📜
१८. अपरअच्छरासङ्घातवग्गो
३८२. ‘‘अच्छरासङ्घातमत्तम्पि ¶ ¶ चे, भिक्खवे, भिक्खु पठमं झानं भावेति, अयं वुच्चति, भिक्खवे – ‘भिक्खु अरित्तज्झानो विहरति, सत्थुसासनकरो ओवादपतिकरो, अमोघं रट्ठपिण्डं भुञ्जति’. को पन वादो ये नं बहुलीकरोन्ती’’ति!
३८३-३८९. ‘‘अच्छरासङ्घातमत्तम्पि चे, भिक्खवे, भिक्खु दुतियं झानं भावेति…पे… ¶ ततियं झानं भावेति…पे… चतुत्थं झानं भावेति…पे… मेत्तं चेतोविमुत्तिं भावेति…पे… करुणं चेतोविमुत्तिं भावेति…पे… मुदितं ¶ चेतोविमुत्तिं भावेति…पे… उपेक्खं चेतोविमुत्तिं भावेति…पे….
३९०-३९३. काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु वेदनानुपस्सी विहरति…पे… चित्ते चित्तानुपस्सी विहरति…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं.
३९४-३९७. अनुप्पन्नानं पापकानं अकुसलानं धम्मानं अनुप्पादाय छन्दं जनेति वायमति वीरियं [विरियं (सी. स्या. कं. पी.)] आरभति चित्तं पग्गण्हाति पदहति; उप्पन्नानं पापकानं अकुसलानं धम्मानं पहानाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति. अनुप्पन्नानं कुसलानं धम्मानं उप्पादाय छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति; उप्पन्नानं कुसलानं धम्मानं ठितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय पारिपूरिया छन्दं जनेति वायमति वीरियं आरभति चित्तं पग्गण्हाति पदहति.
३९८-४०१. छन्दसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति… वीरियसमाधिपधानसङ्खारसमन्नागतं ¶ इद्धिपादं भावेति… चित्तसमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति… वीमंसासमाधिपधानसङ्खारसमन्नागतं इद्धिपादं भावेति….
४०२-४०६. सद्धिन्द्रियं भावेति… वीरियिन्द्रियं भावेति… सतिन्द्रियं भावेति… समाधिन्द्रियं भावेति… पञ्ञिन्द्रियं भावेति….
४०७-४११. सद्धाबलं ¶ भावेति… वीरियबलं भावेति… सतिबलं ¶ भावेति… समाधिबलं भावेति… पञ्ञाबलं भावेति….
४१२-४१८. सतिसम्बोज्झङ्गं भावेति… धम्मविचयसम्बोज्झङ्गं भावेति… वीरियसम्बोज्झङ्गं ¶ भावेति… पीतिसम्बोज्झङ्गं भावेति… पस्सद्धिसम्बोज्झङ्गं भावेति… समाधिसम्बोज्झङ्गं भावेति… उपेक्खासम्बोज्झङ्गं भावेति….
४१९-४२६. सम्मादिट्ठिं भावेति… सम्मासङ्कप्पं भावेति… सम्मावाचं भावेति… सम्माकम्मन्तं भावेति… सम्माआजीवं भावेति… सम्मावायामं भावेति… सम्मासतिं भावेति… सम्मासमाधिं भावेति….
४२७-४३४. [दी. नि. २.१७३; म. नि. २.२४९; अ. नि. ८.६५] अज्झत्तं रूपसञ्ञी बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि. ‘तानि अभिभुय्य जानामि पस्सामी’ति – एवंसञ्ञी होति… अज्झत्तं रूपसञ्ञी बहिद्धा रूपानि पस्सति अप्पमाणानि सुवण्णदुब्बण्णानि. ‘तानि अभिभुय्य जानामि पस्सामी’ति – एवंसञ्ञी होति… अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति परित्तानि सुवण्णदुब्बण्णानि. ‘तानि अभिभुय्य जानामि पस्सामी’ति – एवंसञ्ञी होति… अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति अप्पमाणानि सुवण्णदुब्बण्णानि. ‘तानि अभिभुय्य जानामि पस्सामी’ति – एवंसञ्ञी होति… अज्झत्तं ¶ अरूपसञ्ञी बहिद्धा रूपानि पस्सति नीलानि नीलवण्णानि नीलनिदस्सनानि नीलनिभासानि. ‘तानि अभिभुय्य जानामि पस्सामी’ति – एवंसञ्ञी होति… अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति पीतानि पीतवण्णानि पीतनिदस्सनानि पीतनिभासानि. ‘तानि अभिभुय्य जानामि पस्सामी’ति – एवंसञ्ञी होति… अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति लोहितकानि लोहितकवण्णानि ¶ लोहितकनिदस्सनानि लोहितकनिभासानि. ‘तानि अभिभुय्य जानामि पस्सामी’ति एवंसञ्ञी होति… अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति ओदातानि ओदातवण्णानि ओदातनिदस्सनानि ओदातनिभासानि. ‘तानि अभिभुय्य जानामि पस्सामी’ति – एवंसञ्ञी होति….
४३५-४४२. रूपी रूपानि पस्सति… अज्झत्तं ¶ अरूपसञ्ञी बहिद्धा रूपानि पस्सति सुभन्तेव अधिमुत्तो होति… सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा अनन्तो ¶ आकासोति आकासानञ्चायतनं उपसम्पज्ज विहरति… सब्बसो आकासानञ्चायतनं समतिक्कम्म अनन्तं विञ्ञाणन्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति… सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म नत्थि किञ्चीति आकिञ्चञ्ञायतनं ¶ उपसम्पज्ज विहरति… सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति… सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति….
४४३-४५२. पथवीकसिणं भावेति… आपोकसिणं भावेति… तेजोकसिणं भावेति… वायोकसिणं भावेति… नीलकसिणं भावेति… पीतकसिणं भावेति… लोहितकसिणं भावेति… ओदातकसिणं भावेति… आकासकसिणं भावेति… विञ्ञाणकसिणं भावेति….
४५३-४६२. असुभसञ्ञं भावेति… मरणसञ्ञं भावेति… आहारे पटिकूलसञ्ञं भावेति… सब्बलोके अनभिरतिसञ्ञं [अनभिरतसञ्ञं (सी. स्या. कं. पी.)] भावेति… अनिच्चसञ्ञं भावेति… अनिच्चे दुक्खसञ्ञं भावेति… दुक्खे अनत्तसञ्ञं भावेति… पहानसञ्ञं भावेति… विरागसञ्ञं भावेति… निरोधसञ्ञं भावेति….
४६३-४७२. अनिच्चसञ्ञं भावेति… अनत्तसञ्ञं भावेति… मरणसञ्ञं ¶ भावेति… आहारे पटिकूलसञ्ञं भावेति… सब्बलोके अनभिरतिसञ्ञं भावेति… अट्ठिकसञ्ञं भावेति… पुळवकसञ्ञं [पुळुवकसञ्ञं (क.)] भावेति… विनीलकसञ्ञं भावेति… विच्छिद्दकसञ्ञं भावेति… उद्धुमातकसञ्ञं भावेति….
४७३-४८२. बुद्धानुस्सतिं ¶ भावेति… धम्मानुस्सतिं भावेति… सङ्घानुस्सतिं भावेति… सीलानुस्सतिं भावेति… चागानुस्सतिं भावेति… देवतानुस्सतिं ¶ भावेति… आनापानस्सतिं भावेति… मरणस्सतिं भावेति… कायगतासतिं भावेति… उपसमानुस्सतिं भावेति….
४८३-४९२. पठमज्झानसहगतं ¶ सद्धिन्द्रियं भावेति… वीरियिन्द्रियं भावेति… सतिन्द्रियं भावेति… समाधिन्द्रियं भावेति… पञ्ञिन्द्रियं भावेति… सद्धाबलं भावेति… वीरियबलं भावेति… सतिबलं भावेति… समाधिबलं भावेति… पञ्ञाबलं भावेति….
४९३-५६२. ‘‘दुतियज्झानसहगतं…पे… ततियज्झानसहगतं…पे… चतुत्थज्झानसहगतं…पे… मेत्तासहगतं…पे… करुणासहगतं…पे… मुदितासहगतं…पे… उपेक्खासहगतं सद्धिन्द्रियं भावेति… वीरियिन्द्रियं भावेति… सतिन्द्रियं ¶ भावेति… समाधिन्द्रियं भावेति… पञ्ञिन्द्रियं भावेति… सद्धाबलं भावेति… वीरियबलं भावेति… सतिबलं भावेति… समाधिबलं भावेति… पञ्ञाबलं भावेति. अयं वुच्चति, भिक्खवे – ‘भिक्खु अरित्तज्झानो विहरति सत्थुसासनकरो ओवादपतिकरो, अमोघं रट्ठपिण्डं भुञ्जति’. को पन वादो ये नं बहुलीकरोन्ती’’ति!
अपरअच्छरासङ्घातवग्गो अट्ठारसमो.