📜

६. अच्छरासङ्घातवग्गवण्णना

५१. छट्ठस्स पठमे तं अस्सुतवा पुथुज्जनोति तं भवङ्गचित्तं सुतविरहितो पुथुज्जनो. तत्थ आगमाधिगमाभावा ञेय्यो अस्सुतवा इति. यो हि इदं सुत्तं आदितो पट्ठाय अत्थवसेन उपपरिक्खन्तो ‘‘इदं भवङ्गचित्तं नाम पकतिपरिसुद्धम्पि जवनक्खणे उप्पन्नेहि लोभादीहि उपक्किलेसेहि उपक्किलिट्ठ’’न्ति नेव आगमवसेन न अधिगमवसेन जानाति, यस्स च खन्धधातुआयतनपच्चयाकारसतिपट्ठानादीसु उग्गहपरिपुच्छाविनिच्छयविरहितत्ता यथाभूतञाणपटिवेधसाधको नेव आगमो, पटिपत्तिया अधिगन्तब्बस्स अनधिगतत्ता न अधिगमो अत्थि. सो आगमाधिगमाभावा ञेय्यो अस्सुतवा इति. स्वायं –

‘‘पुथूनं जननादीहि, कारणेहि पुथुज्जनो;

पुथुज्जनन्तोगधत्ता, पुथुवायं जनो इति’’.

सो हि पुथूनं नानप्पकारानं किलेसादीनं जननादीहि कारणेहि पुथुज्जनो. यथाह –

‘‘पुथु किलेसे जनेन्तीति पुथुज्जना, पुथु अविहतसक्कायदिट्ठिकाति पुथुज्जना, पुथु सत्थारानं मुखुल्लोकिकाति पुथुज्जना, पुथु सब्बगतीहि अवुट्ठिताति पुथुज्जना, पुथु नानाभिसङ्खारे अभिसङ्खरोन्तीति पुथुज्जना, पुथु नानाओघेहि वुय्हन्तीति पुथुज्जना, पुथु नानासन्तापेहि सन्तप्पन्तीति पुथुज्जना, पुथु नानापरिळाहेहि परिडय्हन्तीति पुथुज्जना, पुथु पञ्चसु कामगुणेसु रत्ता गिद्धा गधिता मुच्छिता अज्झोपन्ना लग्गा लग्गिता पलिबुद्धाति पुथुज्जना, पुथु पञ्चहि नीवरणेहि आवुता निवुता ओवुता पिहिता पटिच्छन्ना पटिकुज्जिताति पुथुज्जना’’ति (महानि. ५१, ९४).

पुथूनं वा गणनपथमतीतानं अरियधम्मपरम्मुखानं नीचधम्मसमाचारानं जनानं अन्तोगधत्तापि पुथुज्जनो, पुथु वा अयं विसुंयेव सङ्खं गतो, विसंसट्ठो सीलसुतादिगुणयुत्तेहि अरियेहि जनोति पुथुज्जनो. एवमेतेहि ‘‘अस्सुतवा पुथुज्जनो’’ति द्वीहि पदेहि ये ते –

‘‘दुवे पुथुज्जना वुत्ता, बुद्धेनादिच्चबन्धुना;

अन्धो पुथुज्जनो एको, कल्याणेको पुथुज्जनो’’ति. –

द्वे पुथुज्जना वुत्ता, तेसु अन्धपुथुज्जनो वुत्तो होतीति वेदितब्बो.

यथाभूतं नप्पजानातीति ‘‘इदञ्च भवङ्गचित्तं एवं आगन्तुकेहि उपक्किलेसेहि उपक्किलिट्ठं नाम होति, एवं विप्पमुत्तं नामा’’ति यथासभावतो न जानाति. तस्माति यस्मा न जानाति, तस्मा. चित्तभावना नत्थीति चित्तट्ठिति चित्तपरिग्गहो नत्थि, नत्थिभावेनेव ‘‘नत्थी’’ति वदामीति दस्सेति.

५२. दुतिये सुतवाति सुतसम्पन्नो. वित्थारतो पनेत्थ अस्सुतवाति पदस्स पटिपक्खवसेन अत्थो वेदितब्बो. अरियसावकोति अत्थि अरियो न सावको, सेय्यथापि बुद्धा चेव पच्चेकबुद्धा च; अत्थि सावको न अरियो, सेय्यथापि गिही अनागतफलो; अत्थि नेव अरियो न सावको सेय्यथापि पुथुतित्थिया. अत्थि अरियोचेव सावको च, सेय्यथापि समणा सक्यपुत्तिया आगतफला विञ्ञातसासना. इध पन गिही वा होतु पब्बजितो वा, यो कोचि सुतवाति एत्थ वुत्तस्स अत्थस्स वसेन सुतसम्पन्नो, अयं अरियसावकोति वेदितब्बो. यथाभूतं पजानातीति ‘‘एवमिदं भवङ्गचित्तं आगन्तुकेहि उपक्किलेसेहि विप्पमुत्तं होति, एवं उपक्किलिट्ठ’’न्ति यथासभावतो जानाति. चित्तभावना अत्थीति चित्तट्ठिति चित्तपरिग्गहो अत्थि, अत्थिभावेनेव ‘‘अत्थी’’ति वदामीति दस्सेति. इमस्मिं सुत्ते बलवविपस्सना कथिता. केचि तरुणविपस्सनाति वदन्ति.

५३. ततियं अट्ठुप्पत्तियं कथितं. कतरायं पन अट्ठुप्पत्तियं? अग्गिक्खन्धोपमसुत्तन्तअट्ठुप्पत्तियं. भगवा किर एकस्मिं समये सावत्थिं उपनिस्साय जेतवनमहाविहारे पटिवसति. बुद्धानञ्च यत्थ कत्थचि पटिवसन्तानं पञ्चविधं किच्चं अविजहितमेव होति. पञ्च हि बुद्धकिच्चानि – पुरेभत्तकिच्चं, पच्छाभत्तकिच्चं, पुरिमयामकिच्चं, मज्झिमयामकिच्चं, पच्छिमयामकिच्चन्ति.

तत्रिदं पुरेभत्तकिच्चं – भगवा हि पातोव वुट्ठाय उपट्ठाकानुग्गहत्थं सरीरफासुकत्थञ्च मुखधोवनादिसरीरपरिकम्मं कत्वा याव भिक्खाचारवेला ताव विवित्तासने वीतिनामेत्वा भिक्खाचारवेलाय निवासेत्वा कायबन्धनं बन्धित्वा चीवरं पारुपित्वा पत्तमादाय कदाचि एककोव, कदाचि भिक्खुसङ्घपरिवुतो गामं वा निगमं वा पिण्डाय पविसति कदाचि पकतिया, कदाचि अनेकेहि पाटिहारियेहि वत्तमानेहि. सेय्यथिदं – पिण्डाय पविसतो लोकनाथस्स पुरतो पुरतो गन्त्वा मुदुगतवाता पथविं सोधेन्ति, वलाहका उदकफुसितानि मुञ्चन्ता मग्गे रेणुं वूपसमेत्वा उपरि वितानं हुत्वा तिट्ठन्ति, अपरे वाता पुप्फानि उपसंहरित्वा मग्गे ओकिरन्ति, उन्नता भूमिप्पदेसा ओनमन्ति, ओनता उन्नमन्ति, पादनिक्खेपसमये समाव भूमि होति, सुखसम्फस्सानि पदुमपुप्फानि वा पादे सम्पटिच्छन्ति. इन्दखीलस्स अन्तो ठपितमत्ते दक्खिणपादे सरीरतो छब्बण्णरस्मियो निक्खमित्वा सुवण्णरसपिञ्जरानि विय चित्रपटपरिक्खित्तानि विय च पासादकूटागारादीनि अलङ्करोन्तियो इतो चितो च धावन्ति, हत्थिअस्सविहङ्गादयो सकसकट्ठानेसु ठितायेव मधुरेनाकारेन सद्दं करोन्ति, तथा भेरिवीणादीनि तूरियानि मनुस्सानञ्च कायूपगानि आभरणानि. तेन सञ्ञाणेन मनुस्सा जानन्ति ‘‘अज्ज भगवा इध पिण्डाय पविट्ठो’’ति. ते सुनिवत्था सुपारुता गन्धपुप्फादीनि आदाय घरा निक्खमित्वा अन्तरवीथिं पटिपज्जित्वा भगवन्तं गन्धपुप्फादीहि सक्कच्चं पूजेत्वा वन्दित्वा ‘‘अम्हाकं, भन्ते, दस भिक्खू, अम्हाकं वीसति, पञ्ञासं…पे… सतं देथा’’ति याचित्वा भगवतोपि पत्तं गहेत्वा आसनं पञ्ञापेत्वा सक्कच्चं पिण्डपातेन पटिमानेन्ति. भगवा कतभत्तकिच्चो तेसं उपनिस्सयचित्तसन्तानानि ओलोकेत्वा तथा धम्मं देसेति, यथा केचि सरणगमनेसु पतिट्ठहन्ति, केचि पञ्चसु सीलेसु, केचि सोतापत्तिसकदागामिअनागामिफलानं अञ्ञतरस्मिं, केचि पब्बजित्वा अग्गफले अरहत्तेति. एवं महाजनं अनुग्गहेत्वा उट्ठायासना विहारं गच्छति. तत्थ गन्त्वा गन्धमण्डलमाळे पञ्ञत्तवरबुद्धासने निसीदति भिक्खूनं भत्तकिच्चपरियोसानं आगमयमानो. ततो भिक्खूनं भत्तकिच्चपरियोसाने उपट्ठाको भगवतो निवेदेति. अथ भगवा गन्धकुटिं पविसति. इदं ताव पुरेभत्तकिच्चं.

अथ भगवा एवं कतपुरेभत्तकिच्चो गन्धकुटिया उपट्ठाने निसीदित्वा पादे पक्खालेत्वा पादपीठे ठत्वा भिक्खुसङ्घं ओवदति – ‘‘भिक्खवे, अप्पमादेन सम्पादेथ, दुल्लभो बुद्धुप्पादो लोकस्मिं, दुल्लभो मनुस्सत्तपटिलाभो, दुल्लभा खणसम्पत्ति, दुल्लभा पब्बज्जा, दुल्लभं सद्धम्मस्सवन’’न्ति. तत्थ केचि भगवन्तं कम्मट्ठानं पुच्छन्ति. भगवा तेसं चरियानुरूपं कम्मट्ठानं देति. ततो सब्बेपि भगवन्तं वन्दित्वा अत्तनो अत्तनो रत्तिट्ठानदिवाट्ठानानि गच्छन्ति. केचि अरञ्ञं, केचि रुक्खमूलं, केचि पब्बतादीनं अञ्ञतरं, केचि चातुमहाराजिकभवनं…पे… केचि वसवत्तिभवनन्ति . ततो भगवा गन्धकुटिं पविसित्वा सचे आकङ्खति, दक्खिणेन पस्सेन सतो सम्पजानो मुहुत्तं सीहसेय्यं कप्पेति. अथ समस्सासितकायो उट्ठहित्वा दुतियभागे लोकं वोलोकेति. ततियभागे यं गामं वा निगमं वा उपनिस्साय विहरति, तत्थ महाजनो पुरेभत्तं दानं दत्वा पच्छाभत्तं सुनिवत्थो सुपारुतो गन्धपुप्फादीनि आदाय विहारे सन्निपतति. ततो भगवा सम्पत्तपरिसाय अनुरूपेन पाटिहारियेन गन्त्वा धम्मसभायं पञ्ञत्तवरबुद्धासने निसज्ज धम्मं देसेति कालयुत्तं समययुत्तं, अथ कालं विदित्वा परिसं उय्योजेति, मनुस्सा भगवन्तं वन्दित्वा पक्कमन्ति. इदं पच्छाभत्तकिच्चं.

सो एवं निट्ठितपच्छाभत्तकिच्चो सचे गत्तानि ओसिञ्चितुकामो होति, बुद्धासना उट्ठाय न्हानकोट्ठकं पविसित्वा उपट्ठाकेन पटियादितउदकेन गत्तानि उतुं गण्हापेति. उपट्ठाकोपि बुद्धासनं आनेत्वा गन्धकुटिपरिवेणे पञ्ञपेति. भगवा सुरत्तदुपट्टं निवासेत्वा कायबन्धनं बन्धित्वा उत्तरासङ्गं एकंसं कत्वा तत्थ आगन्त्वा निसीदति एककोव मुहुत्तं पटिसल्लीनो, अथ भिक्खू ततो ततो आगम्म भगवतो उपट्ठानं आगच्छन्ति. तत्थ एकच्चे पञ्हं पुच्छन्ति, एकच्चे कम्मट्ठानं, एकच्चे धम्मस्सवनं याचन्ति. भगवा तेसं अधिप्पायं सम्पादेन्तो पुरिमयामं वितिनामेति. इदं पुरिमयामकिच्चं.

पुरिमयामकिच्चपरियोसाने पन भिक्खूसु भगवन्तं वन्दित्वा पक्कन्तेसु सकलदससहस्सिलोकधातुदेवतायो ओकासं लभमाना भगवन्तं उपसङ्कमित्वा पञ्हं पुच्छन्ति यथाभिसङ्खतं अन्तमसो चतुरक्खरम्पि. भगवा तासं देवतानं पञ्हं विस्सज्जेन्तो मज्झिमयामं वीतिनामेति. इदं मज्झिमयामकिच्चं.

पच्छिमयामं पन तयो कोट्ठासे कत्वा पुरेभत्ततो पट्ठाय निसज्जापीळितस्स सरीरस्स किलासुभावमोचनत्थं एकं कोट्ठासं चङ्कमेन वीतिनामेति, दुतियकोट्ठासे गन्धकुटिं पविसित्वा दक्खिणेन पस्सेन सतो सम्पजानो सीहसेय्यं कप्पेति. ततियकोट्ठासे पच्चुट्ठाय निसीदित्वा पुरिमबुद्धानं सन्तिके दानसीलादिवसेन कताधिकारपुग्गलदस्सनत्थं बुद्धचक्खुना लोकं वोलोकेति. इदं पच्छिमयामकिच्चं.

तम्पि दिवसं भगवा इमस्मिंयेव किच्चे ठितो लोकं ओलोकेन्तो इदं अद्दस – मया कोसलरट्ठे चारिकं चरन्तेन अग्गिक्खन्धेन उपमेत्वा एकस्मिं सुत्ते देसिते सट्ठि भिक्खू अरहत्तं पापुणिस्सन्ति, सट्ठिमत्तानं उण्हं लोहितं मुखतो उग्गच्छिस्सति, सट्ठिमत्ता गिहिभावं गमिस्सन्ति. तत्थ ये अरहत्तं पापुणिस्सन्ति, ते यंकिञ्चि धम्मदेसनं सुत्वा पापुणिस्सन्तेव. इतरेसं पन भिक्खूनं सङ्गहत्थाय चारिकं चरितुकामो हुत्वा, ‘‘आनन्द, भिक्खूनं आरोचेही’’ति आह.

थेरो अनुपरिवेणं गन्त्वा, ‘‘आवुसो, सत्था महाजनस्स सङ्गहत्थाय चारिकं चरितुकामो, गन्तुकामा आगच्छथा’’ति आह. भिक्खू महालाभं लभित्वा विय तुट्ठमानसा ‘‘लभिस्साम वत महाजनस्स धम्मं देसेन्तस्स भगवतो सुवण्णवण्णं सरीरं ओलोकेतुं मधुरञ्च धम्मकथं सोतु’’न्ति परुळ्हकेसा केसे ओहारेत्वा मलग्गहितपत्ता पत्ते पचित्वा किलिट्ठचीवरा चीवरानि धोवित्वा गमनसज्जा अहेसुं. सत्था अपरिच्छिन्नेन भिक्खुसङ्घेन परिवुतो कोसलरट्ठं चारिकाय निक्खन्तो गामनिगमपटिपाटिया एकदिवसं गावुतअड्ढयोजनतिगावुतयोजनपरमं चारिकं चरन्तो एकस्मिं पदेसे महन्तं सुसिररुक्खं अग्गिना सम्पज्जलितं दिस्वा ‘‘इममेव वत्थुं कत्वा सत्तहि अङ्गेहि पटिमण्डेत्वा धम्मदेसनं कथेस्सामी’’ति गमनं पच्छिन्दित्वा अञ्ञतरं रुक्खमूलं उपसङ्कमित्वा निसज्जाकारं दस्सेसि. आनन्दत्थेरो सत्थु अधिप्पायं ञत्वा ‘‘अद्धा कारणं भविस्सति, न अकारणेन तथागता गमनं पच्छिन्दित्वा निसीदन्ती’’ति चतुग्गुणं सङ्घाटिं पञ्ञापेसि. सत्था निसीदित्वा भिक्खू आमन्तेत्वा ‘‘पस्सथ नो तुम्हे, भिक्खवे, अमुं महन्तं अग्गिक्खन्ध’’न्ति अग्गिक्खन्धोपमसुत्तन्तं (अ. नि. ७.७२) देसेति.

इमस्मिञ्च पन वेय्याकरणे भञ्ञमाने सट्ठिमत्तानं भिक्खूनं उण्हं लोहितं मुखतो उग्गञ्छि, सट्ठिमत्ता भिक्खू सिक्खं पच्चक्खाय हीनायावत्तिंसु, सट्ठिमत्तानं भिक्खूनं अनुपादाय आसवेहि चित्तानि विमुच्चिंसु. तञ्हि वेय्याकरणं सुत्वा सट्ठिमत्तानं भिक्खूनं नामकायो सन्तत्तो, नामकाये सन्तत्ते करजकायो सन्तत्तो, करजकाये सन्तत्ते निधानगतं उण्हं लोहितं मुखतो उग्गञ्छि. सट्ठिमत्ता भिक्खू ‘‘दुक्करं वत बुद्धसासने यावजीवं परिपुण्णं परिसुद्धं ब्रह्मचरियं चरितु’’न्ति सिक्खं पच्चक्खाय हीनायावत्ता, सट्ठिमत्ता भिक्खू सत्थु देसनाभिमुखं ञाणं पेसेत्वा सह पटिसम्भिदाहि अरहत्तं पत्ता.

तत्थ येसं उण्हं लोहितं मुखतो उग्गञ्छि, ते पाराजिकं आपज्जिंसु. ये गिहिभावं पत्ता, ते खुद्दानुखुद्दकानि सिक्खापदानि मद्दन्ता विचरिंसु. ये अरहत्तं पत्ता, ते परिसुद्धसीलाव अहेसुं. सत्थु धम्मदेसना इमेसं तिण्णम्पि सफलाव जाताति. अरहत्तं पत्तानं ताव सफला होतु, इतरेसं कथं सफला जाताति? तेपि हि सचे इमं धम्मदेसनं न सुणेय्युं, पमत्ताव हुत्वा ठानं जहितुं न सक्कुणेय्युं. ततो नेसं तं पापं वड्ढमानं अपायेसुयेव संसीदापेय्य . इमं पन देसनं सुत्वा जातसंवेगा ठानं जहित्वा सामणेरभूमियं ठिता दस सीलानि पूरेत्वा योनिसो मनसिकारे युत्तप्पयुत्ता केचि सोतापन्ना केचि सकदागामिनो केचि अनागामिनो अहेसुं, केचि देवलोके निब्बत्तिंसु, एवं पाराजिकापन्नानम्पि सफला अहोसि. इतरे पन सचे इमं धम्मदेसनं न सुणेय्युं, गच्छन्ते गच्छन्ते काले अनुपुब्बेन सङ्घादिसेसम्पि पाराजिकम्पि पापुणित्वा अपायेसुयेव उप्पज्जित्वा महादुक्खं अनुभवेय्युं. इमं पन देसनं सुत्वा ‘‘अहो सल्लेखितं बुद्धसासनं, न सक्का अम्हेहि यावजीवं इमं पटिपत्तिं पूरेतुं, सिक्खं पच्चक्खाय उपासकधम्मं पूरेत्वा दुक्खा मुच्चिस्सामा’’ति गिहिभावं उपगमिंसु. ते तीसु सरणेसु पतिट्ठाय पञ्च सीलानि रक्खित्वा उपासकधम्मं पूरेत्वा केचि सोतापन्ना केचि सकदागामिनो केचि अनागामिनो जाता, केचि देवलोके निब्बत्ताति. एवं तेसम्पि सफलाव अहोसि.

इमं पन सत्थु धम्मदेसनं सुत्वा देवसङ्घा येहिपि सुता, येहिपि न सुता, सब्बेसंयेव आरोचेन्ता विचरिंसु. भिक्खू सुत्वा सुत्वा ‘‘दुक्करं, भो, बुद्धानं सासने यावजीवं परिपुण्णं परिसुद्धं ब्रह्मचरियं चरितु’’न्ति एकक्खणेनेव दसपि भिक्खू वीसतिपि सट्ठिपि सतम्पि सहस्सम्पि भिक्खू गिही होन्ति. सत्था यथारुचिया चारिकं चरित्वा पुन जेतवनमेव आगन्त्वा भिक्खू आमन्तेसि – ‘‘भिक्खवे, तथागतो चारिकं चरमानो चिरं आकिण्णो विहासि, इच्छामहं, भिक्खवे, अड्ढमासं पटिसल्लीयितुं, नाम्हि केनचि उपसङ्कमितब्बो अञ्ञत्र एकेन पिण्डपातनीहारकेना’’ति. अड्ढमासं एकीभावेन वीतिनामेत्वा पटिसल्लाना वुट्ठितो आनन्दत्थेरेन सद्धिं विहारचारिकं चरमानो ओलोकितोलोकितट्ठाने तनुभूतं भिक्खुसङ्घं दिस्वा जानन्तोयेव थेरं पुच्छि – ‘‘आनन्द, अञ्ञस्मिं काले तथागते चारिकं चरित्वा जेतवनं आगते सकलविहारो कासावपज्जोतो इसिवातप्पटिवातो होति, इदानि पन तनुभूतो भिक्खुसङ्घो दिस्सति, येभुय्येन च उप्पण्डुपण्डुकजाता भिक्खू, किं नु खो एत’’न्ति? एतरहि भगवा तुम्हाकं अग्गिक्खन्धोपमधम्मदेसनं कथितकालतो पट्ठाय भिक्खू संवेगप्पत्ता हुत्वा ‘‘मयं एतं धम्मं सब्बप्पकारेन परिपूरेतुं न सक्खिस्साम, असम्मावत्तन्तानञ्च जनस्स सद्धादेय्यं परिभुञ्जितुं अयुत्त’’न्ति गिहिभावं सङ्कमन्तीति.

तस्मिं खणे भगवतो धम्मसंवेगो उप्पज्जि. ततो थेरं आह – ‘‘मयि पटिसल्लाने वीतिनामेन्ते न कोचि मम पुत्तानं एकं अस्सासट्ठानं कथेसि. सागरस्स हि ओतरणतित्थानि विय बहूनि इमस्मिं सासने अस्सासकारणानि. गच्छानन्द, गन्धकुटिपरिवेणे बुद्धासनं पञ्ञापेत्वा भिक्खुसङ्घं सन्निपातेही’’ति. थेरो तथा अकासि. सत्था बुद्धासनवरगतो भिक्खू आमन्तेत्वा, ‘‘भिक्खवे, मेत्ताय सब्बपुब्बभागो नाम नेव अप्पना, न उपचारो, सत्तानं हितफरणमत्तमेवा’’ति वत्वा इमिस्सा अट्ठुप्पत्तिया इमं चूळच्छरासङ्घातसुत्तं देसेसि.

तत्थ अच्छरासङ्घातमत्तन्ति अच्छरापहरणमत्तं, द्वे अङ्गुलियो पहरित्वा सद्दकरणमत्तन्ति अत्थो. मेत्ताचित्तन्ति सब्बसत्तानं हितफरणचित्तं. आसेवतीति कथं आसेवति? आवज्जेन्तो आसेवति, जानन्तो आसेवति, पस्सन्तो आसेवति, पच्चवेक्खन्तो आसेवति, चित्तं अधिट्ठहन्तो आसेवति, सद्धाय अधिमुच्चन्तो आसेवति, वीरियं पग्गण्हन्तो आसेवति, सतिं उपट्ठापेन्तो आसेवति, चित्तं समादहन्तो आसेवति, पञ्ञाय पजानन्तो आसेवति, अभिञ्ञेय्यं अभिजानन्तो आसेवति, परिञ्ञेय्यं परिजानन्तो आसेवति, पहातब्बं पजहन्तो आसेवति, भावेतब्बं भावेन्तो आसेवति, सच्छिकातब्बं सच्छिकरोन्तो आसेवतीति (पटि. म. २.२). इध पन मेत्तापुब्बभागेन हितफरणप्पवत्तनमत्तेनेव आसेवतीति वेदितब्बो.

अरित्तज्झानोति अतुच्छज्झानो अपरिच्चत्तज्झानो वा. विहरतीति इरियति पवत्तति पालेति यपेति यापेति चरति विहरति. तेन वुच्चति विहरतीति. इमिना पदेन मेत्तं आसेवन्तस्स भिक्खुनो इरियापथविहारो कथितो. सत्थुसासनकरोति सत्थु अनुसासनिकरो. ओवादपतिकरोति ओवादकारको. एत्थ च सकिंवचनं ओवादो, पुनप्पुनवचनं अनुसासनी. सम्मुखावचनम्पि ओवादो, पेसेत्वा परम्मुखावचनं, अनुसासनी. ओतिण्णे वत्थुस्मिं वचनं ओवादो, ओतिण्णे वा अनोतिण्णे वा वत्थुस्मिं तन्तिठपनवसेन वचनं अनुसासनी. एवं विसेसो वेदितब्बो. परमत्थतो पन ओवादोति वा अनुसासनीति वा एसे एके एकट्ठे समे समभागे तज्जाते तञ्ञेवाति. एत्थ च ‘‘अच्छरासङ्घातमत्तम्पि चे, भिक्खवे, भिक्खु मेत्ताचित्तं आसेवती’’ति इदमेव सत्थुसासनञ्चेव ओवादो च, तस्स करणतो एस सासनकरो ओवादपतिकरोति वेदितब्बो.

अमोघन्ति अतुच्छं. रट्ठपिण्डन्ति ञातिपरिवट्टं पहाय रट्ठं निस्साय पब्बजितेन परेसं गेहतो पटिलद्धत्ता पिण्डपातो रट्ठपिण्डो नाम वुच्चति. परिभुञ्जतीति चत्तारो परिभोगा थेय्यपरिभोगो इणपरिभोगो दायज्जपरिभोगो सामिपरिभोगोति. तत्थ दुस्सीलस्स परिभोगो थेय्यपरिभोगो नाम. सीलवतो अपच्चवेक्खितपरिभोगो इणपरिभोगो नाम. सत्तन्नं सेक्खानं परिभोगो दायज्जपरिभोगा नाम. खीणासवस्स परिभोगो सामिपरिभोगो नाम. तत्थ इमस्स भिक्खुनो अयं रट्ठपिण्डपरिभोगो द्वीहि कारणेहि अमोघो होति. अच्छरासङ्घातमत्तम्पि मेत्ताचित्तं आसेवन्तो भिक्खु रट्ठपिण्डस्स सामिको हुत्वा, अणणो हुत्वा, दायादो हुत्वा परिभुञ्जतीतिपिस्स अमोघो रट्ठपिण्डपरिभोगो. अच्छरासङ्घातमत्तम्पि मेत्तं आसेवन्तस्स भिक्खुनो दिन्नदानं महट्ठियं होति महप्फलं महानिसंसं महाजुतिकं महाविप्फारन्तिपिस्स अमोघो रट्ठपिण्डपरिभोगो. को पन वादो ये नं बहुलीकरोन्तीति ये पन इमं मेत्ताचित्तं बहुलं आसेवन्ति भावेन्ति पुनप्पुनं करोन्ति, ते अमोघं रट्ठपिण्डं परिभुञ्जन्तीति एत्थ वत्तब्बमेव किं? एवरूपा हि भिक्खू रट्ठपिण्डस्स सामिनो अणणा दायादा हुत्वा परिभुञ्जन्तीति.

५४-५५. चतुत्थे भावेतीति उप्पादेति वड्ढेति. पञ्चमे मनसि करोतीति मनस्मिं करोति. सेसं इमेसु द्वीसुपि ततिये वुत्तनयेनेव वेदितब्बं. यो हि आसेवति, अयमेव भावेति, अयं मनसि करोति. येन चित्तेन आसेवति, तेनेव भावेति, तेन मनसि करोति. सम्मासम्बुद्धो पन याय धम्मधातुया सुप्पटिविद्धत्ता देसनाविलासप्पत्तो नाम होति, तस्सा सुप्पटिविद्धत्ता अत्तनो देसनाविलासं धम्मिस्सरियतं पटिसम्भिदापभेदकुसलतं अप्पटिहतसब्बञ्ञुतञ्ञाणञ्च निस्साय एकक्खणे उप्पन्नं एकचित्तमेव तीहि कोट्ठासेहि विभजित्वा दस्सेसीति.

५६. छट्ठे ये केचीति अनियामितवचनं. अकुसलाति तेसं नियामितवचनं. एत्तावता सब्बाकुसला असेसतो परियादिन्ना होन्ति. अकुसलभागियाअकुसलपक्खिकाति अकुसलानमेवेतं नामं. अकुसलायेव हि एकच्चे अकुसलं सहजातवसेन, एकच्चे उपनिस्सयवसेन भजन्ति चेव, तेसञ्च पक्खा भवन्तीति ‘‘अकुसलभागिया अकुसलपक्खिका’’ति वुच्चन्ति. सब्बेते मनोपुब्बङ्गमाति मनो पुब्बं पठमतरं गच्छति एतेसन्ति मनोपुब्बङ्गमा. एते हि किञ्चापि मनेन सद्धिं एकुप्पादा एकवत्थुका एकनिरोधा एकारम्मणा च होन्ति. यस्मा पन तेसं मनो उप्पादको कारको जनको समुट्ठापको निब्बत्तको, तस्मा मनोपुब्बङ्गमा नाम होन्ति.

पठमं उप्पज्जतीति यथा नाम ‘‘राजा निक्खन्तो’’ति वुत्ते ‘‘राजायेव निक्खन्तो, सेसा राजसेना निक्खन्ता अनिक्खन्ता’’ति पुच्छितब्बकारणं नत्थि, सब्बा निक्खन्तातेव पञ्ञायन्ति, एवमेव मनो उप्पन्नोति वुत्तकालतो पट्ठाय अवसेसा सहजातसंसट्ठसम्पयुत्ता उप्पन्ना न उप्पन्नाति पुच्छितब्बकारणं नत्थि, सब्बे ते उप्पन्ना त्वेव पञ्ञायन्ति. एतमत्थवसं पटिच्च तेहि संसट्ठसम्पयुत्तो एकुप्पादेकनिरोधोपि समानो मनो तेसं धम्मानं पठमं उप्पज्जतीति वुत्तो. अन्वदेवाति अनुदेव, सहेव एकतोयेवाति अत्थो. ब्यञ्जनच्छायं पन गहेत्वा पठमं चित्तं उप्पज्जति, पच्छा चेतसिकाति न गहेतब्बं. अत्थो हि पटिसरणं , न ब्यञ्जनं. ‘‘मनोपुब्बङ्गमा धम्मा, मनोसेट्ठा मनोमया’’ति गाथायपि एसेव नयो.

५७. सत्तमे कुसलाति चतुभूमकापि कुसला धम्मा कथिता. सेसं छट्ठे वुत्तनयेनेव वेदितब्बं.

५८. अट्ठमे यथयिदं, भिक्खवे, पमादोति एत्थ, भिक्खवेति आलपनं, यथा अयं पमादोति अत्थो. पमादोति पमज्जनाकारो. वुत्तञ्हेतं –

‘‘तत्थ कतमो पमादो? कायदुच्चरिते वा वचीदुच्चरिते वा मनोदुच्चरिते वा पञ्चसु वा कामगुणेसु चित्तस्स वोस्सग्गो वोस्सग्गानुप्पदानं कुसलानं वा धम्मानं भावनाय असक्कच्चकिरियता असातच्चकिरियता अनट्ठितकिरियता ओलीनवुत्तिता निक्खित्तछन्दता निक्खित्तधुरता अनधिट्ठानं अननुयोगो अनासेवना अभावना अबहुलीकम्मं . यो एवरूपो पमादो पमज्जना पमज्जितत्तं, अयं वुच्चति पमादो’’ति (विभ. ८४६).

उप्पन्ना च कुसला धम्मा परिहायन्तीति इदं झानविपस्सनानं वसेन वुत्तं. मग्गफलानं पन सकिं उप्पन्नानं पुन परिहानं नाम नत्थि.

५९. नवमे अप्पमादो पमादस्स पटिपक्खवसेन वित्थारतो वेदितब्बो.

६०. दसमे कोसज्जन्ति कुसीतभावो. सेसं वुत्तनयमेवाति.

अच्छरासङ्घातवग्गवण्णना.