📜
८. कल्याणमित्ततादिवग्गवण्णना
७१. अट्ठमस्स ¶ पठमे कल्याणमित्तताति कल्याणा मित्ता अस्साति कल्याणमित्तो, तस्स भावो कल्याणमित्तता. सेसं वुत्तपटिपक्खनयेन वेदितब्बं.
७२-७३. दुतिये अनुयोगोति योगो पयोगो. अननुयोगोति अयोगो अप्पयोगो. अनुयोगाति अनुयोगेन. अननुयोगाति अननुयोगेन. कुसलानं धम्मानन्ति चतुभूमककुसलधम्मानं. ततियं उत्तानत्थमेव.
७४. चतुत्थे बोज्झङ्गाति बुज्झनकसत्तस्स अङ्गभूता सत्त धम्मा. याय वा धम्मसामग्गिया सो बुज्झति, सम्मोहनिद्दातो वा वुट्ठाति, चतुसच्चधम्मं ¶ वा सच्छिकरोति. तस्सा बोधिया अङ्गभूतातिपि बोज्झङ्गा. ‘‘बोज्झङ्गाति केनट्ठेन बोज्झङ्गा? बुज्झन्तीति बोज्झङ्गा, अनुबुज्झन्तीति बोज्झङ्गा, पटिबुज्झन्तीति बोज्झङ्गा, सम्बुज्झन्तीति बोज्झङ्गा, बोधाय संवत्तन्तीति बोज्झङ्गा’’ति (पटि. म. २.१७). एवं पनेतं पदं विभत्तमेव.
७५. पञ्चमे भावनापारिपूरिं गच्छन्तीति इमिना पदेन बोज्झङ्गानं याथावसरसभूमि नाम कथिता ¶ . सा पनेसा चतुब्बिधा होति – विपस्सना, विपस्सनापादकज्झानं, मग्गो, फलन्ति. तत्थ विपस्सनाय उप्पज्जनकाले बोज्झङ्गा कामावचरा होन्ति, विपस्सनापादकज्झानम्हि उप्पज्जनकाले रूपावचरअरूपावचरा, मग्गफलेसु उप्पज्जनकाले लोकुत्तरा. इति इमस्मिं सुत्ते बोज्झङ्गा चतुभूमका कथिता.
७६. छट्ठस्स अट्ठुप्पत्तिको निक्खेपो. अट्ठुप्पत्तियं हेतं निक्खित्तं, सम्बहुला किर भिक्खू धम्मसभायं सन्निसिन्ना. तेसं अन्तरे बन्धुलमल्लसेनापतिं आरब्भ अयं कथा उदपादि, ‘‘आवुसो, असुकं नाम कुलं पुब्बे बहुञातिकं अहोसि बहुपक्खं, इदानि अप्पञातिकं अप्पपक्खं जात’’न्ति. अथ भगवा तेसं चित्ताचारं ञत्वा ‘‘मयि गते महती देसना भविस्सती’’ति ञत्वा गन्धकुटितो निक्खम्म धम्मसभायं पञ्ञत्तवरबुद्धासने निसीदित्वा ¶ ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति आह. भगवा अञ्ञा गामनिगमादिकथा नत्थि, असुकं नाम कुलं पुब्बे बहुञातिकं अहोसि बहुपक्खं, इदानि अप्पञातिकं अप्पपक्खं जातन्ति वदन्ता निसिन्नम्हाति. सत्था इमिस्सा अट्ठुप्पत्तिया अप्पमत्तिका एसा, भिक्खवे, परिहानीति इदं सुत्तं आरभि.
तत्थ अप्पमत्तिकाति परित्ता परित्तप्पमाणा. एताय हि परिहानिया सग्गतो वा मग्गतो वा परिहानि नाम नत्थि, दिट्ठधम्मिकपरिहानिमत्तमेव एतन्ति आह. एतं पतिकिट्ठन्ति एतं पच्छिमं एतं लामकं. यदिदं पञ्ञापरिहानीति या एसा मम सासने कम्मस्सकतपञ्ञाय झानपञ्ञाय विपस्सनापञ्ञाय मग्गपञ्ञाय फलपञ्ञाय च परिहानि, एसा पच्छिमा, एसा लामका, एसा छड्डनीयाति अत्थो.
७७. सत्तमम्पि ¶ ¶ अट्ठुप्पत्तियमेव कथितं. धम्मसभायं किर निसिन्नेसु भिक्खूसु एकच्चे एवं आहंसु – ‘‘असुकं नाम कुलं पुब्बे अप्पञातिकं अप्पपक्खं अहोसि, इदानि तं बहुञातिकं बहुपक्खं जात’’न्ति. कं सन्धाय एवमाहंसूति? विसाखं उपासिकं वेसालिके च लिच्छवी. सत्था तेसं चित्ताचारं ञत्वा पुरिमनयेनेव आगन्त्वा धम्मासने निसिन्नो ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छि. ते यथाभूतं कथयिंसु. सत्था इमिस्सा अट्ठुप्पत्तिया इमं सुत्तं आरभि. तत्थ अप्पमत्तिकाति तं सम्पत्तिं निस्साय सग्गं वा मग्गं वा सम्पत्तानं अभावतो परित्ता. यदिदं पञ्ञावुद्धीति कम्मस्सकतपञ्ञादीनं वुद्धि. तस्माति यस्मा ञातीनं वुद्धि नाम दिट्ठधम्मिकमत्ता अप्पा परित्ता, सा सग्गं वा मग्गं वा पापेतुं असमत्था, तस्मा. पञ्ञावुद्धियाति कम्मस्सकतादिपञ्ञाय वुद्धिया.
७८. अट्ठमम्पि अट्ठुप्पत्तियमेव कथितं. सम्बहुला किर भिक्खू धम्मसभायं सन्निसिन्ना महाधनसेट्ठिपुत्तं आरब्भ ‘‘असुकं नाम कुलं पुब्बे महाभोगं महाहिरञ्ञसुवण्णं अहोसि, तं इदानि अप्पभोगं जात’’न्ति कथयिंसु. सत्था पुरिमनयेनेव आगन्त्वा तेसं वचनं सुत्वा इमं सुत्तं आरभि.
७९. नवमम्पि अट्ठुप्पत्तियमेव वुत्तं. धम्मसभायं किर सन्निसिन्ना भिक्खू काकवलियसेट्ठिञ्च ¶ पुण्णसेट्ठिञ्च आरब्भ ‘‘असुकं नाम कुलं पुब्बे अप्पभोगं अहोसि, तं इदानि महाभोगं जात’’न्ति कथयिंसु. सत्था पुरिमनयेनेव आगन्त्वा तेसं वचनं सुत्वा इमं सुत्तं आरभि. सेसं इमेसु द्वीसुपि हेट्ठा वुत्तनयेनेव वेदितब्बं.
८०. दसमम्पि ¶ अट्ठुप्पत्तियं वुत्तं. धम्मसभायं किर भिक्खू कोसलमहाराजानं आरब्भ ‘‘असुकं नाम कुलं पुब्बे महायसं महापरिवारं अहोसि, इदानि अप्पयसं अप्पपरिवारं जात’’न्ति कथयिंसु. भगवा पुरिमनयेनेव आगन्त्वा तेसं वचनं सुत्वा इमं धम्मदेसनं आरभि. सेसं वुत्तनयेनेव वेदितब्बन्ति.
कल्याणमित्ततादिवग्गवण्णना.