📜
२. नीवरणप्पहानवग्गवण्णना
११. दुतियस्स ¶ पठमे एकधम्मम्पीति एत्थ ‘‘तस्मिं खो पन समये धम्मा होन्ती’’तिआदीसु (ध. स. १२१) विय निस्सत्तट्ठेन धम्मो वेदितब्बो. तस्मा एकधम्मम्पीति निस्सत्तं एकसभावम्पीति अयमेत्थ अत्थो. अनुप्पन्नोवाति एत्थ पन ‘‘भूतानं वा सत्तानं ठितिया सम्भवेसीनं वा अनुग्गहाय (म. नि. १.४०२; सं. नि. २.११) यावता, भिक्खवे, सत्ता अपदा वा द्विपदा वा’’ति (अ. नि. ४.३४; इतिवु. ९०) एवमादीसु विय ¶ समुच्चयत्थो वासद्दो दट्ठब्बो, न विकप्पत्थो. अयञ्हेत्थ अत्थो – येन धम्मेन अनुप्पन्नो च कामच्छन्दो उप्पज्जति, उप्पन्नो च कामच्छन्दो भिय्योभावाय वेपुल्लाय संवत्तति, तमहं यथा सुभनिमित्तं, एवं अञ्ञं न पस्सामीति. तत्थ अनुप्पन्नोति अजातो असञ्जातो अपातुभूतो असमुदागतो. कामच्छन्दोति ‘‘यो कामेसु कामच्छन्दो कामरागो कामनन्दी ¶ कामतण्हा’’तिआदिना (ध. स. ११५६) नयेन वित्थारितं कामच्छन्दनीवरणं. उप्पज्जतीति निब्बत्तति पातुभवति. सो पनेस असमुदाचारवसेन वा अननुभूतारम्मणवसेन वा अनुप्पन्नो उप्पज्जतीति वेदितब्बो. अञ्ञथा हि अनमतग्गे संसारे अनुप्पन्नो नाम नत्थि.
तत्थ एकच्चस्स वत्तवसेन किलेसो न समुदाचरति, एकच्चस्स गन्थधुतङ्गसमाधि- विपस्सनानवकम्मादीनं अञ्ञतरवसेन. कथं? एकच्चो हि वत्तसम्पन्नो होति, तस्स द्वेअसीति खुद्दकवत्तानि चुद्दस महावत्तानि चेतियङ्गणबोधियङ्गणपानीयमाळकउपोसथागारआगन्तुकगमिकवत्तानि च करोन्तस्सेव किलेसो ओकासं न लभति. अपरभागे पनस्स वत्तं विस्सज्जेत्वा भिन्नवत्तस्स चरतो अयोनिसोमनसिकारञ्चेव सतिवोस्सग्गञ्च आगम्म उप्पज्जति. एवम्पि असमुदाचारवसेन अनुप्पन्नो उप्पज्जति नाम.
एकच्चो गन्थयुत्तो होति, एकम्पि निकायं गण्हाति द्वेपि तयोपि चत्तारोपि पञ्चपि. तस्स तेपिटकं बुद्धवचनं अत्थवसेन पाळिवसेन अनुसन्धिवसेन पुब्बापरवसेन गण्हन्तस्स सज्झायन्तस्स वाचेन्तस्स देसेन्तस्स पकासेन्तस्स किलेसो ओकासं न लभति. अपरभागे पनस्स ¶ गन्थकम्मं पहाय कुसीतस्स चरतो अयोनिसोमनसिकारसतिवोस्सग्गे आगम्म उप्पज्जति. एवम्पि असमुदाचारवसेन अनुप्पन्नो उप्पज्जति नाम.
एकच्चो पन धुतङ्गधरो होति, तेरस धुतङ्गगुणे समादाय वत्तति. तस्स पन धुतङ्गगुणे परिहरन्तस्स किलेसो ओकासं न लभति. अपरभागे पनस्स धुतङ्गानि विस्सज्जेत्वा बाहुल्लाय आवत्तस्स चरतो अयोनिसोमनसिकारसतिवोस्सग्गे ¶ आगम्म उप्पज्जति. एवम्पि असमुदाचारवसेन अनुप्पन्नो उप्पज्जति नाम.
एकच्चो ¶ अट्ठसु समापत्तीसु चिण्णवसी होति, तस्स पठमज्झानादीसु आवज्जनवसिआदीनं वसेन विहरन्तस्स किलेसो ओकासं न लभति. अपरभागे पनस्स परिहीनज्झानस्स वा विस्सट्ठज्झानस्स वा भस्सादीसु अनुयुत्तस्स विहरतो अयोनिसोमनसिकारसतिवोस्सग्गे आगम्म उप्पज्जति. एवम्पि असमुदाचारवसेन अनुप्पन्नो उप्पज्जति नाम.
एकच्चो पन विपस्सको होति, सत्तसु वा अनुपस्सनासु अट्ठारससु वा महाविपस्सनासु कम्मं करोन्तो विहरति. तस्सेवं विहरतो किलेसो ओकासं न लभति. अपरभागे पनस्स विपस्सनाकम्मं पहाय कायदळ्हीबहुलस्स विहरतो अयोनिसोमनसिकारसतिवोस्सग्गे आगम्म उप्पज्जति. एवम्पि असमुदाचारवसेन अनुप्पन्नो उप्पज्जति नाम.
एकच्चो नवकम्मिको होति, उपोसथागारभोजनसालादीनि कारेति. तस्स तेसं उपकरणानि चिन्तेन्तस्स किलेसो ओकासं न लभति. अपरभागे पनस्स नवकम्मे निट्ठिते वा विस्सट्ठे वा अयोनिसोमनसिकारसतिवोस्सग्गे आगम्म उप्पज्जति. एवम्पि असमुदाचारवसेन अनुप्पन्नो उप्पज्जति नाम.
एकच्चो पन ब्रह्मलोका आगतो सुद्धसत्तो होति, तस्स अनासेवनताय किलेसो ओकासं न लभति. अपरभागे पनस्स लद्धासेवनस्स अयोनिसोमनसिकारसतिवोस्सग्गे आगम्म उप्पज्जति. एवम्पि असमुदाचारवसेन अनुप्पन्नो उप्पज्जति नाम. एवं ताव असमुदाचारवसेन अनुप्पन्नस्स उप्पन्नता वेदितब्बा.
कथं ¶ अननुभूतारम्मणवसेन? इधेकच्चो अननुभूतपुब्बं मनापियं रूपादिआरम्मणं लभति, तस्स तत्थ अयोनिसोमनसिकारसतिवोस्सग्गे आगम्म रागो उप्पज्जति. एवं अननुभूतारम्मणवसेन अनुप्पन्नो उप्पज्जति नाम.
उप्पन्नोति जातो सञ्जातो निब्बत्तो अभिनिब्बत्तो पातुभूतो. भिय्योभावायाति ¶ पुनप्पुनभावाय. वेपुल्लायाति विपुलभावाय रासिभावाय. तत्थ सकिं उप्पन्नो कामच्छन्दो न निरुज्झिस्सति, सकिं निरुद्धो ¶ वा स्वेव पुन उप्पज्जिस्सतीति अट्ठानमेतं. एकस्मिं पन निरुद्धे तस्मिं वा आरम्मणे अञ्ञस्मिं वा आरम्मणे अपरापरं उप्पज्जमानो भिय्योभावाय वेपुल्लाय संवत्तति नाम.
सुभनिमित्तन्ति रागट्ठानियं आरम्मणं. ‘‘सनिमित्ता, भिक्खवे, उप्पज्जन्ति पापका अकुसला धम्मा, नो अनिमित्ता’’ति एत्थ निमित्तन्ति पच्चयस्स नामं. ‘‘अधिचित्तमनुयुत्तेन, भिक्खवे, भिक्खुना पञ्च निमित्तानि कालेन कालं मनसिकातब्बानी’’ति (म. नि. १.२१६) एत्थ कारणस्स. ‘‘सो तं निमित्तं आसेवति भावेती’’ति (अ. नि. ९.३५) एत्थ समाधिस्स. ‘‘यं निमित्तं आगम्म यं निमित्तं मनसिकरोतो अनन्तरा आसवानं खयो होती’’ति (अ. नि. ६.२७) एत्थ विपस्सनाय. इध पन रागट्ठानियो इट्ठारम्मणधम्मो ‘‘सुभनिमित्त’’न्ति अधिप्पेतो. अयोनिसोमनसिकरोतोति. ‘‘तत्थ कतमो अयोनिसोमनसिकारो? अनिच्चे निच्चन्ति, दुक्खे सुखन्ति, अनत्तनि अत्ताति, असुभे सुभन्ति, अयोनिसोमनसिकारो उप्पथमनसिकारो, सच्चविप्पटिकूलेन वा चित्तस्स आवज्जना अन्वावज्जना आभोगो समन्नाहारो मनसिकारो. अयं वुच्चति अयोनिसोमनसिकारो’’ति (विभ. ९३६) इमस्स मनसिकारस्स वसेन अनुपायेन मनसिकरोन्तस्साति.
१२. दुतिये ¶ ब्यापादोति भत्तब्यापत्ति विय चित्तस्स ब्यापज्जनं पकतिविजहनभावो. ‘‘तत्थ कतमं ब्यापादनीवरणं? अनत्थं मे अचरीति आघातो जायती’’ति (ध. स. ११६०) एवं वित्थारितस्स ब्यापादनीवरणस्सेतं अधिवचनं. पटिघनिमित्तन्ति अनिट्ठं निमित्तं. पटिघस्सपि पटिघारम्मणस्सपि एतं अधिवचनं. वुत्तम्पि चेतं अट्ठकथायं – ‘‘पटिघम्पि पटिघनिमित्तं, पटिघारम्मणोपि धम्मो पटिघनिमित्त’’न्ति. सेसमेत्थ ¶ कामच्छन्दे वुत्तनयेनेव वेदितब्बं. यथा चेत्थ, एवं इतो परेसुपि. तत्थ तत्थ हि विसेसमत्तमेव वक्खामाति.
१३. ततिये थिनमिद्धन्ति थिनञ्चेव मिद्धञ्च. तेसु चित्तस्स अकम्मञ्ञता थिनं, आलसियभावस्सेतं अधिवचनं. तिण्णं खन्धानं अकम्मञ्ञता मिद्धं, कपिमिद्धस्स ¶ पचलायिकभावस्सेतं अधिवचनं. उभिन्नम्पि ‘‘तत्थ कतमं थिनं? या चित्तस्स अकल्यता अकम्मञ्ञता ओलीयना सल्लीयना. तत्थ कतमं मिद्धं? या कायस्स अकल्यता अकम्मञ्ञता ओनाहो परियोनाहो’’तिआदिना (ध. स. ११६२-११६३) नयेन वित्थारो वेदितब्बो. अरतीतिआदीनि विभङ्गे विभत्तनयेनेव वेदितब्बानि. वुत्तञ्हेतं –
‘‘तत्थ कतमा अरति? पन्तेसु वा सेनासनेसु अञ्ञतरञ्ञतरेसु ¶ वा अधिकुसलेसु धम्मेसु अरति अरतिता अनभिरति अनभिरमना उक्कण्ठिता परितस्सिता, अयं वुच्चति अरति. तत्थ कतमा तन्दी? या तन्दी तन्दियना तन्दिमनता आलस्सं आलस्सायना आलस्सायितत्तं, अयं वुच्चति तन्दी. तत्थ कतमा विजम्भिता? या कायस्स जम्भना विजम्भना आनमना विनमना सन्नमना पणमना ब्याधियकं, अयं वुच्चति विजम्भिता. तत्थ कतमो भत्तसम्मदो? या भुत्ताविस्स भत्तमुच्छा भत्तकिलमथो भत्तपरिळाहो कायदुट्ठुल्लं, अयं वुच्चति भत्तसम्मदो. तत्थ कतमं चेतसो च लीनत्तं? या चित्तस्स अकल्यता अकम्मञ्ञता ओलीयना सल्लीयना लीनं लीयना लीयितत्तं थिनं थियना थियितत्तं चित्तस्स, इदं वुच्चति चेतसो च लीनत्त’’न्ति (विभ. ८५६, ८५७, ८५९, ८६०).
एत्थ च पुरिमा चत्तारो धम्मा थिनमिद्धनीवरणस्स सहजातवसेनापि उपनिस्सयवसेनापि पच्चया होन्ति, चेतसो च लीनत्तं अत्तनोव अत्तना सहजातं न होति, उपनिस्सयकोटिया पन होतीति.
१४. चतुत्थे उद्धच्चकुक्कुच्चन्ति उद्धच्चञ्चेव कुक्कुच्चञ्च. तत्थ उद्धच्चं नाम चित्तस्स उद्धताकारो. कुक्कुच्चं नाम अकतकल्याणस्स कतपापस्स तप्पच्चया विप्पटिसारो. चेतसो अवूपसमोति उद्धच्चकुक्कुच्चस्सेवेतं नामं. अवूपसन्तचित्तस्साति झानेन वा विपस्सनाय वा ¶ अवूपसमितचित्तस्स. अयं ¶ पन अवूपसमो उद्धच्चकुक्कुच्चस्स उपनिस्सयकोटिया पच्चयो होतीति.
१५. पञ्चमे ¶ विचिकिच्छाति ‘‘सत्थरि कङ्खती’’तिआदिना (ध. स. ११६७) नयेन वित्थारितं विचिकिच्छानीवरणं. अयोनिसोमनसिकारो वुत्तलक्खणोयेवाति.
१६. छट्ठे अनुप्पन्नो वा कामच्छन्दो नुप्पज्जतीति असमुदाचारवसेन वा अननुभूतारम्मणवसेन वाति द्वीहेव कारणेहि अनुप्पन्नो न उप्पज्जति, तथा विक्खम्भितोव होति, पुन हेतुं वा पच्चयं वा न लभति. इधापि वत्तादीनंयेव वसेन असमुदाचारो वेदितब्बो. एकच्चस्स हि वुत्तनयेनेव वत्ते युत्तस्स वत्तं करोन्तस्सेव किलेसो ओकासं न लभति, वत्तवसेन विक्खम्भितो होति. सो तं तथाविक्खम्भितमेव कत्वा विवट्टेत्वा अरहत्तं गण्हाति मिलक्खतिस्सत्थेरो विय.
सो किरायस्मा रोहणजनपदे गामेण्डवालमहाविहारस्स भिक्खाचारे नेसादकुले निब्बत्तो. वयं आगम्म कतघरावासो ‘‘पुत्तदारं पोसेस्सामी’’ति अदूहलसतं सण्ठपेत्वा पाससतं योजेत्वा सूलसतं रोपेत्वा बहुं पापं आयूहन्तो एकदिवसं गेहतो अग्गिञ्च लोणञ्च गहेत्वा अरञ्ञं गतो. पासे बद्धमिगं वधित्वा अङ्गारपक्कमंसं खादित्वा पिपासितो हुत्वा गामेण्डवालमहाविहारं पविट्ठो पानीयमाळके दसमत्तेसु पानीयघटेसु पिपासाविनोदनमत्तम्पि पानीयं अलभन्तो, ‘‘किं नामेतं ¶ एत्तकानं भिक्खूनं वसनट्ठाने पिपासाय आगतानं पिपासाविनोदनमत्तं पानीयं नत्थी’’ति उज्झायितुं आरद्धो. चूळपिण्डपातिकतिस्सत्थेरो तस्स कथं सुत्वा तस्स सन्तिकं गच्छन्तो पानीयमाळके दसमत्ते पानीयघटे पूरे दिस्वा ‘‘जीवमानपेतकसत्तो अयं भविस्सती’’ति चिन्तेत्वा, ‘‘उपासक, सचे पिपासितोसि, पिव पानीय’’न्ति वत्वा कुटं उक्खिपित्वा तस्स हत्थेसु आसिञ्चि. तस्स कम्मं पटिच्च पीतपीतं पानीयं तत्तकपाले पक्खित्तमिव नस्सति, सकलेपि घटे पिवतो पिपासा न पच्छिज्जि. अथ नं थेरो आह – ‘‘याव दारुणञ्च ते, उपासक, कम्मं कतं, इदानेव पेतो जातो, विपाको कीदिसो भविस्सती’’ति?
सो तस्स कथं सुत्वा लद्धसंवेगो थेरं वन्दित्वा तानि अदूहलादीनि विसङ्खरित्वा वेगेन घरं ¶ गन्त्वा पुत्तदारं ओलोकेत्वा सत्थानि ¶ भिन्दित्वा दीपकमिगपक्खिनो अरञ्ञे विस्सज्जेत्वा थेरं पच्चुपसङ्कमित्वा पब्बज्जं याचि. दुक्करा, आवुसो, पब्बज्जा, कथं त्वं पब्बजिस्ससीति? भन्ते, एवरूपं पच्चक्खकारणं दिस्वा कथं न पब्बजिस्सामीति? थेरो तचपञ्चककम्मट्ठानं दत्वा पब्बाजेसि. सो वत्तारभितो हुत्वा बुद्धवचनं उग्गण्हन्तो एकदिवसं देवदूतसुत्ते ‘‘तमेनं, भिक्खवे, निरयपाला पुन महानिरये पक्खिपन्ती’’ति (म. नि. ३.२७०; अ. नि. ३.३६) इमं ठानं सुत्वा ‘‘एत्तकं दुक्खरासिं अनुभवितसत्तं पुन महानिरये पक्खिपन्ति, अहो भारियो, भन्ते, महानिरयो’’ति आह. आमावुसो, भारियोति. सक्का, भन्ते, पस्सितुन्ति? ‘‘न सक्का पस्सितुं, दिट्ठसदिसं कातुं ¶ एकं कारणं दस्सेस्सामी’’ति सामणेरे समादपेत्वा पासाणपिट्ठे अल्लदारुरासिं कारेहीति. सो तथा कारेसि. थेरो यथानिसिन्नोव इद्धिया अभिसङ्खरित्वा महानिरयतो खज्जोपनकमत्तं अग्गिपपटिकं नीहरित्वा पस्सन्तस्सेव तस्स थेरस्स दारुरासिम्हि पक्खिपि. तस्स तत्थ निपातो च दारुरासिनो झायित्वा छारिकभावूपगमनञ्च अपच्छा अपुरिमं अहोसि.
सो तं दिस्वा, ‘‘भन्ते, इमस्मिं सासने कति धुरानि नामा’’ति पुच्छि. आवुसो, विपस्सनाधुरं, गन्थधुरन्ति. ‘‘भन्ते, गन्थो नाम पटिबलस्स भारो, मय्हं पन दुक्खूपनिसा सद्धा, विपस्सनाधुरं पूरेस्सामि कम्मट्ठानं मे देथा’’ति वन्दित्वा निसीदि. थेरो ‘‘वत्तसम्पन्नो भिक्खू’’ति वत्तसीसे ठत्वा तस्स कम्मट्ठानं कथेसि. सो कम्मट्ठानं गहेत्वा विपस्सनाय च कम्मं करोति, वत्तञ्च पूरेति. एकदिवसं चित्तलपब्बतमहाविहारे वत्तं करोति, एकदिवसं गामेण्डवालमहाविहारे, एकदिवसं गोचरगाममहाविहारे. थिनमिद्धे ओक्कन्तमत्ते वत्तपरिहानिभयेन पलालवरणकं तेमेत्वा सीसे ठपेत्वा पादे उदके ओतारेत्वा निसीदति. सो एकदिवसं चित्तलपब्बतमहाविहारे द्वे यामे वत्तं कत्वा बलवपच्चूसकाले निद्दाय ओक्कमितुं आरद्धाय अल्लपलालं सीसे ठपेत्वा निसिन्नो पाचीनपब्बतपस्से सामणेरस्स अरुणवतियसुत्तन्तं सज्झायन्तस्स –
‘‘आरम्भथ निक्कमथ, युञ्जथ बुद्धसासने;
धुनाथ मच्चुनो सेनं, नळागारंव कुञ्जरो.
‘‘यो ¶ ¶ इमस्मिं धम्मविनये, अप्पमत्तो विहस्सति;
पहाय जातिसंसारं, दुक्खस्सन्तं करिस्सती’’ति. (सं. नि. १.१८५) –
इदं ठानं सुत्वा ‘‘मादिसस्स आरद्धवीरियस्स भिक्खुनो सम्मासम्बुद्धेन इदं कथितं भविस्सती’’ति पीतिं उप्पादेत्वा ¶ झानं निब्बत्तेत्वा तदेव पादकं कत्वा अनागामिफले पतिट्ठाय अपरापरं वायमन्तो सह पटिसम्भिदाहि अरहत्तं पापुणि. परिनिब्बानकाले च तदेव कारणं दस्सेन्तो एवमाह –
‘‘अल्लं पलालपुञ्जाहं, सीसेनादाय चङ्कमिं;
पत्तोस्मि ततियं ठानं, एत्थ मे नत्थि संसयो’’ति.
एवरूपस्स वत्तवसेन विक्खम्भितकिलेसो तथा विक्खम्भितोव होति.
एकच्चस्स वुत्तनयेनेव गन्थे युत्तस्स गन्थं उग्गण्हन्तस्स सज्झायन्तस्स वाचेन्तस्स देसेन्तस्स पकासेन्तस्स च किलेसो ओकासं न लभति, गन्थवसेन विक्खम्भितोव होति. सो तं तथा विक्खम्भितमेव कत्वा विवट्टेत्वा अरहत्तं गण्हाति मलियदेवत्थेरो विय. सो किरायस्मा तिवस्सभिक्खुकाले कल्लगामके मण्डलाराममहाविहारे उद्देसञ्च गण्हाति, विपस्सनाय च कम्मं करोति. तस्सेकदिवसं कल्लगामे भिक्खाय चरतो एका उपासिका यागुउळुङ्कं दत्वा पुत्तसिनेहं उप्पादेत्वा थेरं अन्तोनिवेसने निसीदापेत्वा पणीतभोजनं भोजेत्वा ‘‘कतरगामवासिकोसि ताता’’ति पुच्छि. मण्डलाराममहाविहारे गन्थकम्मं करोमि, उपासिकेति. तेन हि तात याव गन्थकम्मं करोसि, इधेव निबद्धं भिक्खं गण्हासीति. सो तं अधिवासेत्वा तत्थ निबद्धं भिक्खं गण्हाति, भत्तकिच्चावसाने अनुमोदनं करोन्तो ‘‘सुखं होतु, दुक्खा मुच्चतू’’ति पदद्वयमेव कथेत्वा गच्छति. अन्तोवस्से तेमासं तस्सायेव सङ्गहं करोन्तो पिण्डापचितिं कत्वा महापवारणाय सह पटिसम्भिदाहि ¶ अरहत्तं पापुणि. नेवासिकमहाथेरो आह – ‘‘आवुसो महादेव, अज्ज विहारे महाजनो सन्निपतिस्सति, तस्स धम्मदानं ददेय्यासी’’ति. थेरो अधिवासेसि.
दहरसामणेरा ¶ उपासिकाय सञ्ञं अदंसु – ‘‘अज्ज ते पुत्तो धम्मं कथेस्सति, विहारं गन्त्वा ¶ सुणेय्यासी’’ति. ताता, न सब्बेव धम्मकथं जानन्ति, मम पुत्तो एत्तकं कालं मय्हं कथेन्तो ‘‘सुखं होतु, दुक्खा मुच्चतू’’ति पदद्वयमेव कथेसि, मा केळिं करोथाति. मा, त्वं उपासिके, जाननं वा अजाननं वा उपट्ठहस्सु, विहारं गन्त्वा धम्ममेव सुणाहीति. उपासिका गन्धमालादीनि गहेत्वा गन्त्वा पूजेत्वा परिसन्ते धम्मं सुणमाना निसीदि. दिवाधम्मकथिको च सरभाणको च अत्तनो पमाणं ञत्वा उट्ठहिंसु. ततो मलियदेवत्थेरो धम्मासने निसीदित्वा चित्तबीजनिं गहेत्वा अनुपुब्बिं कथं वत्वा – ‘‘मया महाउपासिकाय तयो मासे द्वीहेव पदेहि अनुमोदना कता, अज्ज सब्बरत्तिं तीहि पिटकेहि सम्मसित्वा तस्सेव पदद्वयस्स अत्थं कथेस्सामी’’ति धम्मदेसनं आरभित्वा सब्बरत्तिं कथेसि. अरुणुग्गमने देसनापरियोसाने महाउपासिका सोतापत्तिफले पतिट्ठासि.
अपरोपि तस्मिंयेव महाविहारे तिस्सभूतित्थेरो नाम विनयं गण्हन्तो भिक्खाचारवेलायं अन्तोगामं पविट्ठो विसभागारम्मणं ओलोकेसि. तस्स लोभो उप्पज्जि, सो पतिट्ठितपादं अचालेत्वा अत्तनो पत्ते यागुं उपट्ठाकदहरस्स पत्ते आकिरित्वा ‘‘अयं वितक्को वड्ढमानो मं चतूसु अपायेसु संसीदापेस्सती’’ति ततोव निवत्तित्वा आचरियस्स सन्तिकं गन्त्वा वन्दित्वा एकमन्तं ठितो आह – ‘‘एको मे ब्याधि उप्पन्नो, अहं एतं तिकिच्छितुं सक्कोन्तो आगमिस्सामि, इतरथा नागमिस्सामि. तुम्हे दिवा उद्देसञ्च सायं उद्देसञ्च मं ओलोकेत्वा ठपेथ, पच्चूसकाले उद्देसं ¶ पन मा ठपयित्था’’ति एवं वत्वा मलयवासिमहासङ्घरक्खितत्थेरस्स सन्तिकं अगमासि. थेरो अत्तनो पण्णसालाय परिभण्डं करोन्तो तं अनोलोकेत्वाव ‘‘पटिसामेहि, आवुसो, तव पत्तचीवर’’न्ति आह. भन्ते, एको मे ब्याधि अत्थि, सचे तुम्हे तं तिकिच्छितुं सक्कोथ, पटिसामेस्सामीति. आवुसो, उप्पन्नं रोगं तिकिच्छितुं समत्थस्स सन्तिकं आगतोसि, पटिसामेहीति. सुब्बचो भिक्खु ‘‘अम्हाकं आचरियो अजानित्वा एवं न वक्खती’’ति पत्तचीवरं ठपेत्वा थेरस्स वत्तं दस्सेत्वा वन्दित्वा एकमन्तं निसीदि.
थेरो ¶ ‘‘रागचरितो अय’’न्ति ञत्वा असुभकम्मट्ठानं कथेसि. सो उट्ठाय पत्तचीवरं अंसे लग्गेत्वा थेरं पुनप्पुनं वन्दि. किं, आवुसो, महाभूति अतिरेकनिपच्चकारं दस्सेसीति? भन्ते, सचे अत्तनो किच्चं कातुं सक्खिस्सामि, इच्चेतं कुसलं. नो चे, इदं मे पच्छिमदस्सनन्ति! गच्छावुसो, महाभूति तादिसस्स युत्तयोगस्स कुलपुत्तस्स न झानं वा विपस्सना ¶ वा मग्गो वा फलं वा दुल्लभन्ति. सो थेरस्स कथं सुत्वा निपच्चकारं दस्सेत्वा आगमनकाले ववत्थापितं छन्नं सेपण्णिगच्छमूलं गन्त्वा पल्लङ्केन निसिन्नो असुभकम्मट्ठानं पादकं कत्वा विपस्सनं पट्ठपेत्वा अरहत्ते पतिट्ठाय पच्चूसकाले उद्देसं सम्पापुणि. एवरूपानं गन्थवसेन विक्खम्भिता किलेसा तथा विक्खम्भिताव होन्ति.
एकच्चस्स पन वुत्तनयेनेव धुतङ्गानि परिहरतो किलेसो ओकासं न लभति, धुतङ्गवसेन विक्खम्भितोव होति. सो तं तथा विक्खम्भितमेव कत्वा विवट्टेत्वा अरहत्तं गण्हाति गामन्तपब्भारवासी महासीवत्थेरो विय. थेरो किर महागामे तिस्समहाविहारे वसन्तो तेपिटकं अत्थवसेन च पाळिवसेन च अट्ठारस महागणे वाचेति. थेरस्स ओवादे ठत्वा सट्ठिसहस्स भिक्खू अरहत्तं पापुणिंसु ¶ . तेसु एको भिक्खु अत्तना पटिविद्धधम्मं आरब्भ उप्पन्नसोमनस्सो चिन्तेसि – ‘‘अत्थि नु खो इदं सुखं अम्हाकं आचरियस्सा’’ति. सो आवज्जेन्तो थेरस्स पुथुज्जनभावं ञत्वा ‘‘एकेनुपायेन थेरस्स संवेगं उप्पादेस्सामी’’ति अत्तनो वसनट्ठानतो थेरस्स सन्तिकं गन्त्वा वन्दित्वा वत्तं दस्सेत्वा निसीदि. अथ नं थेरो ‘‘किं आगतोसि, आवुसो, पिण्डपातिका’’ति आह. ‘‘सचे मे ओकासं करिस्सथ, एकं धम्मपदं गण्हिस्सामी’’ति आगतोस्मि, भन्तेति. बहू, आवुसो, गण्हन्ति, तुय्हं ओकासो न भविस्सतीति. सो सब्बेसु रत्तिदिवसभागेसु ओकासं अलभन्तो, ‘‘भन्ते, एवं ओकासे असति मरणस्स कथं ओकासं लभिस्सथा’’ति आह. तदा थेरो चिन्तेसि – ‘‘नायं उद्देसत्थाय आगतो, मय्हं पनेस संवेगजननत्थाय आगतो’’ति. सोपि थेरो ‘‘भिक्खुना नाम, भन्ते, मादिसेन भवितब्ब’’न्ति वत्वा थेरं वन्दित्वा मणिवण्णे आकासे उप्पतित्वा अगमासि.
थेरो ¶ तस्स गतकालतो पट्ठाय जातसंवेगो दिवा उद्देसञ्च सायं उद्देसञ्च वाचेत्वा पत्तचीवरं हत्थपासे ठपेत्वा पच्चूसकाले उद्देसं गहेत्वा ओतरन्तेन भिक्खुना सद्धिं पत्तचीवरमादाय ओतिण्णो तेरस धुतगुणे परिपुण्णे अधिट्ठाय गामन्तपब्भारसेनासनं गन्त्वा पब्भारं पटिजग्गित्वा मञ्चपीठं उस्सापेत्वा ‘‘अरहत्तं अपत्वा मञ्चे पिट्ठिं न पसारेस्सामी’’ति मानसं बन्धित्वा चङ्कमं ओतरि. तस्स ‘‘अज्ज अरहत्तं गण्हिस्सामि अज्ज अरहत्तं गण्हिस्सामी’’ति घटेन्तस्सेव पवारणा सम्पत्ता. सो पवारणाय उपकट्ठाय ‘‘पुथुज्जनभावं पहाय विसुद्धिपवारणं पवारेस्सामी’’ति चिन्तेन्तो अतिविय किलमति. सो ताय ¶ पवारणाय मग्गं वा फलं वा उप्पादेतुं असक्कोन्तो ‘‘मादिसोपि नाम आरद्धविपस्सको न लभति, याव दुल्लभञ्च वतिदं अरहत्त’’न्ति वत्वा तेनेव नियामेन ठानचङ्कमबहुलो हुत्वा तिंस वस्सानि समणधम्मं कत्वा महापवारणाय मज्झे ठितं पुण्णचन्दं दिस्वा ‘‘किं नु खो चन्दमण्डलं ¶ विसुद्धं, उदाहु मय्हं सील’’न्ति चिन्तेन्तो ‘‘चन्दमण्डले ससलक्खणं पञ्ञायति, मय्हं पन उपसम्पदतो पट्ठाय यावज्जदिवसा सीलस्मिं काळकं वा तिलको वा नत्थी’’ति आवज्जेत्वा सञ्जातपीतिसोमनस्सो परिपक्कञाणत्ता पीतिं विक्खम्भेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि. एवरूपस्स धुतङ्गवसेन विक्खम्भितो किलेसो तथा विक्खम्भितोव होति.
एकच्चस्स वुत्तनयेनेव पठमज्झानादिसमापज्जनबहुलताय किलेसो ओकासं न लभति, समापत्तिवसेन विक्खम्भितोव होति. सो तं तथा विक्खम्भितमेव कत्वा विवट्टेत्वा अरहत्तं गण्हाति महातिस्सत्थेरो विय. थेरो किर अवस्सिककालतो पट्ठाय अट्ठसमापत्तिलाभी. सो समापत्तिविक्खम्भितानं किलेसानं असमुदाचारेन उग्गहपरिपुच्छावसेनेव अरियमग्गसामन्तं कथेति, सट्ठिवस्सकालेपि अत्तनो पुथुज्जनभावं न जानाति. अथेकदिवसं महागामे तिस्समहाविहारतो भिक्खुसङ्घो तलङ्गरवासिधम्मदिन्नत्थेरस्स सासनं पेसेसि ‘‘थेरो आगन्त्वा अम्हाकं धम्मकथं कथेतू’’ति. थेरो अधिवासेत्वा ‘‘मम सन्तिके महल्लकतरो भिक्खु नत्थि, महातिस्सत्थेरो खो पन मे कम्मट्ठानाचरियो, तं सङ्घत्थेरं कत्वा गमिस्सामी’’ति ¶ चिन्तेन्तो भिक्खुसङ्घपरिवुतो थेरस्स विहारं गन्त्वा दिवाट्ठाने थेरस्स वत्तं दस्सेत्वा एकमन्तं निसीदि.
थेरो आह – ‘‘किं, धम्मदिन्न, चिरस्सं आगतोसी’’ति? ‘‘आम, भन्ते, तिस्समहाविहारतो मे भिक्खुसङ्घो सासनं पेसेसि, अहं एकको न गमिस्सामि, तुम्हेहि पन सद्धिं गन्तुकामो हुत्वा आगतोम्ही’’ति सारणीयकथं कथेन्तोव पपञ्चेत्वा ‘‘कदा, भन्ते, तुम्हेहि अयं धम्मो अधिगतो’’ति पुच्छि. सट्ठिमत्तानि, आवुसो धम्मदिन्न, वस्सानि होन्तीति ¶ . समापत्तिं पन, भन्ते, वळञ्जेथाति. आम, आवुसोति. एकं पोक्खरणिं मापेतुं सक्कुणेय्याथ, भन्तेति? ‘‘न, आवुसो, एतं भारिय’’न्ति वत्वा सम्मुखट्ठाने पोक्खरणिं मापेसि. ‘‘एत्थ, भन्ते, एकं पदुमगच्छं मापेथा’’ति च वुत्तो तम्पि मापेसि. इदानेत्थ महन्तं पुप्फं दस्सेथाति. थेरो तम्पि दस्सेसि. एत्थ सोळसवस्सुद्देसिकं इत्थिरूपं दस्सेथाति ¶ . थेरो सोळसवस्सुद्देसिकं इत्थिरूपं दस्सेसि. ततो नं आह – ‘‘इदं, भन्ते, पुनप्पुनं सुभतो मनसि करोथा’’ति. थेरो अत्तनाव मापितं इत्थिरूपं ओलोकेन्तो लोभं उप्पादेसि. तदा अत्तनो पुथुज्जनभावं ञत्वा ‘‘अवस्सयो मे सप्पुरिस होही’’ति अन्तेवासिकस्स सन्तिके उक्कुटिकं निसीदि. ‘‘एतदत्थमेवाहं, भन्ते, आगतो’’ति थेरस्स असुभवसेन सल्लहुकं कत्वा कम्मट्ठानं कथेत्वा थेरस्स ओकासं कातुं बहि निक्खन्तो. सुपरिमद्दितसङ्खारो थेरो तस्मिं दिवाट्ठानतो निक्खन्तमत्तेयेव सह पटिसम्भिदाहि अरहत्तं पापुणि. अथ नं सङ्घत्थेरं कत्वा धम्मदिन्नत्थेरो तिस्समहाविहारं गन्त्वा सङ्घस्स धम्मकथं कथेसि. एवरूपस्स समापत्तिवसेन विक्खम्भितो किलेसो तथा विक्खम्भितोव होति.
एकच्चस्स पन वुत्तनयेनेव विपस्सनाय कम्मं करोन्तस्स किलेसो ओकासं न लभति, विपस्सनावसेन विक्खम्भितोव होति. सो तं तथा विक्खम्भितमेव कत्वा विवट्टेत्वा अरहत्तं गण्हाति, बुद्धकाले सट्ठिमत्ता आरद्धविपस्सका भिक्खू विय. ते किर सत्थु सन्तिके कम्मट्ठानं गहेत्वा विवित्तं अरञ्ञं पविसित्वा विपस्सनाय कम्मं करोन्ता किलेसानं असमुदाचारवसेन ‘‘पटिविद्धमग्गफला मय’’न्ति सञ्ञाय मग्गफलत्थाय ¶ वायामं अकत्वा ‘‘अम्हेहि पटिविद्धधम्मं दसबलस्स आरोचेस्सामा’’ति सत्थु सन्तिकं ¶ आगच्छन्ति.
सत्था तेसं पुरे आगमनतोव आनन्दत्थेरं आह – ‘‘आनन्द, पधानकम्मिका भिक्खू अज्ज मं पस्सितुं आगमिस्सन्ति, तेसं मम दस्सनाय ओकासं अकत्वा ‘आमकसुसानं गन्त्वा अल्लअसुभभावनं करोथा’ति पहिणेय्यासी’’ति. थेरो तेसं आगतानं सत्थारा कथितसासनं आरोचेसि. ते ‘‘तथागतो अजानित्वा न कथेस्सति, अद्धा एत्थ कारणं भविस्सती’’ति आमकसुसानं गन्त्वा अल्लअसुभं ओलोकेन्ता लोभं उप्पादेत्वा ‘‘इदं नून सम्मासम्बुद्धेन दिट्ठं भविस्सती’’ति जातसंवेगा लद्धमग्गं कम्मट्ठानं आदितो पट्ठाय आरभिंसु. सत्था तेसं विपस्सनाय आरद्धभावं ञत्वा गन्धकुटियं निसिन्नोव इमं ओभासगाथमाह –
‘‘यानिमानि अपत्तानि, अलाबूनेव सारदे;
कापोतकानि अट्ठीनि, तानि दिस्वान का रती’’ति. (ध. प. १४९);
गाथापरियोसाने ¶ अरहत्तफले पतिट्ठहिंसु. एवरूपानं विपस्सनावसेन विक्खम्भिता किलेसा तथा विक्खम्भिताव होन्ति.
एकच्चस्स वुत्तनयेनेव नवकम्मं करोन्तस्स किलेसो ओकासं न लभति, नवकम्मवसेन विक्खम्भितोव होति. सो तं तथा विक्खम्भितमेव कत्वा विवट्टेत्वा अरहत्तं गण्हाति चित्तलपब्बते तिस्सत्थेरो विय. तस्स किर अट्ठवस्सिककाले अनभिरति उप्पज्जि, सो तं विनोदेतुं असक्कोन्तो अत्तनो चीवरं धोवित्वा रजित्वा पत्तं पचित्वा केसे ओहारेत्वा उपज्झायं वन्दित्वा अट्ठासि. अथ नं थेरो आह – ‘‘किं, आवुसो महातिस्स, अतुट्ठस्स विय ते आकारो’’ति? आम, भन्ते, अनभिरति मे उप्पन्ना, तं विनोदेतुं न सक्कोमीति. थेरो तस्सासयं ओलोकेन्तो अरहत्तस्स उपनिस्सयं दिस्वा अनुकम्पावसेन आह – ‘‘आवुसो तिस्स, मयं महल्लका, एकं नो वसनट्ठानं करोही’’ति ¶ . दुतियकथं अकथितपुब्बो भिक्खु ‘‘साधु, भन्ते’’ति सम्पटिच्छि.
अथ ¶ नं थेरो आह – ‘‘आवुसो, नवकम्मं करोन्तो उद्देसमग्गञ्च मा विस्सज्जि, कम्मट्ठानञ्च मनसि करोहि, कालेन च कालं कसिणपरिकम्मं करोही’’ति. ‘‘एवं करिस्सामि, भन्ते’’ति थेरं वन्दित्वा तथारूपं सप्पायट्ठानं ओलोकेत्वा ‘‘एत्थ कातुं सक्का’’ति दारूहि पूरेत्वा झापेत्वा सोधेत्वा इट्ठकाहि परिक्खिपित्वा द्वारवातपानादीनि योजेत्वा सद्धिं चङ्कमनभूमिभित्तिपरिकम्मादीहि लेणं निट्ठापेत्वा मञ्चपीठं सन्थरित्वा थेरस्स सन्तिकं गन्त्वा वन्दित्वा, ‘‘भन्ते, निट्ठितं लेणे परिकम्मं, वसथा’’ति आह. आवुसो, दुक्खेन तया एतं कम्मं कतं, अज्ज एकदिवसं त्वञ्ञेवेत्थ वसाहीति. सो ‘‘साधु, भन्ते’’ति वन्दित्वा पादे धोवित्वा लेणं पविसित्वा पल्लङ्कं आभुजित्वा निसिन्नो अत्तना कतकम्मं आवज्जि. तस्स ‘‘मनापं मया उपज्झायस्स कायवेय्यावच्चं कत’’न्ति चिन्तेन्तस्स अब्भन्तरे पीति उप्पन्ना. सो तं विक्खम्भेत्वा विपस्सनं पट्ठपेत्वा अग्गफलं अरहत्तं पापुणि. एवरूपस्स नवकम्मवसेन विक्खम्भितो किलेसो तथा विक्खम्भितोव होति.
एकच्चो पन ब्रह्मलोकतो आगतो सुद्धसत्तो होति. तस्स अनासेवनताय किलेसो न समुदाचरति, भववसेन विक्खम्भितो होति. सो तं तथा विक्खम्भितमेव कत्वा विवट्टेत्वा ¶ अरहत्तं गण्हाति आयस्मा महाकस्सपो विय. सो हि आयस्मा अगारमज्झेपि कामे अपरिभुञ्जित्वा महासम्पत्तिं पहाय पब्बजित्वा निक्खन्तो अन्तरामग्गे पच्चुग्गमनत्थाय आगतं सत्थारं दिस्वा वन्दित्वा तीहि ओवादेहि उपसम्पदं लभित्वा अट्ठमे अरुणे सह पटिसम्भिदाहि अरहत्तं पापुणि. एवरूपस्स भववसेन विक्खम्भितो किलेसो तथा विक्खम्भितोव होति.
यो पन अननुभूतपुब्बं रूपादिआरम्मणं ¶ लभित्वा तत्थेव विपस्सनं पट्ठपेत्वा विवट्टेत्वा अरहत्तं गण्हाति, एवरूपस्स अननुभूतारम्मणवसेन कामच्छन्दो अनुप्पन्नोव नुप्पज्जति नाम.
उप्पन्नो वा कामच्छन्दो पहीयतीति एत्थ उप्पन्नोति जातो भूतो समुदागतो. पहीयतीति तदङ्गप्पहानं, विक्खम्भनप्पहानं, समुच्छेदप्पहानं, पटिपस्सद्धिप्पहानं, निस्सरणप्पहानन्ति इमेहि पञ्चहि पहानेहि पहीयति, न ¶ पुन उप्पज्जतीति अत्थो. तत्थ विपस्सनाय किलेसा तदङ्गवसेन पहीयन्तीति विपस्सना तदङ्गप्पहानन्ति वेदितब्बा. समापत्ति पन किलेसे विक्खम्भेतीति सा विक्खम्भनप्पहानन्ति वेदितब्बा. मग्गो समुच्छिन्दन्तो उप्पज्जति, फलं पटिप्पस्सम्भयमानं, निब्बानं सब्बकिलेसेहि निस्सटन्ति इमानि तीणि समुच्छेदपटिपस्सद्धिनिस्सरणप्पहानानीति वुच्चन्ति. इमेहि लोकियलोकुत्तरेहि पञ्चहि पहानेहि पहीयतीति अत्थो.
असुभनिमित्तन्ति दससु असुभेसु उप्पन्नं सारम्मणं पठमज्झानं. तेनाहु पोराणा – ‘‘असुभम्पि असुभनिमित्तं, असुभारम्मणा धम्मापि असुभनिमित्त’’न्ति. योनिसोमनसिकरोतोति. ‘‘तत्थ कतमो योनिसोमनसिकारो? अनिच्चे अनिच्च’’न्तिआदिना नयेन वुत्तस्स उपायमनसिकारस्स वसेन मनसिकरोतो. अनुप्पन्नो चेव कामच्छन्दो नुप्पज्जतीति असमुदागतो न समुदागच्छति. उप्पन्नो च कामच्छन्दो पहीयतीति समुदागतो च कामच्छन्दो पञ्चविधेन पहानेन पहीयति.
अपिच छ धम्मा कामच्छन्दस्स पहानाय संवत्तन्ति – असुभनिमित्तस्स उग्गहो, असुभभावनानुयोगो, इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्ञुता, कल्याणमित्तता सप्पायकथाति. दसविधञ्हि ¶ ¶ असुभनिमित्तं उग्गण्हन्तस्सापि कामच्छन्दो पहीयति, भावेन्तस्सापि, इन्द्रियेसु पिहितद्वारस्सापि, चतुन्नं पञ्चन्नं आलोपानं ओकासे सति उदकं पिवित्वा यापनसीलताय भोजने मत्तञ्ञुनोपि. तेनेतं वुत्तं –
‘‘चत्तारो पञ्च आलोपे, अभुत्वा उदकं पिवे;
अलं फासुविहाराय, पहितत्तस्स भिक्खुनो’’ति. (थेरगा. ९८३);
असुभकम्मिकतिस्सत्थेरसदिसे असुभभावनारते कल्याणमित्ते सेवन्तस्सापि कामच्छन्दो पहीयति, ठाननिसज्जादीसु दसअसुभनिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं – ‘‘छ धम्मा कामच्छन्दस्स पहानाय संवत्तन्ती’’ति.
१७. सत्तमे मेत्ता चेतोविमुत्तीति सब्बसत्तेसु हितफरणका मेत्ता. यस्मा पन तंसम्पयुत्तचित्तं नीवरणादीहि पच्चनीकधम्मेहि विमुच्चति, तस्मा सा ‘‘चेतोविमुत्ती’’ति वुच्चति. विसेसतो वा सब्बब्यापादपरियुट्ठानेन विमुत्तत्ता सा चेतोविमुत्तीति वेदितब्बा. तत्थ ‘‘मेत्ता’’ति एत्तावता ¶ पुब्बभागोपि वट्टति, ‘‘चेतोविमुत्ती’’ति वुत्तत्ता पन इध तिकचतुक्कज्झानवसेन अप्पनाव अधिप्पेता. योनिसोमनसिकरोतोति तं मेत्तं चेतोविमुत्तिं वुत्तलक्खणेन उपायमनसिकारेन मनसिकरोन्तस्स.
अपिच छ धम्मा ब्यापादस्स पहानाय संवत्तन्ति – मेत्तानिमित्तस्स उग्गहो, मेत्ताभावनानुयोगो, कम्मस्सकतापच्चवेक्खणा, पटिसङ्खानबहुलता, कल्याणमित्तता, सप्पायकथाति. ओदिस्सकअनोदिस्सकदिसाफरणानञ्हि ¶ अञ्ञतरवसेन मेत्तं उग्गण्हन्तस्सापि ब्यापादो पहीयति, ओधिसो अनोधिसो दिसाफरणवसेन मेत्तं भावेन्तस्सापि. ‘‘त्वं एतस्स कुद्धो किं करिस्ससि, किमस्स सीलादीनि नासेतुं सक्खिस्ससि, ननु त्वं अत्तनो कम्मेन आगन्त्वा अत्तनो कम्मेनेव गमिस्ससि? परस्स कुज्झनं नाम वीतच्चितङ्गारतत्तअयसलाकगूथादीनि गहेत्वा परं पहरितुकामतासदिसं होति. एसोपि तव कुद्धो किं करिस्सति, किं ते सीलादीनि नासेतुं सक्खिस्सति? एस अत्तनो कम्मेन आगन्त्वा अत्तनो कम्मेनेव गमिस्सति, अप्पटिच्छितपहेणकं विय पटिवातं खित्तरजोमुट्ठि विय च एतस्सेवेस कोधो मत्थके पतिस्सती’’ति एवं अत्तनो च परस्स च कम्मस्सकतं पच्चवेक्खतोपि, उभयकम्मस्सकतं ¶ पच्चवेक्खित्वा पटिसङ्खाने ठितस्सापि, अस्सगुत्तत्थेरसदिसे मेत्ताभावनारते कल्याणमित्ते सेवन्तस्सापि ब्यापादो पहीयति, ठाननिसज्जादीसु मेत्तानिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं – ‘‘छ धम्मा ब्यापादस्स पहानाय संवत्तन्ती’’ति. सेसमिध इतो परेसु च वुत्तनयेनेव वेदितब्बं, विसेसमत्तमेव पन वक्खामाति.
१८. अट्ठमे आरम्भधातूआदीसु आरम्भधातु नाम पठमारम्भवीरियं. निक्कमधातु नाम कोसज्जतो निक्खन्तत्ता ततो बलवतरं. परक्कमधातु नाम परं परं ठानं अक्कमनतो ततोपि बलवतरं. अट्ठकथायं ¶ पन ‘‘आरम्भो चेतसो कामानं पनूदनाय, निक्कमो चेतसो पलिघुग्घाटनाय, परक्कमो चेतसो बन्धनच्छेदनाया’’ति वत्वा ‘‘तीहि पेतेहि अधिमत्तवीरियमेव कथित’’न्ति वुत्तं.
आरद्धवीरियस्साति ¶ परिपुण्णवीरियस्स चेव पग्गहितवीरियस्स च. तत्थ चतुदोसापगतं वीरियं आरद्धन्ति वेदितब्बं. न च अतिलीनं होति, न च अतिपग्गहितं, न च अज्झत्तं संखित्तं, न च बहिद्धा विक्खित्तं. तदेतं दुविधं होति – कायिकं, चेतसिकञ्च. तत्थ ‘‘इध भिक्खु दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेती’’ति (विभ. ५१९) एवं रत्तिदिवसस्स पञ्च कोट्ठासे कायेन घटेन्तस्स वायमन्तस्स कायिकवीरियं वेदितब्बं. ‘‘न तावाहं इतो लेणा निक्खमिस्सामि, याव मे न अनुपादाय आसवेहि चित्तं विमुच्चती’’ति एवं ओकासपरिच्छेदेन वा, ‘‘न तावाहं इमं पल्लङ्कं भिन्दिस्सामी’’ति एवं निसज्जादिपरिच्छेदेन वा मानसं बन्धित्वा घटेन्तस्स वायमन्तस्स चेतसिकवीरियं वेदितब्बं. तदुभयम्पि इध वट्टति. दुविधेनापि हि इमिना वीरियेन आरद्धवीरियस्स अनुप्पन्नञ्चेव थिनमिद्धं नुप्पज्जति, उप्पन्नञ्च थिनमिद्धं पहीयति मिलक्खतिस्सत्थेरस्स विय, गामन्तपब्भारवासिमहासीवत्थेरस्स विय, पीतिमल्लकत्थेरस्स विय, कुटुम्बियपुत्ततिस्सत्थेरस्स विय च. एतेसु हि पुरिमा तयो अञ्ञे च एवरूपा कायिकवीरियेन आरद्धवीरिया, कुटुम्बियपुत्ततिस्सत्थेरो अञ्ञे च एवरूपा ¶ चेतसिकवीरियेन आरद्धवीरिया, उच्चावालुकवासी महानागत्थेरो पन द्वीहिपि वीरियेहि आरद्धवीरियोव. थेरो किर एकं सत्ताहं चङ्कमति, एकं तिट्ठति, एकं निसीदति, एकं निपज्जति. महाथेरस्स एकइरियापथोपि असप्पायो नाम नत्थि, चतुत्थे सत्ताहे विपस्सनं वड्ढेत्वा अरहत्ते पतिट्ठासि.
अपिच ¶ छ धम्मा थिनमिद्धस्स पहानाय संवत्तन्ति – अतिभोजने निमित्तग्गाहो, इरियापथसम्परिवत्तनता, आलोकसञ्ञामनसिकारो, अब्भोकासवासो, कल्याणमित्तता, सप्पायकथाति. आहरहत्थक-भुत्तवमितक-तत्रवट्टक-अलंसाटक-काकमासक-ब्राह्मणादयो विय भोजनं भुञ्जित्वा रत्तिट्ठानदिवाट्ठाने निसिन्नस्स हि समणधम्मं करोतो थिनमिद्धं महाहत्थी विय ओत्थरन्तं आगच्छति, चतुपञ्चआलोपओकासं पन ठपेत्वा पानीयं पिवित्वा यापनसीलस्स भिक्खुनो तं न होतीति एवं अतिभोजने निमित्तं गण्हन्तस्सापि थिनमिद्धं पहीयति. यस्मिं इरियापथे थिनमिद्धं ओक्कमति, ततो अञ्ञं परिवत्तेन्तस्सापि, रत्तिं चन्दालोकदीपालोकउक्कालोके दिवा सूरियालोकं मनसिकरोन्तस्सापि ¶ , अब्भोकासे वसन्तस्सापि, महाकस्सपत्थेरसदिसे पहीनथिनमिद्धे कल्याणमित्ते सेवन्तस्सापि थिनमिद्धं पहीयति, ठाननिसज्जादीसु धुतङ्गनिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं – ‘‘छ धम्मा थिनमिद्धस्स पहानाय संवत्तन्ती’’ति.
१९. नवमे वूपसन्तचित्तस्साति झानेन वा विपस्सनाय वा वूपसमितचित्तस्स.
अपिच छ धम्मा उद्धच्चकुक्कुच्चस्स पहानाय संवत्तन्ति – बहुस्सुतता, परिपुच्छकता, विनये ¶ पकतञ्ञुता, वुद्धसेविता, कल्याणमित्तता, सप्पायकथाति. बाहुसच्चेनापि हि एकं वा द्वे वा तयो वा चत्तारो वा पञ्च वा निकाये पाळिवसेन च अत्थवसेन च उग्गण्हन्तस्सापि उद्धच्चकुक्कुच्चं पहीयति, कप्पियाकप्पियपरिपुच्छाबहुलस्सापि, विनयपञ्ञत्तियं चिण्णवसीभावताय पकतञ्ञुनोपि, वुड्ढे महल्लकत्थेरे उपसङ्कमन्तस्सापि, उपालित्थेरसदिसे विनयधरे कल्याणमित्ते सेवन्तस्सापि उद्धच्चकुक्कुच्चं पहीयति, ठाननिसज्जादीसु कप्पियाकप्पियनिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं – ‘‘छ धम्मा उद्धच्चकुक्कुच्चस्स पहानाय संवत्तन्ती’’ति.
२०. दसमे योनिसो, भिक्खवे, मनसिकरोतोति वुत्तनयेनेव उपायतो मनसिकरोन्तस्स.
अपिच छ धम्मा विचिकिच्छाय पहानाय संवत्तन्ति – बहुस्सुतता, परिपुच्छकता, विनये पकतञ्ञुता, अधिमोक्खबहुलता, कल्याणमित्तता, सप्पायकथाति. बहुसच्चेनापि हि एकं ¶ वा…पे… पञ्च वा निकाये पाळिवसेन च अत्थवसेन च उग्गण्हन्तस्सापि विचिकिच्छा पहीयति, तीणि रतनानि आरब्भ परिपुच्छाबहुलस्सापि, विनये चिण्णवसीभावस्सापि, तीसु रतनेसु ओकप्पनियसद्धासङ्खातअधिमोक्खबहुलस्सापि, सद्धाधिमुत्ते वक्कलित्थेरसदिसे कल्याणमित्ते सेवन्तस्सापि विचिकिच्छा पहीयति, ठाननिसज्जादीसु तिण्णं रतनानं गुणनिस्सितसप्पायकथायपि पहीयति. तेन वुत्तं – ‘‘छ धम्मा विचिकिच्छाय पहानाय संवत्तन्ती’’ति. इमस्मिं नीवरणप्पहानवग्गे वट्टविवट्टं कथितन्ति.
नीवरणप्पहानवग्गवण्णना.