📜

५. पणिहितअच्छवग्गवण्णना

४१. पञ्चमस्स पठमे सेय्यथापीति ओपम्मत्थे निपातो. तत्र भगवा कत्थचि अत्थेन उपमं परिवारेत्वा दस्सेति वत्थसुत्ते (म. नि. १.७० आदयो) विय, पारिच्छत्तकोपम- (अ. नि. ७.६९) अग्गिक्खन्धोपमादिसुत्तेसु (अ. नि. ७.७२) विय च, कत्थचि उपमाय अत्थं परिवारेत्वा दस्सेति लोणम्बिलसुत्ते (अ. नि. ३.१०१) विय, सुवण्णकारसुत्तसूरियोपमादिसुत्तेसु (अ. नि. ७.६६) विय च. इमस्मिं पन सालिसूकोपमे उपमाय अत्थं परिवारेत्वा दस्सेन्तो सेय्यथापि, भिक्खवेतिआदिमाह. तत्थ सालिसूकन्ति सालिफलस्स सूकं. यवसूकेपि एसेव नयो. वा-सद्दो विकप्पत्थो. मिच्छापणिहितन्ति मिच्छाठपितं. यथा विज्झितुं सक्कोति, न एवं उद्धग्गं कत्वा ठपितन्ति अत्थो. भेच्छतीति भिन्दिस्सति, छविं छिन्दिस्सतीति अत्थो. मिच्छापणिहितेन चित्तेनाति मिच्छाठपितेन चित्तेन. वट्टवसेन उप्पन्नचित्तं सन्धायेतं वुत्तं. अविज्जन्ति अट्ठसु ठानेसु अञ्ञाणभूतं घनबहलं महाअविज्जं. विज्जं उप्पादेस्सतीति एत्थ विज्जन्ति अरहत्तमग्गञाणं. निब्बानन्ति तण्हावानतो निक्खन्तभावेन एवं वुत्तं अमतं. सच्छिकरिस्सतीति पच्चक्खं करिस्सति.

४२. दुतिये सम्मापणिहितन्ति यथा भिन्दितुं सक्कोति, एवं उद्धग्गं कत्वा सुट्ठु ठपितं. अक्कन्तन्ति एत्थ पादेनेव अक्कन्तं नाम होति, हत्थेन उप्पीळितं. रुळ्हिसद्दवसेन पन अक्कन्तन्तेव वुत्तं. अयञ्हेत्थ अरियवोहारो. कस्मा पन अञ्ञे सेपण्णिकण्टकमदनकण्टकादयो महन्ते अग्गहेत्वा सुखुमं दुब्बलं सालिसूकयवसूकमेव गहितन्ति? अप्पमत्तकस्सापि कुसलकम्मस्स विवट्टाय समत्थभावदस्सनत्थं. यथा हि सुखुमं दुब्बलं सालिसूकं वा यवसूकं वा होतु, महन्तमहन्ता सेपण्णिकण्टकमदनकण्टकादयो वा, एतेसु यंकिञ्चि मिच्छा ठपितं हत्थं वा पादं वा भिन्दितुं लोहितं वा उप्पादेतुं न सक्कोति, सम्मा ठपितं पन सक्कोति, एवमेव अप्पमत्तकं तिणमुट्ठि मत्तदानकुसलं वा होतु, महन्तं वेलामदानादिकुसलं वा, सचे वट्टसम्पत्तिं पत्थेत्वा वट्टसन्निस्सितवसेन मिच्छा ठपितं होति, वट्टमेव आहरितुं सक्कोति, नो विवट्टं. ‘‘इदं मे दानं आसवक्खयावहं होतू’’ति एवं पन विवट्टं पत्थेन्तेन विवट्टवसेन सम्मा ठपितं अरहत्तम्पि पच्चेकबोधिञाणम्पि सब्बञ्ञुतञाणम्पि दातुं सक्कोतियेव. वुत्तञ्हेतं –

‘‘पटिसम्भिदा विमोक्खा च, या च सावकपारमी;

पच्चेकबोधि बुद्धभूमि, सब्बमेतेन लब्भती’’ति. (खु. पा. ८.१५);

इमस्मिं सुत्तद्वये च वट्टविवट्टं कथितं.

४३. ततिये पदुट्ठचित्तन्ति दोसेन पदुट्ठचित्तं. चेतसा चेतोपरिच्चाति अत्तनो चित्तेन तस्स चित्तं परिच्छिन्दित्वा. यथाभतं निक्खित्तोति यथा आहरित्वा ठपितो. एवं निरयेति एवं निरये ठितोयेवाति वत्तब्बो. अपायन्तिआदि सब्बं निरयवेवचनमेव. निरयो हि अयसङ्खाता सुखा अपेतोति अपायो, दुक्खस्स गति पटिसरणन्ति दुग्गति, दुक्कटकारिनो एत्थ विवसा निपतन्तीति विनिपातो, निरस्सादत्थेन निरयो.

४४. चतुत्थे पसन्नन्ति सद्धापसादेन पसन्नं. सुगतिन्ति सुखस्स गतिं. सग्गं लोकन्ति रूपादिसम्पत्तीहि सुट्ठु अग्गं लोकं.

४५. पञ्चमे उदकरहदोति उदकदहो. आविलोति अविप्पसन्नो. लुळितोति अपरिसण्ठितो. कललीभूतोति कद्दमीभूतो. सिप्पिसम्बुकन्तिआदीसु सिप्पियो च सम्बुका च सिप्पिसम्बुकं. सक्खरा च कठलानि च सक्खरकठलं. मच्छानं गुम्बं घटाति मच्छगुम्बं. चरन्तम्पि तिट्ठन्तम्पीति एत्थ सक्खरकठलं तिट्ठतियेव, इतरानि चरन्तिपि तिट्ठन्तिपि. यथा पन अन्तरन्तरा ठितासुपि निसिन्नासुपि निपज्जमानासुपि ‘‘एता गावियो चरन्ती’’ति चरन्तियो उपादाय इतरापि ‘‘चरन्ती’’ति वुच्चन्ति, एवं तिट्ठन्तमेव सक्खरकठलं उपादाय इतरम्पि द्वयं ‘‘तिट्ठन्त’’न्ति वुत्तं, इतरं द्वयं चरन्तं उपादाय सक्खरकठलम्पि ‘‘चरन्त’’न्ति वुत्तं.

आविलेनाति पञ्चहि नीवरणेहि परियोनद्धेन. अत्तत्थं वातिआदीसु अत्तनो दिट्ठधम्मिको लोकियलोकुत्तरमिस्सको अत्थो अत्तत्थो नाम. अत्तनोव सम्पराये लोकियलोकुत्तरमिस्सको अत्थो परत्थो नाम होति. सो हि परत्थ अत्थोति परत्थो. तदुभयं उभयत्थो नाम. अपिच अत्तनो दिट्ठधम्मिकसम्परायिकोपि लोकियलोकुत्तरो अत्थो अत्तत्थो नाम, परस्स तादिसोव अत्थो परत्थो नाम, तदुभयम्पि उभयत्थो नाम. उत्तरिं वा मनुस्सधम्माति दसकुसलकम्मपथसङ्खाता मनुस्सधम्मा उत्तरिं. अयञ्हि दसविधो धम्मो विनापि अञ्ञं समादापकं सत्थन्तरकप्पावसाने जातसंवेगेहि मनुस्सेहि सयमेव समादिन्नत्ता मनुस्सधम्मोति वुच्चति, ततो उत्तरिं पन झानविपस्सनामग्गफलानि वेदितब्बानि. अलमरियञाणदस्सनविसेसन्ति अरियानं युत्तं, अरियभावं वा कातुं समत्थं ञाणदस्सनसङ्खातं विसेसं. ञाणमेव हि जाननट्ठेन ञाणं, दस्सनट्ठेन दस्सनन्ति वेदितब्बं, दिब्बचक्खुञाणविपस्सनाञाणमग्गञाणफलञाणपच्चवेक्खणञाणानमेतं अधिवचनं.

४६. छट्ठे अच्छोति अबहलो, पसन्नोतिपि वट्टति. विप्पसन्नोति सुट्ठु पसन्नो. अनाविलोति न आविलो, परिसुद्धोति अत्थो, फेणपुब्बुळसङ्खसेवालपणकविरहितोति वुत्तं होति. अनाविलेनाति पञ्चनीवरणविमुत्तेन. सेसं चतुत्थे वुत्तनयमेव. इमस्मिम्पि सुत्तद्वये वट्टविवट्टमेव कथितं.

४७. सत्तमे रुक्खजातानन्ति पच्चत्ते सामिवचनं, रुक्खजातानीति अत्थो. रुक्खानमेतं अधिवचनं. यदिदन्ति निपातमत्तं. मुदुतायाति मुदुभावेन. कोचि हि रुक्खो वण्णेन अग्गो होति, कोचि गन्धेन, कोचि रसेन, कोचि थद्धताय. फन्दनो पन मुदुताय चेव कम्मञ्ञताय च अग्गो सेट्ठोति दस्सेति. चित्तं, भिक्खवे, भावितं बहुलीकतन्ति एत्थ समथविपस्सनावसेन भावितञ्चेव पुनप्पुनकतञ्च चित्तं अधिप्पेतं. कुरुन्दकवासि फुस्समित्तत्थेरो पनाह – ‘‘एकन्तं मुदु चेव कम्मनियञ्च चित्तं नाम अभिञ्ञापादकचतुत्थज्झानचित्तमेव, आवुसो’’ति.

४८. अट्ठमे एवं लहुपरिवत्तन्ति एवं लहुं उप्पज्जित्वा लहुं निरुज्झनकं. यावञ्चाति अधिमत्तपमाणत्थे निपातो, अतिविय न सुकराति अत्थो. इदन्ति निपातमत्तं. चित्तन्ति एकच्चे ताव आचरिया ‘‘भवङ्गचित्त’’न्ति वदन्ति, तं पन पटिक्खिपित्वा ‘‘इध चित्तन्ति यंकिञ्चि अन्तमसो चक्खुविञ्ञाणम्पि अधिप्पेतमेवा’’ति वुत्तं. इमस्मिं पनत्थे मिलिन्दराजा धम्मकथिकं नागसेनत्थेरं पुच्छि, ‘‘भन्ते नागसेन, एकस्मिं अच्छराक्खणे पवत्तितचित्तसङ्खारा सचे रूपिनो अस्सु, कीव महारासि भवेय्या’’ति? ‘‘वाहसतानं खो, महाराज, वीहीनं अड्ढचूळञ्च वाहा वीहिसत्तम्बणानि द्वे च तुम्बा एकच्छराक्खणे पवत्तितस्स चित्तस्स सङ्खम्पि न उपेन्ति, कलम्पि न उपेन्ति, कलभागम्पि न उपेन्ती’’ति (मि. प. ४.१.२). अथ कस्मा सम्मासम्बुद्धेन ‘‘उपमापि न सुकरा’’ति वुत्तं? यथेव हि उपमं पटिक्खिपित्वापि कप्पदीघभावस्स योजनिकपब्बतेन योजनिकसासपपुण्णनगरेन, निरयदुक्खस्स सत्तिसताहतोपमेन, सग्गसुखस्स च चक्कवत्तिसम्पत्तिया उपमा कता, एवमिधापि कातब्बाति? तत्थ ‘‘सक्का पन, भन्ते, उपमा कातु’’न्ति एवं पुच्छावसेन उपमा कता, इमस्मिं सुत्ते पुच्छाय अभावेन न कता. इदञ्हि सुत्तं धम्मदेसनापरियोसाने वुत्तं. इति इमस्मिं सुत्ते चित्तरासि नाम कथितोति.

४९. नवमे पभस्सरन्ति पण्डरं परिसुद्धं. चित्तन्ति भवङ्गचित्तं. किं पन चित्तस्स वण्णो नाम अत्थीति? नत्थि. नीलादीनञ्हि अञ्ञतरवण्णं वा होतु अवण्णं वा यंकिञ्चि परिसुद्धताय ‘‘पभस्सर’’न्ति वुच्चति. इदम्पि निरुपक्किलेसताय परिसुद्धन्ति पभस्सरं. तञ्च खोति तं भवङ्गचित्तं. आगन्तुकेहीति असहजातेहि पच्छा जवनक्खणे उप्पज्जनकेहि. उपक्किलेसेहीति रागादीहि उपक्किलिट्ठत्ता उपक्किलिट्ठं नामाति वुच्चति. कथं? यथा हि सीलवन्ता आचारसम्पन्ना मातापितरो वा आचरियुपज्झाया वा दुस्सीलानं दुराचारानं अवत्तसम्पन्नानं पुत्तानञ्चेव अन्तेवासिकसद्धिविहारिकानञ्च वसेन ‘‘अत्तनो पुत्ते वा अन्तेवासिकसद्धिविहारिके वा न तज्जेन्ति न सिक्खापेन्ति न ओवदन्ति नानुसासन्ती’’ति अवण्णं अकित्तिं लभन्ति, एवंसम्पदमिदं वेदितब्बं. आचारसम्पन्ना मातापितरो विय च आचरियुपज्झाया विय च भवङ्गचित्तं दट्ठब्बं, पुत्तादीनं वसेन तेसं अकित्तिलाभो विय जवनक्खणे रज्जनदुस्सनमुय्हनसभावानं लोभसहगतादीनं चित्तानं वसेन उप्पन्नेहि आगन्तुकेहि उपक्किलेसेहि पकतिपरिसुद्धम्पि भवङ्गचित्तं उपक्किलिट्ठं नाम होतीति.

५०. दसमेपि भवङ्गचित्तमेव चित्तं. विप्पमुत्तन्ति जवनक्खणे अरज्जमानं अदुस्समानं अमुय्हमानं तिहेतुकञाणसम्पयुत्तादिकुसलवसेन उप्पज्जमानं आगन्तुकेहि उपक्किलेसेहि विप्पमुत्तं नाम होति. इधापि यथा सीलवन्तानं आचारसम्पन्नानं पुत्तादीनं वसेन मातादयो ‘‘सोभना एतेयेव अत्तनो पुत्तकादयो सिक्खापेन्ति ओवदन्ति अनुसासन्ती’’ति वण्णकित्तिलाभिनो होन्ति, एवं जवनक्खणे उप्पन्नकुसलचित्तवसेन इदं भवङ्गचित्तं आगन्तुकेहि उपक्किलेसेहि विप्पमुत्तन्ति वुच्चतीति.

पणिहितअच्छवग्गवण्णना.