कुठारिया आहताहतट्ठाने खीरं न निक्खमिस्सतीति न वत्तब्बा, एवं. इदं आरम्मणाधिग्गहितुप्पन्नं नाम. समापत्तिया अविक्खम्भितकिलेसा पन इमस्मिं नाम ठानेन उप्पज्जिस्सन्तीति न वत्तब्बा. कस्मा? अविक्खम्भितत्ता. यथा किं? यथा खीररुक्खं कुठारिया आहनेय्युं, इमस्मिं नाम ठाने खीरं न निक्खमेय्याति न वत्तब्बं, एवं. इदं अविक्खम्भितुप्पन्नं नाम. मग्गेन असमुग्घातितकिलेसा पन भवग्गे निब्बत्तस्सापि ¶ उप्पज्जन्तीति पुरिमनयेनेव वित्थारेतब्बं. इदं असमुग्घातितुप्पन्नं नाम.
इमेसु ¶ उप्पन्नेसु वत्तमानुप्पन्नं, भुत्वाविगतुप्पन्नं, ओकासकतुप्पन्नं, समुदाचारुप्पन्नन्ति चतुब्बिधं उप्पन्नं न मग्गवज्झं, भूमिलद्धुप्पन्नं, आरम्मणाधिग्गहितुप्पन्नं, अविक्खम्भितुप्पन्नं, असमुग्घातितुप्पन्नन्ति चतुब्बिधं मग्गवज्झं. मग्गो हि उप्पज्जमानो एते किलेसे पजहति. सो ये किलेसे पजहति, ते अतीता वा अनागता वा पच्चुप्पन्ना वाति न वत्तब्बा. वुत्तम्पि चेतं –
‘‘हञ्चि अतीते किलेसे पजहति? तेन हि खीणंयेव खेपेति, निरुद्धं निरोधेति, अत्थङ्गतं अत्थङ्गमेति, अतीतं यं नत्थि, तं पजहति. हञ्चि अनागते किलेसे पजहति? तेन हि अजातं पजहति, अनिब्बत्तं अनुप्पन्नं अपातुभूतं पजहति, अनागतं यं नत्थि, तं पजहति. हञ्चि पच्चुप्पन्ने किलेसे पजहति? तेन हि रत्तो रागं पजहति, दुट्ठो दोसं, मूळ्हो मोहं, विनिबद्धो मानं, परामट्ठो दिट्ठिं, अनिट्ठङ्गतो विचिकिच्छं, थामगतो अनुसयं पजहति, कण्हसुक्का धम्मा युगनद्धा वत्तन्ति, संकिलेसिया मग्गभावना होतीति…पे… तेन हि नत्थि मग्गभावना, नत्थि फलसच्छिकिरिया, नत्थि किलेसप्पहानं, नत्थि धम्माभिसमयोति. अत्थि मग्गभावना…पे… अत्थि धम्माभिसमयोति. यथा कथं विय? सेय्यथापि तरुणो रुक्खो…पे… अपातुभूतायेव न पातुभवन्ती’’ति (पटि. म. ३.२१).
इति ¶ ¶ पाळियं अजातफलरुक्खो आगतो, जातफलरुक्खो पन दीपेतब्बो. यथा हि सफलो तरुणम्बरुक्खो, तस्स फलानि मनुस्सा परिभुञ्जेय्युं, सेसानि पातेत्वा पच्छियो पूरेय्युं, अथञ्ञो पुरिसो तं फरसुना छिन्देय्य. तेनस्स नेव अतीतानि फलानि नासितानि होन्ति, न अनागतपच्चुप्पन्नानि च नासितानि. अतीतानि हि मनुस्सेहि परिभुत्तानि, अनागतानि अनिब्बत्तानि, न सक्का नासेतुं. यस्मिं पन समये सो छिन्नो, तदा फलानियेव नत्थीति पच्चुप्पन्नानिपि अनासितानि. सचे पन रुक्खो अच्छिन्नो अस्स, अथस्स पथवीरसञ्च आपोरसञ्च आगम्म यानि फलानि निब्बत्तेय्युं, तानि नासितानि होन्ति. तानि हि अजातानेव न जायन्ति, अनिब्बत्तानेव न निब्बत्तन्ति, अपातुभूतानेव न पातुभवन्ति. एवमेव मग्गो नापि अतीतादिभेदे किलेसे पजहति, नापि न पजहति. येसञ्हि किलेसानं मग्गेन खन्धेसु अपरिञ्ञातेसु उप्पत्ति सिया, मग्गेन उप्पज्जित्वा खन्धानं परिञ्ञातत्ता ते किलेसा अजाताव न जायन्ति, अनिब्बत्ताव न निब्बत्तन्ति, अपातुभूताव न ¶ पातुभवन्ति. तरुणपुत्ताय इत्थिया पुन अविजायनत्थं ब्याधितानं रोगवूपसमनत्थं पीतभेसज्जेहि वापि अयमत्थो विभावेतब्बो. एवं मग्गो ये किलेसे पजहति, ते अतीता वा अनागता वा पच्चुप्पन्ना वाति न वत्तब्बा. न च मग्गो किलेसे न पजहति. ये पन मग्गो किलेसे पजहति, ते सन्धाय ‘‘उप्पन्नानं पापकान’’न्तिआदि वुत्तं.
न केवलञ्च मग्गो किलेसेयेव पजहति, किलेसानं पन अप्पहीनत्ता ¶ ये उप्पज्जेय्युं उपादिन्नक्खन्धा, तेपि पजहतियेव. वुत्तम्पि चेतं – ‘‘सोतापत्तिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधेन सत्त भवे ठपेत्वा अनमतग्गे संसारे ये उप्पज्जेय्युं नामञ्च रूपञ्च, एत्थेते निरुज्झन्ती’’ति (चूळव. अजितमाणवपुच्छानिद्देसो ६) वित्थारो. इति मग्गो उपादिन्नतो अनुपादिन्नतो च वुट्ठाति. भववसेन पन सोतापत्तिमग्गो अपायभवतो वुट्ठाति, सकदागामिमग्गो सुगतिभवेकदेसतो, अनागामिमग्गो सुगतिकामभवतो, अरहत्तमग्गो रूपारूपभवतो वुट्ठाति. सब्बभवेहि वुट्ठातियेवातिपि वदन्ति.
अथ मग्गक्खणे कथं अनुप्पन्नानं उप्पादाय भावना होति, कथं वा उप्पन्नानं ठितियाति? मग्गप्पवत्तिया एव. मग्गो हि पवत्तमानो पुब्बे अनुप्पन्नपुब्बत्ता ¶ अनुप्पन्नो नाम वुच्चति. अनागतपुब्बञ्हि ठानं गन्त्वा अननुभूतपुब्बं वा आरम्मणं अनुभवित्वा वत्तारो भवन्ति; ‘‘अनागतट्ठानं आगतम्ह, अननुभूतं आरम्मणं अनुभवामा’’ति. या चस्स पवत्ति, अयमेव ठिति नामाति ‘‘ठितिया भावेती’’ति वत्तुं वट्टति. एवमेतस्स भिक्खुनो इदं लोकुत्तरमग्गक्खणे वीरियं ‘‘अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाया’’तिआदीनि चत्तारि नामानि लभति. अयं लोकुत्तरमग्गक्खणे सम्मप्पधानकथा. इमस्मिं पन सुत्ते लोकियलोकुत्तरमिस्सकानेव सम्मप्पधानानि कथितानि.
३९८-४०१. इद्धिपादेसु छन्दं निस्साय पवत्तो समाधि छन्दसमाधि, पधानभूता सङ्खारा पधानसङ्खारा. समन्नागतन्ति तेहि ¶ धम्मेहि उपेतं. इद्धिया पादं, इद्धिभूतं वा पादन्ति इद्धिपादं. सेसेसुपि एसेव नयो. अयमेत्थ सङ्खेपो, वित्थारो पन इद्धिपादविभङ्गे (विभ. ४३१ आदयो) आगतो एव. विसुद्धिमग्गे (विसुद्धि. २.३८२) पनस्स अत्थो दीपितो. तत्रायं भिक्खु यदा छन्दादीसु एकं धुरं निस्साय विपस्सनं वड्ढेत्वा अरहत्तं पापुणाति ¶ , तदास्स पठमिद्धिपादो पुब्बभागे लोकियो, अपरभागे लोकुत्तरो. एवं सेसापीति. इमस्मिम्पि सुत्ते लोकियलोकुत्तराव इद्धिपादा कथिता.
४०२-४०६. सद्धिन्द्रियं भावेतीतिआदीसु सद्धाव अत्तनो सद्धाधुरे इन्दट्ठं करोतीति सद्धिन्द्रियं. वीरियिन्द्रियादीसुपि एसेव नयो. भावेतीति एत्थ पन आदिकम्मिको योगावचरो तीहि कारणेहि सद्धिन्द्रियं विसोधेन्तो सद्धिन्द्रियं भावेति नाम. वीरियिन्द्रियादीसुपि एसेव नयो. वुत्तञ्हेतं –
‘‘अस्सद्धे पुग्गले परिवज्जयतो, सद्धे पुग्गले सेवतो भजतो पयिरुपासतो, पसादनीये सुत्तन्ते पच्चवेक्खतो इमेहि तीहाकारेहि सद्धिन्द्रियं विसुज्झति.
‘‘कुसीते पुग्गले परिवज्जयतो, आरद्धवीरिये पुग्गले सेवतो भजतो पयिरुपासतो, सम्मप्पधाने पच्चवेक्खतो इमेहि तीहाकारेहि वीरियिन्द्रियं विसुज्झति.
‘‘मुट्ठस्सती ¶ पुग्गले परिवज्जयतो, उपट्ठितस्सती पुग्गले सेवतो भजतो पयिरुपासतो, सतिपट्ठाने पच्चवेक्खतो इमेहि तीहाकारेहि सतिन्द्रियं विसुज्झति.
‘‘असमाहिते पुग्गले परिवज्जयतो, समाहिते पुग्गले सेवतो भजतो पयिरुपासतो, झानविमोक्खे पच्चवेक्खतो इमेहि तीहाकारेहि समाधिन्द्रियं विसुज्झति.
‘‘दुप्पञ्ञे पुग्गले परिवज्जयतो, पञ्ञवन्ते पुग्गले सेवतो ¶ भजतो पयिरुपासतो, गम्भीरञाणचरियं पच्चवेक्खतो इमेहि तीहाकारेहि पञ्ञिन्द्रियं विसुज्झती’’ति (पटि. म. १.१८४-१८५).
एत्थ च गम्भीरञाणचरियं पच्चवेक्खतोति सण्हसुखुमं खन्धन्तरं, आयतनन्तरं, धातन्तरं, इन्द्रियबलबोज्झङ्गन्तरं, मग्गन्तरं, फलन्तरञ्च पच्चवेक्खन्तस्साति अत्थो. इमेसञ्हि तिण्णं तिण्णं कारणानं वसेन अकताभिनिवेसो आदिकम्मिको योगावचरो सद्धाधुरादीसु अभिनिवेसं ¶ पट्ठपेत्वा भावेन्तो अवसाने विवट्टेत्वा अरहत्तं गण्हति. सो याव अरहत्तमग्गा इमानि इन्द्रियानि भावेति नाम, अरहत्तफले पत्ते भावितिन्द्रियो नाम होतीति. एवं इमानिपि पञ्चिन्द्रियानि लोकियलोकुत्तरानेव कथितानीति.
सद्धाबलादीसु सद्धायेव अकम्पियट्ठेन बलन्ति सद्धाबलं. वीरियबलादीसुपि एसेव नयो. एत्थ हि सद्धा अस्सद्धिये न कम्पति, वीरियं कोसज्जेन न कम्पति, सति मुट्ठस्सच्चेन न कम्पति, समाधि उद्धच्चे न कम्पति, पञ्ञा अविज्जाय न कम्पतीति सब्बानिपि अकम्पियट्ठेन बलानीति वुच्चन्ति. भावनानयो पनेत्थ इन्द्रियभावनायं वुत्तनयेनेव वेदितब्बोति. इमानि लोकियलोकुत्तरानेव कथितानीति.
४१८. सतिसम्बोज्झङ्गं भावेतीति एत्थ अयं आदिकम्मिकानं कुलपुत्तानं वसेन सद्धिं अत्थवण्णनाय भावनानयो. तत्थ ¶ सतिसम्बोज्झङ्गन्तिआदिना नयेन वुत्तानं सत्तन्नं आदिपदानं ताव अयमत्थवण्णना – सतिसम्बोज्झङ्गे ताव सरणट्ठेन सति, सा पनेसा उपट्ठानलक्खणा, अपिलापनलक्खणा वा. वुत्तम्पि चेतं – ‘‘यथा, महाराज ¶ , रञ्ञो भण्डागारिको रञ्ञो सापतेय्यं अपिलापेति ‘एत्तकं, महाराज, हिरञ्ञं, एत्तकं सुवण्णं, एत्तकं सापतेय्य’न्ति. एवमेव खो, महाराज, सति उप्पज्जमाना कुसलाकुसलसावज्जानवज्जहीनप्पणीतकण्हसुक्कसप्पटिभागे धम्मे अपिलापेति इमे चत्तारो सतिपट्ठाना’’ति (मि. प. २.१.१३) वित्थारो. अपिलापनरसा, किच्चवसेनेव हिस्सा एतं लक्खणं थेरेन वुत्तं. असम्मोसरसा वा, गोचराभिमुखीभावपच्चुपट्ठाना. सति एव सम्बोज्झङ्गोति सतिसम्बोज्झङ्गो.
तत्थ बोधिया, बोधिस्स वा अङ्गोति बोज्झङ्गो. किं वुत्तं होति? या हि अयं धम्मसामग्गीयाय लोकियलोकुत्तरमग्गक्खणे उप्पज्जमानाय लीनुद्धच्चपतिट्ठानायूहनकामसुखअत्तकिलमथानुयोगउच्छेदसस्सताभिनिवेसादीनं अनेकेसं उपद्दवानं पटिपक्खभूताय सतिधम्मविचयवीरियपीतिपस्सद्धिसमाधिउपेक्खासङ्खाताय धम्मसामग्गिया अरियसावको बुज्झतीति कत्वा बोधीति वुच्चति, बुज्झतीति किलेससन्ताननिद्दाय उट्ठहति, चत्तारि वा अरियसच्चानि पटिविज्झति, निब्बानमेव वा सच्छिकरोतीति वुत्तं होति. यथाह ¶ – ‘‘सत्त बोज्झङ्गे भावेत्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’’ति (सं. नि. ५.३७८; दी. नि. ३.१४३). तस्सा धम्मसामग्गिसङ्खाताय बोधिया अङ्गोतिपि बोज्झङ्गो झानङ्गमग्गङ्गादयो विय ¶ . योपेस यथावुत्तप्पकाराय एताय धम्मसामग्गिया बुज्झतीति कत्वा अरियसावको बोधीति वुच्चति, तस्स अङ्गोतिपि बोज्झङ्गो सेनङ्गरथङ्गादयो विय. तेनाहु अट्ठकथाचरिया – ‘‘बुज्झनकस्स पुग्गलस्स अङ्गाति वा बोज्झङ्गा’’ति.
अपिच ‘‘बोज्झङ्गाति केनट्ठेन बोज्झङ्गा? बोधाय संवत्तन्तीति बोज्झङ्गा, बुज्झन्तीति बोज्झङ्गा, अनुबुज्झन्तीति बोज्झङ्गा, पटिबुज्झन्तीति बोज्झङ्गा, सम्बुज्झन्तीति बोज्झङ्गा’’ति इमिना पटिसम्भिदानयेनापि (पटि. म. २.१७) बोज्झङ्गत्थो वेदितब्बो. पसत्थो सुन्दरो च बोज्झङ्गो सम्बोज्झङ्गो, सति एव सम्बोज्झङ्गो सतिसम्बोज्झङ्गो, तं सतिसम्बोज्झङ्गं.
धम्मविचयसम्बोज्झङ्गन्तिआदीसुपि चतुसच्चधम्मे विचिनतीति धम्मविचयो. सो पविचयलक्खणो, ओभासनरसो, असम्मोहपच्चुपट्ठानो. वीरभावतो, विधिना ईरयितब्बतो च वीरियं. तं पग्गहलक्खणं, उपथम्भनरसं ¶ , अनोसीदनपच्चुपट्ठानं. पीणयतीति पीति. सा फरणलक्खणा, तुट्ठिलक्खणा वा, कायचित्तानं पीणनरसा, नेसंयेव ओदग्यपच्चुपट्ठाना. कायचित्तदरथप्पस्सम्भनतो पस्सद्धि. सा उपसमलक्खणा, कायचित्तदरथमद्दनरसा, कायचित्तानं ¶ अपरिप्फन्दसीतिभावपच्चुपट्ठाना. समाधानतो समाधि. सो अविक्खेपलक्खणो, अविसारलक्खणो वा, चित्तचेतसिकानं सम्पिण्डनरसो, चित्तट्ठितिपच्चुपट्ठानो. अज्झुपेक्खनतो उपेक्खा. सा पटिसङ्खानलक्खणा, समवाहितलक्खणा वा, ऊनाधिकनिवारणरसा, पक्खपातुपच्छेदनरसा वा, मज्झत्तभावपच्चुपट्ठाना. सेसं वुत्तनयमेव. भावेतीति ब्रूहेति वड्ढेति, उप्पादेतीति अत्थो.
तत्थ चत्तारो धम्मा सतिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्तीति वेदितब्बा सतिसम्पजञ्ञं मुट्ठस्सतिपुग्गलपरिवज्जनता उपट्ठितस्सतिपुग्गलसेवनता तदधिमुत्तताति. अभिक्कन्तादीसु हि सत्तसु ठानेसु सतिसम्पजञ्ञेन, भत्तनिक्खित्तकाकसदिसे मुट्ठस्सतिपुग्गले परिवज्जनेन, तिस्सदत्तत्थेरअभयत्थेरादिसदिसे उपट्ठितस्सतिपुग्गले सेवनेन, ठाननिसज्जादीसु सतिसमुट्ठापनत्थं निन्नपोणपब्भारचित्तताय च सतिसम्बोज्झङ्गो उप्पज्जति. तस्मा आदिकम्मिको कुलपुत्तो इमेहि चतूहि कारणेहि सतिसम्बोज्झङ्गं समुट्ठापेत्वा तदेव धुरं कत्वा अभिनिवेसं पट्ठपेत्वा अनुक्कमेन अरहत्तं गण्हाति. सो याव अरहत्तमग्गा सतिसम्बोज्झङ्गं भावेति नाम, फले पत्ते भावितो नाम होति.
सत्त ¶ ¶ धम्मा धम्मविचयसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति परिपुच्छकता, वत्थुविसदकिरिया, इन्द्रियसमत्तपटिपादना, दुप्पञ्ञपुग्गलपरिवज्जना, पञ्ञवन्तपुग्गलसेवना, गम्भीरञाणचरियपच्चवेक्खणा, तदधिमुत्तताति. तत्थ परिपुच्छकताति खन्धधातुआयतनइन्द्रियबलबोज्झङ्गमग्गङ्गझानसमथविपस्सनानं अत्थसन्निस्सितपरिपुच्छाबहुलता.
वत्थुविसदकिरियाति अज्झत्तिकबाहिरानं वत्थूनं विसदभावकरणं. यदा हिस्स केसनखलोमा दीघा होन्ति, सरीरं वा उप्पन्नदोसञ्चेव सेदमलमक्खितञ्च ¶ , तदा अज्झत्तिकं वत्थु अविसदं होति अपरिसुद्धं. यदा पन चीवरं जिण्णं किलिट्ठं दुग्गन्धं वा होति, सेनासनं वा उक्लापं, तदा बाहिरं वत्थु अविसदं होति अपरिसुद्धं. तस्मा केसादिच्छेदनेन उद्धंविरेचनअधोविरेचनादीहि सरीरसल्लहुकभावकरणेन उच्छादननहापनेन च अज्झत्तिकवत्थु विसदं कातब्बं. सूचिकम्मधोवनरजनपरिभण्डकरणादीहि बाहिरवत्थु विसदं कातब्बं. एतस्मिञ्हि अज्झत्तिकबाहिरे वत्थुम्हि अविसदे उप्पन्नेसु चित्तचेतसिकेसु ञाणम्पि अविसदं होति अपरिसुद्धं अपरिसुद्धानि दीपकपल्लवट्टितेलादीनि निस्साय उप्पन्नदीपसिखाय ओभासो विय. विसदे पन अज्झत्तिकबाहिरे वत्थुम्हि उप्पन्नेसु चित्तचेतसिकेसु ञाणम्पि विसदं होति परिसुद्धानि दीपकपल्लवट्टितेलादीनि निस्साय उप्पन्नदीपसिखाय ओभासो विय. तेन वुत्तं – ‘‘वत्थुविसदकिरिया धम्मविचयसम्बोज्झङ्गस्स उप्पादाय संवत्तती’’ति.
इन्द्रियसमत्तपटिपादना ¶ नाम सद्धादीनं इन्द्रियानं समभावकरणं. सचे हिस्स सद्धिन्द्रियं बलवं होति, इतरानि मन्दानि, ततो वीरियिन्द्रियं पग्गहकिच्चं, सतिन्द्रियं उपट्ठानकिच्चं, समाधिन्द्रियं अविक्खेपकिच्चं, पञ्ञिन्द्रियं दस्सनकिच्चं कातुं न सक्कोति. तस्मा तं धम्मसभावपच्चवेक्खणेन वा, यथा वा मनसिकरोतो बलवं जातं, तथा अमनसिकारेन हापेतब्बं. वक्कलित्थेरवत्थु चेत्थ निदस्सनं. सचे पन वीरियिन्द्रियं बलवं होति, अथ नेव सद्धिन्द्रियं अधिमोक्खकिच्चं कातुं सक्कोति, न इतरानि इतरकिच्चभेदं. तस्मा तं पस्सद्धादिभावनाय हापेतब्बं. तत्रापि सोणत्थेरस्स वत्थु दस्सेतब्बं. एवं सेसेसुपि एकस्स बलवभावे सति इतरेसं अत्तनो किच्चेसु असमत्थता वेदितब्बा.
विसेसतो पनेत्थ सद्धापञ्ञानं समाधिवीरियानञ्च समतं पसंसन्ति. बलवसद्धो हि मन्दपञ्ञो मुधप्पसन्नो होति, अवत्थुम्हि पसीदति. बलवपञ्ञो मन्दसद्धो केराटिकपक्खं भजति ¶ , भेसज्जसमुट्ठितो विय रोगो अतेकिच्छो होति. चित्तुप्पादमत्तेनेव कुसलं होतीति अतिधावित्वा दानादीनि अकरोन्तो निरये उप्पज्जति. उभिन्नं समताय वत्थुस्मिंयेव पसीदति. बलवसमाधिं पन मन्दवीरियं समाधिस्स कोसज्जपक्खत्ता कोसज्जं अभिभवति. बलववीरियं मन्दसमाधिं वीरियस्स उद्धच्चपक्खत्ता उद्धच्चं अभिभवति. समाधि पन वीरियेन संयोजितो ¶ कोसज्जे पतितुं न लभति, वीरियं समाधिना संयोजितं उद्धच्चे पतितुं न लभति. तस्मा तं उभयं समं कत्तब्बं. उभयसमताय हि अप्पना होति.
अपिच समाधिकम्मिकस्स बलवतीपि सद्धा वट्टति. एवञ्हि सद्दहन्तो ओकप्पेन्तो अप्पनं पापुणिस्सति. समाधिपञ्ञासु ¶ पन समाधिकम्मिकस्स एकग्गता बलवती वट्टति. एवञ्हि सो अप्पनं पापुणाति. विपस्सनाकम्मिकस्स पञ्ञा बलवती वट्टति. एवञ्हि सो लक्खणपटिवेधं पापुणाति. उभिन्नं पन समतायपि अप्पना होतियेव. सति पन सब्बत्थ बलवती वट्टति. सति हि चित्तं उद्धच्चपक्खिकानं सद्धावीरियपञ्ञानं वसेन उद्धच्चपाततो कोसज्जपक्खिकेन च समाधिना कोसज्जपाततो रक्खति. तस्मा सा लोणधूपनं विय सब्बब्यञ्जनेसु, सब्बकम्मिको अमच्चो विय च सब्बराजकिच्चेसु, सब्बत्थ इच्छितब्बा. तेनाह – ‘‘सति च पन सब्बत्थिका वुत्ता (सं. नि. ५.२३४) भगवता. किं कारणा? चित्तञ्हि सतिपटिसरणं, आरक्खपच्चुपट्ठाना च सति, न विना सतिया चित्तस्स पग्गहनिग्गहो होती’’ति.
दुप्पञ्ञपुग्गलपरिवज्जना नाम खन्धादिभेदेसु अनोगाळ्हपञ्ञानं दुम्मेधपुग्गलानं आरका परिवज्जनं. पञ्ञवन्तपुग्गलसेवना नाम समपञ्ञासलक्खणपरिग्गाहिकाय उदयब्बयपञ्ञाय समन्नागतपुग्गलसेवना. गम्भीरञाणचरियपच्चवेक्खणा नाम गम्भीरेसु खन्धादीसु पवत्ताय गम्भीरपञ्ञाय पभेदपच्चवेक्खणा. तदधिमुत्तता नाम ठाननिसज्जादीसु धम्मविचयसम्बोज्झङ्गसमुट्ठापनत्थं निन्नपोणपब्भारचित्तता. तस्मा आदिकम्मिको कुलपुत्तो इमेहि सत्तहि कारणेहि धम्मविचयसम्बोज्झङ्गं समुट्ठापेत्वा तदेव धुरं कत्वा अभिनिवेसं पट्ठपेत्वा अनुक्कमेन अरहत्तं गण्हाति. सो याव अरहत्तमग्गा धम्मविचयसम्बोज्झङ्गं भावेति नाम, फले पत्ते भावितो नाम होति.
एकादस धम्मा वीरियसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – अपायभयपच्चवेक्खणता, आनिसंसदस्साविता ¶ , गमनवीथिपच्चवेक्खणता, पिण्डपातापचायनता, दायज्जमहत्तपच्चवेक्खणता, सत्थुमहत्तपच्चवेक्खणता, जातिमहत्तपच्चवेक्खणता ¶ , सब्रह्मचारिमहत्तपच्चवेक्खणता, कुसीतपुग्गलपरिवज्जनता, आरद्धवीरियपुग्गलसेवनता, तदधिमुत्तताति.
तत्थ ¶ ‘‘निरयेसु पञ्चविधबन्धनकम्मकरणतो पट्ठाय महादुक्खं अनुभवनकालेपि, तिरच्छानयोनियं जालक्खिपकुमिनादीहि गहितकालेपि, पाजनकण्टकादिप्पहारतुन्नस्स पन सकटवहनादिकालेपि, पेत्तिविसये अनेकानिपि वस्ससहस्सानि एकं बुद्धन्तरम्पि खुप्पिपासाहि आतुरीभूतकालेपि, कालकञ्जिकअसुरेसु सट्ठिहत्थअसीतिहत्थप्पमाणेन अट्ठिचम्ममत्तेनेव अत्तभावेन वातातपादिदुक्खानुभवनकालेपि न सक्का वीरियसम्बोज्झङ्गं उप्पादेतुं. अयमेव ते भिक्खु कालो’’ति एवं अपायभयं पच्चवेक्खन्तस्सापि वीरियसम्बोज्झङ्गो उप्पज्जति.
‘‘न सक्का कुसीतेन नव लोकुत्तरधम्मा लद्धुं, आरद्धवीरियेनेव सक्का, अयमानिसंसो वीरियस्सा’’ति एवं आनिसंसदस्साविनोपि उप्पज्जति. ‘‘सब्बबुद्धपच्चेकबुद्धमहासावकेहि गतमग्गोव गन्तब्बो, सो च न सक्का कुसीतेन गन्तु’’न्ति एवं गमनवीथिं पच्चवेक्खन्तस्सापि उप्पज्जति.
‘‘ये तं पिण्डपातादीहि उपट्ठहन्ति, इमे ते मनुस्सा नेव ञातका, न दासकम्मकरा, नापि तं निस्साय जीविस्सामाति ते पणीतानि पिण्डपातादीनि देन्ति. अथ खो अत्तनो कारानं महप्फलतं पच्चासीसमाना देन्ति. सत्थारापि ‘अयं इमे पच्चये परिभुञ्जित्वा कायदळ्हीबहुलो सुखं विहरिस्सती’ति न एवं सम्पस्सता तुय्हं पच्चया अनुञ्ञाता, अथ खो ‘अयं इमे परिभुञ्जमानो समणधम्मं कत्वा वट्टदुक्खतो ¶ मुच्चिस्सती’ति ते पच्चया अनुञ्ञाता. सो दानि त्वं कुसीतो विहरन्तो न तं पिण्डपातं अपचायिस्ससि. आरद्धवीरियस्सेव हि पिण्डापचायनं नाम होती’’ति एवं पिण्डपातापचायनं पच्चवेक्खन्तस्सापि उप्पज्जति महामित्तत्थेरस्स विय पिण्डपातियतिस्सत्थेरस्स विय च.
महामित्तत्थेरो किर कस्सकलेणे नाम पटिवसति. तस्स च गोचरगामे एका महाउपासिका थेरं पुत्तं कत्वा पटिजग्गति. सा एकदिवसं अरञ्ञं गच्छन्ती धीतरं आह – ‘‘अम्म ¶ , असुकस्मिं ठाने पुराणतण्डुला, असुकस्मिं खीरं, असुकस्मिं सप्पि, असुकस्मिं फाणितं, तव भातिकस्स अय्यमित्तस्स आगतकाले भत्तं पचित्वा खीरसप्पिफाणितेहि सद्धिं देहि, दत्वा त्वञ्च भुञ्जेय्यासि. अहं पन हिय्यो पक्कं पारिवासिकभत्तं कञ्जियेन भुत्तम्ही’’ति. दिवा किं भुञ्जिस्ससि, अम्माति? साकपण्णं ¶ पक्खिपित्वा कणतण्डुलेहि अम्बिलयागुं पचित्वा ठपेहि, अम्माति.
थेरो चीवरं पारुपित्वा पत्तं नीहरन्तोव तं सद्दं सुत्वा अत्तानं ओवदि – ‘‘महाउपासिका किर कञ्जियेन पारिवासिकभत्तं भुञ्जि, दिवापि कणपण्णम्बिलयागुं भुञ्जिस्सति, तुय्हं अत्थाय पन पुराणतण्डुलादीनि आचिक्खति. तं निस्साय खो पनेसा नेव खेत्तं न वत्थुं न भत्तं न वत्थं पच्चासीसति, तिस्सो पन सम्पत्तियो पत्थयमाना देति. त्वं एतिस्सा ता सम्पत्तियो दातुं सक्खिस्ससि, न सक्खिस्ससीति, अयं खो पन पिण्डपातो तया सरागेन सदोसेन समोहेन न सक्का गण्हितु’’न्ति पत्तं थविकाय पक्खिपित्वा गण्ठिकं मुञ्चित्वा निवत्तित्वा कस्सकलेणमेव गन्त्वा पत्तं हेट्ठामञ्चे, चीवरञ्च चीवरवंसे ठपेत्वा, ‘‘अरहत्तं अपापुणित्वा न निक्खमिस्सामी’’ति वीरियं अधिट्ठहित्वा निसीदि. दीघरत्तं अप्पमत्तो हुत्वा निवुत्थभिक्खु विपस्सनं वड्ढेत्वा पुरेभत्तमेव अरहत्तं पत्वा विकसमानमिव पदुमं महाखीणासवो सितं करोन्तोव निक्खमि. लेणद्वारे रुक्खम्हि अधिवत्था देवता –
‘‘नमो ¶ ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;
यस्स ते आसवा खीणा, दक्खिणेय्योसि मारिसा’’ति. –
उदानं उदानेत्वा, ‘‘भन्ते, पिण्डाय पविट्ठानं तुम्हादिसानं अरहन्तानं भिक्खं दत्वा महल्लकित्थियो दुक्खा मुच्चिस्सन्ती’’ति आह. थेरो उट्ठहित्वा द्वारं विवरित्वा कालं ओलोकेन्तो ‘‘पातोयेवा’’ति ञत्वा पत्तचीवरं आदाय गामं पाविसि.
दारिकापि भत्तं सम्पादेत्वा ‘‘इदानि मे भाता आगमिस्सति, इदानि मे भाता आगमिस्सती’’ति द्वारं ओलोकयमाना निसीदि. सा थेरे घरद्वारं सम्पत्ते पत्तं गहेत्वा सप्पिफाणितयोजितस्स खीरपिण्डपातस्स पूरेत्वा हत्थे ठपेसि. थेरो ‘‘सुखं होतू’’ति अनुमोदनं ¶ कत्वा पक्कामि. सापि तं ओलोकयमानाव अट्ठासि. थेरस्स हि तदा अतिविय परिसुद्धो छविवण्णो अहोसि, विप्पसन्नानि इन्द्रियानि, मुखं बन्धना पवुत्ततालपक्कं विय अतिविय विरोचित्थ.
महाउपासिका ¶ अरञ्ञतो आगन्त्वा ‘‘किं, अम्म, भातिको ते आगतो’’ति पुच्छि. सा सब्बं तं पवत्तिं आरोचेसि. उपासिका ‘‘अज्ज मे पुत्तस्स पब्बजितकिच्चं मत्थकं पत्त’’न्ति ञत्वा ‘‘अभिरमति ते, अम्म, भाता बुद्धसासने, न उक्कण्ठती’’ति आह.
पिण्डपातिकतिस्सत्थेरवत्थु पन एवं वेदितब्बं – महागामे किर एको दलिद्दपुरिसो दारुविक्कयेन जीविकं कप्पेति. सो तेनेव कारणेन नामं लभित्वा दारुभण्डकमहातिस्सो नाम जातो. सो एकदिवसं अत्तनो भरियं आह – ‘‘किं अम्हाकं जीवितं नाम, सत्थारा दळिद्ददानस्स महप्फलभावो कथितो, मयञ्च निबद्धं दातुं न सक्कोम, पक्खिकभत्तमत्तं दत्वा पुन उप्पन्नं सलाकभत्तम्पि दस्सामा’’ति. सा ‘‘साधु सामी’’ति सम्पटिच्छित्वा पुनदिवसे यथालाभेन पक्खिकभत्तं अदासि. भिक्खुसङ्घस्स च पच्चयेहि निप्परिस्सयकालो होति, दहरसामणेरा पणीतभोजनानि भुञ्जित्वा ‘‘अयं लूखाहारो’’ति ¶ तेसं पक्खिकभत्तं गहितमत्तकमेव कत्वा तेसं पस्सन्तानंयेव छड्डेत्वा गच्छन्ति.
सा इत्थी तं दिस्वा सामिकस्स कथेसि, ‘‘मया दिन्नं छड्डेन्ती’’ति न पन विप्पटिसारिनी अहोसि. तस्सा सामिको आह – ‘‘मयं दुग्गतभावेन अय्यानं सुखेन परिभुञ्जापेतुं नासक्खिम्ह. किं नु खो कत्वा अय्यानं मनं गहेतुं सक्खिस्सामा’’ति? अथस्स भरिया आह – ‘‘किं वदेसि, सामि, सपुत्तका दुग्गता नाम नत्थीति अयं ते धीता, इमं एकस्मिं कुले ठपेत्वा द्वादस कहापणे गण्हित्वा एकं खीरधेनुं आहर, अय्यानं खीरसलाकभत्तं दस्साम, एवं तेसं चित्तं गण्हितुं सक्खिस्सामा’’ति. सो साधूति सम्पटिच्छित्वा तथा अकासि. तेसं पुञ्ञेन सा धेनु सायं तीणि माणिकानि, पातो तीणि माणिकानि खीरं देति. सायं लद्धं दधिं कत्वा पुनदिवसे ततो गहितनवनीतेन सप्पिं कत्वा ससप्पिपरिसेकं खीरसलाकभत्तं देन्ति. ततो पट्ठाय तस्स गेहे सलाकभत्तं पुञ्ञवन्ताव लभन्ति.
सो ¶ एकदिवसं भरियं आह – ‘‘मयं धीतु अत्थिताय लज्जितब्बतो च मुत्ता, गेहे च नो भत्तं अय्यानं परिभोगारहं जातं. त्वं याव अहं ¶ आगच्छामि, ताव इमस्मिं कल्याणवत्ते मा पमज्जि. अहं किञ्चिदेव कत्वा धीतरं मोचेस्सामी’’ति. सो एकं पदेसं गन्त्वा उच्छुयन्तकम्मं कत्वा छहि मासेहि द्वादस कहापणे लभित्वा ‘‘अलं एत्तकं मम धीतु मोचनत्थाया’’ति ते कहापणे दुस्सन्ते बन्धित्वा ‘‘गेहं गमिस्सामी’’ति मग्गं पटिपज्जि.
तस्मिं समये अम्बरियमहाविहारवासी पिण्डपातियतिस्सत्थेरो ‘‘तिस्समहाविहारं गन्त्वा चेतियं वन्दिस्सामी’’ति अत्तनो वसनट्ठानतो महागामं गच्छन्तो तमेव मग्गं पटिपज्जि. सो उपासको थेरं दूरतोव दिस्वा ‘‘एककोव ¶ अगन्त्वा इमिना अय्येन सद्धिं एकं धम्मकथं सुणन्तो गमिस्सामि. सीलवन्तो हि सब्बकालं दुल्लभा’’ति वेगेन थेरं सम्पापुणित्वा अभिवादेत्वा सद्धिं गच्छन्तो वेलाय उपकट्ठाय चिन्तेसि – ‘‘मय्हं हत्थे पुटकभत्तं नत्थि, अय्यस्स च भिक्खाकालो सम्पत्तो, अयञ्च मे परिब्बयो हत्थे अत्थि, एकं गामद्वारं पत्तकाले अय्यस्स पिण्डपातं दस्सामी’’ति.
तस्सेवं चित्ते उप्पन्नमत्तेयेव एको पुटकभत्तं गहेत्वा तं ठानं सम्पत्तो. उपासको तं दिस्वा, ‘‘भन्ते, थोकं आगमेथा’’ति वत्वा तं उपसङ्कमित्वा आह – ‘‘कहापणं ते, भो पुरिस, दम्मि, तं मे पुटकभत्तं देही’’ति. सो चिन्तेसि – ‘‘इमं भत्तं इमस्मिं काले मासकम्पि न अग्घति, अयञ्च मय्हं एकवारेनेव कहापणं देति, भविस्सतेत्थ कारण’’न्ति चिन्तेत्वा ‘‘नाहं कहापणेन देमी’’ति आह. एवं सन्ते द्वे गण्ह, तीणि गण्हाति इमिना नियामेन सब्बेपि ते कहापणे दातुकामो जातो. इतरो ‘‘अञ्ञेपिस्स अत्थी’’ति सञ्ञाय ‘‘न देमि’’च्चेव आह. अथ नं सो आह – ‘‘सचे मे, भो, अञ्ञेपि अस्सु, तेपि ददेय्यं. न खो पनाहं अत्तनो अत्थाय गण्हामि, एतस्मिं मे रुक्खमूले एको अय्यो निसीदापितो, तुय्हम्पि कुसलं भविस्सति, देहि मे भत्त’’न्ति. तेन हि, भो, गण्ह, आहर ते कहापणेति कहापणे गहेत्वा पुटकभत्तं अदासि. उपासको भत्तं गहेत्वा हत्थे धोवित्वा थेरं उपसङ्कमित्वा ‘‘पत्तं नीहरथ, भन्ते’’ति आह. थेरो पत्तं नीहरित्वा उपड्ढभत्ते दिन्ने पत्तं पिदहि. उपासको आह – ‘‘अयं, भन्ते, एकस्सेव पटिविसो, न ¶ सक्का मया इतो भुञ्जितुं. तुम्हाकंयेव मे अत्थाय इमं परियेसित्वा लद्धं, गण्हथ नं मं अनुकम्पं उपादाया’’ति. थेरो ‘‘अत्थि एत्थ कारण’’न्ति गहेत्वा सब्बं परिभुञ्जि. उपासको धमकरणेन ¶ पानीयं परिस्सावेत्वा ¶ अदासि. ततो निट्ठितभत्तकिच्चे थेरे उभोपि मग्गं पटिपज्जिंसु.
थेरो उपासकं पुच्छि – ‘‘केन कारणेन त्वं न भुञ्जसी’’ति. सो अत्तनो गमनागमनविधानं सब्बं कथेसि. थेरो तं सुत्वा संवेगप्पत्तो चिन्तेसि – ‘‘दुक्करं उपासकेन कतं, मया पन एवरूपं पिण्डपातं परिभुञ्जित्वा एतस्स कतञ्ञुना भवितब्बं. सप्पायसेनासनं लभित्वा तत्थेव छविमंसलोहितेसु सुक्खन्तेसुपि निसिन्नपल्लङ्केनेव अरहत्तं अप्पत्वा न उट्ठहिस्सामी’’ति. सो तिस्समहाविहारं गन्त्वा आगन्तुकवत्तं कत्वा अत्तनो पत्तसेनासनं पविसित्वा पच्चत्थरणं अत्थरित्वा तत्थ निसिन्नो अत्तनो मूलकम्मट्ठानमेव गण्हि. सो ताय रत्तिया ओभासमत्तम्पि निब्बत्तेतुं नासक्खि. पुनदिवसतो पट्ठाय भिक्खाचारपलिबोधं छिन्दित्वा तदेव कम्मट्ठानं अनुलोमपटिलोमं विपस्सि. एतेनुपायेन विपस्सन्तो सत्तमे अरुणे सह पटिसम्भिदाहि अरहत्तं पत्वा चिन्तेसि – ‘‘अतिविय मे किलन्तं सरीरं, किं नु खो मे जीवितं चिरं पवत्तिस्सति, न पवत्तिस्सती’’ति. अथस्स अप्पवत्तनभावं दिस्वा सेनासनं पटिसामेत्वा पत्तचीवरमादाय विहारमज्झं गन्त्वा भेरिं पहरापेत्वा भिक्खुसङ्घं सन्निपातेसि.
सङ्घत्थेरो ‘‘केन भिक्खुनासङ्घो सन्निपातितो’’ति पुच्छि. मया, भन्तेति. किमत्थं सप्पुरिसाति. भन्ते, अञ्ञं कम्मं नत्थि, येसं पन मग्गे वा फले वा कङ्खा अत्थि, ते मं पुच्छन्तूति. सप्पुरिस तादिसा नाम भिक्खू असन्तं गुणं न कथेन्ति, अम्हाकं एत्थ कङ्खा नत्थि. किं पन ते संवेगकारणं अहोसि, किं पच्चयं कत्वा अरहत्तं निब्बत्तन्ति. भन्ते, इमस्मिं महागामे वल्लियवीथियं दारुभण्डकमहातिस्सो नाम उपासको अत्तनो धीतरं बहि ठपेत्वा द्वादस कहापणे गण्हित्वा तेहि एकं खीरधेनुं गहेत्वा सङ्घस्स खीरभत्तसलाकं पट्ठपेसि, सो ‘‘धीतरं मोचेस्सामी’’ति छ मासे यन्तसालाय भतिं कत्वा ¶ द्वादस कहापणे लभित्वा ‘‘धीतरं मोचेस्सामी’’ति अत्तनो गेहं ¶ गच्छन्तो अन्तरामग्गे मं दिस्वा भिक्खाचारवेलाय सब्बेपि ते कहापणे दत्वा पुटकभत्तं गण्हित्वा सब्बं मय्हं अदासि. अहं तं पिण्डपातं परिभुञ्जित्वा इधागन्त्वा सप्पायसेनासनं लभित्वा ‘‘पिण्डापचायनकम्मं करिस्सामी’’ति विसेसं निब्बत्तेसिं, भन्तेति. तं ठानं सम्पत्ता चतस्सोपि परिसा थेरस्स साधुकारं अदंसु. सकभावेन सण्ठातुं समत्थो नाम नाहोसि. थेरो सङ्घमज्झे निसीदित्वा कथेन्तो ¶ कथेन्तोव ‘‘मय्हं कूटागारं दारुभण्डकमहातिस्सस्स हत्थेन फुट्ठकालेयेव चलतू’’ति अधिट्ठाय अनुपादिसेसाय निब्बानधातुया परिनिब्बायि.
काकवण्णतिस्समहाराजा ‘‘एको किर थेरो परिनिब्बुतो’’ति सुत्वा विहारं गन्त्वा सक्कारसम्मानं कत्वा कूटागारं सज्जेत्वा थेरं तत्थ आरोपेत्वा ‘‘इदानि चितकट्ठानं गमिस्सामा’’ति उक्खिपन्तो चालेतुं नासक्खि. राजा भिक्खुसङ्घं पुच्छि – ‘‘अत्थि, भन्ते, थेरेन किञ्चि कथित’’न्ति. भिक्खू थेरेन कथितविधानं आचिक्खिंसु. राजा तं उपासकं पक्कोसापेत्वा ‘‘तया इतो सत्तदिवसमत्थके कस्सचि मग्गपटिपन्नस्स भिक्खुनो पुटकभत्तं दिन्न’’न्ति पुच्छि. आम, देवाति. केन ते नियामेन दिन्नन्ति? सो तं कारणं सब्बं आरोचेसि. अथ नं राजा थेरस्स कूटागारट्ठानं पेसेसि – ‘‘गच्छ तं थेरं सञ्जान, सो वा अञ्ञो वा’’ति. सो गन्त्वा साणिं उक्खिपित्वा थेरस्स मुखं दिस्वा सञ्जानित्वा द्वीहि हत्थेहि हदयं सन्धारेन्तो रञ्ञो सन्तिकं गन्त्वा, ‘‘देव, मय्हं अय्यो’’ति आह. अथस्स राजा महापसाधनं दापेसि. तं पसाधेत्वा आगतं ‘‘गच्छ भातिक महातिस्स मय्हं, अय्याति वत्वा कूटागारं उक्खिपा’’ति आह. उपासको ‘‘साधु, देवा’’ति गन्त्वा थेरस्स पादे वन्दित्वा उभोहि हत्थेहि उक्खिपित्वा अत्तनो मत्थके अकासि. तस्मिंयेव खणे कूटागारं आकासे उप्पतित्वा ¶ चितकमत्थके पतिट्ठासि. तस्मिं काले चितकस्स चतूहिपि कण्णेहि सयमेव अग्गिजाला उट्ठहिंसूति.
‘‘महन्तं खो पनेतं सत्थु दायज्जं, यदिदं सत्त अरियधनानि नाम, तं न सक्का कुसीतेन गहेतुं. यथा हि विप्पटिपन्नं पुत्तं मातापितरो ‘अयं अम्हाकं ¶ अपुत्तो’ति परिबाहिरं करोन्ति, सो तेसं अच्चयेन दायज्जं न लभति, एवं कुसीतोपि इदं अरियधनदायज्जं न लभति, आरद्धवीरियोव लभती’’ति दायज्जमहत्तं पच्चवेक्खतोपि उप्पज्जति.
‘‘महा खो पन ते सत्था. सत्थुनो हि ते मातुकुच्छिम्हि पटिसन्धिं गहणकालेपि, अभिनिक्खमनेपि, अभिसम्बोधियम्पि, धम्मचक्कप्पवत्तनयमकपाटिहारियदेवोरोहनआयुसङ्खारवोस्सज्जनेसुपि, परिनिब्बानकालेपि दससहस्सिलोकधातु कम्पित्थ. युत्तं नु ते एवरूपस्स सत्थुनो सासने पब्बजित्वा कुसीतेन भवितु’’न्ति एवं सत्थुमहत्तं पच्चवेक्खतोपि उप्पज्जति.
‘‘जातियापि ¶ त्वं इदानि न लामकजातिको, असम्भिन्नाय महासम्मतपवेणिया आगतओक्काकराजवंसे जातोसि, सुद्धोदनमहाराजस्स च महामायादेविया च नत्ता, राहुलभद्दस्स कनिट्ठो, तया नाम एवरूपेन जिनपुत्तेन हुत्वा न युत्तं कुसीतेन विहरितु’’न्ति एवं जातिमहत्तं पच्चवेक्खतोपि उप्पज्जति.
‘‘सारिपुत्तमोग्गल्लाना चेव असीति महासावका च वीरियेनेव लोकुत्तरधम्मं पटिविज्झिंसु, त्वं एतेसं सब्रह्मचारीनं मग्गं पटिपज्जसि, न पटिपज्जसी’’ति एवं सब्रह्मचारिमहत्तं पच्चवेक्खतोपि उप्पज्जति.
कुच्छिं पूरेत्वा ठितअजगरसदिसे विस्सट्ठकायिकचेतसिकवीरिये कुसीतपुग्गले परिवज्जेन्तस्सापि, आरद्धवीरिये पहितत्ते पुग्गले सेवन्तस्सापि, ठाननिसज्जादीसु विरियुप्पादनत्थं निन्नपोणपब्भारचित्तस्सापि उप्पज्जति. तस्मा आदिकम्मिको कुलपुत्तो इमेहि एकादसहि कारणेहि वीरियसम्बोज्झङ्गं ¶ समुट्ठापेत्वा तदेव धुरं कत्वा अभिनिवेसं पट्ठपेत्वा अनुक्कमेन अरहत्तं गण्हाति. सो याव अरहत्तमग्गा वीरियसम्बोज्झङ्गं भावेति नाम, फले पत्ते भावितो नाम होति.
एकादस धम्मा पीतिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – बुद्धानुस्सति, धम्मसङ्घसील^ चागदेवतानुस्सति उपसमानुस्सति, लूखपुग्गलपरिवज्जनता, सिनिद्धपुग्गलसेवनता, पसादनीयसुत्तन्तपच्चवेक्खणता, तदधिमुत्तताति.
बुद्धगुणे ¶ अनुस्सरन्तस्सापि हि याव उपचारा सकलसरीरं फरमानो पीतिसम्बोज्झङ्गो उप्पज्जति, धम्मसङ्घगुणे अनुस्सरन्तस्सापि, दीघरत्तं अखण्डं कत्वा रक्खितं चतुपारिसुद्धिसीलं पच्चवेक्खन्तस्सापि, गिहिनो दससीलं पञ्चसीलं पच्चवेक्खन्तस्सापि, दुब्भिक्खभयादीसु पणीतभोजनं सब्रह्मचारीनं दत्वा ‘‘एवंनाम अदम्हा’’ति चागं पच्चवेक्खन्तस्सापि, गिहिनोपि एवरूपे काले सीलवन्तानं दिन्नदानं पच्चवेक्खन्तस्सापि, येहि गुणेहि समन्नागता देवत्तं पत्ता, तथारूपानं गुणानं अत्तनि अत्थितं पच्चवेक्खन्तस्सापि, समापत्तिया विक्खम्भिते किलेसा सट्ठिपि सत्ततिपि वस्सानि न समुदाचरन्तीति पच्चवेक्खन्तस्सापि, चेतियदस्सनबोधिदस्सनथेरदस्सनेसु असक्कच्चकिरियाय संसूचितलूखभावे बुद्धादीसु पसादसिनेहाभावेन ¶ गद्रभपिट्ठे रजसदिसे लूखपुग्गले परिवज्जेन्तस्सापि, बुद्धादीसु पसादबहुले मुदुचित्ते सिनिद्धपुग्गले सेवन्तस्सापि, रतनत्तयगुणपरिदीपके पसादनीयसुत्तन्ते पच्चवेक्खन्तस्सापि, ठाननिसज्जादीसु पीतिउप्पादनत्थं निन्नपोणपब्भारचित्तस्सापि उप्पज्जति. तस्मा आदिकम्मिको कुलपुत्तो इमेहि एकादसहि कारणेहि पीतिसम्बोज्झङ्गं समुट्ठापेत्वा तदेव धुरं कत्वा अभिनिवेसं पट्ठपेत्वा अनुक्कमेन अरहत्तं गण्हाति. सो याव अरहत्तमग्गा पीतिसम्बोज्झङ्गं भावेति नाम, फले पत्ते भावितो नाम होति.
सत्त ¶ धम्मा पस्सद्धिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – पणीतभोजनसेवनता, उतुसुखसेवनता, इरियापथसुखसेवनता, मज्झत्तपयोगता, सारद्धकायपुग्गलपरिवज्जनता, पस्सद्धकायपुग्गलसेवनता, तदधिमुत्तताति.
पणीतञ्हि सिनिद्धं सप्पायभोजनं भुञ्जन्तस्सापि, सीतुण्हेसु च उतूसु ठानादीसु च इरियापथेसु सप्पायउतुञ्च इरियापथञ्च सेवन्तस्सापि पस्सद्धि उप्पज्जति. यो पन महापुरिसजातिको सब्बउतुइरियापथक्खमो होति, न तं सन्धायेतं वुत्तं. यस्स सभागविसभागता अत्थि, तस्सेव विसभागे उतुइरियापथे वज्जेत्वा सभागे सेवन्तस्स उप्पज्जति. मज्झत्तपयोगो वुच्चति अत्तनो च परस्स च कम्मस्सकतपच्चवेक्खणा. इमिना मज्झत्तपयोगेन उप्पज्जति. यो लेड्डुदण्डादीहि परं विहेठयमानो विचरति, एवरूपं सारद्धकायं पुग्गलं परिवज्जेन्तस्सापि, संयतपादपाणिं पस्सद्धकायं पुग्गलं सेवन्तस्सापि, ठाननिसज्जादीसु पस्सद्धिउप्पादनत्थाय ¶ निन्नपोणपब्भारचित्तस्सापि उप्पज्जति. तस्मा आदिकम्मिको कुलपुत्तो इमेहि सत्तहि कारणेहि पस्सद्धिसम्बोज्झङ्गं समुट्ठापेत्वा तदेव धुरं कत्वा अभिनिवेसं पट्ठपेत्वा अनुक्कमेन अरहत्तं गण्हाति. सो याव अरहत्तमग्गा पस्सद्धिसम्बोज्झङ्गं भावेति नाम, फले पत्ते भावितो नाम होति.
एकादस धम्मा समाधिसम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – वत्थुविसदकिरियता, इन्द्रियसमत्तपटिपादनता, निमित्तकुसलता, समये चित्तस्स पग्गण्हनता, समये चित्तस्स निग्गण्हनता, समये सम्पहंसनता, समये अज्झुपेक्खनता, असमाहितपुग्गलपरिवज्जनता, समाहितपुग्गलसेवनता, झानविमोक्खपच्चवेक्खणता, तदधिमुत्तताति. तत्थ वत्थुविसदकिरियता च इन्द्रियसमत्तपटिपादनता च वुत्तनयेनेव वेदितब्बा.
निमित्तकुसलता ¶ नाम कसिणनिमित्तस्स उग्गहकुसलता. समये चित्तस्स पग्गण्हनताति यस्मिं समये अतिसिथिलवीरियतादीहि लीनं चित्तं होति, तस्मिं ¶ समये धम्मविचयवीरियपीतिसम्बोज्झङ्गसमुट्ठापनेन तस्स पग्गण्हनं. समये चित्तस्स निग्गण्हनताति यस्मिं समये अच्चारद्धवीरियतादीहि उद्धतं चित्तं होति, तस्मिं समये पस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गसमुट्ठापनेन तस्स निग्गण्हनं. समये सम्पहंसनताति यस्मिं समये चित्तं पञ्ञापयोगमन्दताय वा उपसमसुखानधिगमेन वा निरस्सादं होति, तस्मिं समये अट्ठसंवेगवत्थुपच्चवेक्खणेन संवेजेति. अट्ठ संवेगवत्थूनि नाम – जातिजराब्याधिमरणानि चत्तारि, अपायदुक्खं पञ्चमं, अतीते वट्टमूलकं दुक्खं, अनागते वट्टमूलकं दुक्खं, पच्चुप्पन्ने आहारपरियेट्ठिमूलकं दुक्खन्ति. रतनत्तयगुणानुस्सरणेन च पसादं जनेति. अयं वुच्चति ‘‘समये सम्पहंसनता’’ति.
समये अज्झुपेक्खनता नाम यस्मिं समये सम्मापटिपत्तिं आगम्म अलीनं अनुद्धतं अनिरस्सादं आरम्मणे समप्पवत्तं समथवीथिपटिपन्नं चित्तं होति, तदास्स पग्गहनिग्गहसम्पहंसनेसु न ब्यापारं आपज्जति सारथि विय समप्पवत्तेसु अस्सेसु. अयं वुच्चति ‘‘समये अज्झुपेक्खनता’’ति. असमाहितपुग्गलपरिवज्जनता नाम उपचारं वा अप्पनं वा अप्पत्तानं विक्खित्तचित्तानं ¶ पुग्गलानं आरका परिवज्जनं. समाहितपुग्गलसेवनता नाम उपचारेन वा अप्पनाय वा समाहितचित्तानं सेवना भजना पयिरुपासना. तदधिमुत्तता नाम ठाननिसज्जादीसु समाधिउप्पादनत्थंयेव निन्नपोणपब्भारचित्तता. एवञ्हि पटिपज्जतो एस उप्पज्जति. तस्मा आदिकम्मिको कुलपुत्तो इमेहि एकादसहि कारणेहि समाधिसम्बोज्झङ्गं समुट्ठापेत्वा तदेव धुरं कत्वा अभिनिवेसं पट्ठपेत्वा अनुक्कमेन अरहत्तं गण्हाति. सो याव अरहत्तमग्गा समाधिसम्बोज्झङ्गं भावेति नाम, फले पत्ते भावितो नाम होति.
पञ्च ¶ धम्मा उपेखासम्बोज्झङ्गस्स उप्पादाय संवत्तन्ति – सत्तमज्झत्तता, सङ्खारमज्झत्तता, सत्तसङ्खारकेलायनपुग्गलपरिवज्जनता, सत्तसङ्खारमज्झत्तपुग्गलसेवनता तदधिमुत्तताति. तत्थ द्वीहाकारेहि सत्तमज्झत्ततं समुट्ठापेति ‘‘त्वं अत्तनो कम्मेन आगन्त्वा अत्तनोव कम्मेन गमिस्ससि, एसोपि अत्तनो कम्मेन आगन्त्वा अत्तनोव कम्मेन गमिस्सति, त्वं कं केलायसी’’ति एवं कम्मस्सकतपच्चवेक्खणेन च, ‘‘परमत्थतो सत्तोयेव नत्थि, सो त्वं कं केलायसी’’ति ¶ एवं निस्सत्तपच्चवेक्खणेन चाति. द्वीहेवाकारेहि सङ्खारमज्झत्ततं समुट्ठापेति ‘‘इदं चीवरं अनुपुब्बेन वण्णविकारञ्चेव जिण्णभावञ्च उपगन्त्वा पादपुञ्छनचोळकं हुत्वा यट्ठिकोटिया छड्डनीयं भविस्सति, सचे पनस्स सामिको भवेय्य, नास्स एवं विनस्सितुं ददेय्या’’ति एवं अस्सामिकभावपच्चवेक्खणेन च, ‘‘अनद्धनियं इदं तावकालिक’’न्ति एवं तावकालिकभावपच्चवेक्खणेन चाति. यथा च चीवरे, एवं पत्तादीसुपि योजना कातब्बा.
सत्तसङ्खारकेलायनपुग्गलपरिवज्जनताति एत्थ यो पुग्गलो गिही वा अत्तनो पुत्तधीतादिके, पब्बजितो वा अत्तनो अन्तेवासिकसमानुपज्झायकादिके ममायति, सहत्थेनेव नेसं केसच्छेदनसूचिकम्मचीवरधोवनरजनपत्तपचनादीनि करोति, मुहुत्तम्पि अपस्सन्तो ‘‘असुको सामणेरो कुहिं, असुको दहरो कुहि’’न्ति भन्तमिगो विय इतो चितो च ओलोकेति, अञ्ञेन केसच्छेदनादीनं अत्थाय ‘‘मुहुत्तं ताव असुकं पेसेथा’’ति याचियमानोपि ‘‘अम्हेपि तं अत्तनो कम्मं न कारेम, तुम्हे नं गहेत्वा किलमिस्सथा’’ति न देति, अयं सत्तकेलायनो नाम. यो पन चीवरपत्तथालककत्तरयट्ठिआदीनि ¶ ममायति, अञ्ञस्स हत्थेन परामसितुम्पि न देति, तावकालिकं ¶ याचितो ‘‘मयम्पि इमं धनायन्ता न परिभुञ्जाम, तुम्हाकं किं दस्सामा’’ति वदति, अयं सङ्खारकेलायनो नाम.
यो पन तेसु द्वीसुपि वत्थूसु मज्झत्तो उदासिनो, अयं सत्तसङ्खारमज्झत्तो नाम. इति अयं उपेक्खासम्बोज्झङ्गो एवरूपं सत्तसङ्खारकेलायनपुग्गलं आरका परिवज्जेन्तस्सापि, सत्तसङ्खारमज्झत्तपुग्गलं सेवन्तस्सापि, ठाननिसज्जादीसु तदुप्पादनत्थं निन्नपोणपब्भारचित्तस्सापि उप्पज्जति. तस्मा आदिकम्मिको कुलपुत्तो इमेहि पञ्चहि कारणेहि उपेक्खासम्बोज्झङ्गं समुट्ठापेत्वा तदेव धुरं कत्वा अभिनिवेसं पट्ठपेत्वा अनुक्कमेन अरहत्तं गण्हाति. सो याव अरहत्तमग्गा उपेक्खासम्बोज्झङ्गं भावेति नाम, फले पत्ते भावितो नाम होति. इति इमेपि सत्त बोज्झङ्गा लोकियलोकुत्तरमिस्सकाव कथिता.
४१९. सम्मादिट्ठिं भावेतीति अट्ठङ्गिकस्स मग्गस्स आदिभूतं सम्मादिट्ठिं ब्रूहेति वड्ढेति. सेसपदेसुपि एसेव नयो. एत्थ पन सम्मादस्सनलक्खणा सम्मादिट्ठि. सम्माअभिनिरोपनलक्खणो सम्मासङ्कप्पो. सम्मापरिग्गाहलक्खणा सम्मावाचा. सम्मासमुट्ठापनलक्खणो ¶ सम्माकम्मन्तो. सम्मावोदापनलक्खणो सम्माआजीवो. सम्मापग्गहलक्खणो सम्मावायामो. सम्माउपट्ठानलक्खणा सम्मासति. सम्मासमाधानलक्खणो सम्मासमाधि.
तेसु एकेकस्स तीणि तीणि किच्चानि होन्ति. सेय्यथिदं, सम्मादिट्ठि ताव अञ्ञेहिपि अत्तनो पच्चनीककिलेसेहि सद्धिं मिच्छादिट्ठिं पजहति, निरोधं आरम्मणं करोति, सम्पयुत्तधम्मे ¶ च पस्सति तप्पटिच्छादकमोहविधमनवसेन असम्मोहतो. सम्मासङ्कप्पादयोपि तथेव मिच्छासङ्कप्पादीनि च पजहन्ति, निरोधञ्च आरम्मणं करोन्ति. विसेसतो पनेत्थ सम्मासङ्कप्पो सहजातधम्मे सम्मा अभिनिरोपेति, सम्मावाचा सम्मा परिग्गण्हाति, सम्माकम्मन्तो सम्मा समुट्ठापेति, सम्माआजीवो सम्मा वोदापेति, सम्मावायामो सम्मा पग्गण्हाति, सम्मासति सम्मा उपट्ठाति, सम्मासमाधि सम्मा पदहति.
अपि चेसा सम्मादिट्ठि नाम पुब्बभागे नानाक्खणा नानारम्मणा होति, मग्गकाले एकक्खणा एकारम्मणा. किच्चतो पन दुक्खे ञाणन्तिआदीनि ¶ चत्तारि नामानि लभति. सम्मासङ्कप्पादयोपि पुब्बभागे नानक्खणा नानारम्मणा होन्ति, मग्गकाले एकक्खणा एकारम्मणा. तेसु सम्मासङ्कप्पो किच्चतो नेक्खम्मसङ्कप्पो अविहिंसासङ्कप्पो अब्यापादसङ्कप्पोति तीणि नामानि लभति. सम्मावाचादयो तयो पुब्बभागे विरतियोपि होन्ति चेतनायोपि, मग्गक्खणे पन विरतियोव. सम्मावायामो सम्मासतीति इदम्पि द्वयं किच्चतो सम्मप्पधानसतिपट्ठानवसेन चत्तारि नामानि लभति. सम्मासमाधि पन पुब्बभागेपि मग्गक्खणेपि सम्मासमाधियेव.
इति इमेसु अट्ठसु धम्मेसु भगवता निब्बानाधिगमाय पटिपन्नस्स योगिनो बहुकारत्ता पठमं सम्मादिट्ठि देसिता. अयञ्हि ‘‘पञ्ञापज्जोतो पञ्ञासत्थ’’न्ति (ध. स. १६, २०, २९, ३४) च वुत्ता. तस्मा एताय पुब्बभागे विपस्सनाञाणसङ्खाताय सम्मादिट्ठिया अविज्जन्धकारं विधमित्वा किलेसचोरे घातेन्तो खेमेन योगावचरो निब्बानं पापुणाति. तेन वुत्तं – ‘‘निब्बानाधिगमाय पटिपन्नस्स योगिनो बहुकारत्ता पठमं सम्मादिट्ठि देसिता’’ति.
सम्मासङ्कप्पो पन तस्सा बहुकारो, तस्मा तदनन्तरं ¶ वुत्तो. यथा हि हेरञ्ञिको हत्थेन परिवत्तेत्वा परिवत्तेत्वा चक्खुना कहापणं ओलोकेन्तो ‘अयं कूटो, अयं छेको’’ति जानाति ¶ , एवं योगावचरोपि पुब्बभागे वितक्केन वितक्केत्वा वितक्केत्वा विपस्सनापञ्ञाय ओलोकयमानो ‘‘इमे धम्मा कामावचरा, इमे धम्मा रूपावचरादयो’’ति जानाति. यथा वा पन पुरिसेन कोटियं गहेत्वा परिवत्तेत्वा परिवत्तेत्वा दिन्नं महारुक्खं तच्छको वासिया तच्छेत्वा कम्मे उपनेति, एवं वितक्केन वितक्केत्वा वितक्केत्वा दिन्नधम्मे योगावचरो पञ्ञाय ‘‘इमे धम्मा कामावचरा, इमे धम्मा रूपावचरा’’तिआदिना नयेन परिच्छिन्दित्वा कम्मे उपनेति. तेन वुत्तं – ‘‘सम्मासङ्कप्पो पन तस्सा बहुकारो, तस्मा तदनन्तरं वुत्तो’’ति.
स्वायं ¶ यथा सम्मादिट्ठिया, एवं सम्मावाचायपि उपकारको. यथाह – ‘‘पुब्बे खो, गहपति, वितक्केत्वा विचारेत्वा पच्छा वाचं भिन्दती’’ति (म. नि. १.४६३). तस्मा तदनन्तरं सम्मावाचा वुत्ता.
यस्मा पन इदञ्चिदञ्च करिस्सामाति पठमं वाचाय संविदहित्वा लोके कम्मन्ते पयोजेन्ति, तस्मा वाचा कायकम्मस्स उपकारिकाति सम्मावाचाय अनन्तरं सम्माकम्मन्तो वुत्तो.
चतुब्बिधं पन वचीदुच्चरितं, तिविधं कायदुच्चरितं पहाय उभयसुचरितं पूरेन्तस्सेव यस्मा आजीवट्ठमकसीलं पूरेति, न इतरस्स. तस्मा तदुभयानन्तरं सम्माआजीवो वुत्तो.
एवं सुद्धाजीवेन ‘‘परिसुद्धो मे आजीवो’’ति एत्तावता परितोसं कत्वा सुत्तप्पमत्तेन विहरितुं न युत्तं, अथ खो सब्बइरियापथेसु इदं वीरियमारभितब्बन्ति दस्सेतुं तदनन्तरं सम्मावायामो वुत्तो.
ततो आरद्धवीरियेनापि कायादीसु चतूसु वत्थूसु सति सूपट्ठिता कातब्बाति दस्सनत्थं तदनन्तरं सम्मासति देसिता.
यस्मा पन एवं सूपट्ठिता सति समाधिस्स ¶ उपकारानुपकारानं धम्मानं गतियो समन्वेसित्वा ¶ पहोति एकत्तारम्मणे चित्तं समाधेतुं, तस्मा सम्मासतिया अनन्तरं सम्मासमाधि देसितोति वेदितब्बो. इति अयम्पि अट्ठङ्गिको मग्गो लोकियलोकुत्तरमिस्सकोव कथितो.
४२७. अज्झत्तं रूपसञ्ञीतिआदीसु अज्झत्तरूपे परिकम्मवसेन अज्झत्तं रूपसञ्ञी नाम होति. अज्झत्तञ्हि नीलपरिकम्मं करोन्तो केसे वा पित्ते वा अक्खितारकाय वा करोति, पीतपरिकम्मं करोन्तो मेदे वा छविया वा हत्थपादतलेसु वा अक्खीनं पीतकट्ठाने वा करोति, लोहितपरिकम्मं करोन्तो मंसे वा लोहिते वा जिव्हाय वा अक्खीनं रत्तट्ठाने वा करोति, ओदातपरिकम्मं करोन्तो अट्ठिम्हि वा दन्ते वा नखे वा अक्खीनं सेतट्ठाने वा करोति. तं पन सुनीलं सुपीतं सुलोहितकं सुओदातकं न होति, अविसुद्धमेव होति.
एको ¶ बहिद्धा रूपानि पस्सतीति यस्सेवं परिकम्मं अज्झत्तं उप्पन्नं होति, निमित्तं पन बहिद्धा. सो एवं अज्झत्तं परिकम्मस्स बहिद्धा च अप्पनाय वसेन ‘‘अज्झत्तं रूपसञ्ञी एको बहिद्धा रूपानि पस्सती’’ति वुच्चति. परित्तानीति अवड्ढितानि. सुवण्णदुब्बण्णानीति सुवण्णानि वा होन्ति दुब्बण्णानि वा, परित्तवसेनेव इदं अभिभायतनं वुत्तन्ति वेदितब्बं. तानि अभिभुय्याति यथा नाम सम्पन्नगहणिको कटच्छुमत्तं भत्तं लभित्वा ‘‘किं एत्थ भुञ्जितब्बं अत्थी’’ति सङ्कड्ढित्वा एककबलमेव करोति, एवमेव ञाणुत्तरिको पुग्गलो विसदञाणो ‘‘किं एत्थ परित्तके आरम्मणे समापज्जितब्बं अत्थि, नायं मम भारो’’ति तानि रूपानि अभिभवित्वा समापज्जति, सह निमित्तुप्पादेनेवेत्थ अप्पनं पापेतीति अत्थो. जानामि ¶ पस्सामीति इमिना पनस्स आभोगो कथितो. सो च खो समापत्तितो वुट्ठितस्स, न अन्तोसमापत्तियं. एवंसञ्ञी होतीति आभोगसञ्ञायपि झानसञ्ञायपि एवंसञ्ञी होति. अभिभवसञ्ञा हिस्स अन्तोसमापत्तियम्पि अत्थि, आभोगसञ्ञा पन समापत्तितो वुट्ठितस्सेव.
अप्पमाणानीति वड्ढितप्पमाणानि, महन्तानीति अत्थो. अभिभुय्याति एत्थ पन यथा महग्घसो पुरिसो एकं भत्तवड्ढितकं लभित्वा ‘‘अञ्ञम्पि होतु, किं एतं मय्हं करिस्सती’’ति तं न महन्ततो पस्सति, एवमेव ञाणुत्तरो पुग्गलो विसदञाणो ‘‘किं एत्थ समापज्जितब्बं ¶ , नयिदं अप्पमाणं, न मय्हं चित्तेकग्गताकरणे भारो अत्थी’’ति तानि अभिभवित्वा समापज्जति, सह निमित्तुप्पादेनेवेत्थ अप्पनं पापेतीति अत्थो.
अज्झत्तं अरूपसञ्ञीति अलाभिताय वा अनत्थिकताय वा अज्झत्तरूपे परिकम्मसञ्ञाविरहितो.
बहिद्धा रूपानि पस्सतीति यस्स परिकम्मम्पि निमित्तम्पि बहिद्धाव उप्पन्नं, सो एवं बहिद्धा परिकम्मस्स चेव अप्पनाय च वसेन ‘‘अज्झत्तं अरूपसञ्ञी एकोव बहिद्धा रूपानि पस्सती’’ति वुच्चति. सेसमेत्थ चतुत्थअभिभायतने वुत्तनयमेव. इमेसु पन चतूसु परित्तं वितक्कचरितवसेन आगतं, अप्पमाणं मोहचरितवसेन, सुवण्णं दोसचरितवसेन, दुब्बण्णं रागचरितवसेन ¶ . एतेसञ्हि एतानि सप्पायानि, सा च नेसं सप्पायता वित्थारतो विसुद्धिमग्गे चरियनिद्देसे वुत्ता.
पञ्चमअभिभायतनादीसु नीलानीति सब्बसङ्गाहकवसेन वुत्तं. नीलवण्णानीति ¶ वण्णवसेन. नीलनिदस्सनानीति निदस्सनवसेन, अपञ्ञायमानविवरानि असम्भिन्नवण्णानि एकनीलानेव हुत्वा दिस्सन्तीति वुत्तं होति. नीलनिभासानीति इदं पन ओभासवसेन वुत्तं, नीलोभासानि नीलप्पभायुत्तानीति अत्थो. एतेन नेसं सुविसुद्धतं दस्सेति. विसुद्धवण्णवसेनेव हि इमानि चत्तारि अभिभायतनानि वुत्तानि. ‘‘नीलकसिणं गण्हन्तो नीलस्मिं निमित्तं गण्हाति पुप्फस्मिं वा वत्थस्मिं वा वण्णधातुया वा’’तिआदिकं पनेत्थ कसिणकरणञ्च परिकम्मञ्च अप्पनाविधानञ्च सब्बं विसुद्धिमग्गे वित्थारतो वुत्तमेव. इमानि पन अट्ठ अभिभायतनज्झानानि वट्टानिपि होन्ति वट्टपादकानिपि विपस्सनापादकानिपि दिट्ठधम्मसुखविहारानिपि अभिञ्ञापादकानिपि निरोधपादकानिपि, लोकियानेव पन न लोकुत्तरानीति वेदितब्बानि.
४३५. रूपी रूपानि पस्सतीति एत्थ अज्झत्तं केसादीसु नीलकसिणादीसु नीलकसिणादिवसेन उप्पादितं रूपज्झानं रूपं, तं अस्स अत्थीति रूपी. बहिद्धा रूपानि पस्सतीति बहिद्धापि नीलकसिणादीनि रूपानि झानचक्खुना पस्सति. इमिना अज्झत्तबहिद्धावत्थुकेसु कसिणेसु उप्पादितज्झानस्स पुग्गलस्स चत्तारिपि रूपावचरज्झानानि दस्सितानि ¶ . अज्झत्तं अरूपसञ्ञीति अज्झत्तं न रूपसञ्ञी, अत्तनो केसादीसु अनुप्पादितरूपावचरज्झानोति अत्थो. इमिना बहिद्धापरिकम्मं कत्वा बहिद्धाव उप्पादितज्झानस्स पुग्गलस्स रूपावचरज्झानानि दस्सितानि.
सुभन्त्वेव ¶ अधिमुत्तो होतीति इमिना सुविसुद्धेसु नीलादीसु वण्णकसिणेसु झानानि दस्सितानि. तत्थ किञ्चापि अन्तोअप्पनायं सुभन्ति आभोगो नत्थि, यो पन विसुद्धं सुभं कसिणारम्मणं कत्वा विहरति, सो यस्मा ‘‘सुभन्ति अधिमुत्तो होती’’ति वत्तब्बतं आपज्जति, तस्मा एवं देसना कता. पटिसम्भिदामग्गे पन ‘‘कथं सुभन्त्वेव अधिमुत्तो होतीति विमोक्खो – इध भिक्खु मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति…पे… मेत्ताय भावितत्ता सत्ता ¶ अप्पटिक्कूला होन्ति. करुणासहगतेन…पे… मुदितासहगतेन…पे… उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति…पे… उपेक्खाय भावितत्ता सत्ता अप्पटिक्कूला होन्ति. एवं सुभन्त्वेव अधिमुत्तो होतीति विमोक्खो’’ति (पटि. म. १.२१२) वुत्तं. सब्बसो रूपसञ्ञानन्तिआदीसु यं वत्तब्बं, तं सब्बं विसुद्धिमग्गे वुत्तमेव.
४४३. पथविकसिणं भावेतीति एत्थ पन सकलट्ठेन कसिणं, पथवि एव कसिणं पथविकसिणं. परिकम्मपथवियापि उग्गहनिमित्तस्सापि पटिभागनिमित्तस्सापि तं निमित्तं आरम्मणं कत्वा उप्पन्नज्झानस्सापि एतं अधिवचनं. इध पन पथविकसिणारम्मणं झानं अधिप्पेतं. तं हेस भावेति. आपोकसिणादीसुपि एसेव नयो.
इमानि पन कसिणानि भावेन्तेन सीलानि सोधेत्वा परिसुद्धसीले पतिट्ठितेन य्वास्स दससु पलिबोधेसु पलिबोधो अत्थि, तं उपच्छिन्दित्वा कम्मट्ठानदायकं कल्याणमित्तं उपसङ्कमित्वा अत्तनो चरियानुकूलवसेन यं यस्स सप्पायं, तं तेन गहेत्वा कसिणभावनाय अननुरूपं विहारं पहाय अनुरूपे विहरन्तेन खुद्दकपलिबोधुपच्छेदं ¶ कत्वा सब्बं भावनाविधानं अपरिहापेन्तेन भावेतब्बानि. अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे (विसुद्धि. १.३८ आदयो) वुत्तो. केवलञ्हि तत्थ विञ्ञाणकसिणं नागतं, तं अत्थतो आकासकसिणे पवत्तविञ्ञाणं. तञ्च खो आरम्मणवसेन वुत्तं, न समापत्तिवसेन. तञ्हि अनन्तं विञ्ञाणन्ति आरम्मणं कत्वा एस विञ्ञाणञ्चायतनसमापत्तिं भावेन्तो विञ्ञाणकसिणं ¶ भावेतीति वुच्चति. इमानिपि दस कसिणानि वट्टानिपि होन्ति वट्टपादकानिपि विपस्सनापादकानिपि दिट्ठधम्मसुखविहारत्थानिपि अभिञ्ञापादकानिपि निरोधपादकानिपि, लोकियानेव पन न लोकुत्तरानीति.
४५३. असुभसञ्ञं भावेतीति असुभसञ्ञा वुच्चति उद्धुमातकादीसु दससु आरम्मणेसु उप्पन्ना पठमज्झानसहगता सञ्ञा, तं भावेति ब्रूहेति वड्ढेति, अनुप्पन्नं उप्पादेति, उप्पन्नं अनुरक्खतीति अत्थो. दसन्नं पन असुभानं भावनानयो सब्बो विसुद्धिमग्गे (विसुद्धि. १.१०२ आदयो) वित्थारितोयेव ¶ . मरणसञ्ञं भावेतीति सम्मुतिमरणं, खणिकमरणं, समुच्छेदमरणन्ति तिविधम्पि मरणं आरम्मणं कत्वा उप्पज्जनकसञ्ञं भावेति, अनुप्पन्नं उप्पादेति, उप्पन्नं अनुरक्खतीति अत्थो. हेट्ठा वुत्तलक्खणा वा मरणस्सतियेव इध मरणसञ्ञाति वुत्ता, तं भावेति उप्पादेति वड्ढेतीति अत्थो. भावनानयो पनस्सा विसुद्धिमग्गे (विसुद्धि. १.१६७ आदयो) वित्थारितोयेव. आहारे पटिकूलसञ्ञं भावेतीति असितपीतादिभेदे कबळीकारे आहारे गमनपटिकूलादीनि नव पटिकूलानि पच्चवेक्खन्तस्स उप्पज्जनकसञ्ञं भावेति, उप्पादेति वड्ढेतीति अत्थो. तस्सापि भावनानयो विसुद्धिमग्गे वित्थारितोयेव. सब्बलोके अनभिरतिसञ्ञं भावेतीति सब्बस्मिम्पि तेधातुके लोके अनभिरतिसञ्ञं उक्कण्ठितसञ्ञं भावेतीति अत्थो. अनिच्चसञ्ञं ¶ भावेतीति पञ्चन्नं उपादानक्खन्धानं उदयब्बयञ्ञथत्तपरिग्गाहिकं पञ्चसु खन्धेसु अनिच्चन्ति उप्पज्जनकसञ्ञं भावेति. अनिच्चे दुक्खसञ्ञं भावेतीति अनिच्चे खन्धपञ्चके पटिपीळनसङ्खातदुक्खलक्खणपरिग्गाहिकं दुक्खन्ति उप्पज्जनकसञ्ञं भावेति. दुक्खे अनत्तसञ्ञं भावेतीति पटिपीळनट्ठेन दुक्खे खन्धपञ्चके अवसवत्तनाकारसङ्खातअनत्तलक्खणपरिग्गाहिकं अनत्ताति उप्पज्जनकसञ्ञं भावेति. पहानसञ्ञं भावेतीति पञ्चविधं पहानं आरम्मणं कत्वा उप्पज्जनकसञ्ञं भावेति. विरागसञ्ञं भावेतीति पञ्चविधमेव विरागं आरम्मणं कत्वा उप्पज्जनकसञ्ञं भावेति. निरोधसञ्ञं भावेतीति सङ्खारनिरोधं आरम्मणं कत्वा उप्पज्जनकसञ्ञं भावेति. निब्बानं आरम्मणं कत्वा उप्पज्जनकसञ्ञन्तिपि वदन्ति. एत्थ च सब्बलोके अनभिरतसञ्ञा, अनिच्चसञ्ञा, अनिच्चे दुक्खसञ्ञाति इमाहि तीहि सञ्ञाहि बलवविपस्सना कथिता. पुन अनिच्चसञ्ञं भावेतीतिआदिकाहि दसहि सञ्ञाहि विपस्सनासमारम्भोव कथितो.
४७३. बुद्धानुस्सतिन्तिआदीनि ¶ वुत्तत्थानेव.
४८३. पठमज्झानसहगतन्ति पठमज्झानेन सद्धिं गतं पवत्तं, पठमज्झानसम्पयुत्तन्ति अत्थो. सद्धिन्द्रियं भावेतीति पठमज्झानसहगतं कत्वा सद्धिन्द्रियं भावेति ब्रूहेति वड्ढेति. एस नयो सब्बत्थ.
अपरअच्छरासङ्घातवग्गवण्णना.