📜
२. नीवरणप्पहानवग्गो
११. ‘‘नाहं ¶ ¶ , भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि येन अनुप्पन्नो वा कामच्छन्दो उप्पज्जति उप्पन्नो वा कामच्छन्दो भिय्योभावाय वेपुल्लाय संवत्तति यथयिदं, भिक्खवे, सुभनिमित्तं. सुभनिमित्तं, भिक्खवे, अयोनिसो मनसि करोतो अनुप्पन्नो चेव कामच्छन्दो उप्पज्जति उप्पन्नो च कामच्छन्दो भिय्योभावाय वेपुल्लाय संवत्तती’’ति. पठमं.
१२. ‘‘नाहं ¶ , भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि येन अनुप्पन्नो वा ब्यापादो उप्पज्जति उप्पन्नो वा ब्यापादो भिय्योभावाय वेपुल्लाय संवत्तति यथयिदं, भिक्खवे, पटिघनिमित्तं. पटिघनिमित्तं, भिक्खवे, अयोनिसो मनसि करोतो अनुप्पन्नो चेव ब्यापादो उप्पज्जति उप्पन्नो च ब्यापादो भिय्योभावाय वेपुल्लाय संवत्तती’’ति. दुतियं.
१३. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि येन अनुप्पन्नं वा थिनमिद्धं [थीनमिद्धं (सी. स्या. कं. पी.)] उप्पज्जति उप्पन्नं वा थिनमिद्धं भिय्योभावाय वेपुल्लाय संवत्तति यथयिदं, भिक्खवे, अरति तन्दी [तन्दि (क.)] विजम्भिता [विजम्भिका (सी. स्या. कं. पी.)] भत्तसम्मदो चेतसो च लीनत्तं. लीनचित्तस्स, भिक्खवे, अनुप्पन्नञ्चेव थिनमिद्धं ¶ उप्पज्जति उप्पन्नञ्च थिनमिद्धं भिय्योभावाय वेपुल्लाय संवत्तती’’ति. ततियं.
१४. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि येन अनुप्पन्नं वा उद्धच्चकुक्कुच्चं उप्पज्जति उप्पन्नं वा उद्धच्चकुक्कुच्चं भिय्योभावाय वेपुल्लाय संवत्तति यथयिदं, भिक्खवे, चेतसो अवूपसमो. अवूपसन्तचित्तस्स, भिक्खवे, अनुप्पन्नञ्चेव उद्धच्चकुक्कुच्चं उप्पज्जति उप्पन्नञ्च उद्धच्चकुक्कुच्चं भिय्योभावाय वेपुल्लाय संवत्तती’’ति. चतुत्थं.
१५. ‘‘नाहं ¶ ¶ , भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि येन अनुप्पन्ना वा विचिकिच्छा उप्पज्जति उप्पन्ना वा विचिकिच्छा भिय्योभावाय वेपुल्लाय संवत्तति यथयिदं, भिक्खवे, अयोनिसोमनसिकारो. अयोनिसो, भिक्खवे, मनसि करोतो अनुप्पन्ना चेव विचिकिच्छा उप्पज्जति उप्पन्ना च विचिकिच्छा भिय्योभावाय वेपुल्लाय संवत्तती’’ति. पञ्चमं.
१६. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि येन अनुप्पन्नो वा कामच्छन्दो नुप्पज्जति उप्पन्नो वा कामच्छन्दो पहीयति यथयिदं, भिक्खवे, असुभनिमित्तं. असुभनिमित्तं, भिक्खवे, योनिसो मनसि करोतो अनुप्पन्नो चेव कामच्छन्दो नुप्पज्जति उप्पन्नो च कामच्छन्दो पहीयती’’ति. छट्ठं.
१७. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि येन अनुप्पन्नो वा ब्यापादो नुप्पज्जति उप्पन्नो वा ब्यापादो पहीयति ¶ यथयिदं, भिक्खवे, मेत्ता ¶ चेतोविमुत्ति. मेत्तं, भिक्खवे, चेतोविमुत्तिं योनिसो मनसि करोतो अनुप्पन्नो चेव ब्यापादो नुप्पज्जति उप्पन्नो च ब्यापादो पहीयती’’ति. सत्तमं.
१८. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि येन अनुप्पन्नं वा थिनमिद्धं नुप्पज्जति उप्पन्नं वा थिनमिद्धं पहीयति यथयिदं, भिक्खवे, आरम्भधातु निक्कमधातु परक्कमधातु. आरद्धवीरियस्स, भिक्खवे, अनुप्पन्नञ्चेव थिनमिद्धं नुप्पज्जति उप्पन्नञ्च थिनमिद्धं पहीयती’’ति. अट्ठमं.
१९. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि येन अनुप्पन्नं वा उद्धच्चकुक्कुच्चं नुप्पज्जति उप्पन्नं वा उद्धच्चकुक्कुच्चं पहीयति यथयिदं, भिक्खवे, चेतसो वूपसमो. वूपसन्तचित्तस्स, भिक्खवे, अनुप्पन्नञ्चेव उद्धच्चकुक्कुच्चं नुप्पज्जति उप्पन्नञ्च उद्धच्चकुक्कुच्चं पहीयती’’ति. नवमं.
२०. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि ¶ येन अनुप्पन्ना वा विचिकिच्छा नुप्पज्जति उप्पन्ना वा विचिकिच्छा पहीयति यथयिदं, भिक्खवे, योनिसोमनसिकारो ¶ . योनिसो, भिक्खवे, मनसि करोतो अनुप्पन्ना चेव विचिकिच्छा नुप्पज्जति उप्पन्ना च विचिकिच्छा पहीयती’’ति. दसमं.
नीवरणप्पहानवग्गो दुतियो.