📜
७. वीरियारम्भादिवग्गवण्णना
६१. सत्तमस्स ¶ पठमे वीरियारम्भोति चतुकिच्चस्स सम्मप्पधानवीरियस्स आरम्भो, आरद्धपग्गहितपरिपुण्णवीरियताति अत्थो.
६२. दुतिये ¶ महिच्छताति महालोभो. यं सन्धाय वुत्तं –
‘‘तत्थ कतमा महिच्छता? इतरीतरचीवरपिण्डपातसेनासनगिलानपच्चयभेसज्जपरिक्खारेहि पञ्चहि वा कामगुणेहि असन्तुट्ठस्स भिय्योकम्यता, या एवरूपा इच्छा इच्छागता महिच्छता रागो सारागो चित्तस्स सारागो. अयं वुच्चति महिच्छता’’ति (विभ. ८५०).
६३. ततिये ¶ अप्पिच्छताति अलोभो. अप्पिच्छस्साति अनिच्छस्स. एत्थ हि ब्यञ्जनं सावसेसं विय, अत्थो पन निरवसेसो. न हि अप्पमत्तिकाय इच्छाय अत्थिभावेन सो अप्पिच्छोति वुत्तो, इच्छाय पन अभावेन पुनप्पुनं आसेवितस्स अलोभस्सेव भावेन अप्पिच्छोति वुत्तो.
अपिचेत्थ अत्रिच्छता, पापिच्छता, महिच्छता अप्पिच्छताति अयं भेदो वेदितब्बो. तत्थ सकलाभे अतित्तस्स परलाभे पत्थना अत्रिच्छता नाम, याय समन्नागतस्स एकभाजने पक्कपूवेपि अत्तनो पत्ते पतिते न सुपक्को विय खुद्दको च विय खायति, स्वेव पन परस्स पत्ते पक्खित्तो सुपक्को विय महन्तो विय च खायति. असन्तगुणसम्भावनता पन पटिग्गहणे च अमत्तञ्ञुता पापिच्छता नाम, सा ‘‘इधेकच्चो अस्सद्धो समानो सद्धोति मं जनो जानातू’’तिआदिना नयेन अभिधम्मे आगतायेव, ताय समन्नागतो पुग्गलो कोहञ्ञे पतिट्ठाति. सन्तगुणसम्भावनता पन पटिग्गहणे च अमत्तञ्ञुता महिच्छता नाम, सापि ‘‘इधेकच्चो सद्धो समानो सद्धोति मं जनो जानातूति इच्छति, सीलवा समानो सीलवाति मं ¶ जनो जानातू’’ति इमिना नयेन आगतायेव. ताय समन्नागतो पुग्गलो दुस्सन्तप्पयो होति, विजातमातापिस्स चित्तं गहेतुं न सक्कोति. तेनेतं वुच्चति –
‘‘अग्गिक्खन्धो समुद्दो च, महिच्छो चापि पुग्गलो;
सकटेन पच्चये देन्तु, तयोपेते अतप्पया’’ति.
सन्तगुणनिगूहनता ¶ पन पटिग्गहणे च मत्तञ्ञुता अप्पिच्छता नाम, ताय समन्नागतो पुग्गलो अत्तनि विज्जमानम्पि गुणं पटिच्छादेतुकामताय सद्धो समानो ‘‘सद्धोति मं जनो जानातू’’ति न इच्छति. सीलवा, पविवित्तो, बहुस्सुतो, आरद्धवीरियो, समाधिसम्पन्नो, पञ्ञवा, खीणासवो ¶ समानो ‘‘खीणासवोति मं जनो जानातू’’ति न इच्छति सेय्यथापि मज्झन्तिकत्थेरो.
थेरो किर महाखीणासवो अहोसि, पत्तचीवरं पनस्स पादमत्तमेव अग्घति. सो असोकस्स धम्मरञ्ञो विहारमहदिवसे सङ्घत्थेरो अहोसि. अथस्स अतिलूखभावं दिस्वा मनुस्सा, ‘‘भन्ते, थोकं बहि होथा’’ति आहंसु. थेरो ‘‘मादिसे खीणासवे रञ्ञो सङ्गहं अकरोन्ते अञ्ञो को करिस्सती’’ति पथवियं निमुज्जित्वा सङ्घत्थेरस्स उक्खित्तपिण्डं गण्हन्तोयेव उम्मुज्जि. एवं खीणासवो समानो ‘‘खीणासवोति मं जनो जानातू’’ति न इच्छति. एवं अप्पिच्छो च पन भिक्खु अनुप्पन्नं लाभं उप्पादेति, उप्पन्नं थावरं करोति, दायकानं चित्तं आराधेति. यथा यथा हि सो अत्तनो अप्पिच्छताय अप्पं गण्हाति, तथा तथा तस्स वत्ते पसन्ना मनुस्सा बहू देन्ति.
अपरोपि चतुब्बिधो अप्पिच्छो – पच्चयअप्पिच्छो, धुतङ्गअप्पिच्छो, परियत्तिअप्पिच्छो, अधिगमअप्पिच्छोति. तत्थ चतूसु पच्चयेसु अप्पिच्छो पच्चयअप्पिच्छो नाम. सो दायकस्स वसं जानाति, देय्यधम्मस्स वसं जानाति, अत्तनो थामं जानाति. यदि हि देय्यधम्मो बहु होति, दायको अप्पमत्तकं दातुकामो, दायकस्स वसेन अप्पं गण्हाति. देय्यधम्मो अप्पो, दायको बहुं दातुकामो, देय्यधम्मस्स वसेन अप्पं गण्हाति. देय्यधम्मोपि बहु, दायकोपि बहुं दातुकामो, अत्तनो थामं ञत्वा पमाणेनेव गण्हाति.
धुतङ्गसमादानस्स ¶ अत्तनि अत्थिभावं नजानापेतुकामो धुतङ्गअप्पिच्छो नाम. तस्स विभावनत्थं इमानि वत्थूनि – सोसानिकमहाकुमारत्थेरो ¶ किर सट्ठि वस्सानि सुसाने वसि, अञ्ञो एकभिक्खुपि न अञ्ञासि. तेनेवाह –
‘‘सुसाने ¶ सट्ठि वस्सानि, अब्बोकिण्णं वसामहं;
दुतियो मं न जानेय्य, अहो सोसानिकुत्तमो’’ति.
चेतियपब्बते द्वे भातिकत्थेरा वसिंसु. कनिट्ठो उपट्ठाकेन पेसितं उच्छुखण्डिकं गहेत्वा जेट्ठस्स सन्तिकं अगमासि ‘‘परिभोगं, भन्ते, करोथा’’ति. थेरस्स च भत्तकिच्चं कत्वा मुखविक्खालनकालो अहोसि. सो ‘‘अलं, आवुसो’’ति आह. कच्चि, भन्ते, एकासनिकत्थाति? आहरावुसो, उच्छुखण्डिकन्ति पञ्ञास वस्सानि एकासनिको समानोपि धुतङ्गं निगूहमानो परिभोगं कत्वा मुखं विक्खालेत्वा पुन धुतङ्गं अधिट्ठाय गतो.
यो पन साकेततिस्सत्थेरो विय बहुस्सुतभावं जानापेतुं न इच्छति, अयं परियत्तिअप्पिच्छो नाम. थेरो किर ‘‘खणो नत्थीति उद्देसपरिपुच्छासु ओकासं अकरोन्तो कदा मरणक्खणं, भन्ते, लभिस्सथा’’ति चोदितो गणं विस्सज्जेत्वा कणिकारवालिकसमुद्दविहारं गतो. तत्थ अन्तोवस्सं थेरनवमज्झिमानं उपकारो हुत्वा महापवारणाय उपोसथदिवसे धम्मकथाय जनपदं खोभेत्वा गतो.
यो पन सोतापन्नादीसु अञ्ञतरो हुत्वा सोतापन्नादिभावं जानापेतुं न इच्छति, अयं अधिगमप्पिच्छो नाम तयो कुलपुत्ता (म. नि. १.३२५) विय घटीकारकुम्भकारो (म. नि. २.२८२ आदयो) विय च. इमस्मिं पनत्थे लद्धासेवनेन बलवअलोभेन समन्नागतो सेक्खोपि पुथुज्जनोपि अप्पिच्छोति वेदितब्बो.
६४. चतुत्थे असन्तुट्ठिताति असन्तुट्ठे पुग्गले सेवन्तस्स भजन्तस्स पयिरुपासन्तस्स उप्पन्नो असन्तोससङ्खातो लोभो.
६५. पञ्चमे ¶ सन्तुट्ठिताति सन्तुट्ठे पुग्गले सेवन्तस्स भजन्तस्स पयिरुपासन्तस्स उप्पन्नो ¶ अलोभसङ्खातो सन्तोसो. सन्तुट्ठस्साति इतरीतरपच्चयसन्तोसेन समन्नागतस्स. सो पनेस सन्तोसो ¶ द्वादसविधो होति. सेय्यथिदं – चीवरे यथालाभसन्तोसो, यथाबलसन्तोसो, यथासारुप्पसन्तोसोति तिविधो. एवं पिण्डपातादीसु.
तस्सायं पभेदसंवण्णना – इध भिक्खु चीवरं लभति सुन्दरं वा असुन्दरं वा. सो तेनेव यापेति अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति. अयमस्स चीवरे यथालाभसन्तोसो. अथ पन पकतिदुब्बलो वा होति आबाधजराभिभूतो वा, गरुं चीवरं पारुपन्तो किलमति. सो सभागेन भिक्खुना सद्धिं तं परिवत्तेत्वा लहुकेन यापेन्तोपि सन्तुट्ठोव होति. अयमस्स चीवरे यथाबलसन्तोसो. अपरो पणीतपच्चयलाभी होति. सो पट्टचीवरादीनं अञ्ञतरं महग्घचीवरं बहूनि वा पन चीवरानि लभित्वा ‘‘इदं थेरानं चिरपब्बजितानं, इदं बहुस्सुतानं अनुरूपं, इदं गिलानानं, इदं अप्पलाभानं होतू’’ति दत्वा तेसं पुराणचीवरं वा सङ्कारकूटादितो वा नन्तकानि उच्चिनित्वा तेहि सङ्घाटिं कत्वा धारेन्तोपि सन्तुट्ठोव होति. अयमस्स चीवरे यथासारुप्पसन्तोसो.
इध पन भिक्खु पिण्डपातं लभति लूखं वा पणीतं वा, सो तेनेव यापेति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति. अयमस्स पिण्डपाते यथालाभसन्तोसो. यो पन अत्तनो पकतिविरुद्धं वा ब्याधिविरुद्धं वा पिण्डपातं लभति, येनस्स परिभुत्तेन अफासु होति, सो सभागस्स भिक्खुनो तं दत्वा तस्स हत्थतो सप्पायभोजनं भुञ्जित्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति. अयमस्स पिण्डपाते यथाबलसन्तोसो. अपरो बहुं पणीतं पिण्डपातं लभति. सो तं चीवरं विय थेरचिरपब्बजितबहुस्सुतअप्पलाभगिलानानं ¶ दत्वा तेसं वा सेसकं पिण्डाय वा चरित्वा मिस्सकाहारं भुञ्जन्तोपि सन्तुट्ठोव होति. अयमस्स पिण्डपाते यथासारुप्पसन्तोसो.
इध पन भिक्खु सेनासनं लभति मनापं वा अमनापं वा, सो तेन नेव सोमनस्सं न दोमनस्सं उप्पादेति, अन्तमसो तिणसन्थारकेनापि यथालद्धेनेव ¶ तुस्सति. अयमस्स सेनासने यथालाभसन्तोसो. यो पन अत्तनो पकतिविरुद्धं वा ब्याधिविरुद्धं वा सेनासनं लभति, यत्थस्स वसतो अफासु होति, सो तं सभागस्स भिक्खुनो दत्वा तस्स सन्तके सप्पायसेनासने वसन्तोपि सन्तुट्ठोव होति. अयमस्स सेनासने यथाबलसन्तोसो.
अपरो ¶ महापुञ्ञो लेणमण्डपकूटागारादीनि बहूनि पणीतसेनासनानि लभति. सो तानि चीवरादीनि विय थेरचिरपब्बजितबहुस्सुतअप्पलाभगिलानानं दत्वा यत्थ कत्थचि वसन्तोपि सन्तुट्ठोव होति. अयमस्स सेनासने यथासारुप्पसन्तोसो. योपि ‘‘उत्तमसेनासनं नाम पमादट्ठानं, तत्थ निसिन्नस्स थिनमिद्धं ओक्कमति, निद्दाभिभूतस्स पुन पटिबुज्झतो पापवितक्का पातुभवन्ती’’ति पटिसञ्चिक्खित्वा तादिसं सेनासनं पत्तम्पि न सम्पटिच्छति, सो तं पटिक्खिपित्वा अब्भोकासरुक्खमूलादीसु वसन्तोपि सन्तुट्ठोव होति. अयम्पिस्स सेनासने यथासारुप्पसन्तोसो.
इध पन भिक्खु भेसज्जं लभति लूखं वा पणीतं वा, सो यं लभति, तेनेव तुस्सति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति. अयमस्स गिलानपच्चये यथालाभसन्तोसो. यो पन तेलेन अत्थिको फाणितं लभति, सो तं सभागस्स भिक्खुनो दत्वा तस्स हत्थतो तेलं गहेत्वा अञ्ञदेव वा परियेसित्वा भेसज्जं करोन्तोपि सन्तुट्ठोव होति. अयमस्स गिलानपच्चये यथाबलसन्तोसो.
अपरो महापुञ्ञो बहुं तेलमधुफाणितादिपणीतभेसज्जं लभति. सो तं चीवरं विय थेरचिरपब्बजितबहुस्सुतअप्पलाभगिलानानं दत्वा तेसं आभतेन येन केनचि ¶ यापेन्तोपि सन्तुट्ठोव होति. यो पन एकस्मिं भाजने मुत्तहरीतकं ठपेत्वा एकस्मिं चतुमधुरं – ‘‘गण्हथ, भन्ते, यदिच्छक’’न्ति वुच्चमानो ‘‘सचस्स तेसु अञ्ञतरेनपि रोगो वूपसम्मति, अथ मुत्तहरीतकं नाम बुद्धादीहि वण्णित’’न्ति चतुमधुरं पटिक्खिपित्वा मुत्तहरीतकेन भेसज्जं करोन्तोपि परमसन्तुट्ठोव होति. अयमस्स गिलानपच्चये यथासारुप्पसन्तोसो. इमेसं पन पच्चेकपच्चयेसु तिण्णं तिण्णं सन्तोसानं यथासारुप्पसन्तोसोव अग्गो.
६६-६७. छट्ठसत्तमेसु ¶ अयोनिसोमनसिकारयोनिसोमनसिकारा हेट्ठा वुत्तलक्खणाव. सेसमेत्थ उत्तानत्थमेवाति.
६८. अट्ठमे असम्पजञ्ञन्ति असम्पजानभावो, मोहस्सेतं अधिवचनं. असम्पजानस्साति अजानन्तस्स सम्मुळ्हस्स.
६९. नवमे ¶ सम्पजञ्ञन्ति सम्पजानभावो, पञ्ञायेतं नामं. सम्पजानस्साति सम्पजानन्तस्स.
७०. दसमे पापमित्तताति यस्स पापा लामका मित्ता, सो पापमित्तो. पापमित्तस्स भावो पापमित्तता, तेनाकारेन पवत्तानं चतुन्नं खन्धानमेवेतं नामं. वुत्तम्पि चेतं –
‘‘तत्थ कतमा पापमित्तता? ये ते पुग्गला अस्सद्धा दुस्सीला अप्पस्सुता मच्छरिनो दुप्पञ्ञा. या तेसं सेवना ¶ निसेवना संसेवना भजना सम्भजना भत्ति सम्भत्ति सम्पवङ्कता. अयं वुच्चति पापमित्तता’’ति (विभ. ९०१).
वीरियारम्भादिवग्गवण्णना.