📜

१५. अट्ठानपाळि

१. पठमवग्गो

२६८. ‘‘अट्ठानमेतं , भिक्खवे, अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो कञ्चि [किञ्चि (क.)] सङ्खारं निच्चतो उपगच्छेय्य. नेतं ठानं विज्जति. ठानञ्च खो एतं, भिक्खवे, विज्जति यं पुथुज्जनो कञ्चि सङ्खारं निच्चतो उपगच्छेय्य. ठानमेतं विज्जती’’ति.

२६९. ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो कञ्चि सङ्खारं सुखतो उपगच्छेय्य. नेतं ठानं विज्जति. ठानञ्च खो एतं, भिक्खवे, विज्जति यं पुथुज्जनो कञ्चि सङ्खारं सुखतो उपगच्छेय्य. ठानमेतं विज्जती’’ति.

२७०. ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो कञ्चि धम्मं अत्ततो उपगच्छेय्य. नेतं ठानं विज्जति. ठानञ्च खो एतं, भिक्खवे, विज्जति यं पुथुज्जनो कञ्चि धम्मं अत्ततो उपगच्छेय्य. ठानमेतं विज्जती’’ति.

२७१. ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो मातरं जीविता वोरोपेय्य. नेतं ठानं विज्जति. ठानञ्च खो, भिक्खवे, विज्जति यं पुथुज्जनो मातरं जीविता वोरोपेय्य. ठानमेतं विज्जती’’ति.

२७२. ‘‘अट्ठानमेतं , भिक्खवे, अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो पितरं जीविता वोरोपेय्य. नेतं ठानं विज्जति. ठानञ्च खो एतं, भिक्खवे, विज्जति यं पुथुज्जनो पितरं जीविता वोरोपेय्य. ठानमेतं विज्जती’’ति.

२७३. ‘‘अट्ठानमेतं , भिक्खवे, अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो अरहन्तं जीविता वोरोपेय्य. नेतं ठानं विज्जति. ठानञ्च खो एतं, भिक्खवे, विज्जति यं पुथुज्जनो अरहन्तं जीविता वोरोपेय्य. ठानमेतं विज्जती’’ति.

२७४. ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो तथागतस्स पदुट्ठचित्तो लोहितं उप्पादेय्य. नेतं ठानं विज्जति. ठानञ्च खो एतं, भिक्खवे, विज्जति यं पुथुज्जनो तथागतस्स पदुट्ठचित्तो लोहितं उप्पादेय्य. ठानमेतं विज्जती’’ति.

२७५. ‘‘अट्ठानमेतं , भिक्खवे, अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो सङ्घं भिन्देय्य. नेतं ठानं विज्जति. ठानञ्च खो एतं, भिक्खवे, विज्जति यं पुथुज्जनो सङ्घं भिन्देय्य. ठानमेतं विज्जती’’ति.

२७६. ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो यं दिट्ठिसम्पन्नो पुग्गलो अञ्ञं सत्थारं उद्दिसेय्य. नेतं ठानं विज्जति. ठानञ्च खो एतं, भिक्खवे, विज्जति यं पुथुज्जनो अञ्ञं सत्थारं उद्दिसेय्य. ठानमेतं विज्जती’’ति.

२७७. ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो यं एकिस्सा लोकधातुया द्वे अरहन्तो सम्मासम्बुद्धा अपुब्बं अचरिमं उप्पज्जेय्युं. नेतं ठानं विज्जति. ठानञ्च खो एतं, भिक्खवे, विज्जति यं एकिस्सा लोकधातुया एकोव अरहं सम्मासम्बुद्धो उप्पज्जेय्य. ठानमेतं विज्जती’’ति.

वग्गो पठमो.

२. दुतियवग्गो

२७८. ‘‘अट्ठानमेतं , भिक्खवे, अनवकासो यं एकिस्सा लोकधातुया द्वे राजानो चक्कवत्ती अपुब्बं अचरिमं उप्पज्जेय्युं. नेतं ठानं विज्जति . ठानञ्च खो एतं, भिक्खवे, विज्जति यं एकिस्सा लोकधातुया एको राजा चक्कवत्ती उप्पज्जेय्य. ठानमेतं विज्जती’’ति.

२७९. ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो यं इत्थी अरहं अस्स सम्मासम्बुद्धो. नेतं ठानं विज्जति. ठानञ्च खो, एतं, भिक्खवे, विज्जति यं पुरिसो अरहं अस्स सम्मासम्बुद्धो. ठानमेतं विज्जती’’ति.

२८०. ‘‘अट्ठानमेतं , भिक्खवे, अनवकासो यं इत्थी राजा अस्स चक्कवत्ती. नेतं ठानं विज्जति. ठानञ्च खो एतं, भिक्खवे, विज्जति यं पुरिसो राजा अस्स चक्कवत्ती. ठानमेतं विज्जती’’ति.

२८१-२८३. ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो यं इत्थी सक्कत्तं कारेय्य…पे… मारत्तं कारेय्य…पे… ब्रह्मत्तं कारेय्य. नेतं ठानं विज्जति. ठानञ्च खो एतं, भिक्खवे, विज्जति यं पुरिसो सक्कत्तं कारेय्य…पे… मारत्तं कारेय्य…पे… ब्रह्मत्तं कारेय्य. ठानमेतं विज्जती’’ति.

२८४. ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो यं कायदुच्चरितस्स इट्ठो कन्तो मनापो विपाको निब्बत्तेय्य. नेतं ठानं विज्जति. ठानञ्च खो एतं, भिक्खवे, विज्जति यं कायदुच्चरितस्स अनिट्ठो अकन्तो अमनापो विपाको निब्बत्तेय्य. ठानमेतं विज्जती’’ति.

२८५-२८६. ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो यं वचीदुच्चरितस्स…पे… यं मनोदुच्चरितस्स इट्ठो कन्तो मनापो विपाको निब्बत्तेय्य. नेतं ठानं विज्जति. ठानञ्च खो एतं, भिक्खवे, विज्जति यं मनोदुच्चरितस्स अनिट्ठो अकन्तो अमनापो विपाको निब्बत्तेय्य. ठानमेतं विज्जती’’ति.

वग्गो दुतियो.

३. ततियवग्गो

२८७. ‘‘अट्ठानमेतं , भिक्खवे, अनवकासो यं कायसुचरितस्स अनिट्ठो अकन्तो अमनापो विपाको निब्बत्तेय्य. नेतं ठानं विज्जति. ठानञ्च खो एतं, भिक्खवे, विज्जति यं कायसुचरितस्स इट्ठो कन्तो मनापो विपाको निब्बत्तेय्य. ठानमेतं विज्जती’’ति.

२८८-२८९. ‘‘अट्ठानमेतं , भिक्खवे, अनवकासो यं वचीसुचरितस्स…पे… मनोसुचरितस्स अनिट्ठो अकन्तो अमनापो विपाको निब्बत्तेय्य. नेतं ठानं विज्जति. ठानञ्च खो एतं, भिक्खवे, विज्जति यं मनोसुचरितस्स इट्ठो कन्तो मनापो विपाको निब्बत्तेय्य. ठानमेतं विज्जती’’ति.

२९०. ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो यं कायदुच्चरितसमङ्गी तन्निदाना तप्पच्चया कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य. नेतं ठानं विज्जति. ठानञ्च खो एतं, भिक्खवे, विज्जति यं कायदुच्चरितसमङ्गी तन्निदाना तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य. ठानमेतं विज्जती’’ति.

२९१-२९२. ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो यं वचीदुच्चरितसमङ्गी…पे… यं मनोदुच्चरितसमङ्गी तन्निदाना तप्पच्चया कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य. नेतं ठानं विज्जति. ठानञ्च खो एतं, भिक्खवे, विज्जति यं मनोदुच्चरितसमङ्गी तन्निदाना तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य. ठानमेतं विज्जती’’ति .

२९३. ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो यं कायसुचरितसमङ्गी तन्निदाना तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य. नेतं ठानं विज्जति. ठानञ्च खो एतं, भिक्खवे, विज्जति यं कायसुचरितसमङ्गी तन्निदाना तप्पच्चया कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य. ठानमेतं विज्जती’’ति.

२९४-२९५. ‘‘अट्ठानमेतं, भिक्खवे, अनवकासो यं वचीसुचरितसमङ्गी…पे… यं मनोसुचरितसमङ्गी तन्निदाना तप्पच्चया कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जेय्य. नेतं ठानं विज्जति. ठानञ्च खो एतं, भिक्खवे, विज्जति यं मनोसुचरितसमङ्गी तन्निदाना तप्पच्चया कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जेय्य. ठानमेतं विज्जती’’ति.

वग्गो ततियो.

अट्ठानपाळि पन्नरसमो.