📜

१६. एकधम्मपाळि

१. पठमवग्गो

२९६. ‘‘एकधम्मो , भिक्खवे, भावितो बहुलीकतो एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति. कतमो एकधम्मो? बुद्धानुस्सति. अयं खो, भिक्खवे, एकधम्मो भावितो बहुलीकतो एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तती’’ति.

२९७. ‘‘एकधम्मो, भिक्खवे, भावितो बहुलीकतो एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तति. कतमो एकधम्मो? धम्मानुस्सति…पे… सङ्घानुस्सति… सीलानुस्सति… चागानुस्सति… देवतानुस्सति… आनापानस्सति… मरणस्सति… कायगतासति… उपसमानुस्सति. अयं खो, भिक्खवे, एकधम्मो भावितो बहुलीकतो एकन्तनिब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय संवत्तती’’ति.

वग्गो पठमो.

२. दुतियवग्गो

२९८. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि येन अनुप्पन्ना वा अकुसला धम्मा उप्पज्जन्ति उप्पन्ना वा अकुसला धम्मा भिय्योभावाय वेपुल्लाय संवत्तन्ति यथयिदं, भिक्खवे, मिच्छादिट्ठि. मिच्छादिट्ठिकस्स, भिक्खवे, अनुप्पन्ना चेव अकुसला धम्मा उप्पज्जन्ति उप्पन्ना च अकुसला धम्मा भिय्योभावाय वेपुल्लाय संवत्तन्ती’’ति.

२९९. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि येन अनुप्पन्ना वा कुसला धम्मा उप्पज्जन्ति उप्पन्ना वा कुसला धम्मा भिय्योभावाय वेपुल्लाय संवत्तन्ति यथयिदं , भिक्खवे, सम्मादिट्ठि. सम्मादिट्ठिकस्स , भिक्खवे, अनुप्पन्ना चेव कुसला धम्मा उप्पज्जन्ति उप्पन्ना च कुसला धम्मा भिय्योभावाय वेपुल्लाय संवत्तन्ती’’ति.

३००. ‘‘नाहं , भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि येन अनुप्पन्ना वा कुसला धम्मा नुप्पज्जन्ति उप्पन्ना वा कुसला धम्मा परिहायन्ति यथयिदं , भिक्खवे, मिच्छादिट्ठि. मिच्छादिट्ठिकस्स, भिक्खवे, अनुप्पन्ना चेव कुसला धम्मा नुप्पज्जन्ति उप्पन्ना च कुसला धम्मा परिहायन्ती’’ति.

३०१. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि येन अनुप्पन्ना वा अकुसला धम्मा नुप्पज्जन्ति उप्पन्ना वा अकुसला धम्मा परिहायन्ति यथयिदं, भिक्खवे, सम्मादिट्ठि. सम्मादिट्ठिकस्स, भिक्खवे, अनुप्पन्ना चेव अकुसला धम्मा नुप्पज्जन्ति उप्पन्ना च अकुसला धम्मा परिहायन्ती’’ति.

३०२. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि येन अनुप्पन्ना वा मिच्छादिट्ठि उप्पज्जति उप्पन्ना वा मिच्छादिट्ठि पवड्ढति यथयिदं, भिक्खवे, अयोनिसोमनसिकारो. अयोनिसो, भिक्खवे, मनसि करोतो अनुप्पन्ना चेव मिच्छादिट्ठि उप्पज्जति उप्पन्ना च मिच्छादिट्ठि पवड्ढती’’ति.

३०३. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि येन अनुप्पन्ना वा सम्मादिट्ठि उप्पज्जति उप्पन्ना वा सम्मादिट्ठि पवड्ढति यथयिदं, भिक्खवे, योनिसोमनसिकारो. योनिसो, भिक्खवे, मनसि करोतो अनुप्पन्ना चेव सम्मादिट्ठि उप्पज्जति उप्पन्ना च सम्मादिट्ठि पवड्ढती’’ति.

३०४. ‘‘नाहं , भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि येन [येनेवं (सी. स्या. कं. पी.)] सत्ता कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्ति यथयिदं, भिक्खवे, मिच्छादिट्ठि. मिच्छादिट्ठिया, भिक्खवे, समन्नागता सत्ता कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जन्ती’’ति.

३०५. ‘‘नाहं , भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि येन सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ति यथयिदं, भिक्खवे, सम्मादिट्ठि. सम्मादिट्ठिया, भिक्खवे, समन्नागता सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती’’ति.

३०६. ‘‘मिच्छादिट्ठिकस्स, भिक्खवे, पुरिसपुग्गलस्स यञ्चेव कायकम्मं यथादिट्ठि समत्तं समादिन्नं यञ्च वचीकम्मं…पे… यञ्च मनोकम्मं यथादिट्ठि समत्तं समादिन्नं या च चेतना या च पत्थना यो च पणिधि ये च सङ्खारा सब्बे ते धम्मा अनिट्ठाय अकन्ताय अमनापाय अहिताय दुक्खाय संवत्तन्ति. तं किस्स हेतु? दिट्ठि हिस्स [दिट्ठि हि (सी. स्या. कं. पी.)], भिक्खवे, पापिका. सेय्यथापि, भिक्खवे , निम्बबीजं वा कोसातकिबीजं वा तित्तकलाबुबीजं वा अल्लाय पथविया [पठविया (सी. स्या. कं. पी.)] निक्खित्तं यञ्चेव पथविरसं उपादियति यञ्च आपोरसं उपादियति सब्बं तं तित्तकत्ताय कटुकत्ताय असातत्ताय संवत्तति. तं किस्स हेतु? बीजं हिस्स [वीजं (सी. स्या. कं. पी.)], भिक्खवे, पापकं. एवमेवं खो, भिक्खवे, मिच्छादिट्ठिकस्स पुरिसपुग्गलस्स यञ्चेव कायकम्मं यथादिट्ठि समत्तं समादिन्नं यञ्च वचीकम्मं…पे… यञ्च मनोकम्मं यथादिट्ठि समत्तं समादिन्नं या च चेतना या च पत्थना यो च पणिधि ये च सङ्खारा सब्बे ते धम्मा अनिट्ठाय अकन्ताय अमनापाय अहिताय दुक्खाय संवत्तन्ति. तं किस्स हेतु? दिट्ठि हिस्स, भिक्खवे, पापिका’’ति.

३०७. ‘‘सम्मादिट्ठिकस्स, भिक्खवे, पुरिसपुग्गलस्स यञ्चेव कायकम्मं यथादिट्ठि समत्तं समादिन्नं यञ्च वचीकम्मं…पे… यञ्च मनोकम्मं यथादिट्ठि समत्तं समादिन्नं या च चेतना या च पत्थना यो च पणिधि ये च सङ्खारा सब्बे ते धम्मा इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तन्ति. तं किस्स हेतु? दिट्ठि हिस्स, भिक्खवे, भद्दिका. सेय्यथापि, भिक्खवे, उच्छुबीजं वा सालिबीजं वा मुद्दिकाबीजं वा अल्लाय पथविया निक्खित्तं यञ्चेव पथविरसं उपादियति यञ्च आपोरसं उपादियति सब्बं तं मधुरत्ताय सातत्ताय असेचनकत्ताय संवत्तति. तं किस्स हेतु? बीजं हिस्स, भिक्खवे, भद्दकं. एवमेवं खो, भिक्खवे, सम्मादिट्ठिकस्स पुरिसपुग्गलस्स यञ्चेव कायकम्मं यथादिट्ठि समत्तं समादिन्नं यञ्च वचीकम्मं…पे… यञ्च मनोकम्मं यथादिट्ठि समत्तं समादिन्नं या च चेतना या च पत्थना यो च पणिधि ये च सङ्खारा सब्बे ते धम्मा इट्ठाय कन्ताय मनापाय हिताय सुखाय संवत्तन्ति. तं किस्स हेतु? दिट्ठि हिस्स, भिक्खवे, भद्दिका’’ति.

वग्गो दुतियो.

३. ततियवग्गो

३०८. ‘‘एकपुग्गलो , भिक्खवे, लोके उप्पज्जमानो उप्पज्जति बहुजनअहिताय बहुजनअसुखाय, बहुनो जनस्स अनत्थाय अहिताय दुक्खाय देवमनुस्सानं. कतमो एकपुग्गलो? मिच्छादिट्ठिको होति विपरीतदस्सनो. सो बहुजनं सद्धम्मा वुट्ठापेत्वा असद्धम्मे पतिट्ठापेति. अयं खो, भिक्खवे, एकपुग्गलो लोके उप्पज्जमानो उप्पज्जति बहुजनअहिताय बहुजनअसुखाय, बहुनो जनस्स अनत्थाय अहिताय दुक्खाय देवमनुस्सान’’न्ति.

३०९. ‘‘एकपुग्गलो, भिक्खवे, लोके उप्पज्जमानो उप्पज्जति बहुजनहिताय बहुजनसुखाय, बहुनो जनस्स अत्थाय हिताय सुखाय देवमनुस्सानं. कतमो एकपुग्गलो? सम्मादिट्ठिको होति अविपरीतदस्सनो. सो बहुजनं असद्धम्मा वुट्ठापेत्वा सद्धम्मे पतिट्ठापेति. अयं खो, भिक्खवे, एकपुग्गलो लोके उपपज्जमानो उप्पज्जति बहुजनहिताय बहुजनसुखाय, बहुनो जनस्स अत्थाय हिताय सुखाय देवमनुस्सान’’न्ति.

३१०. ‘‘नाहं, भिक्खवे, अञ्ञं एकधम्मम्पि समनुपस्सामि यं एवं महासावज्जं यथयिदं, भिक्खवे, मिच्छादिट्ठि. मिच्छादिट्ठिपरमानि, भिक्खवे, महासावज्जानी’’ति [वज्जानीति (सी. स्या. कं.)].

३११. ‘‘नाहं, भिक्खवे, अञ्ञं एकपुग्गलम्पि समनुपस्सामि यो एवं बहुजनअहिताय पटिपन्नो बहुजनअसुखाय, बहुनो जनस्स अनत्थाय अहिताय दुक्खाय देवमनुस्सानं यथयिदं, भिक्खवे, मक्खलि मोघपुरिसो. सेय्यथापि, भिक्खवे, नदीमुखे खिप्पं [खिपं (सी. स्या. कं. पी.)] उड्डेय्य [ओड्डेय्य (सी.), उज्झेय्य (क.)] बहूनं मच्छानं अहिताय दुक्खाय अनयाय ब्यसनाय; एवमेवं खो, भिक्खवे , मक्खलि मोघपुरिसो मनुस्सखिप्पं मञ्ञे लोके उप्पन्नो बहूनं सत्तानं अहिताय दुक्खाय अनयाय ब्यसनाया’’ति.

३१२. ‘‘दुरक्खाते , भिक्खवे, धम्मविनये यो च समादपेति [समादापेति (?)] यञ्च समादपेति यो च समादपितो तथत्ताय पटिपज्जति सब्बे ते बहुं अपुञ्ञं पसवन्ति. तं किस्स हेतु? दुरक्खातत्ता, भिक्खवे, धम्मस्सा’’ति.

३१३. ‘‘स्वाक्खाते , भिक्खवे, धम्मविनये यो च समादपेति यञ्च समादपेति यो च समादपितो तथत्ताय पटिपज्जति सब्बे ते बहुं पुञ्ञं पसवन्ति. तं किस्स हेतु? स्वाक्खातत्ता, भिक्खवे, धम्मस्सा’’ति.

३१४. ‘‘दुरक्खाते, भिक्खवे, धम्मविनये दायकेन मत्ता जानितब्बा, नो पटिग्गाहकेन. तं किस्स हेतु? दुरक्खातत्ता, भिक्खवे, धम्मस्सा’’ति.

३१५. ‘‘स्वाक्खाते, भिक्खवे, धम्मविनये पटिग्गाहकेन मत्ता जानितब्बा, नो दायकेन. तं किस्स हेतु? स्वाक्खातत्ता, भिक्खवे, धम्मस्सा’’ति.

३१६. ‘‘दुरक्खाते, भिक्खवे, धम्मविनये यो आरद्धवीरियो सो दुक्खं विहरति. तं किस्स हेतु? दुरक्खातत्ता, भिक्खवे, धम्मस्सा’’ति.

३१७. ‘‘स्वाक्खाते, भिक्खवे, धम्मविनये यो कुसीतो सो दुक्खं विहरति. तं किस्स हेतु? स्वाक्खातत्ता, भिक्खवे, धम्मस्सा’’ति.

३१८. ‘‘दुरक्खाते, भिक्खवे, धम्मविनये यो कुसीतो सो सुखं विहरति . तं किस्स हेतु? दुरक्खातत्ता, भिक्खवे, धम्मस्सा’’ति.

३१९. ‘‘स्वाक्खाते, भिक्खवे, धम्मविनये यो आरद्धवीरियो सो सुखं विहरति. तं किस्स हेतु? स्वाक्खातत्ता, भिक्खवे, धम्मस्सा’’ति.

३२०. ‘‘सेय्यथापि , भिक्खवे, अप्पमत्तकोपि गूथो दुग्गन्धो होति; एवमेवं खो अहं, भिक्खवे, अप्पमत्तकम्पि भवं न वण्णेमि, अन्तमसो अच्छरासङ्घातमत्तम्पि’’.

३२१. ‘‘सेय्यथापि, भिक्खवे, अप्पमत्तकम्पि मुत्तं दुग्गन्धं होति… अप्पमत्तकोपि खेळो दुग्गन्धो होति… अप्पमत्तकोपि पुब्बो दुग्गन्धो होति… अप्पमत्तकम्पि लोहितं दुग्गन्धं होति; एवमेवं खो अहं, भिक्खवे, अप्पमत्तकम्पि भवं न वण्णेमि, अन्तमसो अच्छरासङ्घातमत्तम्पि’’.

वग्गो ततियो.

४. चतुत्थवग्गो

३२२. ‘‘सेय्यथापि , भिक्खवे, अप्पमत्तकं इमस्मिं जम्बुदीपे आरामरामणेय्यकं वनरामणेय्यकं भूमिरामणेय्यकं पोक्खरणिरामणेय्यकं; अथ खो एतदेव बहुतरं यदिदं उक्कूलविकूलं नदीविदुग्गं खाणुकण्टकट्ठानं [खाणुकण्डकधानं (सी. पी.)] पब्बतविसमं; एवमेवं खो, भिक्खवे, अप्पका ते सत्ता ये थलजा, अथ खो एतेव सत्ता बहुतरा ये ओदका’’.

३२३. … एवमेवं खो, भिक्खवे, अप्पका ते सत्ता ये मनुस्सेसु पच्चाजायन्ति; अथ खो एतेव सत्ता बहुतरा ये अञ्ञत्र मनुस्सेहि पच्चाजायन्ति.

… एवमेवं खो, भिक्खवे, अप्पका ते सत्ता ये मज्झिमेसु जनपदेसु पच्चाजायन्ति; अथ खो एतेव सत्ता बहुतरा ये पच्चन्तिमेसु जनपदेसु पच्चाजायन्ति अविञ्ञातारेसु मिलक्खेसु [मिलक्खूसु (क.)].

३२४. … एवमेवं खो, भिक्खवे, अप्पका ते सत्ता ये पञ्ञवन्तो अजळा अनेळमूगा पटिबला सुभासितदुब्भासितस्स अत्थमञ्ञातुं; अथ खो एतेव सत्ता बहुतरा ये दुप्पञ्ञा जळा एळमूगा न पटिबला सुभासितदुब्भासितस्स अत्थमञ्ञातुं.

३२५. … एवमेवं खो, भिक्खवे, अप्पका ते सत्ता ये अरियेन पञ्ञाचक्खुना समन्नागता; अथ खो एतेव सत्ता बहुतरा ये अविज्जागता सम्मूळ्हा.

३२६. … एवमेवं खो, भिक्खवे, अप्पका ते सत्ता ये लभन्ति तथागतं दस्सनाय; अथ खो एतेव सत्ता बहुतरा ये न लभन्ति तथागतं दस्सनाय.

३२७. … एवमेवं खो, भिक्खवे, अप्पका ते सत्ता ये लभन्ति तथागतप्पवेदितं धम्मविनयं सवनाय; अथ खो एतेव सत्ता बहुतरा ये न लभन्ति तथागतप्पवेदितं धम्मविनयं सवनाय.

३२८. … एवमेवं खो, भिक्खवे, अप्पका ते सत्ता ये सुत्वा धम्मं धारेन्ति; अथ खो एतेव सत्ता बहुतरा ये सुत्वा धम्मं न धारेन्ति.

३२९. … एवमेवं खो, भिक्खवे, अप्पका ते सत्ता ये धातानं [धतानं (सी. स्या. कं. पी.)] धम्मानं अत्थं उपपरिक्खन्ति; अथ खो एतेव सत्ता बहुतरा ये धातानं धम्मानं अत्थं न उपपरिक्खन्ति.

३३०. … एवमेवं खो, भिक्खवे, अप्पका ते सत्ता ये अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मं पटिपज्जन्ति; अथ खो एतेव सत्ता बहुतरा ये अत्थमञ्ञाय धम्ममञ्ञाय धम्मानुधम्मं न पटिपज्जन्ति.

३३१. … एवमेवं खो, भिक्खवे, अप्पका ते सत्ता ये संवेजनियेसु ठानेसु संविज्जन्ति; अथ खो एतेव सत्ता बहुतरा ये संवेजनियेसु ठानेसु न संविज्जन्ति.

३३२. … एवमेवं खो, भिक्खवे, अप्पका ते सत्ता ये संविग्गा योनिसो पदहन्ति; अथ खो एतेव सत्ता बहुतरा ये संविग्गा योनिसो न पदहन्ति.

३३३. … एवमेवं खो, भिक्खवे, अप्पका ते सत्ता ये ववस्सग्गारम्मणं करित्वा लभन्ति समाधिं [चित्तस्स समाधिं (सी.)] लभन्ति चित्तस्सेकग्गतं [चित्तस्सेकग्गं (सी.)]; अथ खो एतेव सत्ता बहुतरा ये ववस्सग्गारम्मणं करित्वा न लभन्ति समाधिं न लभन्ति चित्तस्सेकग्गतं.

३३४. … एवमेवं खो, भिक्खवे, अप्पका ते सत्ता ये अन्नग्गरसग्गानं लाभिनो; अथ खो एतेव सत्ता बहुतरा ये अन्नग्गरसग्गानं न लाभिनो, उञ्छेन कपालाभतेन यापेन्ति.

३३५. … एवमेवं खो, भिक्खवे, अप्पका ते सत्ता ये अत्थरसस्स धम्मरसस्स विमुत्तिरसस्स लाभिनो; अथ खो एतेव सत्ता बहुतरा ये अत्थरसस्स धम्मरसस्स विमुत्तिरसस्स न लाभिनो. तस्मातिह, भिक्खवे , एवं सिक्खितब्बं – अत्थरसस्स धम्मरसस्स विमुत्तिरसस्स लाभिनो भविस्सामाति. एवञ्हि वो, भिक्खवे, सिक्खितब्बन्ति.

३३६-३३८. ‘‘सेय्यथापि , भिक्खवे, अप्पमत्तकं इमस्मिं जम्बुदीपे आरामरामणेय्यकं वनरामणेय्यकं भूमिरामणेय्यकं पोक्खरणिरामणेय्यकं; अथ खो एतदेव बहुतरं यदिदं उक्कूलविकूलं नदीविदुग्गं खाणुकण्टकट्ठानं पब्बतविसमं. एवमेवं खो, भिक्खवे, अप्पका ते सत्ता ये मनुस्सा चुता मनुस्सेसु पच्चाजायन्ति, अथ खो एतेव सत्ता बहुतरा ये मनुस्सा चुता निरये पच्चाजायन्ति…पे… तिरच्छानयोनिया पच्चाजायन्ति…पे… पेत्तिविसये पच्चाजायन्ति’’.

३३९-३४१. … एवमेवं खो, भिक्खवे, अप्पका ते सत्ता ये मनुस्सा चुता देवेसु पच्चाजायन्ति; अथ खो एतेव सत्ता बहुतरा ये मनुस्सा चुता निरये पच्चाजायन्ति… तिरच्छानयोनिया पच्चाजायन्ति… पेत्तिविसये पच्चाजायन्ति.

३४२-३४४. … एवमेवं खो, भिक्खवे, अप्पका ते सत्ता ये देवा चुता देवेसु पच्चाजायन्ति; अथ खो एतेव सत्ता बहुतरा ये देवा चुता निरये पच्चाजायन्ति… तिरच्छानयोनिया पच्चाजायन्ति… पेत्तिविसये पच्चाजायन्ति.

३४५-३४७. … एवमेवं खो, भिक्खवे, अप्पका ते सत्ता ये देवा चुता मनुस्सेसु पच्चाजायन्ति; अथ खो एतेव सत्ता बहुतरा ये देवा चुता निरये पच्चाजायन्ति… तिरच्छानयोनिया पच्चाजायन्ति… पेत्तिविसये पच्चाजायन्ति.

३४८-३५०. … एवमेवं खो, भिक्खवे, अप्पका ते सत्ता ये निरया चुता मनुस्सेसु पच्चाजायन्ति; अथ खो एतेव सत्ता बहुतरा ये निरया चुता निरये पच्चाजायन्ति… तिरच्छानयोनिया पच्चाजायन्ति… पेत्तिविसये पच्चाजायन्ति.

३५१-३५३. … एवमेवं खो, भिक्खवे, अप्पका ते सत्ता ये निरया चुता देवेसु पच्चाजायन्ति; अथ खो एतेव सत्ता बहुतरा ये निरया चुता निरये पच्चाजायन्ति… तिरच्छानयोनिया पच्चाजायन्ति… पेत्तिविसये पच्चाजायन्ति.

३५४-३५६. … एवमेवं खो, भिक्खवे, अप्पका ते सत्ता ये तिरच्छानयोनिया चुता मनुस्सेसु पच्चाजायन्ति; अथ खो एतेव सत्ता बहुतरा ये तिरच्छानयोनिया चुता निरये पच्चाजायन्ति… तिरच्छानयोनिया पच्चाजायन्ति… पेत्तिविसये पच्चाजायन्ति.

३५७-३५९. … एवमेवं खो, भिक्खवे, अप्पका ते सत्ता ये तिरच्छानयोनिया चुता देवेसु पच्चाजायन्ति; अथ खो एतेव सत्ता बहुतरा ये तिरच्छानयोनिया चुता निरये पच्चाजायन्ति… तिरच्छानयोनिया पच्चाजायन्ति… पेत्तिविसये पच्चाजायन्ति.

३६०-३६२. … एवमेवं खो, भिक्खवे, अप्पका ते सत्ता ये पेत्तिविसया चुता मनुस्सेसु पच्चाजायन्ति; अथ खो एतेव सत्ता बहुतरा ये पेत्तिविसया चुता निरये पच्चाजायन्ति… तिरच्छानयोनिया पच्चाजायन्ति… पेत्तिविसये पच्चाजायन्ति.

३६३-३६५. … एवमेवं खो, भिक्खवे, अप्पका ते सत्ता ये पेत्तिविसया चुता देवेसु पच्चाजायन्ति ; अथ खो एतेव सत्ता बहुतरा ये पेत्तिविसया चुता निरये पच्चाजायन्ति… तिरच्छानयोनिया पच्चाजायन्ति… पेत्तिविसये पच्चाजायन्ति.

वग्गो चतुत्थो.

जम्बुदीपपेय्यालो निट्ठितो.

एकधम्मपाळि सोळसमो.