📜

३. अकम्मनियवग्गवण्णना

२१-२२. ततियस्स पठमे अभावितन्ति अवड्ढितं भावनावसेन अप्पवत्तितं. अकम्मनियं होतीति कम्मक्खमं कम्मयोग्गं न होति. दुतिये वुत्तविपरियायेन अत्थो वेदितब्बो. एत्थ च पठमे चित्तन्ति वट्टवसेन उप्पन्नचित्तं, दुतिये विवट्टवसेन उप्पन्नचित्तं. तत्थ च वट्टं वट्टपादं, विवट्टं विवट्टपादन्ति अयं पभेदो वेदितब्बो. वट्टं नाम तेभूमकवट्टं, वट्टपादं नाम वट्टपटिलाभाय कम्मं, विवट्टं नाम नव लोकुत्तरधम्मा, विवट्टपादं नाम विवट्टपटिलाभाय कम्मं. इति इमेसु सुत्तेसु वट्टविवट्टमेव कथितन्ति.

२३-२४. ततिये वट्टवसेनेव उप्पन्नचित्तं वेदितब्बं. महतो अनत्थाय संवत्ततीति देवमनुस्ससम्पत्तियो मारब्रह्मइस्सरियानि च ददमानम्पि पुनप्पुनं जातिजराब्याधिमरणसोकपरिदेवदुक्खदोमनस्सुपायासे खन्धधातुआयतनपटिच्चसमुप्पादवट्टानि च ददमानं केवलं दुक्खक्खन्धमेव देतीति महतो अनत्थाय संवत्तति नामाति. चतुत्थे चित्तन्ति विवट्टवसेनेव उप्पन्नचित्तं.

२५-२६. पञ्चमछट्ठेसु अभावितं अपातुभूतन्ति अयं विसेसो. तत्रामयधिप्पायो – वट्टवसेन उप्पन्नचित्तं नाम उप्पन्नम्पि अभावितं अपातुभूतमेव होति. कस्मा ? लोकुत्तरपादकज्झानविपस्सनामग्गफलनिब्बानेसु पक्खन्दितुं असमत्थत्ता. विवट्टवसेन उप्पन्नं पन भावितं पातुभूतं नाम होति. कस्मा? तेसु धम्मेसु पक्खन्दितुं समत्थत्ता. कुरुन्दकवासी फुस्समित्तत्थेरो पनाह – ‘‘मग्गचित्तमेव, आवुसो, भावितं पातुभूतं नाम होती’’ति.

२७-२८. सत्तमट्ठमेसु अबहुलीकतन्ति पुनप्पुनं अकतं. इमानिपि द्वे वट्टविवट्टवसेन उप्पन्नचित्तानेव वेदितब्बानीति.

२९. नवमे ‘‘जातिपि दुक्खा’’तिआदिना नयेन वुत्तं दुक्खं अधिवहति आहरतीति दुक्खाधिवहं. दुक्खाधिवाहन्तिपि पाठो. तस्सत्थो – लोकुत्तरपादकज्झानादि अरियधम्माभिमुखं दुक्खेन अधिवाहीयति पेसीयतीति दुक्खाधिवाहं. इदम्पि वट्टवसेन उप्पन्नचित्तमेव. तञ्हि वुत्तप्पकारा देवमनुस्सादिसम्पत्तियो ददमानम्पि जातिआदीनं अधिवहनतो दुक्खाधिवहं, अरियधम्माधिगमाय दुप्पेसनतो दुक्खाधिवाहञ्च नाम होतीति.

३०. दसमे विवट्टवसेन उप्पन्नचित्तमेव चित्तं. तञ्हि मानुसकसुखतो दिब्बसुखं, दिब्बसुखतो झानसुखं, झानसुखतो विपस्सनासुखं, विपस्सनासुखतो मग्गसुखं, मग्गसुखतो फलसुखं, फलसुखतो निब्बानसुखं अधिवहति आहरतीति सुखाधिवहं नाम होति, सुखाधिवाहं वा. तञ्हि लोकुत्तरपादकज्झानादिअरियधम्माभिमुखं सुपेसयं विस्सट्ठइन्दवजिरसदिसं होतीति सुखाधिवाहन्तिपि वुच्चति. इमस्मिम्पि वग्गे वट्टविवट्टमेव कथितन्ति.

अकम्मनियवग्गवण्णना.