📜

२०. अमतवग्गवण्णना

६००-६११. अमतंते, भिक्खवे, न परिभुञ्जन्तीति मरणविरहितं निब्बानं न परिभुञ्जन्तीति अत्थो. ननु च निब्बानं लोकुत्तरं, कायगतासति लोकिया, कथं तं परिभुञ्जन्ता अमतं परिभुञ्जन्तीति? तं भावेत्वा अधिगन्तब्बतो. कायगतञ्हि सतिं भावेन्तो अमतमधिगच्छति, अभावेन्तो नाधिगच्छति. तस्मा एवं वुत्तं. एतेनुपायेन सब्बत्थ अत्थो वेदितब्बो. अपि चेत्थ विरद्धन्ति विराधितं नाधिगतं. आरद्धन्ति परिपुण्णं. पमादिंसूति पमज्जन्ति. पमुट्ठन्ति सम्मुट्ठं विस्सरितं नट्ठं वा. आसेवितन्ति आदितो सेवितं. भावितन्ति वड्ढितं. बहुलीकतन्ति पुनप्पुनं कतं. अनभिञ्ञातन्ति ञातअभिञ्ञाय अजानितं. अपरिञ्ञातन्ति ञातपरिञ्ञावसेनेव अपरिञ्ञातं. असच्छिकतन्ति अपच्चक्खकतं. सेसं सब्बत्थ उत्तानत्थमेवाति.

अमतवग्गवण्णना.

मनोरथपूरणिया अङ्गुत्तरनिकाय-अट्ठकथाय सहस्ससुत्तन्तपरिमाणस्स

एककनिपातस्स संवण्णना निट्ठिता.